SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ( १९१) पूर्वकरणद्वयप्रथमसप्तमभागं यावत्, ६,६ । ४,५ । ९,९ । शेषापूर्वानिवृत्तिसूक्ष्मोपशमकेषु क्षपकेष्वपूर्वशेषसप्तमभागेषु षट्स्वनिवृत्तेरसंख्यातमागं यावत्, ४,४ । ४,५। ९,९ । ततः परमनिवृत्तेः शेषसंख्यातभागे सूक्ष्मक्षपके च ४,४ । ४,५। ६,६ । शान्ते, ०,०। ४,५ । ९,९ । क्षीणद्विचरमक्षणे, ०,०। ४,५। ६६ । क्षीणचरमक्षणे, ०।४।४। एवं सर्वे पिंडिताः १३ । वेद्यस्य द्वाषष्टिस्त्रियुतं शतमायुषो विकल्पानाम् । चत्वारिंशद्गोत्रे सप्ताग्राऽवाचि जीवेषु ।। ६५४ ॥ जीवसमासेषु भंगाः ६२ । १०३ । ४७ । प्रत्येकं चत्वारो भंगाः संत्यादिमाश्चतुर्दशसु । षटुं केवलियुग्मे द्वाषष्टिर्जायते वेद्ये ॥ ६५५ ॥ चतुर्दशसु प्रत्येकमादिमाश्चत्वारः ० स. १०१०१०१०॥ इति, योगिनि द्वावाद्यो बं १ । बं १। उ.१। उ. . । स १० । स १० । अयोगेऽपि द्वौ बंधेन विनाद्यावुपांतिम समये १,०। १०,१०। द्वापयोगस्यांत्ये समये ०,१। ०,१ । इत्थं सर्वे ६२ । देवायुर्नरकायुर्वनीतः संझ्यसंज्ञिनौ पूर्णौ । द्वादश नैकाक्षाद्या जीवसमासाः परे जातु ॥ ६५६ ॥ पंचैकादशसूक्ताः प्रत्येकमसंज्ञिनि नव पर्याप्त । संज्ञिनि दशकापूर्णे विंशतिरष्टाधिकाऽपूर्णे ॥ ६५७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy