SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ (२२४) सह देवानुपूव्यता मेलिताः क्षेत्रपाकया । ज्ञेया सप्तप्तिः संति सर्वाः प्रकृतयः स्फुटम् ॥ ७० ॥ मिलिताः ७२ । वेद्यमेकतरं स्थूलं नरायुद्वयं त्रसम् । यशः पर्याप्तमादेयं उच्चं पंचाक्षस्वर्भगे ॥ ७१ ॥ हत्वा तीर्थकृता सार्द्ध तीर्थकारी त्रयोदश । इतरः केवली याति द्वादशैव शिवास्पदम् ॥ ७२ ॥ कार्यक्षयक्रममाह__ श्वभ्रदेवतिर्यगायुर्भिविना मिथ्यादृष्टौ-०,१४५,३ । तीर्थकराहारकद्वयहीनाः सासने-०,१४२,६ । आहारकद्विकेन सह मिश्रे-०,१४४,४। तीर्थकरेण सहाविरते-७,१४५,३। देशे-७,१४५,३ । प्रमत्ते-७,१४५,३। अप्रमत्ते-७,१४५, ३। अपूर्व-०,१३८,१० । अनिवृत्तेर्नवसु भागेषु–१३२ १२२११४११३११२१०६ १०५१०४१०॥ १० २६ ३ ३५३६ १२ १३ १४ ४५] सूक्ष्मे-२,१०२,४७ । शांते । क्षीणे क्षणद्वये-१४,९९,४९ । सयोगे-०,८५,६३ । अयोगे समयद्वये-७२,८५,६३ । १३, १३,१३५ । सिद्धे-०,०,१४८ । रत्नत्रयफलं प्राप्ता निर्वाध कर्मवर्जिताः। निर्विशति सुखं सिद्धाखिलोकशिखरस्थिताः ॥७३॥ अष्टचत्वारिंशतं कर्मभेदानित्थं हत्वा ध्यानतो निता ये । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy