SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ (२०८) ७६८।१४४०।१२४८१०५६।१०५६।४८० | गुणिता जाता मिथ्यादृष्टौ ११२३२।७६८० सासनादिषु ९२१६१७६८०॥ १४४०।११२३२।११६१६।९५०४।४३२०॥ पाकप्रकृतयः संति चतुर्विंशतिभंगजाः । षडशीतिसहस्राणि साशीति च शताष्टकम् ॥ ७४३ ॥ ८६८८० । द्वात्रिंशत्पोडशाभ्यस्ताः पाकप्रकृतयः स्फुटम् । सह द्वादशभिज्ञेयं सासने शतपंचकम् ॥ ७४४ ॥ सासने चत्वारः पाकाः ७,८,८,९। एवं प्रकृतयः ३२ । पूर्वोदितैः षोडशविर्भगैर्गुणयित्वा वैक्रयिकमिश्रयोगबंधेऽन्येपिपदबंधाः ५१२ । पाकाष्टकगता षष्ठिःप्रकृतीनामसंयते । हताः षोडशभिर्भगैर्वेदकोपादियुग्मजैः ॥ ७४५ ॥ कर्मवैक्रियमिश्राभ्यां योगाभ्यां ताडिता सती । सहस्रं नव विशानि शतानि च भवंति ताः ॥ ७४६ ॥ __ असंयतेऽष्टोदयाः ७,८,८,९ । ६,७,७,८ । एषां प्रकृ. तयः ६० । षोडशभंगगुणिताः ९६० । वैक्रियिकमिश्रकार्मणयोगाभ्यां हताः १९२० । पाकप्रकृतयो भंगैरष्टषष्टिभिराहताः । निहतौदारिकमिश्रेण सहाशीत्या चतुःशती ॥७४७॥ . असंयतेऽन्येप्यौदारिकमिश्रयोगे भंगाः४८० । एवं निव्रते योगत्रये अन्येपि मिलिताः पदबंधाः २४०० । १ 'अष्ट' इति स्वकल्पितपाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy