SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ (१३४) मुहूर्ता द्वादश प्रोक्ता वेद्येष्टौ नामगोत्रयोः । स्थितिरम्तर्मुहूर्ताऽस्ति जघन्यान्येषु कर्मसु ॥ २२४ ॥ ज्ञानरोधान्तरायाणां दशानां दृक्चतुष्टये । अन्त्ये संज्वलने लोभे स्थितिरन्तर्मुहूर्त्तका ॥ २२५ ॥ अष्टोच्चयशसोः साते मुहूर्ताःद्वादशोदिताः । क्रोधे मासद्वयं माने मासोऽर्द्ध निकृतौ मतम् ॥ २६ ॥ अत्र संज्वलने क्रोधे मासौ २ । माने मासः १ । निकृतौ (मायायाम् ) पक्षः। नृतिर्यगायुषोरन्तर्मुहर्ता शेषयोः स्थितिः। दशवर्षसहस्राणि पुंवेदे वत्सराष्टकम् ॥ २२७ ॥ असातसहिते पूर्वे दर्शनोतिपंचके । मिथ्यात्वेऽस्ति कषायाणामाघे द्वादशके स्थितिः ॥ २२८ ।। नोकषायाष्टकें भोधेस्त्रिकसप्तचतुर्द्वयाः। सप्त भागाः क्रमात्पल्याऽसंख्यभागविवर्जिताः॥२२९॥ युग्मम् तदित्थम् अ निद्रा मि क.नो. मर्त्यतिर्यग्गतिद्वन्द्वे आतपो जातिपंचकम् । पट्टे संस्थानसंहत्योरुद्योतो द्वे वियद्गती ।। २३० ॥ १ देवनारकयोः । २ निद्रादिपंचके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy