Page #1
--------------------------------------------------------------------------
________________ श्रीविजयनेमिसूरिग्रन्थमालारत्नम् -28 न्यायविशारद-न्यायाचार्य-महामहोपाध्याय श्रीमदयशोविजय गणिमणि विरचितं नयरहस्यप्रकरणम् । तदुपरि तपोगच्छाधिपति-शासनसम्राट्-सूरिचक्रचक्रवर्ति-जगद्गुरुभट्टारकाचार्य - श्रीमद्विजयनेमिसूरीश्वर पट्टालङ्कारेण व्याकरणबाचस्पति-शास्त्रविशारद-कविरत्नेवश्रीविजय लावण्यसूरिणा विरचिता प्रमोदाविवृतिः
Page #2
--------------------------------------------------------------------------
________________ श्रीविजयने मिसूरिग्रन्थमालारत्नम् - 28 न्यायविशारद - न्यायाचार्य - महामहोपाध्याय श्रीमदयशोविजयगणिमणिविरचितं नयरहस्यप्रकरणम् । तदुपरि तपोगच्छाधिपति शासनसम्राट् - सूरिचक्रचक्रवति जगद्गुरु भट्टारकाचार्य - श्रीमद्विजयने मिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पति - शास्त्रविशारद - कविरत्नेनश्री विजयलावण्यसूरिणा विरचिता प्रमोदाविवृति: प्रतय: 1000 : अमुल्य [vi0 saM0 2003
Page #3
--------------------------------------------------------------------------
________________ प्रकाशक:श्रीराजगरस्थ 'जैनग्रन्थप्रकाशकसभायाः' कार्यवाहका श्रेष्ठी 'ईश्वरदास मूलचन्द्र' इति नामा। 'कीकाभट्टपोल' : अमदावाद श्रीगर्जरप्रन्थरत्नकार्यालय 'गांधीरस्तो' अमदावाद == प्राप्तिस्थानम् । श्रीसरस्वतीपुस्तकभंडार 'रतनपोल, हाथीखाना ___ अमदावाद 2004 MO - - - श्री. गोविंदलाल जगशीभाई शाह श्री शारदा मुद्रणालय पानकोर नाका : अमदावाद
Page #4
--------------------------------------------------------------------------
________________ शासनसम्राट्-तपागच्छाधिपति-सूरीचक्रवर्तितीर्थरक्षकदक्ष-जगद्गुरु-भट्टारकाचार्य श्रीमद्विजयनेमिसूरीश्वराः । जठ शुद 7 भावनगर. गणिपद 1960 कार्तिक वदि 7 बळा (वल्लभीपुर). आचार्यपद 1964 जेठ शुद 5 भावनगर पन्यासपद 1960 मागशर शुद 3 वळा (वल्लभीपुर) 2010CINNA नमामि नेमिसूरीशं, क्षमापालालिसेवितम् । प्रतापानिर्जिताकं च, सम्राजं शासनस्य च ॥ 1 ॥
Page #5
--------------------------------------------------------------------------
Page #6
--------------------------------------------------------------------------
________________ सविवरणस्य नयरहस्यप्रकरणस्य विषयानुक्रमणिका भाः विषयाः पत्रपङ्क्तिः । भङ्काः विषयाः पत्रपङ्क्तिः 1, मङ्गलाचरणे श्रीवीरस्य 1,8 व्याख्यायाः सत्प्रमोदाय शानाधतिशयचतुष्टयवतो प्र्तिज्ञ्या। मालार्थमभिमुखीकरणम् । 7, मङ्गलस्यानुमानेन स. 2,10 2, श्रीवीरमुखनिर्गतस्था- 1,12 माप्तिफलकत्वं प्राचीननेयाद्वादवाण्या नीतिपूर्णत्वादिगुः यिकमतावलम्बनेन प्रसाध्य णवत्त्वेन स्तुतिः । तत्र विघ्नध्वंसद्वारकत्वं च 3, विशिष्टग्रन्थकर्तृत्वाय- 1,16 व्यवस्थाप्य व्यतिरेकव्यभितिशयवतां श्रीहेमचन्द्रसरि चाराघुद्धरणम् । प्रभृतीनामेतद्ग्रन्थसमृद्धये 8, नव्यनैयायिकमतावलम्ब-3,5 सहायकत्वेन स्मरणम् । नेन मङ्गलस्य विघ्नध्वंसफल4, माननीतिनिक्षेपादिप्ररूपकान कत्वव्यवस्थापनं समाप्ति ल्पग्रन्थप्रणेतृणां शब्दशास्त्र प्रत्यन्यथासिद्धत्वव्यवस्था पनं c। विधातृणां सिद्धान्तपारङ्ग 9, तत्र स्वतःसिद्धविघ्न- 3,12 तानां गुरुवराणां श्रीविजय विरहपुरुषकर्तृकमङ्गलेन वि. नेमिसूरीश्वराणां विनौघवि नध्वंसस्याजननेऽपि न तद्वोच्छेदाय स्मरणम् । धकवेदाप्रामाण्यमिति व्यव5, वाचकप्रवरश्रीयशो- 2,3 स्थापितम् । विजयमनीषादण्डमथितसि- 10, विघ्नशङ्कया स्वतःसिद्ध. 4,7 द्धान्ताम्बुध्याविर्भूतनयरहस्य विघ्नविरहवताऽपि मङ्गलाच. सम्पृक्तमतिटीकाकर्तृकृतेरम- रणमुपपादितम् । लमतीनां हास्यानास्पदत्वा- | 11, विघ्नध्वंसविशेषे मङ्ग- 4,11 शंसनम् । लस्य कारणत्वं कार्यतावच्छे6 लावण्यसूर्यभिख्यस्वकर्तृ-2,7 दकविशेषनिर्वचनेन निष्ट* कसूलार्थपोषतत्परनयरहस्य- / ङ्कितं दृष्टान्तावष्टम्मेन ।
Page #7
--------------------------------------------------------------------------
________________ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः 12, सामाप्त्यर्थिनो मङ्गले 4,27 न्धचतुष्टयलक्षणमुपदर्य स्प्र्वृत्तिरुप्पादिता। ङ्गमितम् । 13, समाप्ति प्रति विघ्नात्य. 5,2 20, प्रतिज्ञा लक्षिता, तत्फलं 715 न्ताभावस्यैव कारणत्वेऽपि । च drshitm। तत्सम्बन्धप्रयोजकविघ्नध्वस- | 21, मूलोक्तं नयलक्षणमव-7,18 कारणत्वेन मङ्गलस्य समाप्ति तारितं तत्र चोद्देशलक्षणपरीप्रति प्रयोजकत्वं व्यवस्थापि- क्षाणां फलमावेदितम् । त्म्। 22, मूलोक्तनयलक्षणसम- 7,24 24, मङ्गलं शिष्टाचारपरि- 5,19 न्वयो drshitH। पालनफलकतया कतव्यमिति 23, दुर्नयातिव्याप्तिवारक- 8,5 मतमुपदर्शितम् । तया नयलक्षणे 'प्रकृतवस्त्वं 15, नास्तिकग्रन्थसमाप्तेर्न 5,24 शग्राही' इति विशेषण मूल मङ्गलजन्यत्वं किन्तु तत्त्वा. दर्शितं समर्थितम् । र्थप्ररूपकास्तिकग्रन्थस्यैवेति । 24, तदुपादाने यथा नाति- 8,12 mtmupdrshitm| व्याप्तिस्तथा मूलाभिहि16, मूलमङ्गले 'ऐन्द्र' इत्यत्र 6,5 तस्य स्पष्टीकरणम् । 'ए~' इति सरस्वती मन्त्र- 25, मूले 'तदितरांशाप्रति- 8,13 गुम्फनफलमुपवर्णितम् । क्षेपी' इत्यपि दुर्नयातिव्या17, तत्र क्रमेण नमस्करणी- 6,9 प्तिवारकमिति दर्शितस्या यस्य श्रीवीरस्य पूजातिशया- वतरणेन सुखावबोध्यत्वम् । द्याश्चत्वारोऽप्यतिशयास्तत्त- 26, मले अध्यवसायोपादा-8,26 द्विशेषणप्रतिपाद्या drshitaaH। नप्रयोजनतया दर्शितस्य 18, नमस्कारलक्षणमङ्गल- 6,24 प्रमाणैकदेशातिव्याप्तिवारणलक्षणम् । स्यावतरणेन स्पष्टीकरणम् । 19, मङ्गलपद्योत्तरार्धमनु- 626 27, 'अध्यवसायविशेषः' 9,8 बन्धवतुष्टयावेदकमित्यनुब- इत्यत्र विशेषोपादानप्रयोजनं
Page #8
--------------------------------------------------------------------------
________________ भङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः मूले रूपादिग्राहिप्रत्यक्षप्रमा- प्रतिपत्तिजनकत्वलक्षणं साणेऽति व्याप्तिवारणं, तस्य धकत्वं नयव्यपदेश्ये शब्दे केवलज्ञानस्यात्काराङ्कितवा- समनुगतमिति drshitm। क्यार्थज्ञानयोरेव वस्तुगत्या । 34, अनिवर्तमाननिश्चित- 11,10 प्रामाण्ये न साङ्गत्यमित्या- स्वाभिप्रायकत्वलक्षणं निर्वशङ्कासमुद्धरणम् । तकत्वं मूलोक्तं नयवाक्य28, प्रत्यक्षातिव्याप्तेरनुमा- 9,27 / गतत्वेनानुगमितम् । नाद्यतिव्याप्त्युपलक्षणत्वेन 35, शृङ्गग्राहिकया वस्त्वं. 11,13 न्यून्ताप्रिहार्ः। शज्ञापकत्वलक्षणं निर्भासक29, 'अध्यवसायविशेषः' 10,6 त्वं यथा प्रमाणे नातिव्याप्तं इत्यत्र विशेषत्वस्य परिष्कारेण तथा भावितम् । प्रमाणेऽतिव्याप्तिवारणम् । 36, प्रतिविशिष्टक्षयोपश- 11,16 30, मूलोल्लिखितनयलक्ष- 10,11 मापेक्षसूक्ष्मार्थावगाहित्वल णान्तरप्रतिपादकतत्त्वार्थभा- क्षणमुपलम्भकत्वं यथा न ष्यमवतारितम् । प्रत्यक्षादिप्रमाणेऽतिप्रसक्तं 31, नयशब्दसमानार्थ- 10,14 तथा परिष्कृतम् । कानां प्रापकादिशब्दानां 37, प्राधान्येन स्वविषय- 11,21 सर्वथार्थकत्वाभावेऽपि कथ- व्यवस्थापकत्वलक्षणं व्यजश्चिदथैक्यमित्युपदर्शनपरं कत्वं यथा न प्रमाणगतं तथा मूले प्रापकत्वादीनां निर्व- प्रपश्चितम् । चनमित्यवतरणेन drshitm। / 38, नयानामध्यवसाय- 12,7 32, प्रमाणप्रतिपन्नेत्यादि 10,22 रूपत्वे सिद्धान्ते उपदेशस्य प्रापकत्वलक्षणं नयत्वेनाभि- नयत्वकथनं कथमित्याक्षेपमतेष्वध्यवसायविशेषेष्वेवे- समाधाने मूल्ग्तेऽव्तारिते। त्युपपादितम् । 39, मूलगतानयानां मिथ्या-129 33, मूले दर्शितं तथाविध-10,28 / tvshngkaavtaaritaa|
Page #9
--------------------------------------------------------------------------
________________ अङ्काः विषयाः पत्रपङ्क्तिः 40, अनन्तधर्मात्मकचस्तु- 12,23 व्यवस्थापनप्रवणेन प्रमाणेन तत्तद्धर्माविरोधनिमित्तापेक्षाभेदावगाहकनया अपेक्षणीया इति स्याद्वादिन पवैते न मिथ्या, अधिगमोपायाश्चेत्य भिप्रायकं समाधानावतरणम् । 41, नयानां स्वविषयप्राधा- 13,6 न्यस्वरूपस्य स्वातन्त्र्यस्य मिथ्यात्वाप्रयोजकत्वं मूलोतमवतरणेन समर्थितम् । 42, गौणत्व- मुख्यत्वयो- 13,13 र्दृष्टान्तावष्टम्भेनापेक्षिकवस्तुधर्मत्वं मूलोतमवतरणेनोपपाद्य निष्टङ्कितम् । 43, विभिन्ननिमित्ताश्रय- 13, 17 णेन सत्त्वासत्त्वादीनामविरोस्य समर्थनं दृष्टान्तावष्टमेन । 44, अपेक्षाभेदेनैकस्मिन्नर्थे 13,25 नानाध्यवसायरूपाणां नयानां विप्रतिपत्तिरूपत्वं नेति मूलाभिप्रेतस्यावतरणेन सम्यगुपपादनम् । 45, सत्त्व- जीवाजीवात्म- 14,10 कत्वादिधर्मैरेकत्वद्वित्वाद्यध्यवसायानामिव नैगमाद्यध्यव अङ्काः विषयाः पत्रपङ्क्तिः सायानां न विप्रतिपत्तित्वमित्येवं निदर्शनत्रयेण मूले व्यवस्थापितमविप्रतिपत्तित्वं प्रपञ्चत उपवर्णितम् । 46, मूले निदर्शन त्रयोपदर्शन- 15,1 बीजमुपवर्णितम् । 47, मूले गौणस्यैकत्वादेर्न 15,4 विरोधो वास्तविकस्य तु मेदाभेदादेविरोध एवेत्याशङ्गा । 48, निदर्शनत्रयोद्भावनस्य 15,9 साफल्य टीकायां दर्शितम् । 49, गौणस्यैकत्वादेर्न वि- 15,13 रोधो भेदाभेदादेस्तु नयवियस्य विरोध एवेत्याशङ्गाभिप्रायैसर्रणे दर्शितः । 50, सङ्ख्यारूपाणामेकत्वा- 15,22 दीनामभिव्यक्तिरवच्छेदकभेदेन निदर्शनेऽभिमता, तथा च तदविरोधवन्नयविषयभेदाभेदादेरप्यविरोध इति समाधानाभिप्रायेओऽवतरणे दर्शितः । 51, मूले उक्ताशङ्कासमा - 16, 1 धानम् । 52, एकैकपक्षदोषो जात्य- 16,4 न्तररूपे न सम्भवतीति निदर्शनोपदर्शनेन निर्णीतम् ।
Page #10
--------------------------------------------------------------------------
________________ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपतिः 53, प्रमीयमाणत्वेनैकत्वा-16,11 62, गुडशुण्ठीद्रव्यं द्रव्या-18,18 दीनां न विरोध इति मूला- / ntrmevetyaashngkaa'vtaaritaa| भिप्राय उप्व्र्न्नित्स्स्त्तीकायाम्॥ 63, उक्ताशङ्कानिरासहेतो- 18,21 54, जात्यन्तरोपवर्णनग्र- 16,16 विलक्षणमाधुर्यकटुकत्वाननु न्थावतरणं द्विधाऽभिप्रायमे- भ्व्प्र्स्न्ग्ग्स्योप्पाद्न्म्व्त्र्न्ने। दावेदनेन कृतम् । 64, गुडशण्ठीद्रव्यस्य 18,26 55, गुडशुण्ठीद्रव्ये जात्य- 17,2 द्रव्यान्तरत्वे यद्यनेकस्वभावन्तरनिमित्ता न प्रत्येकप्रभव त्वं तत्र दोषं स्वयमुपदर्य दोषनिवृत्तिः किन्त्वन्यथेत्या एकस्वभावत्वे मूलोपदर्शितशङ्कासमाधाने । दोषोऽवतारितः । 56, टीकायामाशङ्कितुर- 17,13 65, मूले द्रव्यान्तरत्वे उभ-19,2 भिप्रायो drshitH। यजननैकस्वभावस्यापाक57, अवतरणे समाधाना- 17,19 रणम् । भिप्रायो vrnnitH। 66, माधुर्यकटुकत्वयोरुभय-19,4 58, मूले इतरेतरप्रवेशादे- 18,2 दोषनिवर्तकत्वं परस्परानुवेकतरगुणपरित्याग इत्यस्य निरासः । धनिमित्तमित्युपसंहृतम् । 59, समुदितगुडशुण्ठीद्रव्यं 18,4 / 67, उभयजननैकस्वभाव- 19,10 द्रव्यान्न्तरमेव न जात्यन्तर स्यानेकत्वगत्वेन सर्वथैकमितित्याशङ्का तत्प्रतिविधानं त्वायोग उप्पादित्ः। च मूले। 68, एकया शक्योभयका-19,14 60, गुडशुण्ठीद्रव्ययोः पर- 18,9 र्यजननेद्रव्यान्तरस्य यथा न स्परप्रवेशैकतरगुणपरित्याग- स्वभावमेदस्तथा तदवतरणे योरुपवर्णनम् । drshitH। 61, निरासहेत्वोरन्यतरदो-18,14 69, तत्र मूले दर्शितस्याति-19,19 षापत्त्यनुभवबाधयोःस्वरूपो- प्रसङ्गस्य सङ्गमनम् । पदर्शनम् । 70, एकस्वभावासम्भवे 19,23
Page #11
--------------------------------------------------------------------------
________________ पत्रपक्तिः विषयाः उपर्शितस्य हेतोर्विभिन्नस्वभावानुभवस्योपपादनपुरस्सर जात्यन्तराभ्युपगमव्यवस्था अङ्काः पनम् । 71, समुदितस्निग्धोष्णस्य 20, 1 माषस्य जात्यन्तरत्वेऽपि न प्रत्येक दोषनिवृत्तिरिति तदर्थ जात्यन्तराभ्युपगमो न कान्त इत्याशङ्का तत्प्रतिविधानं च मूले । 72, व्याप्त्याऽनुवेधाभा- 20,17 वान्न जात्यन्तरत्वं माषे यत्र दाडिमे तथाऽनुवेधाज्जात्यन्तरत्वं तत्र प्रत्येकदोषनिवृत्तिर्भवत्येवेति समाधानरहस्यमावेदितम् । 73, जात्यन्तरस्यापि क्वचित् 21, 1 प्रत्येक कार्यकारित्वं स्निग्धोष्णस्वभावदाडिमनिदर्शनं च विभिन्नधर्मयोरभिव्याप्य स - मावेशे, नृसिंहनिदर्शनं च तत्र समावेशमात्रे इति मूले । 74, नृसिंहे विभिन्नभागा- 21, 26 वच्छेदेन नरत्व- सिंहत्वयोर्वृत्तौ भागे सिंह इत्यादि प्राचां वचनं संवादकतया दर्शितम् । अङ्काः विषयाः पत्रपक्तिः 75, मूले दर्शितस्य भेदा- 22,6 मेदाद्यसमावेशनिषेधहेतोरनुभवबाधस्याशयोद्घाटनेन स्पष्टीकरणम् । 76, एकत्र भेदाभेदानुभव- 22,10 स्य भ्रान्तत्वमित्याशङ्कार्थोऽवतरणेन दर्शितः । 77, विशिष्य भेदाभेदाद्य- 22, 13 समावेशव्याप्तिकल्पनयोक्ताशङ्कानिरासस्यावतरणेन स्पष्टीकरणम् । 78, द्रव्य-पर्याययोर्वास्तवो - 22, 23 भेदो भेदस्त्ववास्तव इति मतस्य मूलोक्तस्य सम्यग् विवरणम् । 79, मूलोतस्यैतन्मत खण्डन- 23,8. हेतोर्भेदस्यास्वाभाविकत्वे संख्यादीनां निरालम्बनत्वापातस्यावतरणेन समर्थनम् । 80, मूलोकस्यैकत्रैव कथं 23, 16 कदाचिद् गुरुरिति कदाचिद् गुरव इत्येकवचन बहुवचनयोः प्रयोग इति प्रश्नस्यावतरणेनाशयप्रदर्शनम् । 81, मूलोक्तस्यैतत्प्रतिवि- 23, 24 धाने द्रव्यपर्याययोर्यथाक्रममु
Page #12
--------------------------------------------------------------------------
________________ अङ्काः विषयाः पत्रपक्तिः द्भूतत्वानुद्भूतत्वविवक्षणस्याभिप्रायोपवर्णनमवतरणे । 82, शाब्दन्यायस्वरूपोप- 24,10 दर्शनम् । 83, द्रव्यपर्याययोरुभयोर- 24, 13 प्युद्भूतत्वविवक्षायामेकत्राप्येकवचन बहुवचनयोरुपपत्तिरिति मूलोक्तस्यावतरणेनाभिप्रेतार्थो दर्शितः । 84, विवक्षानुरोध्येकवचन- 25,1 बहुवचनप्रयोगाभ्युपगमे एकत्रापि बहुवचनापत्तिर्नियतबहुवचनान्तस्याप्येकत्वविव. क्षयैकवचनान्तत्वापत्तिरुभयविवक्षयोभयवचनप्रयोगप्र सङ्ग इत्याशङ्का । 85, एतादृशप्रयोगासाधुत्वे - 25,7 'पि ततो जायमानज्ञानप्रामाण्यापत्तिः । 86, मनुष्यो गच्छन्तीति 25,18 उप प्रयोगापादनसम्भव पादितः । 87, उक्ताशङ्काप्रतिविघानं 26,1 व्युत्पत्तिविशेषोपदर्शनेन । 88, घट एव रूपादयः, , घटो 26, 3 रूपादय एव, घटोऽस्ति, अङ्काः विषयाः पत्रपक्तिः रूपादयः सन्तीति प्रयोगाणामुपपादनम् 1 89, घट, एव रूपादयः, 28,18 घटो रूपादय एवेत्यादिप्रयोगाणां यथासम्भवस्तथोपपादितष्टीकायाम् । 90, द्रव्यपर्याययोर्धर्मधर्मि- 27,6 भावेन प्रतिपिपादयिषायां घटस्य रूपादय इति प्रयोगसम्भवो दर्शितः । 91, एकटे घटा इति प्रयो- 28, 1 गापत्तिवारणं तजन्यबोधे प्रामाण्यवारणं च भावितम् । 92, अवच्छेदकविनिर्मोके 28,9 अनुशासनविशेषाभावे चैकत्रघटे घटा इति न प्रयोगो नवानुशासनिकनियतवचनके वचनान्तरापत्तिरित्यस्योपपादनम् । 93, असाधुवाक्यतः साधु- 28.22 त्वभ्रान्त्या जायमानज्ञाने व्यावहारिकप्रामाण्येऽपि यथा स्वपरव्यवसायित्वलक्षणं प्रामाण्यं न सम्भवति तथोपपादितम् । 94, शबलरूपत्वे वस्तुनः 29, 2
Page #13
--------------------------------------------------------------------------
________________ भकाः . विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः कथमेकतरप्रतिपत्तिरित्या- 100, नयस्येतरांशप्रतिक्षेपि- 32,3 shngkaaniraasH| त्वेन दुर्नयत्वमाशङ्कय समा95, उक्ताशङ्कानिरासहेतोः 2921 हितम् । सन्निकर्षविप्रकर्षवशात् क्षयो. (101, पर्यायाथिकलक्षणे प्रमा-32,7 पशमानुसारेण द्रव्यप्राधा- णातिव्याप्तिवारकं मात्रपदम्, न्येन सत्त्वस्य पर्यायप्राधान्येन तत्र नय इत्युपादाने स्वरूपोघटत्वादेः प्रतिपत्तिरिति परञ्चकं तदिति भावितम् । मूलाभिप्रेतार्थस्य पल्लवी- | 102, श्रीजिनभद्रगणिक्षमा- 33,1 करणम् । श्रमणमते नैगमः सङ्ग्रहो 96, मूले संवादकतया 30,14 व्यवहारो ऋजसूत्र इत्येवं दर्शितस्य "अर्पितानपित- चत्वारो भेदा द्रव्यार्थिकस्य, सिद्धेः' इति तत्त्वार्थसूत्रस्य ऋजुसूत्रस्य द्रव्यार्थिकत्वे वृत्तिगतव्याख्यान-तत्तात्पर्ये युक्तिश्च । updshite। (103, श्रीसिद्धसेनमते द्रव्या-33,6 97, द्वव्यार्थिकपर्यायार्थिक- 31,2 र्थिकस्य नैगमसङ्ग्रहव्यवहा भेदेन नयस्य द्वैविध्यम् , रास्त्रयो भेदाः, ऋजुसूत्रस्तु द्रव्यार्थिकनयलक्षणं तदभ्यु- न द्रव्यार्थिक इत्यावेदनाय पगमः, पर्यायार्थिकनयलक्षणं त्न्म्त्प्रिस्स्कार्ः। तदभ्युपगमः, तत्र प्रत्यभि- 104, तुल्यांशध्रुवांशलक्षण- 34,13 झोपपादनं c। द्रव्याभ्युपगन्तृत्वं च यथा 98, द्रव्यार्थिकनयलक्षणे 31,12 / नऋजुसूत्रस्य तथा भावित्म्। मात्रपदोपादानं स्वरूपोपरञ्ज- 105, पूज्यमते शब्दः सम- 35,3 कमेवेति भावित्म्। भिरूढ एवम्भूत इत्येवं त्रयो 99, उत्पाद आविर्भावो 31.21 भेदाः पर्यायार्थिकस्य, सिद्धविनाशस्तिरोभाव इत्यस्य सेनमते ऋजुसूत्राद्याश्चत्वारः, स्पष्टीकरणम् । एवं स्प्तोत्त्र्मेदाः।
Page #14
--------------------------------------------------------------------------
________________ अङ्काः विषयाः पत्रपङ्किः । अङ्काः विषयाः पत्रपङ्क्तिः 106, साम्प्रतसमभिरूद्वैवम्भूतानां 114, स्याद् धर्मास्तिकायस्य 38,5 शब्दपदेनैव सङ्ग्रहात् पञ्च प्रदेशःस्यादधर्मास्तिकायस्य नया इति मतान्तरम् । प्रदेश इति भजनव युक्ता, न 107, नयानां यथाक्रमं शुद्धि. 35 तुपञ्चविधःप्रदेश इति सम्भ भाक्तवं प्रदेशप्रस्थकवसति- वतीति ऋजुसूत्र्व्क्त्व्य्मादृस्स्त्तान्तैर्भावित्म्। वेदितम् । 108, धर्माधर्माकाशजीवस्क- 35,8 115, पञ्चविधःप्रदेश ityuktau38,8 न्धानां तदेशस्य च प्रदेश- पञ्चविधत्वं पञ्चप्रकारकत्वम्, मभ्युपगच्छति नैग्म्ः। तत्र प्रकारः सङ्ख्या वा बुद्धि109, व्यतिरिक्तस्य देशस्या-36,2 विशेषविषयत्वं वा भेदो वा नभ्युपगमात् पञ्चानां प्रदेश न सम्भवीति दर्शितम् । / इति सङ्गहोऽभ्युपगच्छति । 116, पञ्चविधः प्रदेश इत्यु-38,19 110, व्यवहारः पञ्चविधः 36,6 क्ते प्रतिस्वं पञ्चविधत्वान्व. प्रदेश इत्येवमभ्युपगच्छति, यात् पञ्चविधत्वप्रसङ्गो यथा तथा drshitH। तत्र युक्तिरावेदिता। 117, प्रकारस्य बुद्धिविशेष-39,13 111, व्यवहारनयाभिप्रेता- 36,21 विषयत्वरूपत्वे पञ्चप्रकारत्वर्थोपवर्णनस्य समुदितार्थों मित्यस्य pnycprkaarkbuddhividrshitH| षयत्वस्येत्युक्तिर्यथा सङ्गता 112, व्यवहारनये घटपटोभ-37,3 तथा दर्शितम् । यवर्तिन एकस्य रूपस्याभा ऋजुसूत्रमता भजना न 41,1 वाद् घटपटयो रूपमिति न युज्यते किन्तु धर्म धर्म इति स्यादित्याशङ्केष्टापत्त्या परि- वा प्रदेशो धर्म इत्यादिदिशाहृता, सङ्ग्रहे उक्तप्रयोगो- 'भिधेयमिति शब्दनयाभ्युपपपत्तिश्च । गमो drshitH। 113, उक्ताशङ्कासमाधाना- 37,11 119, ऋजुसूत्रमतभजनाया 41,13 शयोपवर्णनं टीकायाम् । अयुक्तत्वमुपपादितम् ।
Page #15
--------------------------------------------------------------------------
________________ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपतिः 120, धर्मास्तिकायादिप्रदे- 42,1 127, तत्र प्रस्थककार्याकरण- 45,2 शानां धर्मास्तिकायादिरूपत- काले प्रस्थकत्वानुपगमे घटायोक्तिः, जीवप्रदेशस्य नोजी- द्यात्मकत्वप्रसङ्गस्य प्रिहार्ः। वत्वेन स्कन्धप्रदेशस्य नोस्क- |128, असाधारणतदर्थक्रिया-45,4 न्धत्वेनोक्तिरित्यत्र युक्तिरुप- ____कारित्वस्यैव तदात्मकत्वप्रयोदर्शिता । jktvmupdrshitm| 121, धर्म प्रदेश इत्येवमभि-42, 7 129, सङग्रहवक्तव्यस्य 45,6 धानं न युक्तं किन्तु धर्मःप्रदेश स्प्स्स्त्तीक्र्न्न्म्। इत्येवमभिधानमिति समभि 130, प्रस्थके घटादिनाम- 45,22 रूढनयमतम् । रूपार्थक्रियातो न घटादित्व122, देशप्रदेयोरसत्त्वादख- 43,2 मित्यस्योपपादनम् । ण्डमेव वस्तु, भेदे सम्बन्धानु 131, प्रस्थककार्याकरणकाले-46,1 पपत्तिरभेदे सहोक्त्यनुप 'नुभयरूपप्रसञ्जनाशङ्काया पत्तिः,भावाभावावच्छेदकत अपाकरणम् । याऽऽकाशादिप्रदेशसिद्धया 132, अर्थक्रियाकरणाकरणा-46,4 शङ्काया निरासश्च । भ्यां द्रव्यमेदद्मभ्युपगच्छतः 123, विन्ध्यहिमवदादिभा- 43,17 सङ्ग्रहस्य ऋजुसूत्रमतानुवाभावच्छेदकतयाऽऽकाशादिदेशसिद्धयाशङ्काया अव प्रवेशाशङ्का व्युद्स्ता। 133, उक्ताशङ्का तत्खण्डना-46,21 तरणेनोपपादनम् । भिप्रायोऽवतरणे क्रमेण 124, प्रस्थकनिदर्शने नैगम-44,3 दर्शितः । मेदानामभिप्रायमेदोपदर्शनम्, व्यवहारस्य च । 134, यथा प्रस्थककार्याका-47,2 125, प्रस्थके नैगमभेदाभ्यु-44,13 रिणी व्यक्तिर्न प्रस्थकपदपगमप्रकाराणां स्प्स्स्त्तीक्र्न्न्म्। व्यपदेश्या तथा प्रस्थकत्व126, प्रस्थके सङ्ग्रहवक्तव्यो-45,1 सामान्यमपि न तत्र, व्यवपदर्शनम् । हारबाधश्चात्र दोस्स्ः।
Page #16
--------------------------------------------------------------------------
________________ दर्शितम् । अङ्काः विषयाः पत्रपतिः । अङ्काः विषयाः पत्रपङ्क्तिः 135, ऋजुसूत्रमते निष्पन्न- 47,5 त्तादात्म्यरूपत्वं नयान्तराभि स्वरूपोऽर्थक्रियाहेतुः प्रस्थ- प्रेतमाश्रित्यार्थाभिधानप्रत्यकः, तत्परिच्छिन्नं धान्यमपि यानां तुल्यार्थत्वं शास्त्रे प्रस्थकः, विवक्षाभेदेनैकत्व kriyaakrnnruupaanuprveshH| 143, विषयत्वस्य कथश्चि- 50,18 136, शब्दसमभिरूद्वैवम्भूता-48,4 त्तादात्म्यरूपत्वे विषये ज्ञाना नां मते प्रस्थकोपयोगस्यैव त्मकत्वाज्ञानात्मकत्वोभयव्यप्रस्थकत्वं न तदतिरिक्तस्य, वस्थापनम् । तत्र युक्तिश्चोपदर्शिता । 144, ज्ञानेन सह विषयस्य 50,23 137, एकस्य ज्ञानाज्ञानात्मक-48,8 कथञ्चित्तादात्म्येऽर्थाभिधान त्वोभयासम्भवे प्रत्येक प्रत्ययानां यथा तुल्यार्थत्वं तग्राहिनयस्यानयत्वमाश- तथोपपादितम् । ङ्कय प्रिहृत्म्। 145, वसतिनिदर्शनेन नग- 51,1 138, ज्ञानात्मकप्रस्थकनये 49,3 मादीनां शुद्धत्वादिविचारे बाह्यप्रस्थकाप्रसिद्धयाबाह्य आधारतारूपा वसतियथोप्रस्थकस्येत्युक्तिरसत्ख्याति- त्तरशुद्धानां नैगमभेदानां समाश्रयणेन । लोकमारभ्य मध्यगृहं यावत् 139, वस्तुन उपयोगरूपत्वे 49,14 क्रमिकसङ्कोचेन भाविता। युक्तिरावेदिता। |146, अतिशुद्धनैगमो वसन् 51,3 140, प्रत्येकमनयत्वासन- 49,20 व्स्तीत्य्भ्युप्ग्च्छ्ति। नस्योपपादनम् । 147, गृहकोण इव लोकेऽप्ये-51,4 141, बाह्यस्य ज्ञानात्मकत्व-49,27 कक्षेत्रतयाऽऽधारत्वाविशेषादू ग्राहिनयस्याज्ञानात्मकत्वग्रा- विशुद्धितारतम्यं नास्तीत्याहिनयस्य च नयत्वमुप शङ्का । पादित्म्। 148, अतिविशुद्धनगमाभि- 51,13 142, विषयत्वस्य कथञ्चि. 50,1 / / प्रायोऽवतरणे drshitH।
Page #17
--------------------------------------------------------------------------
________________ अङ्काः विषयाः 149, 12 पत्रपक्तिः गौण - 51,21 प्रस्थक न्यायवद् मुख्यकृतो नात्र विशेष इति शङ्कांशव्यक्तिः । 150, अखण्डक्षेत्रतो गृह- 52,1 कोणक्षेत्रस्य पृथक्करणेन विशुद्धयपकर्षव्यवस्थापनेनोकाशङ्काप्रतिविधानम् । 151, समाधानग्रन्थस्य सम्य- 52,8 क्या विवेचनम् । : 152, उक्तदिशा नैगमनये 53, 3 वृक्षः कपिसंयोग इत्यत्राप्युपचारः स्यादित्याशङ्केष्टापत्त्या परिहृता, तत्र प्रश्नप्रतिविधानाभ्यामुपचारो व्यवस्थापितः । 153, उक्ताशङ्काप्रतिविधान - 53.12 योस्तदवान्तरप्रश्नप्रतिविधानयोश्च स्पष्टीकरणम् । 154, लोके व सत्याद्यभ्युपग- 55-1 तृणां नैगमभेदानां प्रयोगे क्क ? इत्याद्याकडून बाहुल्यकृतं विशुद्धयविशुद्धिवैचित्र्यमिति मतमुपर्शितम् । 155, वसतिनिदर्शने नैगम- 55.5 व व्यवहारेऽपि विशुद्धया दिकमवसेयम् । 156, व्यवहारे वसन् vasatIti55,5 पत्रपङ्क्तिः भेदः कथमिति प्रश्नस्तत्प्रतिविधानं च । अङ्काः विषयाः 157, पाटलिपुत्रादन्यत्र गत- 56, 1 स्य पाटलिपुत्रवासित्वं व्यवहार उपचारतः, वस्तुतो वसन्नेव वसतीति व्यवहारस्याभ्युपगम इत्यावेदनेनोक्ताशङ्काप्रतिविधानम् । 158, सङ्ग्रहः संस्तारकारूढ 56, 7 एव वसतीत्यभ्युपगच्छति । 159, टीकायां शङ्कासमाधान- 56,8 वाक्यार्थस्पष्टीकृतिः । 160, उपचारमनाश्रयतः स - 57,2 ग्रहस्य मते मूले वृक्षः कपिसंयोगीत्यत्रापि मूलाभिन्नो वृक्षः कपिसंयोगीत्येवार्थ इति दर्शितम् । 161, ऋजुसूत्रस्तु स्वावगा - 57,5 ह्याकाशप्रदेशेष्वेव देवदत्ता - देवसतिमभ्युपगच्छति, न संस्तारके तदवच्छिन्नाकाशप्रदेशेषु वेति । 162, संस्तारकगृहकोणादौ 57,9 देवदत्तवसतिव्यवहारो भ्रान्तिमूलकः, विवक्षिताकाशप्रदेशेष्वपि वर्तमान समय एवेति ।
Page #18
--------------------------------------------------------------------------
________________ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः 163, शब्दसमभिरूढैवम्भूता-58,6 170, जैनराद्धान्तेऽतिरिक्त 62,1 नां देवदत्तादेः स्वात्मन्येव व- saamaanyvishessaanbhyupgme'sterbhyupgmH| नुवृत्तिव्यावृत्तिबुद्धयोरनुपप164, नैगमादीनां प्रदेशादि- 59,2 त्तिः, तयोरहेतुकत्वैकहेतु दृष्टान्तैर्यथाक्रमं शुद्धिभाक्त्व- कत्वनिविषयत्वदोषजन्यत्वामुपसंहृतम् । नामभावादित्याशङ्का तत्प्रति165, प्रथमोद्दिष्टस्य नैगमस्य 59,4 विधानं च । लक्षणं तदुपपादनं c। 171, उक्ताशङ्कोपपादनम्, 62,4 166, मूलोक्तनयगमलक्षणं 59,20 अहेतुकत्वासम्भवे तत्संवाद परिष्कृत्य दर्शितम्, तत्राव्या- कतया नित्यं सत्त्वमित्यादि प्त्यसम्भवावुपदर्य निष्कृष्टं पद्यमुपदर्शितम् । जातिघटितं लक्षणमावेदि. 172, उक्तबुद्धयोरेकहेतु. 62,18 तम् । कत्वाभावनिर्विषयत्वाभावदोष167, नैगमस्य स्वतन्त्रसामा -60,1 जत्वाभावानामुपपादनम् । न्यविशेषोभयाभ्युपगन्तृत्वे । 173, अनुगतव्यावृत्तोभया- 62,25 दुर्नयत्वं शवलतदुभयाभ्युप- त्मकस्य वस्तुनोऽनुगतस्वगमे प्रमाणत्वं प्रत्येकं गौणमु- भावेनानुवृत्तिबुद्धिआवृत्तिख्यभावेन तदुपगमे सङ्ग्रह- स्वभावेन व्यावृत्तिबुद्धिरित्येव्यवहारान्यतरप्रसङ्ग इत्याश- वमवतरणे समाधानाशयप्रदका तृतीयपक्षाश्रयणेन परि- शनम् । हृता । 174, वस्तुनः समानासमान- 63,4 168, कणादवद् दुनयत्व- 60,11 / परिणामौ सामान्यविशेषा मिति मूलस्य स्न्ग्ग्म्न्म्। वित्यत्र वस्तुन एवेति पद्यं 169, तृतीयपक्षाश्रयणे दोषा-61,7 संवादकतया दशितम् । भावोपपादकस्यौपधेयसाङ्क- 175, वैशेषिकाभिमतस्याति- 63,6 येऽप्युपाध्योरसाकर्यादित्यस्य । रिक्तसामान्यस्य वृत्तिविकस्पष्टीकरणम् । ल्पेन खण्डनम् ।
Page #19
--------------------------------------------------------------------------
________________ अङ्काः विषया: पत्रपङ्क्तिः 176, व्यक्तिष्वेकदेशेन सा 63,18 मान्यस्य वृत्तावनवस्थाप्रसङ्गो दर्शितः । 177, व्यक्तिषु सामान्यस्य 63, 21 कात्स्न्र्त्स्न्येन वृत्तौ प्रतिव्यक्ति नानात्वप्रसङ्गो मुलोक्तः परिभावितः । 178, सामान्यस्य सामान्यतो 64, 1 वृत्तित्वमुपेयते न तु तत्र देशकात्यो प्रवेशः इति तदाश्रयणेन विकल्प्य खण्डनं न युक्तमित्याशङ्कय प्रतिविहितमुक्तान्यतरप्रकारातिरिक्तवृ त्तिप्रकारासम्भवोपदर्शनेन, अयमभिप्रायः सम्मतिवृत्तिकर्तुः । 179, न्यायालोके स्वयमुप- 64,5 दर्शितमतिरिक्त सामान्यखण्डनमावेदितम् । 180, सिद्धान्ताभ्युपगतस - 65, 3 मानपरिणामरूपसामान्यस्यविशेषाद वैलक्षण्यमाशङ्कय परिहृतम् । 181, स्वभावभेदत एव विशे- 65, 6 षेभ्यः सामान्यस्य वैलक्षण्यसिद्धया समानपरिणामस्व 14 विषयाः पत्रपङ्क्तिः रूपे समानत्वस्य सामान्यगर्भत्वेन सामान्याग्रहे दुर्ग्रहत्वस्य प्रतिक्षेपः । | 182, सामान्यस्य विशेषाद- 65,15 वैलक्षण्यशङ्काप्रतिविधानस्याभिप्रेतमवतरणे दर्शितम् । 183, अनुवृत्तिधीजननस्व- 65, 26 भावलक्षणसमानपरिणामस्य सामान्याघटितत्वेन सामान्याग्रहेऽपि ग्रह उपपादितः । 184, आत्माश्रयादनुवृत्ति - 66,8 धीजननस्वभावपरिणामत्वेनानुवृत्तिधीजनकता न सम्भवतीति मूलोकाशङ्काया अवतरणेन स्पष्टीकरणम् । अङ्काः 185, uktasvabhAvasyAnu66,14 वृत्तिबुद्धिं प्रति मृत्परिणामत्वादिना जनकत्वे नात्माश्रय इत्येवमुक्ताशङ्काप्रतिविधानमवतरणेन स्फुटीकृतम् । 186, जनकतायाः परिणाम- 66,23 रूपत्वेन नानात्वस्य दोषानावहत्वं मूलोक्तं स्पष्ट भावितम् । 187, बौद्धसम्मतस्य समा- 67,1 नाकारज्ञाने निर्विषयत्वस्य बीजाभावादयुक्तत्वमावेदिताम्
Page #20
--------------------------------------------------------------------------
________________ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपक्तिः 188, अनादिवासनादोषस्य 67,2 श्चिद्रूपेण व्यावृत्तिरिति निय तद्वीजत्वशङ्काया अपाक्र्न्न्म्। मो नोपेयते तादृशनियममु189, तत्र समनन्तरज्ञाने 67,3 ररीकृत्य नित्यगुणेष्वपि तत्प्र समानाकारापादकत्वेन बोध. सङ्गो drshitH। रूपवासनाया न तद्वीजत्वम् । 195, आश्रयविशेषेणाश्रित-69,14 190, वासनाया विशिष्टबो- 67,4 व्यावृत्तेः सम्भवान्नित्यगुणेधत्वेऽनादिहेतुपरम्पराजन्य षु न विशेष कल्पनेति शङ्कान्वस्य वैशिष्ट्यस्वरूपत्वे सम याः प्रतिवन्द्या समाधानस्य नन्तरप्रत्यये समानाकाराप च मूलोक्तस्य स्पष्टीकरणम् । त्तितादवस्थ्यम् , समुद्रोमि 196, सदविशिष्टमेव सर्वमि-69,21 कल्पनापि चित्रहेतुस्वभावा ति वेदान्तिमतं हर्षमिश्राश्रिदेवेति । तं मूलेऽयुक्ततया व्यवस्थापि191, समानाकारस्य निर्वि 67,9 तं तन्मतरहस्यं टीकायामाषयत्वमभ्युपगच्छतो बौद्धस्य वेदितम् । शङ्कातत्प्रतिविधानादिकं सर्व 197, घटः सन्नित्यादिप्रती-69,25 टीकायां सुव्यक्तमावेदितम् । 192, नित्यद्रव्याणामेव स्वतो 68,2 तावतिरिक्ता सत्ता प्रकारतव्यावृत्तत्वात् तद्वयावर्तकत या भासत इति नैयायिकमयाऽतिरिक्तविशेषकल्पना वै तमाशङ्कय प्रतिक्षिप्तमतिरिशेषिकस्य प्रमाणाभावान क्त्स्त्तावृत्तिविक्ल्प्ग्रासेन्। युक्तेति । 198, मेदप्रतियोगित्वानुयो- 70,1 193, विशेषाणामिवेति मूल-68,10 गित्वादेः प्रतियोग्यनुयोग्या ग्रन्थावतरणे वैशेषिकाभिमतं दिस्वरूपस्यावगाहिका भेदविशेषसाधकप्रमाणं प्रपश्चि- बुद्धिर्भेदेन सह प्रतियोग्यातम् । दीनामभेदालम्बना नामेदबा194, जातिमत्पदार्थानां कि- 69,1 / धिकेति।
Page #21
--------------------------------------------------------------------------
________________ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङक्तिः 199, मेदप्रतीतिरमेदसाधि- 70,16 206, नैगमलक्षणोपदर्शका- 73,2 कैवेति प्रपञ्चत उपपादितम् । नुयोगद्वारसूत्रतत्त्वार्थभाष्य200, एकमेवाद्वितीयं ब्रह्मेति 70,26 योरुट्टङ्कनम् । श्रुत्या यथा भेदबुद्धयभेदबु. | 207, तत्त्वार्थभाष्ये पूर्वदलस्य 73,8 द्धयोरभेदसिद्धया न बाध्य- स्वोक्तलक्षणे पर्यवसानमुत्त बाधकभावस्तथोपपादितम् । रदलस्य विषयविभागविधा201, भेदस्याविद्याकल्पित- 71,1 निरूप्न्नाभिप्राय्क्त्व्म्। त्वेन न पारमार्थिकाभेदबाध 208, अत्र पूर्वदलमित्यादि- 73,19 कत्वम् । मूलग्रन्थसङ्गमनम् । 202, प्रसङ्गात् saMvAdakatayA71,10 209, नैगमस्य सामान्यविशे-74,4 खण्डनखण्डखाधगते सुदूर- ___षोभयग्राहित्वे प्रमाणत्वमाधावितेति-अमेदं नोल्लिखन्ती- शङ्कय परिहृतम् । ति पद्ये दर्शिते । 210, देशसमग्रवाहित्वयोः 74,9 203, श्रुत्या भेदस्याविद्य- 71,21 पारिभाषिकार्थानाश्रयणे द्वैरू कत्वं यथोपपत्तिपद्धतिमेति प्यं न स्यादिति मूलस्वारस्यतथा प्रिभावित्म्। मावेदितम् । 204, भेदस्यावास्तावत्वेऽभे- 72,2 212, नैगमे प्रमाणत्वाशङ्का-74,16 दस्याप्यवास्तवत्वं प्रसज्येत समाधानयोः सङ्गमना कृता। सर्वथा तादात्म्यं च पौनरु- 212, नामस्थापनाद्रव्यभाव- 75,1 पत्याद्यापत्त्या न सम्भवती- रूपनिक्षेपचतुष्टयाभ्युपगन्तुति युक्तितः श्रीहर्षमतस्यायु- त्वं नैगमनयस्योपपादितम् । क्तत्वं भावितम् । 213, तत्र घट इत्यभिधानस्य 75,3 205, सर्वथा तादात्म्ये पौन-72,17 घटार्थता व्य्व्स्थापिता। रुक्त्यसङ्गमनं मायावादखण्ड-214, नामघटस्थापनाघटः 75,9 ने श्रीहेमसूरिसंवादः कथञ्चि द्रव्यघटभावघटानां निदर्शनत्तादात्म्यव्यवस्थापनं च । पुरस्लरमुपपादनम् ।
Page #22
--------------------------------------------------------------------------
________________ 17 पत्रपङ्क्तिः षाञ्चिदुपदर्य तस्यायुक्तत्वं दर्शितम् । 222, केवलिप्रज्ञारूपं नामान- 77,7 भिलाप्यभावेष्वस्त्यतो व्यापित्वं नामादीनामित्यपरेषां समाधानं तत्र द्रव्यजीवस्य द्रव्यद्रव्यस्य सम्भव आवे - दितः । 223, केवलिप्रज्ञारूपनाम्नो 78,6 द्रव्यजीवस्य द्रव्यद्रव्यस्यादिष्टद्रव्यत्वादित्यस्य चोपपादनम् । 224, मले दर्शितस्योक्तमत 78,10 खण्डनप्रकार स्योपपादनम् । 225, गुणपर्यायवियुक्तः प्रज्ञा- 79, 3 स्थापितो द्रव्यजीव इत्येकेषामाचार्याणां मतमुपदर्य तस्यायुक्तत्वं भावितम् । 226, जीवशब्दार्थज्ञस्तत्रानु- 79,6 पयुक्तस्तच्छरीरं वा द्रव्यजीव इति मतम् । 227, नैगमस्य नामादिचतुष्ट 80, 3 याभ्युपगन्तृत्वे द्रव्यार्थिकत्वव्याहते राशङ्का । त्वविशेषणमुपादाय नामादीनां 229, द्रव्यार्थिकस्य भाव - 81,1 सर्वव्यापित्वसमर्थनात्मकं के ! निक्षेपसहत्वे तद्दिशा शब्द 2 अङ्काः विषयाः पत्रपङ्क्तिः 215, घटाकारस्य घटार्था- 76, 2 त्मता भाविता । 216, मृत्पिण्डादिलक्षणद्रव्य 76, 3 घटस्य घटार्थात्मता दर्शिता भावघटस्य घटत्वं निश्चितम् । 217, नामादिनिक्षेपचतुथ्र्यस्य 75,6 सर्ववस्तुव्यापित्वे प्रत्येकं स्ररीणामनेकप्रकारा उपगमाः सन्तीत्येतत्परिभावनार्थ तत्र परप्रोङ्कनम् । 218, नामादीनां सर्ववस्तु- 76, 17 व्यापित्वे प्रश्नकर्त्राऽनभिलाप्यभावेषु नामनिक्षेपाप्रवृत्त्या व्यभिचारो दर्शितः, तत्स्वरूपं तत्सङ्गमनं च टीकायाम् । 219, द्रव्यजीवाद्यसिद्धया 76,21 'भिलाप्यभावव्यापिताऽपि न सम्भवतीति मूलाभिप्रेतार्थ उपवर्णितः । 220, नामादीनां न सर्वव- 77, 3 स्तुव्यापित्वमिति पक्षे ' जत्थ वि' इति सूत्रविरोधो drshitH। 221, उक्तप्रश्नप्रतिविधानं 77,5 तत्तद्द्व्यभिचारस्थानान्यतम अङ्काः विषयाः
Page #23
--------------------------------------------------------------------------
________________ बहाः विषयाः पत्रपतिः । भङ्काः विषयाः पत्रपक्तिः नयानामपि द्रव्यनिक्षेपसह मिथ्यादृष्टित्वापत्तिश्च सङ्गः त्वापत्तौ भाष्योक्तव्यवस्थानु- मिता। प्प्त्तिरावेदिता। 235, द्रव्य-पर्याययोरत्यन्ता- 82,24 230, भाष्योक्तव्यवस्थानु- 81,3 भेदे सहोक्तयनुपपत्तिः स्प पपत्तिदोषेण द्रव्यार्थिकस्य ष्टीकृता । पर्यायसहत्वनिगमनं परस्या- 236, मूले द्रव्य-पर्याययोर- 83,3 पहस्तितम् । त्यन्तमेदेऽपि पर्यायर्थिकेन 231, द्रव्यार्थिकोऽपि पर्याय- 81,19 द्रव्यग्रहणे द्रव्यार्थिकस्यानर्थ मुपगच्छति पर्यायार्थिकोऽपि क्यमापादितम् । द्रव्यमिति परमतं भूलोक्तं 237, नेगमस्य निक्षेपचतुः 83,7 सङ्गमितम् । ष्टयाभ्युपगन्तृत्वमित्युपपादि232, मूले अत्यन्तभेदाभेद- 82,3 कायाः शङ्कायाः प्रतिविधा ग्राहित्वे द्रव्यार्थिक पर्याया- नम् , तत्र तत्त्वेऽपि न द्रव्यार्थिकयोमिथ्यादृष्टित्वमत्यन्ता- र्थिकत्वहानिः, द्रव्यविशेषणमेदे द्रव्यपर्याययोस्तद्वाचक- तया नैगमस्य पर्यायाभ्यु पदासहोक्तिप्रसङ्ग आवेदित्ः। पगन्तृत्वे भगवद्भद्रबाहु233, द्रव्यार्थिक-पर्यायार्थिक- 82.15 सम्प्रत्युपदर्शनं c। योनिक्षेपचतुष्टयाभ्युपगन्तृत्वे । 238 पर्यायर्थिकनयाना 84,3 शब्दनयगतभावनिक्षेपमात्रा ! नामादिनिक्षेपानभ्युपगन्तृत्वे भ्युपगन्तृत्ववचनस्य भाष्यो- युक्त्युपढौकनम् । क्तस्यासामञ्जस्यं स्प्स्स्त्तीकृत्म्। 239, द्रव्यार्थिकस्य पूर्व 84,7 234, द्रव्यनयस्य सामान्य- 82,19/ . नामादिनिक्षेपत्रयाभ्युपगन्त विशेषात्यन्ताभेदाभ्युपगन्तः । न्ववचनं पश्चात् सर्वनिक्षेपात्वे पर्यायनयस्य सामान्य- भ्युपगन्तृत्ववचनमित्येवं भा. विशेषात्यन्तभेदाभ्युपगन्तृत्वे ष्यवचनयोविरोधभञ्जनाय तयोः सम्यग्दृष्टित्वानुपपत्ति- भावोपवर्णनम् ।
Page #24
--------------------------------------------------------------------------
________________ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः 240, मलोक्ताभिप्रायस्पष्टी. 85,14 246, नयानां स्वातन्त्र्यविशे. 88,4 करणम् । षणेन स्वविषयनिर्देशे विशे241, भाष्ये मतभेदेन द्रव्या- 85,19 षणस्य कल्पितत्वमेवेत्यार्थिकस्य निक्षेपत्रय-निक्षेप शङ्का स्माहिता। चतुष्टयाभ्युपगन्तृत्ववचने, 247, "सावज0" इति गाथा 88,9 आद्यमते तत्त्वार्थवृत्तिसंवा- पितम्य पीकरण । दश्च । 242, द्रव्यार्थिकस्य नामादि. 86,4 / 248, मूलोक्तशङ्काग्रन्थार्थ- 88,14 स्फारणम् । त्रिकाभ्युपगन्तृत्वमेवेति मतावष्टम्भेन 'जीवोगुणपडिव 249, सङ्ग्रहनयलक्षणं 89,6 तद्धटकविशेषणव्यावृत्तिश्च । no0' इत्यावश्यकगाथा भाष्य 250, सङ्ग्रहस्य विशेष- 89,8 कृतस्तद्व्याख्या चेति भावितम् । विनिर्मोकाशुद्धविषयविनि243, नामादयस्त्रयो विकल्पा 8816 मोकादिप्रकारोपदर्शनम् । द्रव्यार्थिकस्येति तत्त्वार्थ । 251, मृलोक्तसङ्ग्रहलक्षण- 89,21 वृत्यर्थस्पष्टीकरणम् । स्य स्पष्टीकरणम् । / 244, पर्यायार्थिक एव द्रव्यस्य 87,4 252, अशुद्धविषयविनिर्मो- 90,1 कल्पितस्य विशेषणत्वं द्रव्या- कस्य सङ्ग्रहत्वाभ्युपगमेन थिके त्वकल्पितस्यापि पर्या- प्रस्थकस्थलीयसङ्ग्रहाभिप्रायस्य विशेषणत्वमिति द्रव्या- यसङ्ग्रहणम् । थिकस्य निक्षेपचतुष्टयाभ्युप- 253, लक्षणप्रविष्टसङ्ग्रह- 90,2 गन्तृत्वमिति मताभिप्रायो प्रवणत्वस्य निर्व्च्न्म्। व्याख्यात्ः। 254, अशुद्धविषयविनिर्मो- 90,6 245, नये विशेषणं कल्पित- 87,6 कस्य सङ्ग्रहतयाऽग्रहणे मेवेति शङ्का 'सावजजोग- प्रस्थकनिदर्शनस्थलीयसङ्ग्रविरओ' इत्यावश्यकगाथाभि- हस्य य्थास्न्ग्ग्र्ह्न्नानुप्प्त्तिप्र्तोप्व्र्न्न्नेनापाकृता। स्तथा ग्रहणे च यथासङ्ग्र
Page #25
--------------------------------------------------------------------------
________________ विषया: पत्रपङ्क्तिः हणोपपत्तिस्तदुभयं टीकायां प्रपञ्चितम् । 255, पर्यवसितं सङ्ग्रह - 90,25 सामान्यलक्षणमा वेदितम् । 256, सङ्ग्रहलक्षणप्रतिपा- 91, 1 दिका विशेषावश्यकगाथा साथ दर्शिता । 257, सङ्ग्रहलक्षणप्रति माः 91,6 तत्वार्थ भाष्यवचनं पादकं सार्थमुपदर्शितम् । 258, सर्व वस्तुसन्मात्रमेव 91.9 विशेषास्त्वविद्याकल्पिता एवेत्यभिप्रायः दर्शितः । सङ्ग्रहः 259, वेदान्तस्य सङ्ग्रह - 92, 1 मूलत्वम्, चत्वारो निक्षेपाः सङ्ग्रहमान्या इति, स्थापनां नेच्छतीति मतस्य प्रदर्शन पुरस्सरं निराकरणं च । 260, परमतोपदर्शने "नाम" 92,6 इत्यनुयोगद्वारसूत्रावष्टम्भेन नामस्थापनयोरैक्यसम्भव आशङ्कय परिहृतः । 93, 3 पदास्स् - कृतिस्वभावभेदेन मेद इति प्रश्नप्रतिविधानम् । 261, नाम-स्थापनयोः सङ्ग्रहस्य 20 अङ्काः विषयाः पत्रपङ्क्तिः 262, तत्र नामेन्द्रत्वस्य द्वैवि - 93,4 ध्यं प्रश्नोपनीतं दूषितम् । 263, भावनिक्षेपस्य vyAvRttaye94,5 नामस्थापनासाधारणविशेषनिर्वचनतो नाम्नि स्थापनाया अन्तर्भावः परमते समर्थितः । 264, उपचाराश्रयणं द्रव्य - 94,6 निक्षेपस्य नाम्न्यन्तर्भावभियास्युक्तम्, यादृच्छिकविशेपोपग्रहोऽप्रामाणिकत्वादयुक्त इति न नाम्नि स्थापनाया अन्तर्भाव इति तन्मतखण्डनाभिप्रायः । 265, यदृच्छया सङ्ग्रह - 95,4 स्वीकारो दूषितः । 266, द्रव्यस्य यथा नाम्नो 95,6 विशेषस्तथा स्थापनाया अपीति दर्शितम् । 267, धर्मास्तिकायादितदे - 96,3 शानां षण्णां प्रदेशस्खीकर्तुत्वं नैगमस्य धर्मास्तिकायादिपश्चानां प्रदेश स्वीकर्तृत्वं सङ्ग्रहस्येति यथाविशेषस्तथा चतुर्निक्षेप स्वीकर्तृत्वं नैगमस्य स्थापनाभिन्ननिक्षेपत्रयस्वीकर्तृत्वं सङ्ग्रहस्येति
Page #26
--------------------------------------------------------------------------
________________ विषयाः पत्रपङ्क्तिः विशेष इति प्रश्नः प्रतिविहितः । भङ्काः 21 268, व्यवहारनयस्य लक्षणम्,97,1 तत्र विशेषावश्यक नियुक्तिगाथासंवादः । 269, व्यवहारस्य विनिश्चि- 97,3 तार्थप्राप्तिरूपत्वं सामान्यानभ्युपगमपुरस्सरविशेषाभ्युपगमे सति निर्वहतीत्युपपादितम् । 270, टीकायां विनिश्चितार्थ - 97,21 प्राप्त्यादिविवेचनम् । 271, घटत्व- द्रव्यत्वाद्यनुभूय - 98, 1 मानसामान्यापलापो व्य वहारस्य न युक्त इत्याशङ्का अन्यापोहरूप सामान्याभ्युपगमेन व्युदस्ता । 272, उक्ताशङ्का समाधाना- 98,6 भिप्रायष्टीकायामुपवर्णितः । 273, घटत्वादिसामान्यस्या- 98,14 न्यापोहरूपत्वे यथा नान्योष्न्याश्रयस्तथा टीकायामुपपादितम् । 274, अखण्डाभाव पर्यव - 98,24 सितान्यापोह लक्षण सामान्याभ्युपगमेऽपि सामान्यमाया विषयाः पत्रपक्तिः तमेवेत्यस्य शब्दानुगममात्रादुष्यनुगतव्यवहार इत्यावेदनेन खण्डनम् । 275, अखण्डाभावरूपस्यापि - 98,27 सामान्यस्याभावे यथाशब्दा अङ्काः नुगममात्रादनुगतव्यवहारस्तथा टीकायामुपपादितः । 276, व्यवहारलक्षणप्रदर्शकं 99, 3 तत्त्वार्थ भाष्यवचनमुट्टङ्कितम् । 277, निश्चयतः पञ्चवर्णेऽपि 99,6 भ्रमरे कृष्णवर्णमात्रोपगमतो व्यवहारस्य लौकिक समत्वमुपपादितम । 278, तत्र तथाऽभ्युपगच्छतो 99,7 व्यवहारस्य भ्रान्तत्वमाशवय प्रतिक्षिप्तम् । 279, कृष्णवर्णो भ्रमर इति 100, 2 व्यवहारवाक्यस्यातात्पर्यज्ञ प्रत्यप्रामाण्यम्, तात्पर्यज्ञं प्रति प्रामाण्यमित्युपदर्शितम् । 280, निश्चयतस्तु कृष्णवर्णो 100,1 भ्रमर इति वाक्यमसत्यमेवेति 281, पञ्चवर्णो भ्रमर इति 101,9 वाक्यस्य कथं व्यवहारानुरोधित्वमिति प्रश्नः पल्लवितः । 282, कृष्णवर्णो भ्रमर इति 101, 1 वाक्यस्य निश्चयनये ऽवधार
Page #27
--------------------------------------------------------------------------
________________ - 22 अङ्काः विषयाः पत्रपतिः अङ्काः विषयाः पत्रपङ्क्तिः णाक्षमत्वादसत्यत्वमित्यस्य 290, भावानां कथं नाती. 105,2 टीकायां स्पष्टीकरणम् । तानागतक्षणसम्बन्ध iti283, उक्त प्रश्ने प्रत्यक्षनिय- 102,1 prshnprtividhaanm| तैव व्यवहारविषयतेत्यस्य 291, ज्ञाने एकस्मिन् 105,6 खण्डनम् । अतीतानागताकारदर्शनेना284, उक्त प्रश्नविधानम् , 102,4 तीतत्वानगतत्वयोरविरोधा तत्र दृष्टेऽर्थे व्यवहारविषय. शङ्कायाः खण्डनम् । ताया नैश्चयिकविषयतासंव- 292, टीकायामुक्ताशङ्का- 105,20 लितत्वेऽपि न लोकप्रसिद्धार्थे प्रतिविधानाभिप्रायोपवर्णनम् तथेति न पञ्चवर्णो भ्रमर 293, ऋजुसूत्रलक्षणप्रति 106,5 इति वाक्यस्य व्यावहारि- पादकतत्त्वार्थभाष्यगुम्फनम् । कत्वम् । 294, ऋजुसूत्रे व्यवहारा- 107,1 285, टीकायां समाधाना. 102,18 तिशायित्वं भाष्याभिप्रेतं भिप्रायोप्व्र्न्न्न्म्। प्रपश्चितम् । 286, व्यवहारस्योपचार- 103,3 | 295, परकीयातीतानाग- 107,11 प्रायत्वं विस्तृतार्थत्वं च तार्थाभिधानज्ञानानभ्युयगमत भावित्म्। ऋजुसूत्रस्य यद् व्यवहाराति287, व्यवहारस्य सकलनि- 103,5 शायित्वं तत् प्रपश्चितं टीका क्षेपाभ्युपगन्तृत्वम् , स्थाप- याम्। नामयं नेच्छतीति मतखण्डनं 296, ऋजुसूत्राभिमानस्य 107,25 च दर्शितिम् । वृथाभिमानत्वेन कदाग्रहरूप288, ऋजुसूत्रनयस्य लक्ष. 104,6 त्वमित्यस्य प्रतिक्षेपो मूला णम् , तत्र विशेषावश्यक- भिप्रेतः प्रपञ्चितः । गाथासंवादश्च । 297, वैज्ञानिकस्य परदेश- 108,1 289, प्रत्युत्पन्नग्राहित्वस्य 104,8 कालादिसम्बन्धेन सत्त्वस्य तल्लक्षणप्रविष्टस्य निर्व्च्न्म्॥ व्यवहाराङ्गत्वं दूषितम् ।
Page #28
--------------------------------------------------------------------------
________________ 23 अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपतिः 298, अतिरिक्तसत्त्वस्या- 108,2 307, टीकायामुक्तप्रश्नोप- 110,8 भावादेव न व्य्व्हारान्ग्ग्त्व्म्॥ पादनम् । 299, सत्त्ववदसत्त्वमपि 108,3 308, तत्र शशशृङ्गमस्ति 110,2 व्य्व्हारान्ग्ग्म्म्युपेय्मिति। नवेति पृच्छतो निग्रहः, तत्र 300, असत्त्वानभ्युपगमे 108,5 किमप्युत्तरमप्रयच्छतो न खरशृङ्गमसदिति व्यवहारा- पराजय ityupdrshitm। smbhvopdrshnm| 309, उक्तप्रश्नप्रतिविधा- 111,1 301, परस्योक्तव्यवहारो- 108,7 नम् , तत्र ऋजुसूत्रनयेऽसत्यपि पपादनमाशङ्कय प्र्तिक्स्सिप्त्म्। विकल्पोपगमेन वैज्ञानिक302, खरशृङ्गमसदिति- 109,1 सम्बन्धमादाय शशशृङ्गं वाक्यतोऽयोग्यतानिश्चये कथं नास्तोति व्य्व्हार्स्योप्प्त्तिः। बोध इत्याशङ्कायाःप्रतिविधा- 310, शशशृङ्गमस्ति 11,4 नम्, तत्र shriihrssoktisNvaadH| नवेति जिज्ञासुप्रश्ने शशशृङ्गं 303, अयोग्यतानिश्चये 109,9 नास्तीत्युत्तरस्य युक्तत्वम् । शाब्दबोधासम्भववादिनो'- 311, टीकायां विशिष्ट- 111,17 भिप्रायो drshitH। स्यातिरिक्तस्याभावेऽपि यथा 304, आहार्ययोग्यतानि- 109,13 तद्वयवहारो नैयायिकस्य श्चयतोऽपि शाब्दबोध इति tthopdrshitH। वादिनो व्क्त्व्य्मावेदित्म्। | 312, नयार्थरुचिविशेषो- 112,5 305, "असङ्ग्रहाग्रह- 109,25 त्पादनाय दर्शनान्तरीयपक्ष स्थापि" इति पद्यस्य श्रीहर्षो- प्रिग्र्ह्स्यादुस्स्त्त्त्व्म्। तस्योपदर्शनपुरस्सरं विव- | 313, ऋजुसूत्रस्य निक्षेप- 112,7 रणम् । चतुष्टयाभ्युपगमः, सिद्धसेन306, अत्यन्तासतोऽभाव- 110,1 / मतानुसारिणां मते ऋजुसूत्रो प्रतियोगित्वाधसम्भवान्निषेधो द्रव्यनिक्षेपं नेच्छतीति । न युक्त इति prshnH। ( 314, शशशृङ्ग नास्तीत्यु- 112,9
Page #29
--------------------------------------------------------------------------
________________ भाः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः त्तरवाक्यतो यथोद्देशसिद्धि- 324, तत्र सूत्रं प्रमाण- 115,5 स्तथोपणदितं त्तोकायाम्। तया drshitm। 315, तत्र चिन्तामणिकृतो 112,16 325, समभिरूद्वैवम्भूताति- 115,7 वचनं संवादकतया drshitm। व्याप्तिवारणम् । 316, "उज्जुसुअस्स." 113,1 326, त्तीकायाण्त्दुप्पाद्न्म्|115,28 इति सूत्रविरोधातू सिद्धसेन- 327, ऋजुसूत्रात् साम्प्र- 116,2 मतानुसारिमतस्यायुक्तत्वमा- तस्य विशेषोपदर्शने भावघट. वेदितम् । स्यैव परमार्थतो घटत्वम् , 317, साम्प्रत-समभिरू- 113,4 अन्यत्र घटव्यवहारोऽन्यनिय ढैवम्भूतानां शब्दनयत्वेनैक्य- म्यो न घटत्वसाधक इत्युपमिति मतावष्टम्भेन zabdanaya- drshitm| lkssnnm| 328, घटव्यवहाराविशेषे 116,16 318, तल्लक्षणस्य नैगमाति- 1135 / कथं भावघटस्यैव घटत्वमिव्याप्तिवारणम् । त्याशङ्कातत्प्रतिविधानयोरुप319, तेषु साम्प्रतनयः 114,2 पाद्न्म्। लक्षणं तद्वाक्यार्थकथनं तत्फ- 329, घटशब्दार्थत्वा- 117,1 लदर्शनं c। विशेषे भावघटे घटत्व नान्य320, टीकायां तत्त्वार्थोक्त- 114,8 त्रेति किं नियामकंमिति मृलगतसाम्प्रतलक्षणस्य सङ्ग प्रश्नस्तत्प्रतिविधानं च, तत्र म्न्म्। भावघटेऽनुपचरितं घटपदा321, मूलगतजातिघटित- 114,25 र्थत्वं तदन्यत्रोपचरितमिति साम्प्रतलक्षणस्यावतरणम् । 322, जातिघटितसाम्प्रत- 115,2 विशेषो भावित्ः। लक्षणे समभिरूढातिव्याप्ति 330, ऋजुसूत्रात् साम्प्र- 117,7 निरासप्रकारो drshitH। तस्य विशेषिततरत्वं प्रकारा323, सम्प्रदायाभिमत- 115,4 न्तरेण भावितम् , तत्र वाक्यसाम्प्रतलक्षणम् । प्रयोगविशेषहेतुतयाऽभिमता
Page #30
--------------------------------------------------------------------------
________________ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः गुर्वर्पणास्वरूपानुषङ्गिकोपद- मिति प्रश्नः, तत्रैकपदावाच्यर्शनम् । त्वादवक्तव्यत्वे स्वपर्यायाव331, टीकायां स्वरूप- 117,23 च्छिन्नसत्त्वस्याप्यवक्तव्यत्वविशेषालिङ्गितगुर्वपर्णादिघ प्र्स्न्य्ज्ञ्म्। त्तित्वाक्यार्थ्प्र्प्न्य्च्न्म्। 338, स्वपर्यायावच्छिन्न- 119,100 332, गुर्वर्पणाघटितवाक्य. 118,3 स्यैकपदवाच्यत्वे उभयपर्या प्रयोगप्रयोजनोपदर्शनम् , यावच्छिन्नस्यापि त्त्त्वेनाव्क्त्प्र्थ्म्भ्न्ग्ग्निग्म्न्म्। व्य्त्वाभावाप्त्तिरावेदिता। 333, कुम्भ एव कुम्भ 118,6 339, टीकायां प्रमेयत्वा- 119,13 इति प्रथमभङ्गविषयविरुद्ध दीनां कुम्भत्वसत्तावच्छेदकविषयस्यायमकुम्भ, इति त्वं समर्थितम् । द्वितीयभङ्गस्य समर्थनम् । / 334, ऊर्ध्वग्रीवत्वादिक- 118.22 340, तृतीयभङ्गविषया- 120,2 वक्तव्यत्वनिर्वचनप्रश्नस्तत्खस्यैव कुम्भत्वसत्त्वावच्छेदक ण्डनं c। त्वम्, त्वक्त्राणत्वादिकं 341, तत्र द्वितीयभङ्गेऽवक्त- 120,5 पटादिरूपं तदनवच्छेदकत्वा. व्य्त्वोलेखापाद्न्म्। दकुम्भत्वावच्छेदकमित्युपपादितं टीकायाम् । 342, टीकायां तृतीयभङ्गा- 120,7 335, प्रमेयत्वावच्छेदेन 119,1 सम्भवाशङ्कायाः समर्थनम् । कुम्भेऽकुम्भत्वापत्तिशङ्काया 343, उक्ताशङ्कायामाशः 120,15 निराप्त्ः। कितस्योत्तरस्य यदवक्तव्य336, स्यादवक्तव्य एवाय- 1195 त्वनिर्वचनं तत्सङ्गमनम् । मिति तृतीयभङ्गस्य समर्थ- 344, आशङ्कितोत्तरोपदि. 120,18 न्म्। ष्टावक्तव्यत्वनिर्वचनखण्डन337, युगपत्सत्त्वासत्त्वा- 119,8 द्वाराऽभिप्रायोपदर्शनम् । भ्यामर्पितस्यैकपदावाच्यत्वा. 345, 'प्रकृतेऽप्येकेन' इत्या. 120,25 दवक्तव्यत्वमित्यस्यायुक्तत्व- दिना मूले दर्शितस्यावक्तव्य
Page #31
--------------------------------------------------------------------------
________________ अङ्काः विषयाः पत्रपक्तिः सम त्वबाधस्यावतरणेन र्थनम् । 346, प्रकारान्तरेणावक्त- 121,2 व्यत्वनिर्वचनेन बाधपरिहारा शङ्कनम् । 347, बाधपरिहाराशङ्कायाः 121,6 खण्डनम् । 348, बाधपरिहारायाशङ्कि 121,9 तस्यावक्तव्यत्वनिर्वचनस्य तृतीयभङ्गविषयावक्तव्यत्व एव सम्भवो न प्रथमद्वितीयभङ्गविषययोरिति टीकायां दर्शितम् । 349, बाध्प्रिहार्स्न्ग्ग्म्न्म्। 121,17 350, वाघपरिहारलक्षणो- 121, 22 तराशङ्काखण्डनाभिप्रायो ऽवतरणिकया दर्शितः । 122, 1 351, विकल्पबल सिद्धावक्तव्यत्वस्यानापेक्षिकत्वेन तत्र स्यादर्थान्वयः । 352, यथा चानापेक्षिका 122, 2 वक्तव्यत्वार्थकस्तृतीयभङ्गस्तथाऽनापेक्षिकवक्तव्यत्वार्थकोऽष्टमभङ्गोऽपि स्यादित्यापादनम् । 353, अवक्तव्यत्वप्रति 122,4 पक्षस्य 'वक्तव्यत्वस्यैव महावाक्यघटकभङ्गार्थत्वं भवेत्, अङ्काः विषयाः पत्रपङक्ति: तस्य चास्तित्वादिविशेष श्रान्तत्वादेव नाष्टमभङ्गापत्तिरिति smprdaayopdrshnm| 354, तृतीयभङ्गविषयास 122,6 म्भवप्रश्नस्यावक्तव्यत्वनिर्वचनेन प्रतिविधानम् । 355, अनापेक्षिकावक्तव्य- 122, 12 त्वमुपादाय तृतीयभङ्गसमर्थनेनापेक्षिक वक्तव्यत्वमादायाष्टमभङ्गापत्तिर्यथा प्रतीतिमारोहति तथोपपादितं टीकायाम् । 356, तृतीयभङ्गासम्भव - 122, 27 प्रश्नप्रति विधानाशयो drshitH। 357, स्यादयं घटः स्या 123,5 दयमघट इति तुरीयभङ्गसमर्थनम् । 358, स्यादयं कुम्भोऽवक्त- 124, 3 व्यश्चेति पञ्चमभङ्गस्य स्यादयमकुम्भोऽवक्तव्यश्चेति षष्ठभङ्गस्य स्यादयं कुम्भोऽकुम्भोऽवक्तव्यश्चेति सप्तमभङ्गस्य समर्थनम् । 359 साम्प्रतनये ऋजुसूत्र - 125,6 नयादुक्तदिशा सप्तभङ्गी सम्भवलक्षणविशेषे भाष्यकारवचनं प्रमाणतयोपदर्शितम् ।
Page #32
--------------------------------------------------------------------------
________________ 27 अङ्काः विषयाः पत्रपङक्तिः । अङ्काः विषयाः पत्रपङ्क्तिः 360, प्रमाणतयोपदर्शित- 125,12 प्रायः, 'पलालं न दहत्यग्निः विशेषावश्यकभाष्यगाथातो इति वचनेन ऋजुसूत्राभ्युपयथा सप्तभङ्गलाभस्तथा गमश्च दर्शितः । drshitH। 367, साम्प्रतस्य भाव- 127,10. 361, आद्यभङ्गत्रिकस्य 126,2 निक्षेपमात्राभ्युपगन्तृत्वं सकलादेशत्वं तुर्यादिभङ्गचतु दर्शितम् । टस्य विकलादेशत्वमिति प्रद 368, समभिरूढलक्षणम्, 128,2 तत्र सूत्रसंवादश्च । rshitm। 369, तल्लक्षणप्रतिपादक- 128,4 362, सप्तभङ्गपरिकलित- 126,4 तत्त्वार्थभाष्यवचनोट्टङ्कनम् । सम्पूर्णवस्त्वभ्युपगन्तृत्वं स्या । 370, निष्कृष्टं समभिरूढ 128,7 द्वादिन एव तथापि ऋजुसूत्रा लक्षणम् , तत्रातिव्याप्तिदोभ्युपगमापेक्षयाऽविकलाभ्यु षापनोदः । पगमतः साम्प्रतनयस्य विशे- | 371.समभिरूढनयाभि- 128,8 षिततरत्वमिति दर्शितम् । / प्रायावेदनम्, तत्र शब्दनय363, सप्तानामपि भङ्गानां 126,13 शिक्षणम् । सकलादेशत्वविकलादेशत्वे 372, संज्ञाभेदेनार्थमेदान- 129,1 इत्यभ्युपगच्छतामाशयो भ्युपगमे शब्दनयस्याभिप्रेत.. drshitssttiikaayaam| माशङ्कय प्रतिक्षिप्तम् । 364, 'यद्यपि' इत्यादिभूल- 126,26, 373, घट-कुटादिपदाना- 129,4 . ग्रन्थस्य विचारणीयत्वमावे- मेकधर्मेणार्थावबोधकत्वतः दितम् । पर्यायत्वमेवेति प्रश्नस्यापा-. 365, लिङ्ग-वचन-सङ्ख्या - 127,3 करणम्, तत्र तेषां विभिन्नक्रि दिभेदेनार्थभेदाभ्युपगन्तृत्वतः यापुरस्कारेणैवार्थबोधकत्वं साम्प्रतस्य ऋजुसूत्राद् विशेष भिन्नपदत्वावच्छेदेन भिन्नार्थ इति prkaaraantraashrynnm| त्वं कल्पने लाघवं चेति 366, तत्र साम्प्रतस्याभि- 127,4 / drshitm|
Page #33
--------------------------------------------------------------------------
________________ 18 अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः 374, येन रूपेण यत्पदार्थ- 122,14 / दर्शनम् , तत्र समभिरूढनय बोधस्तेनैव रूपेण तत्पदशक्ति- शिक्षणम् । रिति प्रश्नाभिप्रायो drshitH। | 384, मृले सिद्ध जीवप- 132,21 375, व्युत्पत्त्यर्थवोधं विना- 130,1 दार्थत्वानुपपत्तिशङ्कायाष्टीका पि पदार्थबोध इति प्रश्नपति- यामुपपादनम् । विधान्म्। एवम्भूतनये प्राण- 133,1 376, पारिभाषिकशब्द. 130,3 धारणलक्षणजीवनक्रियाया स्यानर्थकत्वमिष्टमेव तत्र अभावाजीवपदार्थत्वानुपपप्राचां sNvaadshc। त्तिशङ्काया इष्टापत्त्या परि377, यादृच्छिकशब्दस्य 130,5 हरणम् , तत्र bhaassysNvaadshc| संज्ञान्तगद् वैषम्यं व्यव- ( 386, नैगपादयो नया: 133,5 स्थापितम् । षडपि जीवो नोजीवोऽजीवो 378, नानार्थकपदेऽर्थसङ्क- 131,4 नोअजीव इत्याकारिते जीवं मवदर्थेऽपि पदसक्रमो'. प्रत्यौपशमिकादिभावपञ्चक स्त्वित्याशङ्कयायाः खण्डनं ग्राहिण इत्यादि प्रपश्चितम् । प्देऽर्थास्क्र्माभ्युप्ग्मेन्। / 387, जीवं प्रत्यौदयिक- 134,4 379, समभिरूढस्यापि भाव 131,7 भावग्राहिण एवम्भूतनयस्य निक्षेपमात्राभ्युपगन्तृत्वम् । मते जीव इत्याकारिते भवस्थ380, टीकायां पदेऽर्था- 131,16 मेव जीवं गृह्णाति न तु सिद्धसमस्योपपादनम् । मित्याद्यपदर्शितं श्वेताम्बर381, एवम्भूतनयलक्षणम् , 132,1 सिद्धान्तेन्। तत्र सूत्र्त्त्त्वार्थ्भास्स्य्स्ण्वाद्ः। / 388, दिगम्बरमतम् , तत्रै- 134,10 382, एवम्भूतस्य निष्कृष्ट- 132,5 वम्भूतनयाभिप्रायेण सिद्ध लक्षणम् , तत्रातिव्याप्ति- एव जीवो भावप्राणधारणा. वारणं c। dityaaypdrshitm| तत्र द्रव्य383, एवम्भूतमन्तव्योप- 132,7 सङ्ग्रहसंवादः ।
Page #34
--------------------------------------------------------------------------
________________ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपक्तिः 389, चेतनाद्वयशालि- 135,5 | 395, प्राधान्येनाशुष्कर्मो- 137,6 त्वेन संसारिणोऽपि जीवत्व- दयलक्षणस्यैव जीवनार्थस्य माशङ्कय vyudstm। ग्रहणमेवम्भूतनये इत्यस्य 390, संसारिचैतन्यस्यापि 135,6 शङ्काप्रतिक्षेपद्वारा व्यव निश्चयतः शुद्धत्वम्, तत्प्र- स्थापनम् । तिपादकं द्रव्यसङ्ग्रहवचन. | 396, भावप्राणधारणात् 137,10 मित्याशङ्कय प्र्तिक्स्सिप्त्म्। सिद्धस्य जीवत्वमिति श्वेता391, उक्तदिगम्बरमतस्य 136,1 म्बराय्यमलयगिरिप्रभृत्युक्तं चिन्त्यत्वम् , तत्रैवम्भूतस्य कथं सङ्गतमित्याशङ्कायाः जीवं प्रत्यौदयिकभावग्राहक- प्रतिविधानम् । त्वम् , अत्र तस्य शुद्धधर्म । 397, नैगमाद्यभिप्रायत 138,3 graahktvmityaashngkaa'paakRtaa| एव जीवस्य शास्वतिकत्वं 392, टीकायामुक्ताशङ्का- 136,28 प्रज्ञापनादाविति दर्शितम् । पाकरणहेतोरवतरणद्वारा । 398, विशुद्धतरनैगमविशे. 138,5 स्पष्टीकरणम् । पाभिप्रायेण दिगम्बराणां 393, यादृशधात्वर्थस्य 137,1 नयान्तरे उपलक्षणीकरणं "तिकाले चदुपाणा" इति तादृशधात्वर्थस्य प्रकारकजि गाथा व्याख्याता चेत् तदा * शासयैवैवम्भूताभिधानं साम्प्र सुस्न्ग्ग्ता। दायिकमित्यस्यानाश्रयणे 399, एतन्नये सिद्धस्य 138,8 दोस्साभिधान्म्। . सत्त्वादिपदप्रतिपाद्यत्वं 394, व्यवहारोपजीविनिश्च-137,2 स्न्ग्ग्त्म्। यावलम्ब्यैवम्भूतार्थाभिधाना. 400, एवम्भूतस्य भाव- 138,9 नन्तरं निश्चयोपजीविनिश्चया निक्षेपमात्राभ्युपगन्तृत्वम् । वलम्ब्यैवम्भूतार्थाभिधानम्- 401, नयेषु प्रत्येकं स्वा- 138,11 चितं न तु क्रमलङ्घनं युक्त तिरिक्तनयविषयापाकरणमित्युपदर्शितम् । स्यैकान्तानुप्रवेशाप्रमाणत्वे.
Page #35
--------------------------------------------------------------------------
________________ अङ्काः विषयाः पत्रपतिः । अङ्काः विषयाः पत्रपक्तिः 'प्यनुग्राहकत्वादुपयुक्तत्वमुः । 410, एतन्मते कृतकरणा- 141,5 पदर्शितम् । समाप्त्यापादनमाशङ्कयापा402, नयेषु बलत्त्वावलवत्त्वे 139,4 | कृतम् । अपेक्स्साकृते। 411, यादृशदण्डादीनां पूर्व- 141,8 403, प्रकारान्तरेण नयानां 139,6 भावतो घटोत्पत्तिस्तादृश. विशेषस्यापाकरणम् । दण्डादिसद्भावत उत्पत्त्य404, क्रियानये ज्ञाननयाद् 140,1 नन्तरमुत्पत्यापादानमाशङ्कय यद् विशेषस्याशङ्कनं परिहतम् । तस्य क्रियानयाज्ज्ञाननये वि- | 412, टीकायामेवम्भूत- 141,12 शेषस्योपदर्शनेनापाकरणम् । नयाभिमतयुक्तिभिः कुर्व405, क्रियानये कार्योपयिको-140,3 दूपत्वेन चरमकारणस्यैव विशेषो ज्ञाननये व्यवहारो- कारणत्वं व्य्व्स्थापित्म्। पयिको विशेष इत्याशङ्कायाः 413, घटोत्पत्तेः प्राक- 142,2 खण्डनम् । कारणक्रियातस्तदुत्पत्त्यापादन406, इतरकारणविशिष्टं 140,6 / माशङ्कय परिणामविशेष चरमकारणं सामग्रीति सा- रूपकारतायाः कार्यसह मग्रीलक्षणस्य निराकरणम् । वृत्तितानियमतः परिहृतम् । 407, टीकायां सामग्री- 140,17 414, कुर्वद्रूपत्वस्याप्रामा- 142,7 लक्षणखण्डनाभिप्रायोप- __णिकत्वंपराभिप्रेतं व्युदस्तम् । दर्शनम् । 415, क्रियाया दीर्घकाल- 141,8 408, क्रियानयोपपादकः 141,2 त्वमाश्रित्य चक्रभ्रमणादि प्रश्नः, तत्र कुर्वद्रूपत्वेन काले घटोपलम्भापादनकारणत्वाच्चरमकारणमेव प्रश्नस्य निराकरणम् । कारणमिति दर्शितम् । 416, टीकायां कुर्वदूपत्वे 142,22 409, क्रियमाणं कृतमेवेत्ये- 141,4 बीजत्वादिजातिसाङ्कर्य snggtnmtm। mitam /
Page #36
--------------------------------------------------------------------------
________________ पत्रपति: 143, 3 घटं करोमीति व्यवहारस्य घटाभिलाषोत्कर्षप्रभवत्वम्, विशेषावश्यकभाष्य अङ्काः विषयाः 417, मृन्मर्दनादिकाले तत्र संवादः । 418, कृतस्यैव करणे क्रियावैफल्याशङ्काया निरा 144,1 करणम् । 419, कृतस्यैव क्रियया- 144, 2 जनने आशङ्कितोऽन्योऽन्याश्रयदोषो व्युदस्तः । 420, क्रियमाणस्य कृत- 144, 6 त्वानुगमे कार्यस्यानुत्पत्त्या - पादनम् । 31 421, सामग्र्यास्तदुत्तर- 114,8 समये कार्यव्याप्यत्वापगमतः कार्योत्पत्तिसम्भवाशङ्कायाः सामग्री समयस्यैव कार्यव्याप्यत्वमित्युपगमेन निरसनम्, स्वाभ्युपगमे लाघवस्य विनिगमकत्वं च । . 422, क्रियमाणमित्यत्राऽऽन- 145, 2 श्प्रत्ययार्थस्य वर्तमानत्वस्य कृतमित्यत्र निष्ठा प्रत्ययार्थस्यातीतत्वस्य चोपवर्णनं क्रियमाणं कृतं विरोधान्न अङ्काः विषयाः सम्भवतीत्येतत्प्रतिपत्त्यर्थ प्रश्नकर्त्रा कृतम् । पत्रपक्तिः 423, प्रत्ययार्थवर्तमान- 145,9 वादेर्धात्वर्थ एवान्वय इति नियममूलभूतः कार्यकारणभाव आवेदितः । 424, धात्वर्थ एव प्रत्य- 145,11 यार्थस्यान्वय इति नियमफलमावेदितम् । 425, तदादेर्बुद्धिस्थत्व - 145,16 वल्लादेः शक्यतावच्छेदकततत्कालानुगमकं वर्तमानत्वादिकमित्युपदर्शितम् । 426, मूलोपदर्शितकार्य- 145,20 कारणभावाकृतमावेदितम् । 427, धात्वर्थे प्रत्ययार्थ- 146, 1 कालान्वये आरम्भसमये पचतीति प्रयोगासम्भवाशङ्कायाः प्रतिक्षेपः । 428, निरुक्तप्रश्नविधानम्, 146,4 तत्र प्रश्नकर्त्रभिमतस्य पाकारम्भसमये पचतीति प्रयोगोपपादनस्य खण्डने व्यवहारानुकूल प्रयोगादरस्य वस्त्वसाधकत्वमनिष्टापादनतो व्यवस्थापितम् ।
Page #37
--------------------------------------------------------------------------
________________ अङ्काः पत्रपङ्क्तिः विषयाः 429, प्रश्नकर्त्रपपर्शितनिष्ठा- 146,8 र्थातीतत्वस्य नश्धात्वर्थनाशेऽसम्भवतस्तन्मते नष्टो घट इत्यादिप्रयोगस्यानुपपत्तिः पूर्वोत्पन्ननाशस्यापीदानीं विद्यमानत्वेन तदुपवर्णिते वर्तमानत्वसद्भावतो नष्टेऽपि घटे नश्यन् घट इति प्रयोगप्रसङ्गश्च दर्शितः । 32 430, स्थूलकालमादायारम्भ- 146, 1 समये पचतीति प्रयोगो विषयाः पत्रपङ्क्तिः त्यत्तिकनाशप्रतियोगिनि घटे च न नश्यन् घट इति प्रयोगापत्तिरित्याशङ्कनम् । 433, धात्वर्थ एव प्रत्ययार्थ- 147, 3 वर्तमानत्वादेरन्वय इति स्वाभीष्टनियमभङ्गप्रसङ्गेनो काशकोन्मूलनम् । 434, धातुत्वप्रत्ययत्वादे- 147,3 रनुगतस्य भावत उक्तनियमस्य विशेषविश्रान्तत्वमाश नस्यावतरणेन स्पष्टीकरणम् । 431, नाशे प्रश्नकर्मुक्ता- 146,25 तीतत्वस्यायोगो मूलोपवणितोऽभिप्रायावेदनेन समर्थितः । 432, नष्टो घटो नश्यन् 147, 1 घट इत्यादौ प्रत्ययार्थयोरतीतत्व वर्तमानत्वयोः कृत्प्रत्ययार्थोत्पत्तावेवान्वयोपगमेनातीतनाशोत्पत्तिके घटे नष्टो घट इति प्रयोगस्योपपत्तिः, वर्तमानोत्पत्तिकनाशप्रतियो गिनि घटे नश्यन् घट इति प्रयोगस्योपपत्तिः, अतीतो अङ्काः ङ्कितम् । पपादनलक्षणप्रश्नयितसमाधा- 435, धातुत्वप्रत्ययत्वादेः 147, 4 कथञ्चिदनुगतत्वं व्यवस्था - प्योक्त नियमस्य सामान्यरूपतैवेति तद्भङ्गदोषः स्यादेकेत्येवमुक्तशङ्काप्रतिविधानम् । 436, विनष्टघटे विनश्यमा 147,10 नत्वापादनस्यावतरणेन समर्थनम् । 437, कृत्प्रत्ययर्थोत्पत्तौ 147, 13 प्रत्ययर्थातीतत्व - वर्तमानत्वयोरन्याभ्युपगमे न दोष इति मूलाशङ्काया अवतरणेनोपपादनम् । 438, आशङ्कितदोषपरि 147,18 हारा पाकरणहेतुवचनस्योक्त
Page #38
--------------------------------------------------------------------------
________________ अङ्काः विषयाः पत्रपङक्तिः । अङ्काः विषयाः पत्रपङ्क्तिः नियमभङ्गाप्रसङ्गादित्यस्यस्प- स्वार्थकालान्वय इति प्रश्नष्टीकरणम् । स्यावतरणेनोपपादनम् । 439, उक्तनियमस्य विशे. 147,22444, निरुक्तप्रश्नप्रति- 149,2 षपर्यवसितत्वशङ्काया उपो. विधानम्, जनातीत्यत्र धात्वर्थद्वलनं पात्निक्या। ज्ञान एव प्रत्ययार्थवर्त440, एकपदोपात्तत्वप्रत्या- 148,1 मानत्वस्यान्वयेन प्रत्ययार्थे सत्तिबलात् स्वार्थ एव एव प्रत्ययार्थकालस्यान्वय कृत्यादौ स्वार्थस्य वर्तमान- इति नियमो न स्म्भ्व्तीति। त्वादेरन्वय इति प्रत्ययार्थ 445, प्रत्ययार्थवर्तमानका- 149,3 एव प्रत्ययार्थस्य वर्तमान- लान्वितायाः प्रत्ययार्थनाशोत्वादेरन्वय इति prshnH। त्पत्तेः प्रातिपदिकार्थे घटे'441, तत्र वर्तमानपाक- 148,3 न्वयासम्भवात् प्रत्ययार्थे कृतिमति पुरुषे भाविकृति- प्रत्ययार्थकालान्वय इत्यु प्रागभावमाद्यकृतिध्वंसं चा- पगमो न सम्भवतीति । / दाय पक्ष्यत्यपाक्षीदीति 446, परम्परासम्बन्धेन 149,5 प्रयोगप्रसानमाशङ्कय प्रति- प्रत्ययार्थनाशोत्पत्तेः प्रातिविहित्म्। पदिकार्थेऽन्वयोपपत्तिप्रश्नस्य 442, कथञ्चिदनुगतयोर्धा- 148,5 प्रतिक्षेपी वृत्त्यनियामकस्य तुत्वं प्रत्ययत्वयोः सम्भवतः परम्परासम्बन्धस्य प्रतिसामान्यकार्यकारणभावस्य योगितानवच्छेदकत्वेन विद्यसम्भवेन तन्मूलकस्य सामा- मानघटे न नष्टो घट इति न्यनियमस्य सम्भविनो भङ्ग- प्रयोगस्याभावप्रसञ्जनेन । प्रसङ्गदोषः परिहर्तुमशक्य |447, प्रत्ययार्थकालस्य 149,7 इति समाधानाभिप्रायः प्रत्ययार्थोत्पत्तौ तस्याश्च पातनिकया drshitH। धात्वार्थे नाशे तस्य च प्रति443, कृत्यादिस्वार्थ एव 148,11 योगितासम्बन्धेन प्राति
Page #39
--------------------------------------------------------------------------
________________ भकाः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः . पत्रपतिः पादिकार्थे घटेऽन्वय इत्या- विशेष्यत्वप्रत्यासत्या निपातशङ्काया नामार्थ-धात्वर्थयो- प्रत्ययान्यतरजन्योपस्थितेर्भेदसम्बन्धेनान्वयाभावोपद- हेतुत्वेऽपि भेदेन धात्वार्थर्शनेन निराकरणम् । प्रकारकस्य नामार्थविशेष्य448, कृत्प्रत्ययार्थोत्पत्तेः 149,19 कबोधस्य सम्भव उप स्वाश्रयनाशप्रतियोगित्वस. दर्शितः । म्बन्धेन प्रातिपदिकार्थेऽन्य- 453, नशधातोर्लक्ष्यार्थस्य 151,4 योपगमे विधमानघटे न प्रतियोगितया नाशवतोऽमे. नष्टो घट इति प्रयोगानु- देन प्रातिपदिकार्थेऽन्वय प्प्त्तेर्व्त्र्न्निक्योप्पाद्न्म्। इत्याशङ्का युक्तिपुरस्सरमुः 449, नामार्थ-धात्वर्थ- 150,1 द्भाविता। योर्भेदसम्बन्धेनान्वयोपगमेस्. | 444, उक्ताशङ्कायां चिन्ता- 151,8 निस्स्त्त्प्र्स्न्य्ज्ञ्म्। मणिद्वचनसंवादो दर्शितः । 450, भेदसम्बन्धेन नामार्थ-150,3 | 445, चैत्रः पाक इत्यस्य 151,10 प्रकारकधात्वर्थविशेष्यकबोध- कर्तृत्वसम्बन्धेन पाकस्य स्यासम्भवेऽपि भेदसम्बन्धेन चैत्रेऽन्वयमाश्रित्य प्रयोगस्य धात्वर्थप्रकारकनामार्थविशे- वारणायावश्यकस्य कार्यष्यकबोधःस्यादेवेत्याशङ्काया कारणभावान्तरस्य व्यावर्णने उप्पाद्न्पुर्ःस्र्म्पाक्र्न्न्म्। नातीतनाशस्य प्रतियोगितया 451, धात्वर्थस्य नाशस्य 150,7 घटेऽन्वयबोधस्य नष्टो घट इति प्रातिपदिकार्थे प्रतियोगित्व- वाक्यतोऽसम्भवप्रदर्शनम् । सम्बन्धेनान्वये विद्यमान- 456, चैत्रो जानातीत्यादौ 152,2 घटे न नष्टो घट इति प्रयोग धातोर्लक्षणानुपगमे हेतुत्वाउपपद्यत इत्यस्योपदर्शनम् । न्तरकल्पनया गौरवमुपद452, मेदेन निपातान्य- 150,18 शितम् । नामार्थप्रकारकबोधे समान- 457,उक्तप्रश्नप्रतिविधानम् ,152,6
Page #40
--------------------------------------------------------------------------
________________ अङ्काः विषयाः पत्रपङ्क्तिः 1 अङ्काः विषयाः पत्रपङ्क्तिः तत्र जानातीत्यत्राख्यातार्थस. 464, पाकोऽयमित्यत्र 153,18, वयानन्वयप्रसङ्गद्वोष उप- पच्धात्वर्थस्य नेदमर्थेऽन्वयो पादित्ः। येन धात्वर्थप्रकारक बोध458, जानातीत्यत्राख्या- 152,10 सामान्ये आख्यातादिजन्यो तस्याश्रयत्वार्थकत्वे कार्य- पस्थिते तुत्वं न भवेत्, कारणभावान्तरकल्पनागौरव- किन्तु तत्र घार्थस्यव पाक दोषो मूलोक्त उप्पादित्ः। स्येदमर्थेऽन्वय इत्यस्योप459, उक्तकल्पनागौरवं 152,14 पादनम् । नास्तीत्याशङ्कार्थोपदर्शनम् । 465, विषयस्येव प्रतियो- 154,1 460, जानातीत्यत्रसंख्या- 152,21 गिनोऽपि प्रत्ययार्थत्वमिति तिरिक्ताख्यातार्थानुपगमे सं नष्टो घट इत्यत्र नाशप्रति योग्यभित्रो घट इत्यन्वयो. ख्यानन्वयप्रसङ्ग उप्पादित्ः। पपत्तिरिति प्रश्नः । 461, आख्यातार्थसंख्या- 153,1 466, नाशोत्पत्तिकालेऽपि 154,3 न्वये प्रथमान्तपदोपस्थाप्य नाशप्रतियोगित्वस्य घटे सत्वमेव तन्त्रमिति प्रश्नस्य त्त्वात्तदानीमपि घटो नष्ट प्रतिविधानम्, तत्र धात्वर्थ- इति प्रयोगः स्यादेव, तद्प्रकारकबोधसामान्य एवा ष्टान्तबलात् क्रियमाणं कृत. ख्यातादिजन्योपस्थितेर्हेतुत्वं मित्यप्युपपद्यते, कालवृत्तिव्यवस्थापितम् । ताविशेषरूपस्य सिद्धत्वस्य 462, पाकोऽयमित्यत्र घञ- 153,5 निष्ठार्थस्य साध्यत्वेन सममथस्येव पाकस्येदमर्थेऽन्वय विरोधः, सिद्धत्वविशिष्टैत्यावेदितम् । साध्यत्वमेव वर्तमानार्थों 463, धात्वर्थप्रकारकबोध- 153,8 वैयाकरणाभ्युपगतः, एवमपि सामान्य एवाख्यातादिजन्यो- चिरनष्टादाविदानी नष्ट पस्थितेहेतुत्वमिति समाधान- इत्यादिप्रतीतिन prsjyetetyusyaavtrnnenaashyHprkttitH|| pdrshitm|
Page #41
--------------------------------------------------------------------------
________________ अङ्काः विषयाः पत्रपङ्क्तिः . अङ्काः विषयाः पत्रपङ्क्तिः 467, क्रियमाणस्य कृतत्वं 155,1 / इति वचनंप्रमाणतया drshitm। भवत्येव, कृतस्य क्रियमाण-472, शुद्धसिद्धत्वस्य वि. 155,18 त्वेन भजनीयत्वमिति सिद्धा- शिष्टसाध्यत्वानियतत्वमवतान्तसङ्गमनम्, तत्र हेतूप रिकायां भावितम् । दर्शनम् । | 473, व्यवहारनये कुर्वदू. 156,1 468, निष्टार्थस्य विपरि- 155,1 / / पत्वेन न कारणत्वमित्यस्य णामाद्यनेकरूपत्वेऽपि सम- व्यवस्थापनम् । भिव्याहारविशेषात् कुत्रचित् 474, अन्यथैवोपपत्तौ कुर्व- 156,3 कस्यचित् प्रतीतिः, उक्त- दकुर्वतोभइंदे मानाभावात् युक्त्या क्रियकाल-निष्ठाका- कुर्वद्रूपत्वं नाभ्युपेयम् । लयोरविरोध इत्येवं क्रिय- 475, कुर्वद्रूपत्वनियमन. 156,6 माणं कृनमित्युपपद्यत इति माशङ्कय परिहृतम् । प्रश्नोपसंहारः । 476, प्रवृत्त्यनुपपत्तिप्रस- 1 6.11 469, तत्प्रतिविधानम्, तत्र 155,8 ङ्गात् कुर्वद्रूपत्वेन न कारण निश्चयतः क्रियमाणं कृत- त्वमित्यस्योपपादनम् । मित्येवं तत्त्वव्यवस्थितिः, व्य- 477, सहकारचक्रसमव- 156,18 वहारतस्तु नैवमित्युपपा- हिताऽवस्थितकारणादेव दितम् । कार्योपपत्तो कुर्वद्रूपत्वं न 470, क्रियमाणं कृतं भव- 155,9 कल्पनीयमित्यवतरणतो व्य त्येव, कृतस्य क्रियमाणत्वे वस्थापितम् । भजनेति स्याद्वादस्यावतरणे- | 478, निश्चयनये उपा- 156,26 नोपपादनम् । दानानुपादानकारणयोरविशि471, सिद्धत्वविशिष्टसा- 155,12 टत्वव्यवस्थापनेनेदमुपादान ध्यत्वस्य सिद्धत्वनियतत्वं । मिदं सहकारीति व्यवस्थैव पातनिकायामुपपादितम्, तत्र न सम्भवतीति दर्शितम् । 'किश्चित् सिद्धमसिद्धं वा' | 479, कुर्वद्रूपत्वेन कारण- 157,2
Page #42
--------------------------------------------------------------------------
________________ न भङ्काः विषयाः पत्रपक्तिः भङ्काः त्वमित्यभ्युपगन्तृनिश्चयनये कार्येण कारणानुमानस्योच्छेदः सादृश्यासम्भवश्च, एतद्व्युत्पादनमनेकान्तजय पताकादावित्युपदर्शितम् । 480, कुर्वद्रूपत्वेन कारणा- 157,6 त्वानङ्गीकाराद् व्यवहारनये क्रियमाणं कृतमीति सम्भवतीति । 481, निश्चयनये कार्येण 157,11 कारणानुमानं यथा न सम्भवति तथा भावितम् । 482, निश्चयनये सादृश्य- 157,20 ग्रहणं यथा न सम्भवति तथोपदर्शितम् । 483, समसमयभावित्वे 158,2 37 कार्यकारणभावव्यवस्थाऽयोगो व्यवस्थापितः । 484, एकत्र वर्तमानत्वम- 158,4 तीत्वं न व्यवहारासिद्धे न प्रमाणवतार इत्यादिकं व्यवहार- निश्चययोर्विवादस्थानमवलोक्य यत्र वस्तुस्थितिस्तदन्वेषणं कार्यमित्युपदेशः । 485, समसमयत्वे कार्य - 158,9 कारणभावव्यवस्था यथा न विषयाः पत्रपङ्क्तिः सम्भवति तथा दर्शितम् । 486, उपादानोपादेय- 158,16 भावोऽप्येकक्षणवृत्तित्वे न सम्भवतीति भावितम् । 487, क्रियमाणस्य कृत- 158,20 * त्वव्यवहाराभावान्न तत्र प्रमाणावतार इति दर्शितम् । 488, वस्तुस्थित्यन्वेषण - 158,26 फलसूचनमन्वेषणीयमित्यनेन । 489, विचित्रनयवादानां फलोपदर्शनम् । 159,1 490, उक्तार्थे श्रीभगवद्भद्र- 159,2 श्री बाहुवचनस्य सव्त्रेर्सि " इत्यादिगाथात्मकस्य हरिभद्रयवृत्तिसंवलितस्य संवादकतयोपदर्शनम् । 491, विचित्रनयवादानां 159,13 जिनप्रवचन विषयरुचिसम्पादनद्वारा रागद्वेषविलयफलकत्वं यथा भवति तथोपपादितम् । 492, कर्तृवैशिष्ट्यख्यापन- 160, 6 परं ' यस्यासन्0 इत्यादि प्रशस्तिपद्यम् । 493, अत्रत्य सर्वविशेषणो- 160, 13 पादानफलोपदर्शनम् । 66 ,
Page #43
--------------------------------------------------------------------------
________________ रा. रा. शेठश्री सौभाग्यचंद चुनीलालनी -: जीवनरेखा : रा. र. शेठश्री सौभाग्यचंदभाई जेनेथी समृद्ध जैनपुरी समा राजनगर (अमदावाद)ना रहीश छे. जेमां विशाश्रीमाळीज्ञातीय धर्मनिष्ठ श्रमणोपासक श्रेष्टिवर्य छे. जेओ स्वभावे सरळ अने भद्रिक छे. जेओ सरळ स्वभाव चुनीभाई शेठना पुत्ररत्न छे. वि. सं. 1940 ना फागण वद तेरसने मंगळवारे स्वजनने मंगळकारी जन्म धारण कर्यो अने मातुश्री सांकुबाईना सौभाग्यरुप समुद्रनी अभिवृद्धिमां जाणे चंद्र समा ते बाळकनुं फेईए. गुणानुसारी "सौभाग्यचंद्र" एवुं नाम, नामस्थापन समये जाहेर कर्युं. जेमां एक वर्षने सात दिवसना थया, ते दरम्यान मातुश्री सांकुबाई परलेक सिधाव्यां. आटली कमळ कमळनी कळी समी खीलती वयमां माता अवसान पामवा छतां, शेठश्री पिताना सौभाग्यथी ज उछेराया अने व्यवहारिक अभ्यासमां मेट्रीक पास थया, शेठश्रीना पिताश्री वि. सं. 187 मां अवसान पाम्या. बाद तेओए धंधाना अनेक लाईन लीधी. जीवनमां अनेक व्यापारे खेड्या, कुशळ व्यापारी बन्या अने लाख रूपिया पेदा करी सौभाग्यचंद शेठ लक्षमीथी सौभाग्यशाळी थया ने स्वनामने सार्थक कर्युं. जेओनां सहचारिणी धर्मपत्नी अखंड सौभाग्यवतां स्वशेठाणुं "विमळाबहेन हतां. जेओ शेठश्रीने धर्मकरणीमां वारंवार
Page #44
--------------------------------------------------------------------------
Page #45
--------------------------------------------------------------------------
________________ - कोरी आचार्य महाराजाधिराज श्री विजयनेमिसूरीश्वर पट्टालंकार श्री विजयेलावण्यसूरीश्वरजी
Page #46
--------------------------------------------------------------------------
________________ 39 प्रेरणा करीने जोडतां, धार्मिक प्रवृत्तिओमां तेमज सखावतेमां शेठाणी श्रीमती विमळाबहेनने माटे फाळे रहेते. जे शेठाणीए एक धाननी श्रीनवपदजी महाराजनी ओळीनी संपूर्ण आराधना करी हती. गई सालमां ज शेठाणुं अवसान पाम्यां. तेमना श्रेयार्थे शेठश्रीए पांच हजारनी रकम सुकृतमां खरचवानो निर्धार कर्यो छे. छेल्ला चार वर्षमां जेओए दस हजार जेटली रकम सुकृतमां खरची पार्जित चंचळ लक्ष्मीने सद्व्यय कर्यो छे. प्रति वर्ष जेओ साते क्षेत्रोमां सारी सखावतो करे छे. आ ग्रंथनुं प्रकाशन पण तेओश्रीने फाळे जाय छे. कारण के-A प्रकाशनमां तेओ संपूर्ण सहायक छे. खरेखर आवा श्रेष्टिवर्यनी आ जीवनरेखा सो केईने प्रशंसनीय तेमज अनुमोदनीय छे.. प्रकाशकीय निवेदन साते नयनुं सुंदर बयान करनार "नयरहस्य' नामने आ ग्रंथ छे. तेना रचयिता पूज्यपाद जेन न्यायना प्राणदाता न्यायविशारद न्यायाचार्य महामहोपाध्याय श्रीमद्द यशोविजय महाराज छे. जेने काशीना पंडितए शास्त्रार्थमां जय मेळववाथी "न्यायविशारद' पदथी अलंकृत कर्या हता अने न्यायना एक सो ग्रंथ बनाव्या बाद "न्यायाचार्यनी पदवीथी विभूषित कर्या हता. तेमनी कसायेली विद्वग्य कलमथी लखायेल आ ग्रंथ छे, जे आधुनिक प्रजाने टीका विना सागपांग लागवे मुश्केल छे, तेथी पूज्यपाद शासनसम्राट सर्वतन्त्रस्वतन्न सूरिचकचक्रवत्ति आचार्य महाराजाधिराज श्रीमद् विजयनेमिसूरीश्वरजी महाराजश्रीजीना पट्टालंकार व्याकरणवाचस्पति
Page #47
--------------------------------------------------------------------------
________________ कविरत्न शास्त्रविशारद पूज्य आचार्य श्रीमद्द विलावण्यसूरीश्वरजी महाराजश्रीए विद्वत्समाज तेमज तत्त्वजिज्ञासु तत्त्वरसिक जीने प्रददात्री प्रमोदा' नामनी विवृत्ति-टीका रची आ नयरहस्य ग्रंथने सुगम बनावे छे. तेने अमे सहर्ष प्रकाशित करीए छीए. अप्रतिम प्रतिभाशाळी मूळ ग्रंथ छे, ए वात ते नि:शंक छे, परंतु टीकाकार महर्षिए पण तेना उपर तलस्पर्शी विशद "प्रदा" विवृत्ति रची, पितानी प्रकांड प्रतिभाने व्यक्त करी छे, जे साद्यन्त सूवमेक्षिकाथी निरीक्षण करनारने सहेजे ख्यालमां आवे तेम छे, एटलुं ज नहि परंतु "अमेदा' विवृतिनी सार्थक्ताने साक्षात्कार थया विना रहेतुं नथी. जेने न्याय साहित्यसृष्टिमां आ ग्रंथ अने प्रकाश फेके छे. आ ग्रंथप्रकाशनमां व्याख्यानरसिक भद्रिकात्मा सौभाग्यचंद चुनीभाईए, पिताने धार्मिक जीवनमां जोडनार स्व. धर्मसहचारिणी अखंड सौभाग्यवती श्रीमती विमळाबहेनना स्मरणार्थे तेमज श्रेथे संपूर्ण सहाय करी छे, ते खरेखर अनमेदनीय छे. पूज्य विद्वान मुनिश्री महिमाप्रभ विजयजी महाराजे प्रेस केपी मेळववा वगेरेमां जे परिश्रम उठाव्यो छे, ते आ स्थळे सेंधपात्र छे. आ ग्रंथरत्नाकरमां कयां कयां विषयरत्ने क्यां कयां छे, तेनी जीज्ञासावाळा महानुभाने विशाळकाय विषयानुक्रमणिकानुं निरीक्षण करवा भलामण करीए छीए, जेथी ग्रंथ ने टीकानी महत्ताने खरे ख्याल आवी जशे. प्रस्तुत ग्रन्थनुं साधन मुफसशे धननुं कार्य व्याकरणतीर्थ मुं. अंबालाल प्रेमचंद शाहे कुशळताथी जे करेल छे, ते पण संस्मरणीय छे. ईत्यतं प्रसंगेन.
Page #48
--------------------------------------------------------------------------
Page #49
--------------------------------------------------------------------------
________________ tilllllllllllllllllllllllllllllllllllli ''''''''''', '"""" """"" /''''''; ''''''''' 1'' ""'""'I lllllll, intrigli lllllllllllllllllll l lllllllll' li IIIIIII" url'llumilil'llinguill'''' ie IIIIIIIII I IIIIII IIIIIIIIIII". A ग्रंथना सहायक : श्रेष्ठी श्री शोभाराम चुनीलाल शाहीबाग, लक्ष्मी निवास; अमदावाद. NI I "ईल्लुलु N llllllllllluuuuullwinualD" Flu ईईउलिप् ullll LILI III u ll illumIII श्री क्रीश्ना प्रिन्टरी, रतनपळ, अमदावाद. II, इलिप् 1 THIJI षुब्म् "IIIIIIIIIIIIIIIII IIIIIIII IIIIIIIIIIIIIIIIII, IIIIIIII. टिल्ल्ल्ल्ली IIIIIIIIIIIIIIIIII I III IIIIIIIIIIIIIII IIIIII IIIIIIIIIIIIII illllllllllu IHill
Page #50
--------------------------------------------------------------------------
________________ अहम् । न्यायविशारद-न्यायाचार्य-महोपाध्याय श्रीयशोविजयगणिवरविरचितं न्य्र्ह्स्य्प्र्क्र्न्न्म्। तदुपरितपोगच्छाधिपति-श्रीविजयनेमिसूरीश्वरपट्टालङ्कार श्रीविजयलावण्यसूरिविरचिताप्रमोदा विवृतिः। 051पेस् यज्ञानाऽगोचरत्वे भवति नियमिताऽलीकता शून्यता वा, yatpUjAkRtya'yogye भवसमनुगतेऽभव्यता मुग्धता वा। यस्माद् भावारिवर्गोऽपसृतिमतितरां लम्भितो वाक्प्रचारो, दोषास्पृष्टो यदीयो भवतु जिनवरः सोऽन्तिमो मङ्गलाय ॥ 1 ॥ वाणी सा नीतिपूर्णा प्रमितिविषयगाऽवद्यलेशाऽविमिश्रा, स्याद्वादानन्यदेहाऽखिलमतघटनामूलतालिङ्गितार्था । युक्ता भङ्गैरनल्पैर्बुधततिमहिताऽबाध्यराद्धान्तकान्ता, जीयाद्वीरास्यगीताऽभयपद्नयनकान्तमार्गावनद्धा ॥ 2 ॥ आचार्या हेमचन्द्रप्रमुखबुधवरास्तेऽत्र कृत्ये निसर्गात, साहाय्यं स्वानुसृत्या विद्धतु महिता वाग्मिनाम्ग्र्ग्न्न्याः। यद्ग्रन्थालोकजन्मा निजपरसमयाभीष्टराद्धान्तकान्ता, वाणी निर्दृष्टभावा विलसति गहने तत्त्वमार्गेऽमिताभा ॥ 3 ॥ येषां मानविचारणाऽतिगहना नीत्यर्थचर्चा वरा, निक्षेपप्रतिपादनककलिता वाणी निसर्गोज्ज्वला । ते सूरीश्वरनेमिसूरिगुरवः सिद्धान्तपारङ्गमा, व्याकृत्यादिविधानकमनिपुणाः सन्त्वत्र विनाफाः॥4॥ Mon
Page #51
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं mU0-ऐन्द्र श्रेणिनतं नत्वा, वीरं तत्त्वार्थदेशिनम् । परोपकृतये बमो, रहस्यं नयगोचरम् ॥ 1 ॥ रहस्यं श्रीमन्तः किमपि नयगं वाचकवराः, समन्तात् सिद्धान्ताम्बुधिमथनतो रत्नमवरम् । अभिव्यक्तं चक्रर्यदिह भविता तत्र विधियो, ममैषा सम्पृक्ता कृतिरपि न हास्याऽमलधियाम् ॥ 5 ॥ मूलार्थवोधप्रवणा व्याख्या लाव्न्न्य्सूरिन्ना। सतां नयरहस्यस्य मोदाय क्रियते मया ॥ 6 ॥ प्रारब्धनिर्विघ्नपरिसमाप्तये मङ्गलमाचरन् कर्तव्यं प्रतिजानीतेऐन्द्रेति । यद्यपि मङ्गलं विनाऽपि नास्तिकादीनां ग्रन्थसमाप्तिईश्यत इति व्यतिरेकव्यभिचारेण मङ्गलस्य समाप्ति प्रति कारणता न सम्भवति, तत एव च न विघ्नध्वंसं प्रत्यपि सा, फलान्तरं प्रति कारणता तु तस्य न कस्याऽप्यनुमतेति निष्फलत्वान कर्तव्यमेव मङ्गलम् , तथाऽपि अविगीतशिष्टाचारविषयत्वेन मङ्गलस्य सफलत्वसिद्धौ फलान्तरस्यानुद्देश्यत्वेन मङ्गलफलत्वासम्भवात् समाप्तिफलकत्वमेव । नास्तिकैरेतजन्मनि मङ्गलेऽकृतेऽपि फळबलाजन्मान्तरे तैमङ्गलं कृतमित्यवधारणसम्भवेन न व्यतिरेकव्यभिचारः । कादम्बरीप्रभृतिग्रन्थे मङ्गलसत्त्वेऽपि समाप्त्यदर्शनेनाऽन्वयभ्यभिचारस्तु नोद्भावनाहः, विघ्नध्वंसद्वारैव समाप्ति प्रति मङ्गलं कारणं न साक्षात्, एवञ्च यत्र समाप्तिन दृश्यते तत्र बलवत्तरो विघ्न इति तादृशविघ्नविनाशं प्रति बलवत्तरस्यैव मङ्गलस्य कारणत्वमिति तादृशमङ्गलाभावान्न तत्रत्यबलवत्तरविघ्नध्वंस इति तादृशव्यापारलक्षणसम्बन्धेन कारणीभूतस्य मङ्गलस्याभावेन समाप्त्यभावेऽपि स्वजन्यविघ्नध्वंसवत्त्वसम्बन्धेन मङ्गलसत्त्वे स्वप्रतियोगिचरमवर्णानुकूलकृतिमत्त्वसम्बन्धेन समाप्त्यभावलक्षण
Page #52
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । स्यान्वयव्यभिचारस्याभावात् , यद्वा समसङ्ख्यकविघ्नध्वंसं प्रति समसङ्ख्यकमङ्गलस्य कारणत्वमतो न्यूनसङ्ख्याकमङ्गलतस्तत्समसङ्ख्यकविघ्ननाशेऽपि विघ्नान्तरस्य सद्भावान्न समाप्तिरिति प्राचा मतम् ॥ नव्यमले तु विनध्वंसफलकत्वमेव मङ्गलस्य, न तद्वारा समातिफलकत्वम् , यत्र व्यापारिणः प्रमाणान्तरसिद्धकारणत्योपपत्तये व्यापारकल्पनं तत्रैव व्यापारेण व्यापारिणो नान्यथासिद्धिः, यथाआगमविहितक्रियायाः कालान्तरीणस्वर्ग प्रति कारणत्वस्योपपत्तये व्यापारस्यादृष्टस्य कल्पनमित्यदृष्टलक्षणव्यापारेण व्यापारिस्वरूपायाः क्रियाया नान्यथासिद्धिः, यत्र तु व्यापारिणः कारणत्वमन्तराऽपि व्यापारस्य कारणत्वं क्लप्तं तत्र भवत्येव व्यापारेण व्यापारिणोऽन्यथासिद्धिः, यथा-मोक्षं प्रति काशीमरणस्य, तत्र "तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इत्यादिश्रुत्या मोक्षं प्रति तत्त्वज्ञानस्य कारणत्वं क्लप्तम् , यस्यापि न काश्यां मरणं तस्यापि तत्त्वज्ञानान्मोक्षस्य भावादिति काशीमरणेऽपि तत्त्वज्ञाने सत्येव मुक्तिरिति व्यापारेण तत्त्वज्ञानेन क्लप्तकारणताकेन व्यापारिणः काशीमरणस्यान्यथासिद्धरिति "का शीमरणान्मुक्तिः" इत्यत्र पञ्चम्याः प्रयोजकत्वार्थकत्वम्, प्रकृतेऽपि कार्यमानं प्रति प्रतिबन्धकाभावस्य कारणत्वमिति प्रतिबन्धकाभावविधया समाप्तिलक्षणकार्यविशेष प्रति प्रतिबन्धकामा वविशेषस्य विध्नाभावस्य कारणत्वं क्लप्तमिति तेन व्यापारिणो मङ्गलस्य समाप्ति प्रत्यन्यथासिद्धिः । स्वतःसिद्धविघ्नविरहवता कृतेन मङ्गलेन विघ्नात्मकप्रतियोगिलक्षणसहकारिकारणाभावाद् विघ्नध्वंसस्याजननेऽपि मङ्गलस्य विघ्नध्वंसफलकत्वं निर्वहत्येव, यावत्सहकारिकारणसमवधाने सत्येव कारणे फलोपधायकत्वनियमोऽन्यथा तु स्वरूपयोग्यतैवेति स्वरूपयोग्यतामुपादाय निर्विघ्नपुरुपकृतमङ्गलस्य विनध्वंसफलकत्वसम्भवात् । अत एव 'मङ्गलं विनध्वंसाय वेदवोधितकर्तव्यताकं विघ्नध्वंसार्थमलौकिकशिष्टाचार
Page #53
--------------------------------------------------------------------------
________________ tic प्रमोदाविवृतिसंवलितं विषयत्वाद् , इत्यनुमानसिद्धस्य 'विघ्नध्वंसकामो मङ्गलमाचरेद्' इति वेदस्य मङ्गले विघ्नध्वंसजनकत्वबोधकस्य विषयबाधादप्रामाण्यमिति शङ्काऽपि व्युदस्ता, साङ्गे कर्मणि फलावश्यम्भावस्य स्वीकृतत्वेन मङ्गलेन विघ्नध्वंसजनने विघ्नस्य सहकारितयाऽङ्गत्वेन तदभावे मङ्ग. लस्य साङ्गत्वाभावात् ; साङ्गत्वाभावादेव च पापभ्रमेण कृतस्य प्रायश्चित्तस्य पापरूपप्रतियोग्यभावेन पापध्वंसलक्षणफलोपधानाभावेऽपि न पापध्वंसजनकतया प्रायश्चित्तबोधकवेदाप्रामाण्यम् । वि. नस्य समाप्तिप्रतिबन्धकदुरितविशेषस्य तद्वतोऽपि पुसोऽतीन्द्रियतया तन्निश्चयाभावेन तच्छङ्कयैव तध्वसार्थ तेनापि पुंसा मङ्गलस्याचरितत्वेन स्वतःसिद्धविघ्नविरहवताऽपि पुंसा स्वगतविघ्नशङ्काशीलेन विघ्नध्वंसार्थ मङ्गलाचरणमुपपद्यत एव । यद्यप्यभावे वैजात्याभावेन मङ्गलकार्यतावच्छेदकं विघ्नध्वंसत्वमेव वाच्यम्, तच्च न सम्भवति "सर्वे विघ्नाः शमं यान्ति गणेशस्तवपाठतः" इति वचनान्मङ्गलानात्मकादपि गणेशस्तवपाठाद् विघ्नध्वंससम्भवेन विघ्नध्वंसत्वस्य मङ्गलाजन्येऽपिसत्त्वेन मङ्गलजन्यताऽतिप्रसक्तत्वात् , विघ्ने वैजात्यस्य सम्भवेऽपि विजातीयोऽपि विघ्नः सर्वविघ्नान्तर्गत एव, तद्ध्वंसोऽपि मङ्गलाभावे विनायकस्तवपाठाद् भवत्येवेति विजातीयविघ्नध्वंसत्वमपि न मङ्गलस्य कार्यताच्छेदकम्, तथाऽपि मङ्गलाव्यवहितोत्तरजायमानविघ्नध्वंसत्वं मङ्गलस्य, विनायकस्तवपाठाव्यवहितोत्तरजायमानविघ्नध्वंसत्वं विनायकस्तवपाठस्य च कार्यता चच्छेदकं भवत्येव । 'पर्वतो वह्निमान्' इत्यनुमितेः 'वह्निव्याप्यधूमचान् पर्वतः' इति परामर्शादिव 'वह्निव्याप्यालोकवान् पर्वतः' इति परामर्शादपि भावेन सामान्यतः पर्वतत्वावच्छिन्नविशेष्यकवह्नित्वावच्छिन्नप्रकारकानुमितित्वस्यातिप्रसक्ततया तत्तत्परामर्शकार्यतानवच्छेकत्वे तत्तत्परामर्शाऽव्यवहितोत्तरजायमानतथाविधानुमितित्वस्य ततत्परामर्शकार्यतावच्छेदकत्वं यथाऽनुमतं तथा प्रकृतेऽपीति मङ्गलस्य विघ्नध्वंसफलकत्वमुपपद्यतेतराम् , समाप्तिस्तु बुद्धिप्रतिभादित एव, समाप्तिकारणविघ्नध्वंसकारणत्वेन मङ्गलस्य समाप्ति प्रति प्रयोजक
Page #54
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। नया मुक्यर्थिनां काशीमरण इव समाप्न्यर्थिनां मङ्गले प्रवृत्तिर्नानुपपन्ना ! यद्यपि यत्कार्य प्रति यस्य येन रूपेण येन सम्बन्धन प्रतिबन्धकत्वं तद्धर्माऽवच्छिनतत्सम्बन्धाऽवच्छिन्नतनिष्ठप्रतियोगिताकाऽभावस्य कारणत्वमित्यवश्यं वाच्यम् , अन्यथा प्रतिवन्धकताऽवच्छेदकसम्बन्धेन प्रतिबन्धकस्य सत्वेऽपि सम्बन्धाऽन्तराऽवच्छिनतन्निष्ठप्रतियोगिताकाऽभावस्य सत्तया प्रतिवध्यीभूतकार्यस्योत्पत्तिः स्यात् , तथा च स्वप्रतियोगिचरमवर्णाऽनुकृलकृतिमत्त्वसम्बन्धेन समाप्तिं प्रति दुरितविशेषलक्षणस्य विघ्नस्य समवायसम्बन्धेन प्रतिबन्धकतया समवायसम्बन्धाऽवच्छिन्नविघ्ननिष्टप्रतियोगिताकाऽभावस्यव कारणत्वम् , ध्वंसीयप्रतियोगितायांसमवायसम्बन्धावच्छिन्नन्वस्यामावेन कारणतावच्छेदकधर्मानाक्रान्तत्वाद् विघ्नध्वंलो न समाप्ति प्रति कारणमिति विघ्नध्वंसकारणत्वेऽपि मङ्गलस्य समाप्ति प्रति प्रयोजकत्वाभावान्न समाप्त्यर्थिनां मङ्गले प्रवृत्तिसम्भवः, तथाऽपि विघ्ने सति विघ्नाऽन्यन्ताभावो न वर्तत इति मङ्गलेन विघ्नध्वंसे जाते नत्प्रयुक्तो विनात्यन्ताभावो वर्तत इत्येतावता विघ्नात्यन्ताभावसम्बन्धप्रयोजकविनध्वंसकारणत्वाद् भवत्येव मङ्गलस्य समाप्तिं प्रति प्रयोजकत्वमिति । उक्तदिशा प्राचीननवीनमतभेदेन मङ्गलस्य सफलन्यमवलम्च्य तत्कर्तव्यतां ग्रन्थारम्भे नैयायिका व्यवस्थापयन्ति ॥ ___अन्ये तु-शिष्टाः क्वचिदभीष्टे प्रवर्तमाना मङ्गलकरणपूर्वकमेव प्रवर्तन्त इति मङ्गलमकृत्वैव ग्रन्थकरणे प्रवर्तमानस्य शिष्टाचाराकरणाद् अशिष्टत्यं परैः सम्भावितमापतेदिति शिष्टाचारपरिपालनमेव मङ्गलफलम् , शिष्टाचारे परिपालिते च शिष्टकृतोऽयं ग्रन्थ इति कृया शिष्टानुयायिभिरध्ययनाध्यापनादिभिराहतो भवतीति प्राहुः । ___ अपरे तु-"श्रेयांसि वहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां वाऽपि यान्ति विनायकाः" ॥ 1 ॥ इति वचनाद् नास्तिकग्रन्थस्यातत्त्वाथनिरूपणप्रवणतया मोक्षमार्गप्रतिपन्थित्वेना)योरूपतया तत्र विघ्नासम्भवेन तत्समाप्तेन मङ्गलपूर्वकत्वं किन्तु श्रेयोमागप्ररूपणप्रवणतत्त्वार्थप्रतिपादकास्तिकग्रन्थसमाप्तेरेव मङ्गल
Page #55
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं जन्यत्वं तत्रैव श्रेयःसाधनत्वेन श्रेयोरूपे विघ्नसम्भवादिति तत्त्वाथरूपकग्रन्थसमाप्तिं प्रत्येव विघ्नध्वंसद्वारा मङ्गलस्य कारणत्वमिति नास्तिकग्रन्थसमाप्तेः कार्यतावच्छेदकानाक्रान्तत्वान्न तत्र व्यभिचारचोदनावकाश इत्याहुः ॥ 'इन्द्रश्रेणिनतम्' इत्येवमुक्त्याऽपि भगवतो महावीरस्य पूजातियो ज्ञायत एव, तथापि 'ऐम्' इति सरस्वतीमन्त्रसमाराधनत एव ग्रन्थकर्तुः श्रीमतो यशोविजयमहोपाध्यायस्य कवित्ववित्त्वाद्युत्कर्षप्राप्तिरिति प्रायः स्वनिर्मितग्रन्थमात्र पवारम्भे उक्तमन्त्रकीर्तनं स्वनिमितत्वावबोधकमतोऽत्रापि तदवगतये 'ऐन्द्रश्रेणिनतम्' इत्युक्तिः । यः खलु देवेन्द्रसमूहपूज्यः स नरेन्द्रादिपूज्यः स्यादेवेति पूजातिशयलाभः । वीरमिति लोके बाह्यशत्रुजयनशीलोऽपि पराक्रमशालित्वाद् वीर इत्युच्यते, तीर्थकृत् पुनरन्तः शत्रुरागद्वेषाद्यत्यन्तोच्छेदाऽप्रतिघसामर्थ्यान्महावीर इति, तमित्यर्थ: : अनेन योगरूढेन विशेष्यसमर्पकपदेनावयवशक्त्याऽपायापगमातिशयो लभ्यते । 'तत्त्वार्थदेशिनम्' इत्यनेन " उप्पेर वा विगमेइ वा धुवेइ वा " इति वचनेन सर्ववस्तुव्यापकोत्पादव्ययध्रौव्ययुक्तत्वलक्षणसत्त्वप्रतिपादनतोऽनेकान्तात्मकत्वं द्रव्यपर्यायनयद्वयावबोध्यमबाध्यं वस्तुमात्रसमनुगतमावेद्यत इति वचनातिशयो लभ्यते । एवं समवसृतौ नरामरादीन् प्रतिदिवस हितावहमुपदिशति भगवान् सर्वभाषापरिणामिभाषयेति तादृशदेशनावचनमेव 'तत्त्वार्थदेशिनम्' इत्युक्तिसमनुगतमित्येवंदिशाऽपि वच नातिशयलाभः । तादृशवचनातिशयो न ज्ञानातिशयं विना, वाक्यरचनां प्रति वाक्यार्थज्ञानस्य कारणत्वेन विशिष्टवचनकारणतया विशिष्टज्ञानस्यावश्यकत्वादिति ज्ञानातिशयोऽर्थालभ्यते । 'नत्वा' इत्यनेन नमस्कारलक्षणं मङ्गलमावेदितम् । नमस्कारश्च स्वावधिकोत्कृष्टत्वप्रकारकज्ञानानुकूलो व्यापारः, ज्ञानं च - 'मत्त उत्कृष्टो वीरः ' इत्याकारकम् । ग्रन्थाध्ययनादौ प्रेक्षावतां प्रवृत्तये ग्रन्थादावनुबन्धचतुष्टयमवश्यं वाच्यम् ; तल्लक्षणं तु प्रवृत्तिजनकज्ञानजनकज्ञानविषयत्वं प्रवृत्तिप्रयोजकज्ञानविषयत्वं वा, प्रवृत्तिजनकम् 'इदं मदि
Page #56
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। "प्रकृतवस्त्वंशग्राही तदितरांशाप्रतिक्षेपी अध्यव. प्टसाधनम् , इदं मत्कृतिमाध्यम्' इत्याकारकं ज्ञानम् , तजनक प्रयोजनाधिकारिसम्बन्धाभिधेयानां ज्ञानम् , तदेव ज्ञानं प्रवृत्तिप्रयो. जकमपि, तद्विषयत्वं प्रयोजनादिचतुष्टये वर्तत इति तच्चतुष्टयं भवत्यनुबन्धचतुष्टयम् , नहि निष्प्रयोजनेऽसम्बद्धेऽनभिलषिताभिधे. येऽनुष्ठानागोचरेऽथ प्रवृत्तिः, नाऽप्यनधिकारिणोऽध्ययनादौ प्रवृ. त्तिरित्यनुबन्धचतुष्टयप्रतिपादनाय 'परोपकृतये' इत्याद्युत्तरार्द्धम् । अत्र परपदेन नयरहस्याभिलाष्येव विवक्षितस्तस्यैव नयरहस्यप्रतिपादकैतद्ग्रन्थतो नयरहस्यात्मकफललक्षणोपकारसम्भवादिति "परोप. कृतये' इत्यनेन नयरहस्याभिलाषी अधिकारी, नयज्ञानलक्षणं प्रयोअनं तादीकचतुर्थीतो यन्नयरहस्यग्रन्थस्य तदर्थावगमनम् , तदुक्तग्रन्थस्योक्तफलेन सह जन्य-जनकभावलक्षणसम्बन्धमन्तरेण न सम्भवतीत्युक्तसम्वन्धश्च प्र्तीय्ते। 'नयगोचरं रहस्यम्' इत्यनेन नयरहस्यनामकग्रन्थस्यैवावेदनभिति तत एव नयलक्षणोऽभिधेयस्तेन सह ग्रन्थस्य प्रतिपाद्य-प्रतिपादकभावसम्बन्धश्च प्रतीयते । 'बमः' इत्यनेन उत्तरकालीनकर्तव्यत्वप्रकारकज्ञानानुकूलव्यापारलक्षणा प्रतिज्ञास्स्वेदिता भवति, सा च श्रोतृणां चित्तैकाग्रयलक्षणावधानार्था ॥ प्रतिज्ञातं नयगोचररहस्यवचनं नयनिरूपणपयवसितमेव, नय. निरूपणं चोद्देशलक्षणपरीक्षाभिर्भवेत् , तत्रोद्देशो नाममात्रेण वस्तुसंकीर्तनरूपः, प्रकृते 'नयगोचरम्' इत्यत्र नयशब्दोङ्कनमात्रत एवं निष्पन्नः, तत एव च लक्षणेनेतरभेदानुमाने उपयुक्तस्य पक्षज्ञानस्य निष्पत्तिः, परीक्षा च लक्षणेऽव्याप्त्यतिव्याप्त्यसम्भवदोषनि. रासफलिका लक्षणानन्तरं लब्धप्रसरेति नयलक्षणमितरभेदानुमितिफलकमाह-प्रकृतति, यथा-सन् घट इति ज्ञानं नयः, तद्धि प्रकृतस्य वस्तुनः सदसदाद्यनेकात्मकस्यांश एकदेशः सदात्मा तं गृह्णाति, sadrUpAMzAditaroM'zo'sadAdiH तं न प्रतिक्षिपति तत्रौदासीन्यमेव भजते, न चेदं शब्दप्रमाणप्रदीर्घसन्तताध्यवसायस्यैकदेशस्वरूपं किन्तु पृथगध्यवसायविशेष एवेति 'प्रकृतवस्त्वंशग्राही' इत्या
Page #57
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं सायविशेषो न्य्ः"| दुर्नयस्याप्यधिकृतांशाप्रतिक्षेपित्वात् तत्रातिव्याप्तिवारणाय 'प्रकृतवस्त्वंशग्राही' इति । एवं च तत्पदेन तद्भिन्नप्रतिपन्थिधर्मोपस्थितेने दोषः । प्रकृतवस्त्वंशग्राहित्वमपि दुर्नयेऽतिव्याप्तमेवेति 'tdidilkssnnsmnvyH| यद्युक्तलक्षणवाक्ये 'प्रकृतवस्त्वंशन्नाही' इति विशेपणं नोपादीयेत, तदा प्रथमं किमपि नोक्तमेवेति तत्पदं कस्य परामर्शकं भवेदिति 'तदितरांशाप्रतिक्षेपी' इत्यत्राप्रतीयमानार्थक तदितर' इत्यपि नोपादेयं स्याद् , एवं च 'अंशाप्रतिक्षपी अध्यवसायविशेषो नयः' इत्येव लक्षणवाक्यं भ्वेत्। तथा च दुर्नयोऽपि स्वविषयीभूतमंशं न प्रतिक्षिपति अध्यवसायविशेषोऽपि भवतीति तत्रातिव्याप्तिः, तद्वारणाय प्रकृतवस्त्वंशग्राहीन्याह-दुर्नयस्यापीति । तत्र दुर्न्ये। नन्वेवमपि दुर्नयेऽतिव्याप्तिस्तदवस्थैव, दुनयविषयोऽप्यंशः प्रकृतवस्त्वंशः, तग्राहित्वमपि दुर्नये वर्तते, स्वविषयीभूतो योऽशस्तदप्रतिक्षेपित्वमपि वर्तत इत्यत आह-एवढेतिप्रकृतवस्त्वंशग्राहीत्युपादाने चेत्य्र्थ्ः। तत्पदेन 'तदितरांशाप्रतिक्षेपी' इत्येतद्घटकतदितरांश इत्यनेन । तद्भिन्नप्रतिपन्थिधर्मोपस्थितेः-यन्नये लक्षणं सङ्गमनीयं तन्नयविषयो यः प्रकृतवस्वंश.' इत्यनेन गृह्यते, यथा-घटः सन्नित्यत्र प्रकृतवस्त्वंशः सत्त्वम् , तदेव प्रथमोपस्थितत्वात् तच्छब्दग्राह्यम् , तद्भिन्नो यः प्रतिपन्थी तद्विरोधी धर्मोऽसत्त्व तस्योपस्थितः, तदप्रतिक्षपित्वं घटः sanniti naye vartata iti lkssnnsmnvyH| घटः सन्नेवेति दुर्नये च तादृशधर्मप्रतिक्षेपित्वमेव वर्तत इति तदितरांशाप्रतिक्षेपित्वस्याभावाद् , न दोषः-नातिव्याप्तिरित्यर्थः । 'प्रकृतवस्त्वंशग्राही अध्यवसायविशेषो नयः' इत्येतावन्मात्रे लक्षणवाक्ये विन्यस्तेऽपि दुर्नयेऽऽतिव्याप्तिस्तदवस्थवेति तदिरांशाप्रतिक्षेपी' इत्युपातमित्याह प्रकृतवस्त्वंशग्राहित्यमपीति । सप्तभङ्गयात्मकमहावाक्येन यो बोधो जायते स प्रथमभङ्गादारभ्यांशेनोत्पद्यमानश्चरमभङ्गजनितांशतः परिपूर्णो भवतीति तावदंशसमुदितरूपोऽध्यवसायः स प्रमाणात्मकः, तदं
Page #58
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । - तरांशाप्रतिक्षेपी' इति । सप्तभङ्गात्मकशब्दप्रमाणप्रदीर्घसन्तताध्यवसायैकदेशेऽतिव्याप्तिवारणायाध्यवसायपदम् । रूपादिग्राहिणि रसायप्रतिक्षेपिण्यपायादिप्रत्यक्षप्रशास्तु तत्तद्धर्मावगाहनप्रवणा अध्ययनायैकदेशा एव नाध्यवसा. यरूपाः, तेऽपि च प्रकृतवस्त्वंशग्राहिणास्तदितरांशाप्रतिक्षपिणश्च, न च नया इति तत्रातिव्याप्तिवारणाय 'अध्यवसायविशेषः' इति विशेष्योपादानमित्याह-सप्तभङ्गात्मकेति-सतभङ्गात्मकं यच्छब्दप्रमाणं ततो यः प्रदीर्घसन्ततस्वरूपोऽध्यवसायस्तदेकदेश इत्यर्थः । यद्यपि अनन्तधर्मात्मकवस्तुग्राहि ज्ञानमेव उपाध्यवसायिस्वरूपं प्रमाणम् , तञ्च मुख्यवृत्त्या केवलज्ञानम् , नकलादेशमहिनाऽनन्तधर्मामकवस्त्वत्रभारपकं स्यात्कारलाञ्छितवाक्यजनितज्ञानश्चः तदन्यप्रत्यक्षादिज्ञान प्रतिनियततत्तद्धर्मविशिष्टर्मिग्राहकत्वान्नानन्तधत्मिकवस्तुग्राहकम् , अतो न मुख्यवृत्या प्रमाणं किन्तु तद्वति तत्प्रकारकज्ञानत्वलक्षणप्रामाण्यं व्यावहारिकमेवेति तस्य नयत्वमेव मुख्यवृत्त्येनि तत्र लक्षणगमने लक्षणसमन्वय पव नातिव्याप्तिरिति तद्वारणाय न कोऽपि प्रयास आदरणीयः, तथापि अन्यतैर्थिकानां स्याद्वादसंस्कारविकलानां यत् प्रत्यक्षादि ज्ञानमुपजायते तस्यानन्तधर्मात्मकवस्तुग्राहित्वामात्रेऽपि स्थाद्वादसंस्कारवता प्रमातॄणां प्रत्यक्षादि झानमुपजायमानं प्राधान्येन प्रतिनियतधमविषयकमपि गुणीभूततया धर्मान्तरविषयकनकि, एतावताऽप्यनन्तधर्मात्मकवस्तुविषयकत्वात् प्रामाण्यं तस्य निर्वहत्येव. तच्च रूपादिप्रत्यक्षज्ञानमवग्रहेहारूपमव्यवसायात्मकत्वान्न प्रमाणं परमपायधारणात्मकं तत् प्रमाणमेव, तदपि प्रकृतवस्त्वंशस्य रूपादेहिकं तदितरांशस्य रसादेरप्रतिक्षपकमध्यवसायस्वरूपञ्चेति तत्रातिव्याप्तिवारणाय 'अध्यवसायविशेषः' इत्यत्र विशेषपदोपादनमित्याह-रूपादिग्राहिणीति । अध्यवसायपदं च निश्चयात्मकशालपरमतोऽवग्रहेहयोरतिव्याप्त्यसंभवाद् , अपायादीत्यादिपदाद् धारणापरिग्रहः । प्रत्यक्षप्रमाणेऽतिव्याप्तिश्चानुमानादिप्रमाणेऽतिव्याप्तेरप्युपलक्षिका, तेन प्रमाणमात्रे
Page #59
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं माणेऽतिव्याप्तिवारणाय विशेषपदम् । / "नयाः प्रापकाः साधका निर्वतका निर्भासका उपलम्भका व्यञ्जका इत्यनर्थान्तरम्" इति भाष्यम् [तत्त्वार्थ0 a01 सूत्र035] / अत्र प्रापकत्वं प्रमाणप्रतिपन्नप्रतियोगिप्रतियोगिमभाऽनन्तधर्मात्मकवस्तुग्राहिणि प्रकृतवस्त्वंशग्राहित्वस्यापि भावेन तत्रातिव्याप्तेरनभिधाने न्यूनतापत्ते वकाशः । विशेषता चाध्यवसाये प्रकृतवस्त्वंशत्वव्यापकविषयताशून्यत्वमेव, प्रमाणे च प्रकृतवस्त्वंशग्राहित्वं प्रकृतवन्तुग्राहित्वादेव, तथा च विवक्षितैकांशग्राहित्ववत् तदन्यांशग्राहित्वमपि, एवञ्च प्रकृतवस्त्वंशत्वव्यापकविषयतैव तत्र न तन्छन्यत्वमिति नातिव्याप्तिरिति हृदयम् ॥ स्वयं नयलक्षणमभिधाय उक्तवचित्र्येण लत्त्वार्थभाष्यकृदुतानि लक्षणान्तरायपि नयस्याबसेयानीत्याशयेन तत्वार्थभाष्यमुल्लिखति-जया इति । अनर्थान्तरं नयशब्दसमानार्थकाः शपकादिशब्दाः । न खलु प्रापकादिशब्दानां सर्वथैकार्थत्वमेव किन्तु कथश्चिदर्थभेदोऽपि, य एव प्रापकास्त एव साधका निर्वतकाद्याश्चेति dhaya'zamupAdAyakArthakatvaM प्रकारांशमादाय तु विभिन्नार्थकत्वमित्याशयेन क्रमेण प्रापकत्वादिकं लक्षयति-अत्रेति । 'अध्यवसायविशेषः' इत्यत्र विशेषपदेनापि प्रमाणव्यावृत्तं प्रापकत्वादिकमभिमतम् , एतदभिसन्धानेनैव प्रमाणातिव्याप्तिवारणफलकतया विशेषपदं सङ्गमय्य विशेषपदोगादानेऽतिव्यानिवारणप्रकारमनुक्त्वैव नयाः प्रापका इत्यादिभाष्यमुलिख्य प्रापकत्वादिनिर्वचनं कृतवान् ग्रन्थकारःप्रमाणप्रतिपन्नेति-प्रमाणेन प्रतिपन्ना निश्चिता ये प्रतियोगिग्रतियोगिमद्भावापन्ना विरोधिविरोधिमभावापन्ना नानाधर्माः सत्त्वासत्त्व-नित्यत्वानित्यत्व-भेदाभेदादयो धर्मास्तदेकतरमात्रं सत्त्वं वाऽसत्त्वं वा नित्यत्वं वाऽनित्यत्वं वेत्येक एव धर्मः प्रकारो यत्र तद्भावः प्रमाणप्रतिपन्नप्रतियोगिप्रतियोगिमद्भावापन्ननानाधर्मकतरमात्रप्रकारकत्वम् , एवंरूपं प्रापकत्वं नयत्वेनाभिमताध्यवसायवि. शेषेष्वेव न प्रमाणेप्विति भवत्येतदपि नयलक्षणम् । तथाविधप्रतिप
Page #60
--------------------------------------------------------------------------
________________ nyrhsyprkrnnm| man वापन्ननानाधर्मेकतरमात्रप्रकारकत्वम् । साधकत्वं तथाविधप्रतिपत्तिजनकत्वम् । निर्वर्तकत्वमनिवर्तमाननिश्चितस्वाभिप्रायकत्वम् । निर्भासकत्वं शृङ्गग्राहिकया वस्त्वंशज्ञापकत्वम् । उपलम्भकत्वं प्रतिविशिष्टक्षयोपशमापेक्षसूक्ष्मार्थावगाहित्यम् । व्यजकत्वं च प्राधान्येन स्वविषयव्यवस्थापकत्वम् । एवं च पदार्थ प्रतिपादयन्नपि भाष्यकारस्तत्त्वतो लक्षणान्येव सूचितवान् । त्तिजनकत्वं प्रमाणप्रतिपन्नप्रतियोगिप्रतियोगिमद्भावापन्ननानाधर्मकत रमात्रप्रकारकज्ञानजनकत्वम् , एतच्च नयलक्षणं ज्ञानविशेषजनकराव्दादावुपचारतो नयव्यपदेश्ये समनुगतम् । अनिवर्तमानेनि-बलवत्तरविरोधिनाऽवाध्यमानो निश्चितः स्वाभिप्रायो यस्य सोऽनिवर्तमान निश्चितस्वाभिप्रायकस्तत्त्वम , एतदपि नयवाक्यस्योपचाराग्नयत्वमवलम्ब्य तद्गतं प्रतिपत्तव्यम् । शृङ्गग्राहिकयेति-यथा शृथं गृहीला मदीयेयं गौरिति विशेषतः प्रतिपादनं तथा प्रातिस्विकरूपेण वस्त्वंशज्ञापकत्वं निर्भास्कत्वमित्यर्थः । वरत्वंशज्ञापकत्वमित्यनेन वस्त्वंशमात्रज्ञापकत्वं विवक्षितं तेन प्रमाणे नातिव्याप्तिः। प्रतिविशिष्टेति-यद्यपि मत्यादिज्ञानस्य प्रत्यक्षादिप्रमाणरूपस्य प्रतिविशिष्टक्षयोपशमापेक्षमूक्ष्मार्थावगाहित्यमस्तीति तत्रातिव्याप्तिः, तथापि 'प्रतिविशिष्ट' इत्यनेन सूक्ष्मार्थस्य वस्त्वंशरूपस्यैव यादृशेन क्षयोपशमनायबोधो भवति तादृशक्षयोपशम पवाभिमत इति तादृशक्षयोपशमापेक्षसूक्ष्मार्थावगाहित्वं नय पवेति नोक्तातिव्याप्तिरिति बोध्यम् । स्वविषयव्यवस्थापकत्वनित्यत्र 'स्वविषय' इत्यनेन वस्त्वंश एवाभिमतः, तेन प्रमाणस्यानन्तधर्मात्मकयस्तुस्वरूपस्य स्वविषयस्य व्यवस्थापकत्वेऽपि न क्षतिः, प्रमाणेनानन्तधर्मात्मकवस्तु प्रतीयते, तत्र यो धर्मो यदपेक्षया समस्ति तस्य धर्मस्य तदपेक्षया प्राधान्येन व्यवस्थापकस्तद्विषयको नय एव, अत एव प्रमाणस्य नयापेक्षेति बोध्यम् । एवत्र प्रापकत्वादीनामुक्तदिशा नयमात्रगततया निर्वचनतो नयलक्षणत्वव्य
Page #61
--------------------------------------------------------------------------
________________ 12 . प्रमोदाविवृतिसंवलितं wwwwwwwww यद्येवं नयानामध्यवसायरूपता कथं तर्हि "उवएसो सो णओ णाम" त्ति ?, [Ava0ni0] सत्यम्-नयजन्योपदेशे नयपदोपचारात् । तथाप्येते तन्त्रान्तरीयाः स्वतत्रा वा चोदकपक्षग्राहिणो मतिभेदेन विप्रधाविताः, उभयथापि मिथ्यात्वमिति चेत्, न-प्रमाणापेक्षत्वेनैतेषामु. वस्थितौ च । लक्षणान्येव नयलक्षणान्येव ॥ ___ अध्यवसायविशेषस्यैव प्रकृतवस्त्वंशग्राहीत्यादिलक्षणेन नयत्वव्यवस्थितौ उपदेशस्य वचनरूपस्य नयतयोपवर्णनं सिद्धान्ते कथं सङ्गतमित्याक्षेपमुत्थाप्य स्माध्त्ते-य्द्येव्मिति। nanu"pramANanayaradhigamaH" [तत्त्वार्थ01-6] इति सूत्रेण नयानामधिगमोपायत्वमुक्तम्, तन्न युक्तम्-अनन्तधर्मात्मकवस्त्वनवगाहिनां नयानां प्रमाणभिन्नतया मिथ्यात्वस्यैव भावेन तन्त्रान्तरीयत्वे स्वतन्त्रत्वे वा एतेषां स्याद्वादलक्षणसिद्धान्तानभिप्रेतैककधर्मप्ररूपकतया प्रतिपक्षपक्षसमर्थकानां नानन्तधर्मात्मकवस्त्वधिगमोपायत्वं प्रत्युतैकान्तवाद्यभिमतैककधर्मव्यवस्थापकत्वमेवेति तत्प्ररूपणं स्याहादिनः स्ववधाय कृत्वोत्थापनमेवेत्याशङ्कते तथाऽपीति-अध्यवसायविशेषस्य परमार्थतस्तजन्योपदेशस्योपचारतो नयत्वस्य समर्थनेऽपीत्यर्थः । एते न्याः। त्न्त्रान्त्रीयाःजैन्राद्धान्त्भिन्न्राद्धान्त्मान्याः। वा अथवा । स्वतन्त्राः तन्त्रान्तरमनपेक्ष्य प्राधान्येन स्व्विस्स्यीभूत्त्त्त्द्ध्र्म्स्म्र्थ्नायादृताः। चोदकपक्षग्राहिणः-चोदकस्य प्रश्नकर्तुः पक्षस्याभिमतार्थस्य ग्राहिणः समर्थकाः । मतिमेदेन विभिन्नाभिप्रायेण । विप्रधाविताः-विभिन्नपन्थानमाश्रिताः, न तु स्याद्वादाभिध्प्र्मान्न्राज्मार्गानुग्म्न्प्राः। उभयथाऽपि तन्त्रान्तरीयत्वे ऽस्वतन्त्रत्वेऽपि च । मिथ्यात्वम् अप्रामान्न्य्म्। प्रमाणेन परस्परविरोधि* भावापन्नसत्त्वासत्त्वाद्यनन्तधर्मात्मकवस्तु व्यवस्थापनीयम् , विरोधिनां सत्त्वासत्त्वादीनामेकत्रावस्थानप्रतिपत्तिर्नापेक्षाभेदप्रयुक्तसामानाधिकरण्यसमर्थनमन्तरा, अपेक्षाभेदश्च नयभेदेनैव प्रतिपादनीय इत्यविरोधप्रतिपत्तये नया अपेक्षणीयाः प्रमाणरिति स्याद्वादिन एवैते न तन्त्रान्तरीया नापि स्वतन्त्रा इति न मिथ्याभिनिवेशल
Page #62
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । * 13 भयवैलक्षण्यात, स्वविषयप्राधान्यरूपस्वतन्त्रतायाश्च मिथ्यात्वाप्रयोजकत्वात, गौणत्व-मुख्यत्वपोहस्वत्व-दीत्वयोरिवापेक्षिक वस्तुधर्मत्वात् । प्रपञ्चितं चेदमन्यत्रेति नेह प्रतन्यते । अत एव नैकस्मिन्नर्थे नानाध्यवसाय क्षणा इति भवत्येतेषामधिगमोपायत्वमिति समाधतेनेति । नयानाम् । उभवेति-तन्त्रान्तरीयस्वतन्त्रोभयेत्यर्थः । तत्रान्तरीयत्वेस्सत एकान्तस्य ग्राहित्वेन मिथ्यात्वं स्यादपि, स्वतन्त्रता यदि स्वविषयीभूतांशभिन्नप्रतिपन्थ्यंशप्रक्षेपिता नयेषु विवक्षिता स्यात्. स्यात् तदा मिथ्यात्वम्, यदि तु स्वविषयप्राधान्यरूपैव स्वतन्त्रताऽभिमता नदा स्वविषयेतरांशे गजनिमीलिकामवलम्बमानाना प्राधान्यतः स्वविषयमवगाहमानानामीदृशी स्वतन्त्रता मिथ्यात्वमन्तरेणैव पादेति न स्वतन्त्रतातो मिथ्यात्वापत्तिरित्याह-स्वविषयेति । य एव वस्त्वंश एकेन नयेव प्रधानतया विपयीक्रियते स एवान्येन नयेन गौणतया विपयीक्रियत इत्यापेक्षिकं प्राधान्यं गौणत्वञ्च वस्तुधर्म एव यथा एकैवानामिका कनिष्ठिकापेक्षा दीर्घा मध्यमापेक्षया हस्वेति आपेक्षिके हस्वत्वदीर्घत्वे एकस्मिन् वस्तुनि सम्भवतः, तथा प्राधान्यगौणत्वे अपीत्याह- गौणत्वेति यथा एक एव देवदत्तः पितृपुत्रादिव्यपदेशभाक्, तत्र स्वपुत्रापेक्षया पितृत्वं स्वपिपेक्षया पुत्रत्वं स्वमातुलापेक्षया भागिनेयत्वं स्वभागिनेयापेक्षया मातुलत्वमित्येवमापेक्षिकमनेकधर्मसंघट्टनमेकत्र तथा नयभेदापेक्षया विभिन्ननिमित्तसमाश्रयणेन सत्त्वासत्त्वाद्यप्येकत्रावि रुद्धम् । यथा च स्याद्वादे न कस्यापि विरोधस्तथा तत्त्वार्थवृत्त्यादावुपपादितमेवेत्याशयेनाह - प्रपञ्चितमिति । अत एव निमित्तभेदापेक्षयैकस्मिन् नानाधर्माणां विरुद्धानामपि समावेशस्य सम्भवादेव, अस्य 'नाशङ्कनीयम्' इत्यनेन सम्बन्धः । यद्यपि संग्रहनयः सर्वस्य सत्त्वेनक्यमवगाहते व्यवहारञ्चानेकतामित्येकत्वानेकत्वाद्यध्यवसायरूपाणां संग्रह व्यवहारादिनयानां विरुद्धप्रतिपत्तिरूपतया विप्रतिपत्तित्वमामुखेऽवभासते तथाऽप्यपेक्षाभेदे नैकत्वाने कत्वादेरेकत्र सम्भवेन विरो
Page #63
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं पाणामेतेषां विप्रतिपत्तित्वमप्याशङ्कनीयम् , सत्त्व-जीवाजीवात्मकत्व-द्रव्यगुणपर्यायात्मकत्व-चतुदर्शनविषयत्वपश्चास्तिकायावरुद्धत्व-पद्रव्यक्रोडीकृतत्वधर्मेरेकत्व-द्वित्व नित्य-चतुष्ट पश्चत्व-षत्वाध्यवमायानारिव 1, पो. यविशुद्धिवशात् पृथगर्थग्राहिणां मतिज्ञानादीनामिव 2, एकनार्थे प्रतिनियतविषयविभागशालिनां प्रत्यक्षादीना भिव 3 वा नैगमाद्यध्यवसायानां विरुद्ध नानाधर्मग्राहित्वे ऽप्यविप्रतिपत्तिरूपत्वादिति सम्प्रदायः । धस्यैवाभावादित्याह-नैकस्मिन्नर्थ इति, नत्रः 'आशङ्कनीयम्' इत्यनेनान्वयः । एतेषां नयानाम् , 'नेगमादयो नया विप्रतिपतिरूपा एकस्मिनर्थे विरुद्धनानाधर्मग्राहित्वाद" इति शङ्कितुरनुमानप्रयोगोऽभिप्रेतः, हेतौ 'विरुद्ध' इत्यनेन सर्वथा विरुद्धत्वं यद्यभिमतं तदाऽसिद्धमेव सत्त्वासत्त्वादीनां सर्वथा विरोधस्यानभ्युपगमेनैकस्मिन्नर्थे सर्वथाविरुद्धनानाधर्मग्राहित्वलक्षणहेतोः पक्षीमूते नयेऽभावात् , कथञ्चिद् विरुद्धत्वं यद्यभिप्रेतं तदा कथञ्चिदित्युक्तिबलादविरुद्धत्वमप्यागतम्, तथा च कथञ्चिद्विरुद्धनानाधर्मग्राहित्वमेकत्वद्वित्वाघध्यवसायेषु वर्तते,नच तेषां विप्रतिपत्तित्वमिति व्यभिचरितत्वमेवोक्तहेतोःस्यात्, 'नैगमादयो नया विप्रतिपत्तिरूपा अंशग्राहित्वाद्' इति शङ्कितुरनुमानप्रयोगो यद्यभिमतस्तदा क्षायोपशमिकानां मतिज्ञानादीनामशग्राहित्वेऽपि विप्रतिपत्तिरूपत्वाभावादनैकान्तिकोऽयं हेतुः, एक्मस्मदादिप्रत्यक्षादिकमपि न सम्पूर्णार्थावबोधकमिति तथाविधप्रत्यक्षादेरपि प्रमितिवैलक्षण्यं समस्तीति तेन हेतुना विप्र्तिप्त्तित्व्सा। धनेऽविप्रतिपत्तिरूपे प्रत्यक्षादौ व्यभिचारः स्यादिन्याशयेनाह-सत्त्वेतिसत्त्वेन सर्वस्यैकत्वाध्यवसायः, जीवाजीवात्मकत्वेन द्वित्वाध्यवसायः, द्रव्यगुणपर्यायात्मकत्वेन त्रित्वाध्यवसायः, चतुर्दर्शनविश्यत्वेन चतु. ट्वाध्यवसायः, पञ्चास्तिकायावरुद्धत्वेन पञ्चत्वाध्यवसायः, पद्रव्यकोडोकृतत्वेन षत्वाध्यवसायः, इत्येवं दर्शितानामाध्यवसायानां
Page #64
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। 15 अत्र च त्रिभिनिदर्शनैर्विद्धधर्मग्राहित्यांशवाहित्वप्रमिनिवलक्षण्यत्वानां विद्यातिपत्तित्वसाधकहेतृनामसिद्धिव्यभिचारप्रदर्शनाद इष्टमिद्धिरिति विभावनीयम् । म्यादेतत-एकत्वादिकं न वास्तवसंख्यामपं किं तु वि. भिन्नधर्मप्रकारकवुद्धिविषयत्वरूपम् ,तच मिथो न विरुद्धं, नयविषयीभूतं भेदाभेदादिकं तु विरुद्धमेवेति. यथा न विप्रतिपत्तिरूपत्वं तथेत्यर्थः । पकेनैव सत्यादिनकत्वाद्यध्यवसायनिदर्शनेन नयानामविवनिपतित्वव्यवस्थितिसम्भवान्निदर्शन याभिधानं किमर्थमित्यपेक्षायामाह अत्र चेति-सत्त्वादिप्रथमभिदीनेन विरुद्धधर्मग्राहित्वहेतोरसिद्धिव्यभिचारप्रदर्शनम , पर्यायविद्याडिवशाद इन्यादि द्वितीयनिदर्शनेनांशवाहित्वहेतोयभिचारप्रदर्शनम. एकत्राथे इत्यादि तृतीयनिदर्शनेन प्रामनिवलक्षण्य हतोयभिचारप्रदर्शनमिति निदर्शनत्रयोद्भावन सफलमेवेति । ननु सत्यादिना यदेकत्वाध्ययवसायादिकं निदर्शितं नत्र विरोधचर्चेव नास्ति, सत्त्वेनै त्वं नाम मत्वप्रकारकबुद्धिविषयत्वम् , जीवाजीवात्मकत्वेन द्वित्वं जीवत्वाजीवत्वप्रकारकवुद्धिविषयत्वम् , एवं त्रित्वादिकमपि, न तु मलयारूपमेकत्वादिकं सत्त्वादिनकन्वाध्यवसायादौ भासत इति, तथा च सङ्ख्यारूपस्यैकत्वादेविरोधो न बुद्धिविशेषविषयत्वरूपस्येत्येक त्वाद्यध्यवमाया अविरुद्धधमविषया एव, नयविषयीभूत मेदामेदादिकं तु विरुद्धमिति तदध्यवसायरूपस्य नयस्य विप्रतिपत्तित्व म्यादेवन्याशङ्कत यादेतदिति । तच्च विभिन्नधर्मप्रकारकवुद्धिविषयत्वम्पमेकत्वादिक च । अनन्तधर्मात्मके वस्नुनि एकद्विवत्रित्वादीनां संख्यारूपाणामेव सनां वुद्धिविशेषेणाभिव्यक्तिरेव भवति, अत एवंकत्वविषयकतयैकत्वाध्यवसायो द्वित्वविषयकतया द्वित्वाध्यवसायः, श्वं त्रित्वादिविषयकत्वेन त्रित्वाद्यध्यवसायोऽनुभूयते, अन्यथा सदामिना सर्वमेकमित्यव्यवसायः सत्त्वप्रकारकज्ञानविषयत्ववन् सर्वमित्येबंरूपेणोल्लिखितः स्यादिति अपेक्षाभेदेनाविरुद्धानामेकत्वादीनामध्य
Page #65
--------------------------------------------------------------------------
________________ 16 प्रमोदाविवृतिसंवलितं मैषम्-सतामेवैकत्वादीनां वुद्धिविशेषेणाभिव्यक्तेः, a. न्यथा तद्विषयत्वायोगादेकत्र प्रमीयमाणत्वेन चाविरोधात्, तद्वदेव भेदादीनामविरोध इति भावनीयम् । एकैकपक्षोक्तदोषापत्तिस्तु जात्यन्तरत्वाभ्युपगमान्निरसनीया । दृष्टा हि वैकल्यपरिहारेण तत्प्रयुक्तायाः परस्परावसायो यथा न विप्रतिपत्तिविषयस्तथा भेदाभेदादीनामप्यपेक्षामेदेन न विरोध इति तदध्यवसायरूपनयस्यापि न विप्रतिपत्तित्वमिति समाधत्ते-मैवमिति । अन्यथा एकत्वादीनां सत्त्वाभावे । तद्विषयत्वायोगाद् वुद्धिविशेषविषयत्वासम्भवात् । ननु विरुद्धत्वादेव न सङ्ख्यारूपाणामेकत्वादीनामेकत्रावभाससम्भव इत्यगत्या बुद्धिविशेषविषयत्वादिरूपस्यैवैकत्वादेरध्यवसायोऽङ्गीकरणीय इत्यत आह-एकत्रेति, ययो कत्र प्रमीयमाणत्वं तयोरेव विरोधः, ययोश्चैकत्र प्रमीयमाणत्वं तयोर्न विरोध इत्येवं विरोधेऽविरोधे च नियमोऽभ्युपेयः, एकत्वद्वित्वादिकश्चैकत्र निमित्तभेदेन प्रमीयत एवेति प्रमीयमाणत्वेनाविरोधात् सङ्ख्यारूपाणामेवैकत्वादीनामुक्ताध्यवसायोऽभ्युपेय इति tdviprtipttitvvnnyaaviprtiprttittvmpynggiikrnniiymityaashyH| ननु वस्तुनी विशेषात्मतया भिन्नतयाऽभ्युपगमेऽभेदवादिदत्तदोषस्य, सामान्यात्मतयाऽभिन्नतयाऽभ्युपगमे भेदवादिदत्तदोपस्य जागरूकत्वाद् भेदामेदाद्यनेकान्तात्मकं वस्त्वेव न सम्भवतीति कथं वस्त्वंशभेदाद्यध्यवसायितया नयस्य लक्षितत्वसम्भव इत्याह-एककेति । अथवा एकत्र प्रमीयमाणत्वेन चाविरोधाद् इति यदुक्तं तत्रैवं कश्चिदाशङ्केत-'प्रत्येक यो भवेद दोषो द्वयोर्भावे कथं न स्ः|" इति वचनात् प्रत्येकपक्षदोषस्य मेदाभेदोभयपक्षेऽपि सदभावाद् दोषकलितस्य भेदाभेदोभयस्यैकत्र यज्ज्ञानं तद्विपर्यय एव न प्रमेत्येकत्र प्रमीयमाणत्वासिद्धयाऽविरोधस्यासम्भव इत्यत आह-एकैकेति, एकैकपक्षदोषस्यैकान्तोभयपक्षेऽपि सम्भवान्नैकान्तोभयात्मकत्वं किन्तु कथञ्चिदुभयात्मकत्वेन जात्यन्तरत्वमेव, तत्र च न प्रत्येकपक्षदोषः । जात्यन्तरे प्रत्येकपक्षदोषनिवृत्तिं दृष्टान्तावष्टम्भेन भावयति-दृष्टेति, एतेन नादृष्टचरीय
Page #66
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । नुवेधेन जालन्तरमापन्नस्य गुड-शुष्ठीद्रव्यस्य कफ-पित्तदोषकारिलाया निवृत्तिः । नेयं जालान्तरनिमित्ता, किन्तु मियो माधुर्य-कटुकल्बोत्कर्ष-हानिप्रयुक्तेति चेत् , न-द्वयोकल्पनेति दर्शितम् , 'दृरयाइत्यस्य निवृत्तिः' इत्य्नेनान्व्य्ः। वैकल्येति, वैकल्यं शुण्ठाडव्ये गुडसंयोगाभावो गुडे शुण्ठीसंयोगाभावश्च, तत्परिहारो गुड-शुण्ठीद्रव्ययोः संयोगस्तेनेत्यर्थः, अस्य 'निवृत्तिः' इत्य्त्रान्व्य्ः। तत्प्रयुक्ताया वैकल्यप्रयुक्तायाः, अस्य 'कफपित्तकारितायाः' इत्यत्रान्वयः, उस्य शुण्ठीद्रव्यसंयोगाभावप्रयुक्तायाः कफकारितायाः शुण्ठीद्रव्यस्य गुडसंयोगाभावयुक्तायाः पित्तकारिताया इत्यर्थः । परस्परानुबंधन, अन्योन्यात्यन्तसंयोगेन । जात्यन्तरमापनस्य गुड-शुण्ठी. संयोगनिप्पन्नविलक्षणचूर्णगुटिकाद्रव्यस्य, पष्टीयं सप्तम्यर्थ, तेन एव. म्मतव्यविशेष कफ-पिसकारित्वाभाव इत्य्र्थ्ः। गुड-शुण्ठीद्रव्यस्य जात्यन्तरत्वमसहमानः परः शङ्कते-नेयमिति । इयं कफ-पित्तकारितानिवृत्तिः, माधुयोत्कर्षतो गुडे कफकारिता, तत्र शुण्ठीद्रव्यसंयोगे माधुर्वोत्कर्षहानेः कफकारितानिवृत्तिः, एवं कलकत्वोत्कर्षतः शुण्ठीद्रव्ये पित्तकारिता, गुडसंयोगे च कटुकत्वोत्कर्षहानेः पित्तकारितानिवृत्तिरित्तावतोपपत्ती गुशुण्ठीद्रव्यं जात्यन्तरं नाभ्युपेयमिति च, तदृष्टान्तेनान्यत्रापि जात्यन्तरतापन्ने प्रत्येकपक्षदोपपरिहारकल्पना भद्रेति शङ्कितुरभिप्रायः माधुर्य-कटुकत्वयोः परस्परविरोधित्वे सत्येव कलुकत्वतो माधुर्वोत्कर्षहानिर्माधुर्यतः कटुकत्वोत्कर्पहानिर्भवेन्नान्यथा, परस्पर विरोधिनोकतरबलवत्त्वे सति एकतरस्योत्कर्ष:हाभिरएक था, ए च कमुकत्वस्य बलवच्चे कटकत्वकार्य पित्तमुद्रितं स्यात् , माधुर्थस्य बलवरखे माधुर्यकार्यमुद्रिक्तकफत्वं भवेत् . तथा कनुकत्येन माधुर्योत्कर्षहानाबपि मन्दमाधुर्यसद्भायात् त का सन्दकामावः, एवं माधुयेण कटकस्योत्कर्षहानावपि मन्दकटुकत्वस्य सद्भाधेन तत्कार्थस्य मन्दशित्तस्य भावः स्यादेव, न च भवति परस्परनिथालेकद्रव्यतामुपगतस्य मुखशुण्ठीद्रव्यस्य सन्दकफकारित्वं मन्दपित्तकारित्वमपि वेति तद् द्रव्य जात्यन्तरमेवास्थे. यमिति समाधत्ते-नेति । होः माधुर्य-कदुत्वयोः । तन्न्दतायामपि साधु
Page #67
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं रेकतरबलतत्व एवान्यापकर्षसम्भवात , नन्मन्दतायामपि मन्दपित्तादिदोषापत्तेश्च । एतेनेतरेतरप्रवेशादेकतरगुणपरित्यागोपि निरस्तः, अन्यतरदोषापत्तेरनुभवबाधाच । अथ समुदितगुड-शुण्टीद्रव्यं प्रत्येकगुड-शुण्टीभ्यां विभिन्नमेकस्वभावमेव द्रव्यान्तरम् , न तु मिथोऽभिव्याप्यावस्थितोभयस्वभावं जात्यन्तरमिति चेत्, न- तस्या द्रव्यान्तरत्वे विलक्षणमाधुर्य-कटुकत्वाननुर्य-कटुकन्वमन्दतायामपि । 'एतेन इत्यस्य 'निरम्नः' इत्यनेनान्वयः । इतरेतरप्रवेशाद गुड-शुण्ठीद्रव्ययोः परस्परानुवेधे गुडः शुण्ठीद्रव्ये प्रविशति, शुण्ठीद्रव्यं गुडे प्रविशतीत्येवमन्योन्यप्रवेशान् । एकतरगण. परित्यागः - गुडस्य शुण्ठीद्रव्ये प्रवेशे गुगुणस्य माधुर्यम्य परित्यागः, शुण्ठीद्रव्यस्य गुडे प्रवेशे शुण्टीद्रव्यगुणस्य कटकन्वस्य परित्यागः । 'एतेन' इत्यतिदिष्टमेव निरासहेतुमुपदर्शयनि- अन्यनरदोषापत्तरितिमाधुर्यगुणपरित्यागे कटुकत्वस्य सद्भावात् तत्कार्यस्य पित्तोद्रेकस्य कटकत्वगुणपरित्यागे वा माधुर्यस्य सद्भावात् तन्कार्यस्य कफो. देकस्य वा प्रसङ्गादित्यर्थः । अनुभवबायाचति-गुङ-शुण्ठीद्व्ये माधुर्य कटुकत्वं चानुभूयेते इति तादृशानुभवबाधादेकतरगुणपरित्यागस्योपगमासम्भव इत्यर्थः । ननु प्रत्येकमिश्रणाज्जातमुभयस्वभावं जात्यन्तरमिति किमित्युपेयम् ? द्रव्यान्तरमेव तदेकस्वभावमिन्येवं किं न स्यादिति न तदृष्टान्तवलाद भेदाभेदोमयस्वभावस्व जात्यन्तरस्य कल्पना भद्देति शङ्कते अथेति । समुदितगुड-शुण्ठीद्रव्यस्य द्रव्यान्तरत्वे प्रत्येकगतयोर्माधुर्य-कटुकत्वयोस्तदानीमपि मिश्रणप्रयुक्तं यद् विलश्रणत्वं तेनानुभवो न भवेत् , नहि प्रत्येकगुशुण्ठीद्रव्याभ्यां सर्वथा भिन्ने तण्डुलादिद्रव्ये विलक्षणमाधुयाटुकल्यानुभव इति समाधनेनेति । तस्या इति स्थाने तस्य इति पाटो युक्तः, नस्य- समुदितगुडशुण्ठीद्रव्यस्य । किञ्च, तद् द्रव्यान्तरत्वेनाभ्युपगम्यमानमेकस्वभावमनेकस्वभावं वा ?, अल्ये स्वभावमेदाद भेद पर स्यानैकत्वम्,
Page #68
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। 12 भवप्रसङ्गात् , एकस्वभावत्वे दोषद्वयोपशमाहेतुत्वप्रसङ्गान् , उभयजननैकस्वभावस्य चानेकत्वगत्वेन सर्वशैकत्वायोगाद एकया शत्तयोभयकार्यजननेऽतिप्रसाद विभिन्नस्वभावानुभवाच । तस्मान्माधुर्य-कटुकत्वयोः पर स्प्रानुवेध्निमित्त्मेवोभ्य्दोस्स्निव्र्त्क्त्व्मित्याद्र्न्नीय्म्। लाय त्याह-- एकम्वभावत्र इति-रकस्वभावस्यैकदोषशमहतुत्वमेव स्याद न पित्तकफात्मकदोषद्वयोपशमहेनुत्वमिति त्द्भाव्प्र्मादित्य्र्थ्ः|ना कफशमन-पित्तशमनोभयजनकत्वलक्षणेकस्वभावत्वेऽपि नद्रव्यस्य दोषद्वयोपशमोपपत्तिः स्यादेवेत्यत आह-उभयेति-कफशमन-पित्तशमनोभयेत्यर्थः । अनकत्वगर्भवेति-उक्तस्वभावो हि कारणत्वपायचलितः, कारणत्वं च कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वरूप कार्यघटितम् , कार्थ च प्रकृते कफशमनं पित्तशमनं विभिन्नमिति तद्भदेनोक्तस्वभावोऽपि भिन्न एवेति तस्य सर्वथैकत्वासम्भवादित्यर्थः । ननु कारणत्वमतिरिक्तमेव न कार्यघटितम् , कार्यस्यानेकत्वेऽपि चाकच्छेदकैक्यात् कारणत्वमेकम् , स्वावच्छेदकभेदे च भिन्नं तद् भवतिः प्रकृते च गुडशुण्ठीद्रव्यरूपं यदेकं द्रव्यान्तरं तस्योभयकार्यानु:लयकयैव शकन्योक्तकार्यद्वयं प्रति जनकत्वमिति न स्वभावमेट इत्यत आह-- एकयति-कारणवैलक्षण्यप्रयोज्यं हि कार्यवेलक्षण्यं भवति.. कारणस्यावलक्षण्ये कार्येणाऽप्यविलक्षणेनैव भवितव्यम् . गवं च येन शक्तिमता कारणेन पित्तशमनं जायते तेनैव यदि कफशमनं तदा कफशमनमगि पित्तशमनं स्यात् पित्तशमनमपि कफशमनं स्यादित्येवमतिप्रसङ्गादित्यर्थः । विभिन्नस्वभावानुभवाफ समुदितगुशुण्ठीद्रव्य विलक्षणमाधुर्यस्वभावोऽप्यनुभूयते विलक्षणाकटुकन्चस्वभावोऽप्यनाभूयत इति प्रत्येकगुशुण्ठीद्रव्यस्वभावयोरेव समुदितावस्थादः विलक्षणतयाऽनुभवाजात्यन्तरमेवास्थेयम् । उपसंहगति-- तुम्मादितिविभिन्न स्वभावानुभवादित्यर्थः । ननु प्रत्येकं यतो यो दोषो जायने
Page #69
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं ननु जात्यन्तरत्वेऽपि प्रत्येकदोषनिवृत्तिरिति नैकान्तः, पृथक् स्निग्धोष्णयोः कफ-पित्तविकारित्वक्त् समुदितस्निग्धोष्णस्यापि माषस्य तथात्वादिति चेत्, न- माथे स्निग्धोष्णत्वयोर्जात्यन्तरात्मकत्वाभावाद,अन्योऽन्यानु. वेधेन स्वभावान्तरभावनिबन्धनस्यैव तत्त्वात् , अत्र च स्निग्धोष्णत्वयोगुञ्जाफले रक्तत्व-कृष्णत्वयोरिव खण्डशो व्याप्त्याऽवस्थानात् , जात्यन्तरात्मकस्निग्धोष्णत्वशालिनि च दाडिमे लेष्म-पित्तोभयदोषाकारित्वमिष्ट. मेव, "स्निग्धोष्णं दाडिमं रम्यं श्लेष्म-पित्ताविरोधि च" / इति वचनादिति स्म्प्र्दाय्ः॥ तस्य निवृत्तिः समुदितत्वेन जात्यन्तरभावापन्नाद् भवतीति नास्ति नियमः, प्रत्येकस्वभावजनितो यादृशो दोषस्तादृशस्य दोषस्य सनु दितस्वभावतोऽपि जायमानत्वाद् , यथा पृथक्स्निग्धोपकार्ययोः कफ-पित्तयोः समुदितस्निग्धोप्णस्वभावमापतो भाव इति जात्यन्तरेऽपि भेदाभेदात्मकत्वेन वस्तुनि प्रत्येकपक्षोक्तदोषः स्यादेवेति शङ्कते-नन्विति । नैकान्तः, न नियमः । तथत्वात् कफपित्तकारित्वात् । यत्र सम्पूर्णव्याप्त्याऽन्योऽन्यानुवेधस्तत्रैव स्वभावान्तरभावनिवन्धन जात्यन्तरत्वम् , तत्र च प्रत्येकदोषनिवृत्तिः, माषे च न सम्पूर्णव्याप्त्या स्निग्धोष्णत्वयोर्भाव इति न जात्यन्तरत्वम् , जात्यन्तरत्याभावादेव च ततः प्रत्येकदोषकार्यभावः, जात्यन्तरात्मकाञ्च स्निग्धोष्णस्वभावाद दाडिमान्न भवत्येव श्लेष्मपित्तप्रादुर्भाव इति पूर्योक्तो निय. मोऽवाधित एवेति, समाधत्ते-नेति । तत्त्वात् , जात्यन्तरत्वात् । अत्र व माघे तु । दाडिमे जात्यन्तरे श्लेष्म-पित्तोभयदोषाकारित्वे प्राचा संवादमाह-स्निग्धोष्णमिति । भवनु वा जात्यन्तरेऽपि कवित् प्रत्येक कार्यभावः, तावताऽपि व्याप्त्या तत्रोभयसमावेशो भवति यथा
Page #70
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। यद्यपि जास्वन्तरत्वं न प्रत्येककार्याकारित्वेन नियतं भेदाभेदेन भेदाभेदव्यवहारात् , तथापि विभिन्नधर्मयोरभिव्याप्य समावेश एवोक्तनिदर्शनम् , अन्यत्रोक्तं - सिंहनिदर्शनं तु समावेशमात्र एव, तत्र नृत्व-सिंहत्वयोरन्यान्यभागावच्छेदेनैव समावेशात् । न च भेदाऽभेदाझाडिमे स्निग्धोष्णत्वयोरेवं भेदाभेदयोरप्येकत्र व्याप्त्या समावेशः, समाविष्टयोश्च तयोः प्रामाणिकत्वमिति स्याद्वाद्यभ्युपगमस्य निर्दुतैवेत्याह- यद्यपीति । कुतो न निघतमित्यपेक्षायामाह-भेदाभेदेनेति, भेदाभेदात्मकवस्तुनेत्यर्थः, वस्तुनो भेदात्मकत्वेन भेदव्यवहारः, अमेझत्मकत्वेनाभेदव्यवहारः, यत एव चैकस्माद् वस्तुनो भेदव्यवहारोऽलेदव्यवहारश्योपजायते तत एव चोभयात्मकत्वं तस्य व्यवस्थाप्यते, नथा च प्रत्येकं भेदस्य भेदव्यवहृतिलक्षणं कार्य तथाऽभेदस्याभेदव्यवहृतिलक्षणं कार्यमुभयात्मनो भवतीति जात्यन्तरत्वेऽपि प्रत्येककार्यकारित्वं त स्याद्वादिनोऽनिष्टम् , तथात्वेऽपि च प्रत्येकपक्षदोषो न भवत्येया, जात्यन्तरे भेदपक्षदोषस्याभेदात्मकत्वेनाभेदपक्षदोषस्य भेदात्मकत्वेन ल्माहित्त्वादित्य्भिस्न्धिः। उक्तनिदर्शनं दाडिमादिनिदर्शनम् । 'अन्यत्रोक्तम्' इत्युत्तरेण सम्बन्धः, तथा चान्यत्रोक्तं नृसिंहनिदर्शन त्वित्येवमन्वयः, ग्रन्धान्तरे नृसिंहदृष्टान्तेनानेकान्तासकत्वं भेदाभेदादीनामेकत्र समावेशोपपादनेन व्यवस्थापितम् , नत्र यद्यपि नृसिंहो नरात् सिंहाच्च भिन्न एव द्रव्यान्तरस्वरूपः, तथापि नरत्वं सिंहत्वं च यथावच्छेदकभेदेनैकत्र तत्र वर्तते तथा भेदाभेदाद्यात्मके वस्तुनि भेदाभेदादिकसपीत्येतावन्मात्रेण नृसिंहस्य दृस्स्त्तान्त्त्य्मित्य्र्थ्ः। यथा च भेदाभेदादेरभिव्याप्त्यैकत्र समावेशो न तथा नृसिंहे नरत्व-सिंहत्वयोर्विभागावच्छेदेनैव तयोः समावेशादित्याह-तत्रेति-नृसिंहे इत्यर्थः, तदुक्तम् "भागे सिंहो नरो भागे योऽशो भाग्द्व्यात्म्क्ः। तममानं विभागेन नरसिंह प्रचक्षते" ॥ 2 ॥ इति ।
Page #71
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं श्रसमावेश एव, अनुभवबाधात् । न च सामान्यतोऽसआवेशव्याप्तिकल्पनादनुभवभ्रान्तत्वम् प्रतियोग्यादि 22 गर्भतया विशिष्यैव भेदाभेदाचसमावेशव्यातिकल्पनादिति तु तत्त्वम् । द्रव्य-पर्याययोर्वास्तवोऽभेद एव संख्यासंज्ञा - लक्षण -कार्यभेदात् तु अस्वाभाविको भेद इनि तु न अनुभवाधादिति वस्तुनो विशेषात्मनाऽप्यनुभवो भवति सामा स्यात्मनाऽपि विशेषात्मनानुभवाद् मेदस्तत्र पदं दधाति, सामान्यातमनाऽनुभवादमेदस्तत्रावतिष्ठते, यदि च भेदाभेदों तत्र न स्यातां तयोरनुभव एव तत्र न भवेदिति भिन्नाभिन्नतयाऽनुभवाद् भेदा मेदस्वभावकं वस्त्वभ्युपेयमित्याशयः । ननु भेदाभेदयोर्विरुद्धयोरेक : समावेश एवेति व्याप्तेरेकत्र तयोरनुभवो भ्रान्त एवेति न श्रान्तानुभवात तयोरेकत्र स्थितिर्युक्तेत्याशङ्कय प्रतिक्षिपति- -- वेति । घटभिन्न पढे पदाभेदस्य सत्त्वेन भेदाभेदयोः सामान्यतो न विरोधः, नापि घटभेद घटाभेदयोरपि सः, एतदटत्वेन तद्धत्वेन भिन्नयोरपि तद्ध तद्वयोर्घटत्वेनाभेदस्यापि भावात् एवं मूलावच्छेदेन कपिसंयोगिभिन्नस्य शाखावच्छेदेन कपिसंयोग्यभिन्नस्यैकस्यैव वृक्षस्य भावादिति यद्रषेण यदवच्छेदेन यद्विनो यः स तद्रूपेण तदवच्छेदेन तदभिन्नो न भवतीति विशिष्यैव भेदाभेदयोरसमावेआस्य वाच्यत्वेन तथाऽसमावेशव्याप्तेर्भेदाभेदयोरेकत्र समावेशेऽपि सम्भवादिति नैकत्र भेदाभेदाद्यनुभवस्य भ्रान्तत्वमित्याह - प्रतियांग्या दिगर्भतयेति- आदिपदादवच्छेदकाद्युपग्रहः । ये त्वभेदस्य वास्तवत्वं भेदस्या पारमार्थिकत्वं द्रव्य-पर्याययोरभ्युपगच्छन्ति तन्मतमुपन्यस्य प्रतिक्षिपति - द्रव्य-ययोरिति मृव्यमेव घटादिरूपेण परिणतमिति घटशरावादिलक्षणपर्यायो मृद्रव्यमेवेति तयोर्वस्तुतोऽभेद एवे त्यर्थः । सङ्घयेति - मृद्रव्यमेकमेव व्यवहियत इति तत्रैकत्वसङ्ख्या, घटशरावादयो द्वि-त्रि-चनुरादिगणनाव्यवहारमनुभवन्तीति तत्र द्वित्वादयः सङ्ख्या इति सङ्ख्यामेदः, मृव्यस्य मृदिति संज्ञा, घटश
Page #72
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । रमणीयम् , भेदस्यास्वाभाविकत्वे संख्यादीनां निरालम्बनत्वाऽऽपानात् । कथं नोकत्रैव कदाचिद् 'गुरुः इत्येकरावादीनां घशरावाद्या विभिन्नाः संज्ञा इति संज्ञाभेदः मृत्त्वजात्यादिमत्त्वं मृदो लक्षणम् , कम्युग्रीवादिमत्वं घटस्य लक्षणम् . शरावस्य विलक्षणसंस्थानवत्त्वमित्येवं लक्षणभेदः, एवं मृदः कार्यमन्यद्, अन्यच्च घटादेलाहरणादिकमिति कार्यभेदः, इत्युपदर्शितदिशा संख्या-संज्ञा-लक्षण-कार्यभेदात् पुनद्रव्य-पर्याययोरस्वाभाविक औषधिको भेद इत्यर्थः । यदि द्रव्य-पर्याययो)दो न वस्तुतः समस्ति तथा सति पर्यायो द्रव्यस्वरूपसन्निविष्ट एवेति मृदो यदा न द्वित्वादिसङ्ख्यायोगस्तदा घटादेरपि तदतिरिक्तस्याभावान्न द्वित्वादिसत्यायोग इति न सङ्ख्याभेदो व्यवतिष्टते, एवं व्यभिन्नस्य पर्यायस्याभावात् संज्ञामेदोऽपि कम्य ? एवं द्रव्य पर्याययोरेक्ये द्रव्यावृत्तिलक्षणं कथं पर्यायस्य स्यादिति लक्षणभेदोऽपि दुरुपपादः, गावं यदेव मृत् तदेव यदि घटादि तदा मृदद्रव्यकाभिन्न कार्य कथं नाम वटादेर्भवेदिति सङ्ख्यादिभेदादिति वनुमशक्यमित्याहभेदस्यति । ननु मेदाभेदावुभावपि यदि वास्तविकावेवावच्छेदकों देनैकत्र तिष्ठतस्तर्हि अभेदनिवन्धनमेकत्वं भेदनिवन्धनं वहुत्वमप्येकत्र वास्तविकमेव वाच्यम् , तदर्थमुपादायकवचनं बहुवचनं च, न तु बौद्धं बहुत्वमेकन्वं वा, तथा चैकत्रावच्छेदकभेदानुपलक्षणे पकत्वस्य वस्तुभूतस्यानुभवारूढत्वेऽपि बहुत्वस्य वस्तुभूतस्यानुभवानारोहात् कथमेकवचन-बहुवचनयोर्वस्तुभूतस्वार्थकयोरेकत्राथें प्रयोग इत्यध्यागयित्पुरुषविशेषादिकमुद्दिश्याऽयं गुरुरिति इमे गुरव इति कादाचित्कायोग उपपादनीयो वस्तुभूतभेदाभेदाद्यभ्युपगन्तुभिरित्याशयेन पृच्छति-कथमिति । एकस्या अपि देवदत्ताद्यात्मक गुरुव्यक्ते व्यस्योद्भूतत्वेन विवक्षणे द्रव्यात्मनैकत्वमिति गुरु. ग्न्येइकवचनम . तत्र सतामपि पर्यायाणामनुद्भूततयैव विवक्षणान्न तत्प्रयुक्तबहुत्ववोधकं वहुवचनम् , तस्या एव व्यक्तः पर्याया णामुद्भूततया विवक्षणे सतोऽपि द्रव्यस्यानुद्भूततयैव विवक्षणे
Page #73
--------------------------------------------------------------------------
________________ 24 प्रमोदाविवृतिसंवलितं वचनम् , कदाचिच 'गुरवः' इति बहुवचनम्? उच्यते-द्रव्यपर्याययोर्यथाक्रममुताऽनुद्भूतत्वविवक्षणाच्छाब्दन्यायानुसरणात् । यदा तूभयोरप्युद्भूतत्वं विवक्ष्यते, तदा भवतु पर्यायात्मना बहुत्वमिति गुरव इति बहुवचनम् ! शाब्दबोधे विवक्षाविशेषलक्षणतात्पर्यज्ञानस्य कारणत्वेन विवक्षाविशेषापेक्षणस्य शाब्दमर्यादायामावश्यकत्वादित्याशयेनोत्तरयति-उच्यत इति । यथाक्रममिति-गुरुगतैकबोधने द्रव्यस्योद्भूतत्वविवक्षणात् पर्यायस्यानुभूतत्वविवक्षणात् , गुरुगतबहुत्वबोधने पर्यायस्योद्भूतत्वविवक्षणाद् द्र्व्य्स्यानुद्भूत्त्व्विव्क्स्स्न्नादित्य्र्थ्ः॥ शाब्दन्यायानुसरणादिति-प्रकृत्यर्थगतैकत्वविवक्षायामेकत्वयोधकमेकवचनं प्रकृत्यर्थगतवहुत्वविवक्षायां बहुत्ववोधकं बहुवचनमित्यर्थविवक्षानुसारेण शब्दप्रयोगो भवतीति शाब्दन्यायस्तदनुसरणादित्यर्थः । यदि विवक्षानुरोध्येबैकवचन-बहुवचनादिकं तदा देवदत्तात्मकगुरुव्यक्तद्रव्योद्भूतत्वविवक्षाप्रयुक्तैकत्वविवक्षायाः पर्यायो द्भूतत्वविवक्षाप्रयुक्तबहुत्वविवक्षायाञ्च भावे एकत्वबोधनायकवचनं बहुत्ववोधनाय च बहुवचनमपि प्रयोक्तव्यमिति चेत् , एकस्मात् पदादेकदैकविभक्तिः, तदवरुद्धे न द्वितीयविभक्तिसम्भवः, देवदत्तरूपगुर्वात्मकार्थस्तु देवदत्तशब्देनाप्यच्यते तत्समानाधिकरणगुरुशब्देनाप्युच्यत इति देवदत्तपदोत्तरप्रयुज्यमानैकवचनविभक्त्यैकत्वं गुरुपदोत्तरप्रयुज्यमानवहुवचनविभक्त्या बहुत्वमित्येवमेकत्व-बहुत्यो. भयबोधो विवक्षावैचित्र्यनिबन्धनो न स्याद्वादिनामनुद्धोप्य इत्याशयेनाऽऽह-यदा विति। उभयोः, द्रव्य पर्याययोः अनन्तधर्मात्मके वस्तुनि द्रव्यात्मनैकत्वस्य पर्यायात्मना बहुत्वस्य सम्भवे एकतया लोकव्यव. ह्रियमाणेऽपि घटादौ द्रव्योद्भूतत्वप्रयुक्तैकत्वविवक्षवैकवचनप्रयोगस्येव पर्यायोद्भूतत्वप्रयुक्तबहुत्वविवक्षया बहुवचनप्रयोगोऽपि स्यात् , एवं नियतबहुवचनान्ताऽग्दाराऽऽदिपदानामपि प्रकृत्यर्थगतैकत्वविवक्षयैकवचनान्तप्रयोगापत्तिः स्यात् , तथैकमनुष्यब्यक्ते.
Page #74
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । 25 'देवदत्तो गुरवः' / नन्वेवं पर्यायनयोद्भूतत्वप्रयुक्तविवक्षयैकत्रापि घंटे ऽटा:' इति प्रयोगापत्तिः, द्रव्यनयोद्भूतत्वप्रयुक्तैकत्वविवक्षया च 'आपो दाराः' इत्यादावप्येकवचनापत्तिः, उभयविवक्षया च 'मनुष्यो गच्छन्ति' इत्यादिप्रयोगापत्तिः । एकत्वधर्मितावच्छेदक कबहुत्वप्रकारकप्रत्यये इच्छाया हेतुत्वेस्पि 'एकत्र दूधम्' इति न्यायेनैकत्व हुत्वारतिएर् । एतादृशशब्दासाधुत्ता आपत्तय इति चेत्, तथापि साधुत्वभ्रान्त्या जायमानेदृशरेकत्व बहुत्वयोक्तदिशा सम्भवे देवदत्तो गुरव इतिवन्मनुष्यो गच्छन्तीति प्रयोगः प्रसज्येतेति विवक्षयैकवचनान्तादिप्रयोगोपपादनं स्याद्वादिनो बहुलोकव्यवहारविरुद्धशब्दव्यवहारापादकं स्यादि त्याशङ्कते - नन्वेवमिति । ननु मनुष्यो गच्छन्तीति प्रयोगापत्तिर्न सम्भवति तत्रैकत्वविशिष्टे मनुष्ये गमनानुकूलवर्तमानकालीन कृतिमत्त्व-बहुत्वयोवधस्यैवाभ्युपगमनीयतया तत्रैकत्वस्य यहुत्वविरुद्धस्य धर्मितावच्छेदकतया भानस्यावश्यकत्वेन तज्ज्ञानस्य स्वविरोधिधर्मतावच्छेदकस्वप्रकारज्ञानरूपतयाऽऽहार्यत्वेन प्रत्यक्षस्यैवाहार्यस्येच्छाजन्यतया सम्भवेन शाब्दबोधस्याहार्य स्थानभ्युपगमादित्यत आहएकत्वेति । एकत्रेति-एकत्वविशिष्टमनुष्ये गमनकर्तृत्व-बहुत्वयोर्भानमित्येव नाभ्युपेयते येनाहार्थत्वाच्छाब्दबोधस्याहार्यस्थानभ्युपगमान्म ग्रत् गच्छन्तीति प्रयोगापत्तिर्न भवेत्, किन्तु मनुष्यत्वविशिष्टे धर्मिणि सिविभक्त्यर्थस्यैकत्वस्याख्यात बहुवचनार्थस्य वहुत्वस्यैकत्र जयमिति न्यायेन भानमित्येवाभ्युपेयते, तथाविधस्य शाब्दबोधस्यानाहार्यस्य सम्भवेन तत्फलकोक्तप्रयोगापतेः सम्भवादित्यर्थः । अत्र प्राञ्जलानां समाधानमुपन्यस्य तिरस्करोति - एतादृशेति-घटा इत्यादीत्यर्थः । तथापि शब्दासाधुत्वेऽपि । ईदृशज्ञानेति-घटव्यक्तिविशेष्यकबहुत्वप्रकारकज्ञान-जलादिविशेष्यकैकत्वप्रकारकज्ञान-मनुष्यविशेष्यकै
Page #75
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं - - ज्ञानप्रामाण्यापत्तिरिति चेत्, अत्र वदन्ति-नयविवक्षायां यद्धर्मप्रकारेणैकत्व-बहुत्वविषयत्वम्,तजन्यशाब्दबोधेऽपि तद्धर्मप्रकारेणैवेति नोक्त्दोस्स्ः। घट एव रूपादय इति कत्वबहुत्वप्रकारकज्ञानेत्यर्थः । नन्वेवम्' इत्यादिशङ्काप्रतिविधानमुपदर्शयति-अन्न इदन्नीत्यादिना । अत्र उक्ताऽऽशङ्कायाम् । वदन्ति स्याद्वाद निष्णाता अभिदधति । नयविवक्षायां द्रव्यार्थिक-पर्यायाथिकनयानुरो. घिद्रव्योद्भुतत्व-पर्यायोदभूतत्वप्रयुक्ततद्धटात्मकन्यक्तिगततद्धटत्वावच्छेद्यैकत्व-तत्तदनेकपर्यायात्मकत्वावच्छेद्यबहुत्वविवक्षायाम् । यद्धर्मप्रकारेणैकत्वबहु-बविषयत्वं तद्धटत्वप्रकारेणैकत्वविषयत्वं तत्पर्यायत्वप्रकारेण बहुत्वविषयत्वम् । तजन्यशाब्दबोधेऽपि तथाविधविवक्षाजन्यशाब्दबोधेऽपि । तदर्यप्रकारेणव तखटत्वप्रकारेणैवैकत्वविषयत्वं तत्पर्यायत्वप्रकारेणैव बहुत्वविययत्वं वा । इति एवमभ्युपगमे सति । नोक्तदोषः, एकत्र घटे घटा इति प्रयोगापत्तिः, अप-दाराऽऽदिशब्दानामेकवचनान्तप्रयोगापत्तिः, मनुष्यो गच्छन्तीति प्रयोगापत्तिश्च न भवति । यथा चोक्तदोषो न सम्भवति तथाऽग्रे व्यक्तीकरिष्यति, पूर्व द्रव्यार्थिकविवक्षया कीदृशः प्रयोगः, कीदृशश्च शाब्दबोधः, पर्यायार्थिकविवक्षया कीदृशः प्रयोगः कीदृशश्च शाब्दबोध इत्येव तावद् दर्शयतिघट एवेति-यत्र कुत्रापि वाक्ये घटशब्दो यः प्रयुज्यते स द्रव्यार्थादेशाद् घटात्मकद्रव्ये प्रयुज्यते, द्रव्यनये रूपादयः पर्याया घट एव न तु तद्भिन्ना इति तदनुरोधिविवक्षाऽपि रूपादिपर्यायाणां घटात्मतासुररीकृत्यैव प्रवर्तत इति तया रूपादीनां घटस्वभाव एव प्रविष्टत्वाद् द्रव्यात्मतयैव घटस्य शाब्दबोधात् , पर्यायार्थादेशाद् घटशब्दस्तु रूपादिसमुदाय एवं प्रयुज्यते रूपादिपर्यायाणामेव घट: शब्दाभिधेयत्वादिति घटो रूपादय एवेति पर्यायार्थविवक्षया घटस्य रूपादिस्वभाव एव प्रविष्टत्वाद् रूपादिस्वभावतयैव घटस्य शाब्दबोधात् , तथा व द्रव्यात्मतया घटव्यक्तिबोधे तद्रूपेण घटस्यैकत्वादेकत्वेन तस्य वोधः, पर्यायतया तद्वोधे च पर्यायरूपेण वहुत्वाद
Page #76
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। द्रव्याथिकविवक्षया नथैव शाब्दबोधात्, बढो रूपादय एवेति पयार्थधिवक्षया च तथैव शाब्दबोधात् । यदा तु द्रव्य-पयांब नययोरेकस्व-बहुत्वाभ्यां नोद्देशो नवा विधा नम् , किन्तु नदुपरागेण सत्वादोव प्रतिपिपादयिषितम् , नदा ताल्या "टोऽस्ति' रूपादयः सन्ति' इत्येवाभिलाप्ः। यदा तू भयगोचरयोधर्म-धामभावेन प्रतिपिपादयिषा,तदा बहुत्वेन बद्धोध इति टपब इत्यत्रैवकारेण घटस्य प्राधान्यं ज्ञायते बटो रूपमादय एव इटावकारेणा रूपादीनां प्राधान्यं ज्ञायते, एवं च घटस्टा प्राधान्ये तहतैकत्वमेव विवक्षितमेकवचनेनोपस्थाप्यत इत्येकत्वबोध: स्पादीनां प्राधान्य तगतबहुत्वमेव विवक्षित बहुवचनेनोपस्थाप्यत इति बहुत्ववाध इत्याशयः । एकत्व बहुत्वादीनां कदाचिन्न भवत्यपि बोध इत्यावेदयति-यद त्वति । नोदशः-एकत्वं बहुत्वं बह श्यतावच्छेदकीकृत्य न किमपि धर्मान्तरं विधीयते । नत्र विधान धर्मान्तरमुद्देश्यतावच्छेदकीकृत्य नद्विशिप्टेनैकत्वस्य बहुत्वस्य वा विधानमा नदुपरागंगा तदगुणभावेन, एकत्वादयो वस्तुनि विद्यन्ते, एकवचनादिविभक्तिविनिकिण केवलप्रकृतेरप्रयोक्तव्यत्वान्नार्थी वोध्यत इति विभक्तिप्रयोगस्यावश्यकत्वे सार्थकत्वे सति निरर्थकत्वस्याऽन्याय्यतयाऽऽपि तस्या भालत पव परं न तत्र नयतातयमित्यावेआयतुं तदुपरागेण इत्युक्तम् । सत्त्वायेव' इत्येवकारेणैक स्वादेः प्रतिपादयिपितत्वव्यवच्छेदः । नाभ्यां द्रव्य-पर्यायनयाभ्याम . द्रव्यनयस्यापि सत्त्वमेत्र घटे प्रतिपिपादयिषितं न रूपादीनां तत्रान्तर्भाव, पयायनयस्यापि सत्त्वमेव पर्याये प्रतिपिपादयिपितं न तु व्यस्य पर्यायस्वरूप एव सन्निवेशः, अत एव चैकत्ववहुत्वयोर विवक्षा, अथस्वाभाव्यात् तु तद्भानमित्याशयः । उभयगोचरयोः-dravya. pryaayny-vissyyorytt-रूपाद्योः। धम-धर्मिभावन रूपादेधर्मभावेन घटस्य धर्मिभावेन. इत्थं च द्रव्याधिकविवक्षया घट एव रूपादय इति, पर्यायाकिविवक्षया घटो रूपादय एवेति, द्रव्यार्थिकनयेन द्रव्ये.
Page #77
--------------------------------------------------------------------------
________________ 28 प्रमोदाविवृतिसंवलितं घटस्य रूपादय इत्येवाभिलाप्ः। अवच्छेदकविनिर्लोकेनैकत्र बहुत्वं त्वनुशासनोपग्रहेणैव नयः प्रकाशयतीति नै. कघटादौ 'घटाः' इत्यादिप्रयोगापन्तिः । साधुत्वनान्त्या जायमानहाने च विषयावाधरूपप्रामाण्य सत्त्वेऽपि स्वावच्छेदकधर्मानबंधारणेन स्व-परव्यवसायित्वलक्षणं न सत्त्वस्य पर्यायार्थिकनयेन पर्याये सत्वस्य विवक्षया तु घटोऽस्ति, रूपादयः सन्तीति, धर्म-धर्मिभान विवक्षया घटल्य रूपादय इत्येक्मभीष्टाः प्रयोगा भाविताः । इदानीं यदर्थमयं विचार उपदर्शितस्तमधिकृत्याऽऽह-अवच्छेदकेति-एक घटमुद्दिश्य घटा इति प्रयोगस्तदोपपद्येत द्रव्यात्मनैकस्यापि पर्यायात्मना बहुत्वमिति कृत्वेति पर्यायात्मत्वं यद्वहुत्वाबच्छेदकं तदमिलापकस्यापि तत्प्रयोगघटकत्वे, अथवा "दाराः पुंलि च भूमन्येव" इति यथाऽनुशासनं तथैकघटवाचकस्यापि घटशब्दस्य बहुवचनान्तत्वानुशासनं भवेत् , अवच्छेद कविनिर्मोकेऽनुशासनाभावे चैकत्रैकत्वप्रतिपादकैकवचनप्रयोगस्यैव स्वरसतः प्राप्तत्वाद् बहुवचनप्रापकयुक्त्यभावान्न घटा इति प्रयोगापत्तिः, अग्-दारादिशब्दानां नियतवचनानुशासनवलादेकत्वेऽपि बहुवचनस्यैव प्राप्तेनैकवचनापत्तिः, एकस्मिन् मनुष्ये पर्यायार्थतो बहुत्वस्य सद्भावेऽपि तवच्छेदकावयोधकवचनसंनिवेशाभावादनुशासनाभाशच्च न मनुष्यो गच्छन्तीति प्र्योग्ः। ननु भवतु एकत्र घटे घटा इति प्रयोगस्यासाधुत्वं परं तत्र पर्यायार्थिकनयादेशाद् बहुत्वस्य भावेन घटविशेष्यकबहुत्वप्रकारकज्ञानस्य विषयावाधतः प्रामाण्यं स्यादित्यत आह-साधुत्भ्रान्त्येति-पत्र प्रामाजिकानां साधुत्वाभावनिश्चयस्तद्वाक्यं प्रामाणिकैर्न प्रयुज्यते, प्रयुज्यमानमपि वा वाक्यमलाधुत्वग्रहप्रयुक्तानाप्सोक्तत्वज्ञानविषयीकृतं न स्वविषयीभूतेऽर्थे यथार्थज्ञानमाधातुमलम् , यत्र पुनः साधुत्वज्ञानं तत् प्रमात्मकमप्रमात्मकं वा भवतु तत्सहकृताद् वाक्याच्छाब्दवोधो जायत एव, प्रकृते साधुत्वभ्रान्त्या तत्सहकृताद् वाक्याजायमाने शाने विषया
Page #78
--------------------------------------------------------------------------
________________ नय रहस्यप्रकरणम् । 29 प्रामाण्यम् । घटस्य रूपादय इत्येकदैवैकवचन बहुवचनप्रयोगः, अत एव शयरूपत्वे कथमेकतरप्रतिपतिरिति परास्तम् । सन्निकर्ष-विप्रकर्षादिवशाद् यथाक्षयोपशमं पादिसमुदितस्वरूप बाधलक्षणप्रामाण्यसखेऽपि घंटे बहुत्वस्य स्वलक्षणमवच्छेदकं तस्य घटा इत्येतावन्मात्रप्रयोगेऽनवधूतत्वेन तद्वच्छेद्य बहुत्वस्याप्यनवधृतत्वेन स्वपरव्यवसायित्वलक्षणं प्रामाण्यं यत् स्याद्वाद सिद्धान्तितं तत् तत्र न स्यादेवेत्यथः । यत्र च वाक्ये एकत्व बहुत्वावच्छेदकपदघटितत्वं तत्रावच्छेदकलक्षणनिमित्तभेदत एकदेकत्ववत्वबोधस्य तद्वाक्यतः सम्भवेन तद्घटकतयैकवचन बहुवचनप्रयोगोऽप्युपपद्यत एवेत्याह- घटस्येति-अत्र घटात्मकद्रव्यसम्बन्धितया रूपादयः पर्यायाः प्रतीयन्ते द्रव्य-पर्याययोश्च कथञ्चित् तादात्म्यलक्षणाविष्वग्भाव एव सम्बन्धोऽवभासत इति द्रव्यपर्यायोभयात्मकं वस्त्वेतद्वाक्येन प्रतीयते तत्र वस्तुनि घटत्वलक्षणावच्छेदेनैकत्वप्रतिपत्तये घटस्येत्येकवचनं रूपाद्यनुगतपर्यायत्वावच्छेदेन बहुत्वप्रतिपत्तये रूपादय इति बहुवचनमित्येकवस्तुगततयैक-बहुत्वयोः प्रतिनियतावच्छेदकावच्छेदेन वोधकवाक्यघटकतयैकवचन बहुवचन - प्रयोग उपपन्न इत्यर्थः । अत एव प्रतिनियतनिमित्तावच्छेदेनैकत्र धर्मिणि विरुद्धानेकधर्मप्रतिपत्तेरुपपन्नत्वादेव, अस्य 'परास्तम्' इत्यनेन सम्वन्धः शवरूपत्वे वस्तुनोऽनेकधर्मात्मिकत्वाच्चित्रस्वरूपत्वे । कथं केन प्रकारेण तादृशप्रकारमुपदर्शयितुमशक्यत्वान्न कथञ्चिदित्या क्षेपः । एकतरप्रतिपत्तिः प्रतिनियतैकैकधर्मेण वस्तुप्रतिपतिः । स्वस्त्रनिमित्तलक्षणप्रतिनियतावच्छेदेनैकधर्मप्रतिपत्तिः सुशक्येत्यभिस अत एवेति निर्दिष्टमेव हेतुनुपदर्शयति-सन्निकर्षेतियद्यप्यनन्तधर्मात्मके वस्तुनि सर्वेऽपि तत्रत्यधर्माः कथञ्चित्तादात्म्य: लक्षणसन्निकर्षवन्त एव तथापि यस्य धर्मस्य यदेष्टसाधनतावच्छेदकतया प्रतिसन्धानं तदा तस्य बुद्धिस्थत्वात् सन्निकृष्टत्वम्, यस्य च धर्मस्य सतोऽप्यभिमतकार्य नोपयोगस्तदा तस्य बुद्धिस्थत्वा न्धानेन क
Page #79
--------------------------------------------------------------------------
________________ pramodAvivRtisaMvalitaM and dravya-पर्यायप्रधान भावनाप्रधानगुणभूतेऽपि वस्तुनि सत्त्वघटत्वादिप्रतिपत्तेः, तदिदमुक्तम्-"अर्पितानर्पितसिद्धः" भावाद् विप्रकृष्टतेत्येवं सन्निकर्ष-विप्रकर्षादिवशादित्यर्थः, आदिपदान प्रकरणादेः परिग्रहः । गवाक्षयोपशमं द्रव्यपर्यायाधभिलषितप्रतिनियतधर्मविषयकज्ञानावरणीयकर्मक्षयोपशमानतिक्रमेण । द्रव्य-पायप्रधानभावन प्राधान्येन द्रव्यविषयकशानावरणीयकर्मक्षयोपशमे सति द्रव्यप्रधानभावेन, प्राधान्येन पर्यायविषयकज्ञानावरणीयकर्मक्षयोपशमे सति पर्यायप्रधानभावेन, अस्य 'सत्वघटत्वादिप्रतिपत्तः' इत्यत्रान्वयः । अप्रधानगुणभूतेऽपि वस्तुनीति-यत्र च धर्मद्वयमध्ये एकस्य गुणभावस्तवापरस्य प्राधान्यम्, प्राधान्य-गौणयोरन्योन्यापेक्षया व्यवस्थितेः, वस्तुनि तु सर्वेऽपि धर्मा वस्तुस्थित्या समकक्षा पवेति न तत्रैकस्य गुणभावोऽपरस्य प्रधानभाव इत्यतस्तथाभूतधर्मात्मकवस्त्वप्यप्रधानगुणभूतमेवेति तत्रेत्यर्थः । उक्तार्थ तत्त्वार्थसम्मतिं दर्शयति-तदिद. मुक्तमिति । अर्पितानर्पितसिद्धेरिति-एतच्च सूत्रं वृत्ती व्याख्यातम् , यथा-"अनेकधर्मा धर्मी, तत्र प्रयोजनक्शात् कदाचित् कश्चिद्धर्मों वचनेनार्यते विवक्ष्यते, सन्नपि च कश्चिन्न विवक्ष्यते प्रयोजनाभावात् , न पुनः स धर्मी विवक्षितधर्ममात्र एव, इत्यतः सत्पर्यायधिवक्षायां सदुत्पादादि, स्थित्यंशविवक्षायां नित्यम् , असदप्युत्पादाद्यनित्यं च, सत्त्वासत्त्वविशिष्टग्रहणात् सर्वदा वस्तुनः" इत्यादि, अनेन व्याख्यानेनेत्थमर्थाध्यवसितिः-यद्धर्मविवक्षा स धर्मोऽपितः, तेनार्पितेनाऽनर्पितस्याविवक्षितस्य सिद्धिः, यस्य धर्मस्य विवक्षा तस्य साक्षादुपात्तत्वात् साक्षादेव नद्रग्रहणमिति तस्य प्रधानभावेन सिद्धिः, स च धर्मो नानर्पितधर्मविकलः सम्भवतीति अनपितधर्मविशिष्ट एवार्पितधर्म इति तत्सिद्धिर्गुणभावेनानर्पितमपि गृह्णात्येवेत्यनेकान्तवस्तुसिद्धिरित्युकसूत्रतात्पर्यम् । एतद्ग्रन्थकृद्विरचितस्त्रिसूत्र्यालोकः सम्भाव्यते, परमिदानी स नास्माकं दृष्टपथमवतरति, तत्र चानेकान्ततत्त्वव्यवस्थितिरावेदिताः तदवगतये
Page #80
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। - - - लत्त्वार्थ0 a0 5 sU0 31] इति, अधिकं त्रिलूभ्यालोके । द्वौ मूलभेदौ-द्रव्यार्थिकः pryaayaarthikshc| तन्न द्रव्यमात्रग्राही नयो द्रव्यार्थिकः', अयं हि द्रव्यमेव तापिचकमभ्युपैति, उत्पाद-विनाशौ पुनरतात्विको, आविर्भाव-तिरोभावमात्रत्वात् । 'पर्यायमात्रग्राही पर्यायाधिक:', अयं जिज्ञासून प्रन्याह-अधिक त्रिभूपालाक इति । इत्थं vyavasthin'nekAntatattve प्रमाणविपये तदंशस्य द्रव्यस्य पर्यायस्य वा ग्राही जति नय इति व्यवस्थितम् । तं विभजते-सावित्यादिना-द्रव्याथिका ज्योचार्थिकभेटन नयो द्विविध इत्यर्थः । सलमेनाविन्युक्त्या गम मजबहादयोनयभेदाः सर्वेऽप्यनयोरेवान्तवन्तीति दर्शितम् । OM ज्यार्थिकपर्यायार्थिकयोमध्ये । द्रव्यमानावगाही नया इति लक्षणम . दमाथिक इति लक्ष्यम , यो नयो द्रव्यं गृलाति स पर्यायं न गृलात्मे के लिए 'द्रव्यग्राही' इत्युक्त्यापि सामञ्जस्ये मानपद स्वरूपावगतय गट नातिव्याप्त्यादिव्यवच्छित्तये, 'नयः' इत्युपादानादेव प्रमाण 'तिष्यामि निरासादिति बोध्यम् । द्रव्यमात्रग्राहित्यमेव द्रव्याधिकस्योपपादयति अयं हीति-हि यतः, अयं द्र्व्यार्थिक्न्य्ः। द्रव्यमंच स्वयमे, उत्पादव्ययध्रौव्यात्मकं वस्तु स्याद्वादसिद्धान्तिनम , नत्र इत्याथिकनयो प्रौव्यमेव वास्तविकमभ्युपतीत्यर्थः । यद्युत्पादविनाश बोतन्नये न नात्त्विको नहि घटाग्रुत्पादनाय मृद्दण्डचक्रचीवरादिसामनौलम्पादन घटादिविनाशाय घटायुपरि मुद्रादिनियातनमकिञ्चित्कार वा स्यादिन्यत आह-आविर्भावतिरोभावमात्र बाहिति-घटादीनां मृद द्रव्याद्यात्मनां सर्वदा सत्त्वमेव, न तु पूर्वमभृत्वा भवनमुत्पाद तन्नये. किन्तु पूर्य मृदात्मना मत पव घटादेर्मुद्दण्डादिसामग्रीत आविर्भावः । स पकाप्रोत्पादः, एवं मुहरपाताद्यनन्तरं न सर्वथाऽभावलक्षणविनाशो वटादेः किन्तु तिरोभाव पव, तत्रैव च विनाशकव्यापारसाफ यम, तिरो-. भाव एव च विनाशः, इत्थं चोत्पादकलामग्रीत आविनावमात्रस्य
Page #81
--------------------------------------------------------------------------
________________ 32 प्रमोदाविवृतिसंवलितं [त्पाद-विनाशपर्यायमात्राभ्युपगमप्रवणः, द्रव्यं तु सजातीयक्षणपरम्परातिरिक्तं न मन्यते, तत एव प्रत्यभिज्ञाद्युत्पत्तेः । न चैवमितरांशप्रतिक्षेपित्वाद् दुर्नयत्वम्, तत्प्रतिक्षेपस्य प्राधान्यमात्र एवोपयोगात् , एतद्विषयविस्तरस्तु नात्राभिधीयते अन्धान्तरप्रसङ्गात् । विनाशसामग्री तस्तिरोभावमात्रस्य नोत्पादविनाशौ वास्तविकाबि त्य्र्थ्ः। पर्यायमात्रग्राहीति लक्षणं पर्यायार्थिक इति लक्ष्यम् , वस्तुग्रा. हिणः प्रमाणस्य वस्त्वंशग्राहि त्वमपीति तत्रातिव्याप्तिवारणाय मात्रपदम् , लक्षणभागे 'नयः' इत्युक्तौ च तत एव च प्रमाणातिव्याप्तिवारणे मात्रपदं स्वरूपोपरञ्जकज्ञापकमेवेति बोध्यम् । एतन्मयस्य पर्यायमात्रग्राहित्वं भावयति-अयं हीति-हि यतः, अयं पर्यायार्थिकः । नन्वस्य ध्रौव्यलक्षणद्रव्यानभ्युपगन्तृत्धे ध्रौव्यावगाहिप्रतीतेः कथमु. पपत्तिरित्यत आह-द्रव्यं विति-प्रतिक्षणमन्यदन्यदेव वस्तु भवति, सौवसादृश्याञ्च पूर्वापर क्षणयोभदो नावभासते, भेदानवभासनादेव सजातीयक्षणपरम्परैव पूर्वापरभेदेनानध्यवसिता स्थिरमिव प्रतीयते. 'तः सैव ध्रौव्यं न तु तद्व्यतिरिक्तं द्रव्यमेकं वस्तुभूतं समस्तीत्येवं पर्यायार्थिकनयो मन्यते, सजातीयक्षणपरम्परातिरिक्तं द्रव्यं न मन्यते इत्येतावता सजातीयक्षणपरम्परारूपं द्रव्यं मन्यत इत्यायातमेवेति बोध्य्म्। तत एव्-स्जातीय्क्स्स्न्न्प्र्म्प्राल्क्स्स्न्न्द्र्व्य्रूप्विस्स्यादेव्। प्रत्यभिज्ञा द्युत्पत्तेः-सोऽयं घट इत्यादिप्रत्यभिज्ञादिसम्भवात्, आदिपदाद् बन्ध-मोक्षव्यवस्थादेरुपग्रहः । ननु द्रव्यार्थिकनयो यात्पाद-व्ययौ तात्त्विको नाभ्युपगच्छति, पर्यायार्थिकश्च ध्रौव्यमितीतरांशप्रतिक्षेपित्वविशेषणस्योपात्तस्याभावान्नयलक्षणाक्रान्तत्वमपि न स्यादित्याशङ्कय प्रतिक्षिपति-न चेति-'द्रव्यमानत्राही' इत्यस्य प्राधान्येन द्रव्यमात्रग्राहीत्यर्थः, तथा च द्रव्यार्थिकनयः प्राधान्येन द्रव्यमेवाभिमन्यत इत्यतः प्राधान्यमेव पर्याये नान्युपैति गोणतया तु
Page #82
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । आद्यस्य चत्वारो भेदा:-"नैगमः, सङ्ग्रहः, व्यवहारः, RjusUtrazca"iti jinbhdrgnnikssmaashrmnnprbhRtyH| ऋजु. सूत्रो यदि द्रव्यं नाभ्युपेयात् तदा "उज्जुसुअस्स एगे अणुवउत्त एगं दवावस्सयं पुहत्तं णेच्छई" त्ति सूत्रं विरुध्येत । ___ "ऋजुसूत्रवर्जास्त्रय एव द्रव्यार्थिकभेदाः" इति तु वादिनः सिद्धसेनस्य मतम् । अतीताऽनागत-परकीयभेदपर्यायमपि स्वीकरोतीति नेतरांशप्रतिक्षेपित्वमस्य । एवं पर्यायार्थिकेऽपीत्याह-तत्प्रतिक्षेपस्येति-इतरांशप्रतिक्षेपस्येत्यर्थः । ग्रन्थान्तरे एतद्विषयविचारो विस्तरतः, अत्रापि तथाविचारे ग्रन्थान्तरस्यैव प्रसङ्गानुप्रसङ्गतो निर्मितिः कृता भवेदिति ग्रन्थान्तरसाध्ये विस्तृतविचारे नायासो विधीयत इत्याह-एतद्विषयविस्तरस्त्विति । अत्र नयरहस्याभिधेऽस्मिन् ग्र्न्थे। 'नाभिधीयते' इत्युक्त्यापि निर्वाहे 'अत्र' इत्युक्तिः, नयरहस्यमात्रावेदकस्य संक्षिप्तशरीरस्यास्य ग्रन्थस्य एतद्विषयविस्तरविचारसार्थावभासकसन्दर्भगर्भत्वे सूक्ष्मशरीरत्वाभावतोऽप्रतिज्ञातग्रन्थान्तरतैव स्यान्न तु प्रतिज्ञातार्थनिर्वाह इत्यावेदनाय । __आद्यस्य द्रव्यार्थिकनयस्य । नैगमसङ्ग्रहव्यवहारा द्रव्यार्थिकमेदा इत्यन्येऽभ्युपगच्छन्ति, पूज्यमते ऋजुसूत्रस्यापि द्रव्यार्थिकत्वमिति विशेषस्तत्र युक्तिमुपदर्शयति-ऋजुसूत्रो यदीति । ujjusuassaiti"RjusUtrasya एकोऽनुपयुक्त एकं द्रव्यावश्यकं पृथक्त्वं नेच्छति" इत्यस्मिन् सूत्रे एकद्रव्यावश्यकस्याभ्युपगमाद् द्रव्यार्थिकत्वं पृथक्त्वानभ्युपगमान्न पर्यायार्थिकत्वमिति स्पष्टं प्रतीयते, तञ्च तस्य द्रव्यार्थिकत्वानभ्युपगमे पर्यायार्थिकत्वाभ्युपगमे च विरुद्धयेतेति सूत्रविरोधभयात् पूज्य्म्त्म्भ्युपेय्मिति। सिद्धसेनमते नैगम-सङ्ग्रहव्यवहारास्त्रयो द्रव्यार्थिकस्य भेदा इत्याह-ऋजुसूत्रवर्जा इति । उक्तसूत्रविरोधपरिहाराय वादिदिवाकरमतं परिष्करोति-अतीतेति-तथा
Page #83
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं पृथक्त्वपरित्यागाद ऋजुसूत्रेण स्वकार्यसाधकत्वेन स्वकीयवर्तमानवस्तुन एवोपगमात्, नाऽस्य तुल्यांश ध्रुवांशलक्षणद्रव्याभ्युपगमः, अत एव नास्याऽसद्घटितभूत. भाविपर्यायकारणत्वरूपद्रव्यत्वाभ्युपगमोऽपि । उक्तसूत्रं त्वनुयोगांशमादाय वर्तमानावश्यकपर्याचे द्रव्यपदोपचारात् समाधेयम् , पर्यायार्थिन मुख्यद्रव्यपदार्थस्यैव चोक्तसूत्रे 'पृथक्त्वं नेच्छति' इत्यस्य न सामान्यतो भेदं नेच्छतीत्यर्थों येन पर्यायार्थिकेष्टभेदानभ्युपगमात् पर्यायार्थिकत्वमस्य न भवेत् , किन्तु अतीतानागतपरकीयभेदलक्षणं यत् पृथक्त्वं तदेव नाभ्युपगच्छति तन्मते वर्तमानक्षणमात्रस्थायि वस्त्वित्यतीतानागतयोरभावात् तदात्मकभेदाभावः, परेण सह नास्ति कश्चित् सम्बन्ध इति प्र्कीय्भेदाभाव्ः। उक्तभेदानभ्युपगन्त्रा तेन किमभ्युपेयत इत्य्पेक्स्सायामाः-स्व्कार्य्साध्क्त्वेनेति। तिर्यक्सामान्योलतासामान्यलक्षणद्रव्याभ्युपगन्तृत्वे सत्येव द्रव्यार्थिकत्वम् , तच्चास्य नास्तीत्याहनास्येति । अस्य ऋजुसूत्रस्य, एवमग्रेऽपि । अत एव तुल्यांश ध्रुवांशलक्षणद्रव्याभ्युपगन्तृत्वाभावादेव । यो हि अनुभूतराजपर्यायो वर्तमाने राज्यमकुर्वाणोऽपि द्रव्यतो राजेत्युच्यते, योऽपि च भविष्यति राजा सोऽपि भाविराजपर्यायकारणत्वाद् द्रव्यतो राजेत्युच्यत इति भूतपर्यायकारणं भविष्यत्पर्यायकारणं च द्रव्यम् , तादृशकारणत्वलक्षणद्रव्यत्वमपि नैव ऋजुसूत्रोऽभ्युपगच्छतीत्याह-नास्येति-वर्तमानकाले भूतोऽप्यसन् भाव्यप्यसन् इति तादृशपर्यायनिरूपितकारणत्वरूपद्रव्यत्वमपि वर्तमानकालानवच्छिन्नत्वादसदिति न ऋजुसूत्राभ्युप्ग्म्विस्स्य्ः। तर्हि उक्तसूत्रे द्रव्यावश्यकमित्युक्तेः का गतिरित्यपेक्षायामाह-उक्तसूत्रं विति । वर्तमानावश्यकपर्याये द्रव्यत्वमौपचारिकमेव न वास्तविकमिति तथाविधद्रव्याभ्युपगन्तृत्वेऽप्यस्य न पर्यायार्थिकत्वहानिरित्याह-पर्यायार्थिकेनेति-प्रतिक्षेपादित्यन्तमेका फक्किका ।
Page #84
--------------------------------------------------------------------------
________________ nyrhsyprkrnnm| 35 ar प्रतिक्षेपाद, अध्रुवधर्माधारांशद्रव्यमपि नास्य विषयः shbdnyessvtiprsnggaadityettprisskaarH| पर्यायार्थिकस्य त्रयो भेदा:-"शब्दः, समभिरूढः, एक. म्भूतश्च" इति स्म्प्र्दाय्ः। "ऋजुसूत्राद्याश्चत्वारः" इति तु वादी सिद्ध्सेन्ः। तदेवं स्प्तोत्त्र्भेदाः। शब्दपदेनैव साम्प्रत-समभिरूढवम्भूतात्मकनयभेदत्रयोपसङ्ग्रहात् पञ्चेत्यादेशान्तरम् । ते च प्रदेश-प्रस्थक-वसतिदृष्टान्त. यथाक्रमं shuddhibhaajH। तथाहि-नैगमनयस्तावद् धर्माऽधाध्रुवति-अनित्या ये धर्मास्तदाधारांश एव द्रव्यम् , तदपि न ऋजुसूत्रस्य विषयो येन तद्विषयत्वेन द्रव्यार्थिकत्वमस्य स्यात् , तद्विपयत्वमभ्युपेत्य तस्य द्रव्यार्थिकत्वाभ्युपगमे ऋजुसूत्रविषय पव सूक्ष्म-सूक्ष्मतर-सूक्ष्मतमपर्यायविशुद्धिमपेक्ष्य साम्प्रत-समभिरूद्वैवम्भूताख्यास्त्रयोऽपि शब्दनयाः प्रवर्तन्त इति तेष्वपि द्रव्यार्थिकत्वं म्यादित्याह-शब्दनयेष्यिति । एतत्परिष्कारः सिद्ध्सेन्म्त्प्रिस्स्कार्ः। सम्प्रदाय इति-जिनभद्रगणिक्षमाश्रमणप्रभृतीनां मतमित्यर्थः । ऋजुसूत्र-शब्द-समभिरूढैवम्भूताश्चत्वारः पर्यायार्थिका इति सिद्धसेनमतमिन्याह-ऋजुसूत्राद्या इति । द्रव्यार्थिकपर्यायार्थिकयोरवान्तरभेदसमाकलने नैगमलग्रहव्यवहारर्जुसूत्रशब्दसमभिरुवम्भूताः सप्त नया इत्युपसंहरति-नदेवं सटोत्तरभेदा इति । केचन आचार्याः साम्प्रत-समभिरूढैवम्भूतनयानां शब्दनयत्वेनैकीकृत्य नैगम-सङ्ग्रह-व्यवहारर्जुसूत्र-शब्दनया इत्येवं पञ्च नया इत्युपदिशन्ति, tnmtmupdrshyti-shbdpdenaiveti| नैनमादिपु नयेषु पूर्वपूर्वनयापेक्षयोत्तरोत्तरनयानां शुद्धिभाक्त्वमित्याहने लि-अनन्तरोपदर्शिता दया पुन्रित्य्र्थ्ः। तत्र प्रदेशदृष्टान्तेन शुद्धिभावत्वं भावयति-तबाहीति । 'बैंगननयः' इत्यस्य 'आह' इत्यनेन स्म्ब्न्ध्ः। स्कन्धरदेन स्कत्वात्मकपुदलग्रहणम् , परमावात्मक
Page #85
--------------------------------------------------------------------------
________________ 36 प्रमोदाविवृतिसंवलितं र्माऽऽकाश-जीव-स्कन्धानांतद्देशस्य चेति षण्णां प्रदेशमाहा देश-प्रदेशो नातिरिच्येते, "दासेन मे [खरः क्रीतो, दासो मम खरोऽपि मे]" इत्यादिन्यायाद् देशस्य स्वीय. त्वेन तत्प्रदेशस्याषि स्वीयत्वाव्यभिचारात् पश्चानामेव pradeza iti snggrhH| व्यवहारस्वाह-पश्चानांप्रदेशस्तदा स्याद् यदि साधापुद्गलस्य स्वयं प्रदेशरूपतया तद्देश-प्रदेशयोरभावात् , कालस्तु परमनिरुद्धकसमयरूप इति तस्यापि न देश-प्रदेशाविति बोध्यम् । तद्देशस्य धर्माऽधर्माऽऽकाश-जीव-स्कन्धदेशस्य । षष्णां धर्माऽधर्माऽऽकाश-जीव स्कन्धतद्देशानाम् , नैगमनयः षण्णां prdeshmicchti। __ सङ्ग्रहस्तु धर्माऽधर्माऽऽकाश-जीव-स्कन्धानां पञ्चानामेव प्रदेशमिच्छति धर्मदेशस्य धर्मीयत्वेन धर्मदेशप्रदेशस्यापि धर्मप्रदेशत्वाद् , एवमधर्मदेशप्रदेशादेरप्यधर्मादिप्रदेशत्वादित्याह-देश-प्रदेशाविति-धर्मादितो धर्मादिदेशोऽतिरिक्तस्ततो धर्मादिदेशप्रदेशोऽतिरिक्त इत्येवं देश-प्रदेशौ विभिन्नौ न, किन्तु धर्मादिदेशानां धर्मादिसम्बधिनां प्रदेशस्य धर्मादिप्रदेशत्वमेव । एतदेव दृष्टान्तावष्टम्भेन भावयति-दासेनेति । देशस्य धर्मादीनां देशस्य । स्वीयत्वेन धर्मादिसम्बन्धित्वेन । तत्प्रदेशस्यापि धर्मादिदेशसम्बन्धिप्रदेशस्यापि । स्वीयत्वाव्यभिचाराद् धर्मादिसम्बन्धित्वनियमात् । पञ्चानामेव धर्माऽधर्माऽऽकाशजीव-स्कन्धानामेव, एवकारेण तद्देशस्य व्यवच्छेदः ! तत्र व्यवहाराभिप्रायं दर्शयति-व्यवहारस्त्वाहेति-यस्यैकस्यानेकसम्बन्धित्वं तस्यैव साधारणस्यानेकसम्बन्धितया व्यपदेशो व्यवहारपथमवतरति, यथा-एकं हिरण्यं बहुमूल्यं पञ्चानां धनमविभक्तं तस्य पञ्चसम्बन्धित्वव्यपदेशः, प्रदेशस्तु यो धर्मस्य तदन्य एवाधर्मस्य, ततोऽन्य एवाकाशस्य, तस्मादन्य एव च जीवस्य, ततो व्यतिरिक्त एव च स्कन्धस्येति नैकस्मिन् प्रदेशे धर्मादीनां सम्बन्धित्वमिति
Page #86
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। रणः स्यात् , यथा-"पश्चानां गोष्ठिकानां हिरण्यम्" इति, प्रकृते तु प्रत्येकवृत्तिः प्रदेश इति पञ्चविधः प्रदेश इति भणितव्यम् । नन्वेवं घटपटयो रूपमित्यपि न स्यात् , द्वित्वाश्रयवृत्तित्वबोधे तयोर्घटरूपमित्यस्याप्यापत्तेः, द्विपञ्चानां प्रदेश इति व्यपदेशो न सम्भवति, किन्तु धर्मस्य प्रदेशः, अधर्मस्य प्रदेशः, आकाशस्य प्रदेशः, जीवस्य प्रदेशः, स्कन्धस्य प्रदेश इत्येवं पञ्चविधः प्रदेश इति वक्तव्यमिति स्मुदितार्थ्ः। साधारणः पञ्चानां सम्बन्धी ekprdeshH। स्याद् भवेत् । गोष्टिकानामेका गोष्टी सभामालम्ब्य स्थितानां जनानामेकद्यूतादिव्यवहारिजाम् । प्रकृते तु धर्मास्तिकायादिप्रदेशविचारे तु । प्रत्येकवृत्तिःएकैकमात्रसम्बन्धी । इति एतस्मात् कारणात् । ननु घटे यद् रूपं तदेव न पटे इति रूपमपि नैकं साधारणम् , किन्तु प्रत्येकवृत्त्येवेति घट-पटोभयनिरूपितवृत्तित्वस्य प्रत्येकं रूपेऽभावाद् घट-पटयो रूपमित्यपि व्यपदेशो व्यवहारनये न स्यादित्याशङ्कतेनन्वेवमिति । ननु घट-पटोभयगतं यद् द्वित्वं तदाश्रयनिरूपितवृत्तित्वमेव रूपे ततः प्रतीयते, द्वित्वाश्रयश्च केवलो घटोऽपि भवति पटोऽपि च, तन्निरूपितवृत्तित्वं घटरूपे पटरूपे च समस्तीति घट-पटयो रूपमित्यस्य नानुपपत्तिरित्यत आः-dvitvaashryeti। तयोः घट-पटयोः, घट-पटयोर्घटरूपमित्यस्य घट-पटगतद्वित्वाश्रयनिरूपितवृत्तितावद् घटरूपमित्यर्थकत्वेन तादृशद्वित्वाश्रयघटनिरूपितवृत्तित्वस्य घटरूपेऽवाधिततया तद्बोधस्य प्रामाण्यापत्तेरित्यर्थः । यदि च घट-पटयोर्घटरूपमित्यस्य घट-पटोभयनिरूपितवृत्तित्ववद् घटरूपमित्येवार्थः, तस्य च बाधितत्वेन नाभ्रान्तस्य तादृशप्रयोगापत्तिरिति विभाव्यते, तदा घट-पटयो रूपमित्यस्यापि घट-पटोभयनिरूपितवृत्तितावद् रूपमित्यर्थकत्वेन कुत्रापि रूपे उभयनिरूपितवृत्तित्वस्याभावान्नोक्तप्रयोगस्यापि सम्भव इत्याह-द्विवृत्तित्वबोधे चेति ।
Page #87
--------------------------------------------------------------------------
________________ 38 प्रमोदाविवृतिसंवलितं वृत्तित्वबोधे च प्रकृतप्रयोगस्याप्यनापत्तेरिति चेत्, न स्यादेव, एतादृशस्थले समुदितवृत्तित्वबोध एव व्यवहारसामर्थ्यात्, सङ्ग्रहाश्रयणात् तु सामान्यत एव साकाङ्क. त्वात् स्याद्पि। ऋजुसूत्रस्तु ब्रूते-पञ्चविधः प्रदेश इत्युक्ते प्रतिस्वं पश्वविधत्वान्वयात् pnycviNshtividhtvprsnggH| न च सामान्यतस्तदन्वयान्न बाध इति वाच्यम् , विशेषविनिर्मोकेण त्द्सिद्धेः। किञ्च, किमत्र पञ्चविधत्वम् ? पञ्चप्रकारत्वप्रकृतप्रयोगस्यापि घट-पटयो रूपमिति प्रयोगस्यापि । अत्रेष्टापत्तिमेव समाधानतयाऽऽह- न स्यादेवेति-व्यवहारनये घट-पटयो रूपमिति प्रयोगो न भ्वेदेवेत्य्र्थ्ः। एतादृशस्थले घट-पटयो रूपमित्यादिप्रयोगस्थले च । समुदितवृत्तित्वबोध एव एकव्यक्तिधर्मिकोभयाद्यात्मकसमु. दितवृत्तित्वबोध एव । तत् किं भयान्तरेऽप्युक्तप्रयोगो न भवत्येव ? भवति चेत् , कुत्र भवतीत्यपेक्षायामाह-सङ्ग्रहाश्रयणात् त्विति-सङ्ग्रहनये रूपत्वेन सामान्येन रूपमात्रस्यैकीकरणाद् घटे यद् रूपम् , यच्च पटे तदुभयमपि रूपत्वेन सामान्येनैकमिति तद् घटे पटे च वर्तत इति सङ्ग्रहनयाऽऽश्रयणाद् घट-पटयो रूपमिति प्रयोगो भवेदपीत्यर्थः । व्यवहारनये पञ्चविधः प्रदेश इति व्यपदेश उपपादितस्तमसहमानस्य ऋजुसूत्रस्य यद् वक्तव्यं तदाह-ऋजुसूत्रस्तु ब्रूत इति । प्रतिस्वं प्रतिप्रदेशव्यक्ति । धर्मास्तिकायप्रदेशः पञ्चविधः, अधर्मास्तिकायप्रदेशः पञ्चविधः, आकाशास्तिकायप्रदेशः पञ्चविधः, जीवास्तिकायप्रदेशः पञ्चविधः, स्कन्धप्रदेशः पञ्चविध इत्येवं पञ्चविंशतिविधत्वप्रसङ्ग इत्य्र्थ्ः। न च इत्यस्य 'वाच्यम्' इत्य्नेनान्व्य्ः। सामान्यतः प्रदेशत्वेन prdeshe। तदन्वयात् पञ्चविधत्वान्वयात् । न बाधः न प्रदेशे पञ्चविधत्वस्य बाध्ः। विशेषविनिर्मोकेण धर्मास्तिकायप्रदेशादिव्यतिरेकेण ।
Page #88
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । 39 मिति चेत् , कः प्रकारः 1 संख्या वा वुद्धिविशेषविषयत्वं वा, भेदो वा । नाद्यः-अनन्तेषु प्रदेशेषु पञ्चसंख्यावधारणासिद्धः । न द्वितीयः-पञ्चप्रकारबुद्धिविषयत्वस्य प्रत्येकमभाविनः पञ्चस्वप्यभावात् । न च गेहेषु शतमश्वा इतिवत् प्रत्येकं प्रत्येकधर्मप्रकारकवुद्धिविषयत्वं तत् सा तदसिद्धः prdeshsaamaanysyaasiddheH| प्रदेशे पञ्चविधत्वमपि निरुच्य योजयितुमशक्यमित्याह-किञ्चेति । अत्र प्रदेशे । नाद्य इति-पञ्चप्रकारत्वमित्यत्र प्रकारः सङ्ख्यारूपो न सम्भवतीत्यर्थः । धर्मास्तिकायादिषु कस्यचिदसङ्ख्यातः प्रदेशः कस्यचिदनन्तः प्रदेश इति सामान्यतः प्रदेशानामानन्त्यमेव, तत्र पञ्चसङ्ख्यकत्वरूपस्य पञ्चप्रकारत्वस्यावधारणासम्भवादित्याह-अनन्तेष्विति । पञ्चप्रकारत्वमित्यत्र प्रकारपदेन बुद्धिविशेषविषयत्वभिमतमिति द्वितीयपक्षोऽपि न युक्त इत्याहन द्वितीय इति । यद्यपि प्रकारस्य वुद्धिविशेषविषयत्वरूपत्वे तत्र पश्चान्वये पञ्चप्रकारत्वमिति पञ्चबुद्धिविशेषविषयत्वमिति स्यान्न तु पञ्चप्रकारकवुद्धिविशेषविषयत्वम्, तथापि बुद्धिविशेषविषयत्वस्य प्रकाररूपताश्रयणस्यात्रैव तात्पर्यमित्यवलम्ब्य 'पञ्चप्रकारकवुद्धिविषयत्वस्य' इत्युक्तिः । प्रत्येकम् एकैकप्रदेशव्यक्तौ । अभाविन्ः-अस्त्ः। पञ्चस्वप्यभावादिति-प्रत्येकावृत्तिधर्मस्य समुदायावृत्तित्वमिति नियममाश्रित्येयमुक्तिः । ननु यथैकस्मिन् गेहे एकोऽश्वस्तदन्यस्मिन् द्वितीयः, एवं गेहान्तरेऽश्वान्तरमित्येवमश्वशतगृहसम्बन्धे भवति गेहेषु शतमश्वा इति प्रतीतिः, न च प्रत्येकमश्वस्य बहुगेहसम्बन्धो नवाऽश्व. शतस्य प्रत्येकगेहसम्बन्धः, तथा प्रत्येक प्रदेशस्य प्रत्येकधर्मप्रकारकबुद्धिविषयत्वे पञ्चसु प्रदेशेषु पञ्चप्रकारकबुद्धिविषयत्वं स्यादि. त्याशङ्कय प्रतिक्षिपति-न चेति 'प्रत्येकधर्मप्रकारकवुद्धिविषयत्वं तद' इत्यनन्तरं 'न च' इत्यस्यान्वयः, तदित्यनेन पञ्चप्रकारकबुद्धिविषयत्वस्य praamrshH। निषेधे हेतुमाह-सामान्येति-पञ्चविधः प्रदेश इत्यत्र
Page #89
--------------------------------------------------------------------------
________________ 40 प्रमोदाविवृतिसंवलितं wmmmmmmmm मान्यविश्रामेऽनन्वयात् , विशेषविश्रामे च भजनानामान्तरत्वात् । न तृतीयः-अतिरिक्तभेदानिरुक्तेः । ततो भाज्यः प्रदेशः स्याद् धर्मास्तिकायस्य, स्याद्ध्र्मास्तिकाय्स्येत्यादि। पञ्चविधत्वं पञ्चप्रकारकबुद्धिविषयत्वम् , तच्च प्रत्येकं प्रत्येकधर्मप्रकारकवुद्धिविषयत्व प्रदेश इति यदि सामान्यविश्रामं तदाऽनन्तप्रदेशास्तत उपस्थितास्तत्र प्रत्येकं पञ्चसु पञ्चधर्मान्तर्गत प्रत्येकधर्मप्रकारकबुद्धिविषयत्वस्यान्वयसम्भवेऽपि, ततोऽवशिष्टेषु प्रत्येकमपि तस्यान्वयासम्भवात् । यदि च पञ्चप्रकारकबुद्धिविषयत्वं पञ्चान्तर्गततत्तद्धर्मप्रकारकबुद्धिविषयत्वमिति न विवक्षितम् , किन्तु यत्र प्रदेशे यद्धर्मप्रकारकवुद्धिविषयत्वसम्भवस्तत्र तदेव विवक्षितमित्येवं विशेषविश्रामेऽन्वयसम्भवेऽपि पञ्चप्रकारत्वं षट्प्रकारत्वं सप्तप्रकारत्वमित्यादि सर्वमपि सम्भवतीति सर्वप्रकारे प्रत्येकधर्मप्रकारकवुद्धिविषयत्वस्य स्वासाधारणधर्ममादाय तत्तत्प्रदेशे सम्भवादिति भजनैवात्र पदं दधातीत्याह-विशेषविश्रामे चेति । भजनानामान्तरत्वादिति-तत्तत्प्रदेशे तत्तदसाधारणधर्ममुपादाय प्रत्येकं प्रत्येकधर्मप्रकारकवुद्धिविषयत्वान्वयतः पञ्चप्रकारकबुद्धिविषयत्वस्य समर्थने धर्मप्रदेशे धर्मास्तिकायप्रदेशत्वप्रकारकबुद्धिविषयत्वमधर्मप्रदेशेऽधर्मास्तिकायप्रदेशत्वप्रकारकवुद्धिविषयत्वमित्यादि दिगेवाश्रिता, एवञ्च प्रदेशो धर्मास्तिकायस्य, प्रदेशोऽधर्मास्तिकायस्येत्येवं दिशैव व्यपदेशः प्राप्नोति, तत एव प्रत्येकधर्मप्रकारकबुद्धिविषयत्वप्राप्तेरित्येवं भजनैव नामान्तरेणाभिहिता स्यात् , सा चे दैव ऋजुसूत्रस्येति भाव्ः। प्रकारो भेद इति पञ्चप्रकारत्वं पञ्चभेदत्वमिति तृतीयपक्षोऽपि न समीचीन इत्याह- न तृतीय इति । भेदो नाम यदि कश्चिन्निर्वचनीयो भवेत् तदा स्यादपि पञ्चभेदत्वं प्रदेशानाम् , तस्यैव निर्वचनमशक्यमित्याह-अतिरिक्तेति-तत्तत्प्रदेशातिरिक्त इत्य्र्थ्ः। एवं चात्र यदृजुसूत्रस्याभिमतं तदुपदर्शयति-ततो भाज्य इति । भज
Page #90
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। शब्दनयस्तु प्रतिजानीते-अयुक्तमुक्तमेतद् ऋजुसूत्रेण, भजनाया विकल्परूपत्वेनैकतरमादाय विनिगन्तुमशक्यत्वात् , धर्मास्तिकायप्रदेशस्थापि अधर्मास्तिकायत्वेन भजनीयत्वप्रसङ्गात् । तदेवमभिधेयम्-धर्म धर्म इति वा प्रदेशो धर्मः, अधर्मेऽधर्म इति वा प्रदेशोऽधर्मः, आकाश आकाश इति वा प्रदेश आकाशः, जीवे जीव इति वा प्रदेशो नोजीवः, स्कन्धे स्कन्ध इति वा प्रदेशो नोनाप्रकारमाह-प्रदेशः स्याद् धर्मास्तिकायस्येति-'प्रदेशः' इति स्यादधर्मास्तिकायस्येन्यादावन्यनुपञ्जनीयः, आदिपदात् प्रदेशः syaadaakaashaastikaaysyetyaaderupgrhH| अत्राथै शब्दनयवक्तव्यमुपदर्शयति-शब्दनयस्त्विति । अयुक्तमितिऋजुसूत्रेणोक्तमेतदयुक्तमित्यन्वयः, एतद् भजनीयत्वम् । अयुक्ततामेव भावयति-भजनाया इति-प्रदेशप्रदेशिमद्भावस्य काल्पनिकत्वेन भजनीयत्वे कल्पना विकल्परूपेच्छामात्रप्रभवेति यद्धर्मास्तिकायप्रदेशन्वेन विकल्पितं तत् तथाविकल्पदशायां धर्मास्तिकायस्य प्रदेश इत्येवं व्यपदेश्यः, तदन्यथाविकल्पमावे न धर्मास्तिकायस्य प्रदेश इत्येवं व्यपदेश्य इत्यतः स्याद धर्मास्तिकायस्य प्रदेशः, तद्दिशा स्थादधर्मास्तिकायस्य प्रदेश इति भजना ऋजुसूत्रसम्मता, तथा चेयमिच्छाप्रभवा विकल्परूपा भजना, न वस्तुपरतन्त्रेति प्रतिनियतमेव कमप्युपादाय स्यादित्यन नियामकाभावाद्यं धर्मास्तिकायप्रदेशं परिकल्प्य स्याद धर्मास्तिकायस्थ प्रदेश इति भजना, तमुपादायापि स्यादधर्मास्तिकायस्य प्रदेश इत्यपि prsjyetetyaashyenaah-विक्ल्प्रूप्त्वेनेति। शब्दनयः स्वाभिमतं दर्शयति-तदेवनितिधर्माधर्माकाशप्रदेशानां धर्माधर्माकाशरूपतया व्यपदेशः, जीवप्रदेशस्य जीवरूपत्वेन न व्यपदेशः, किन्तु नोजीवत्वेन, स्कन्धप्रदेशस्य न स्कन्धरूपत्वेन व्यपदेशः, किन्तु नोस्कन्धत्वेनेत्यत्र हेतुमुपद
Page #91
--------------------------------------------------------------------------
________________ 42 प्रमोदाविवृतिसंवलितं स्कन्ध इति । अत्र धर्माऽधर्मास्तिकायादेरैक्यात् तत्प्रदेशस्य धर्मास्तिकायादिरूपताऽनतिप्रसक्तेति त्थोक्तिः। जीव-स्कन्धयोस्तु प्रतिस्वमनन्तत्वात् कथमधिकृतप्रदेशस्य सकलसन्तानात्मकत्वसम्भव इति विवक्षितप्रदेशे सकलसन्तानकदेशविवक्षितसन्तानात्मकत्वप्रतिपादनाय नोजीवत्व-नोस्कन्धत्वोक्तिरिति ध्येयम् । __समभिरूढस्त्वाह-शब्देनापि न सूक्ष्ममीक्षाश्चक्रे "धर्म प्रदेशः" इत्यादिवाक्यात् "कुण्डे बदरम्" इत्यादेरिव भेदप्रसङ्गात् । कचिदभेदे सप्तमीप्रयोगेऽप्यभेदप्रकारकशयति-अत्रेति । 'धर्माधर्मास्तिकायादेः' इत्यत्रादिपदादाकाशास्तिकायस्य ग्रहणम् । तत्प्रदेशस्य धर्माधर्मास्तिकायादिप्रदेशस्य । तथोक्तिः-धर्म इति अधर्म इति आकाश इत्येवं ttttprdeshaanaamuktiH| प्रतिस्वमनन्तत्वाद् जीवानामप्यनन्तत्वात् , पुद्गलस्कन्धानामप्यनन्तत्वात् । 'कथम्' इत्यस्य 'सम्भवः' इत्यनेनान्वयात् कथं सम्भवः ? न कथश्चिदित्यर्थः । अधिकृतप्रदेशस्य विवक्षितैकजीवप्रदेशस्य विवक्षितैकस्कन्धप्रदेशस्य च । सकलसन्तानात्मकत्वसम्भवः सकलजीवलक्षणसन्ता. नात्मकत्वस्य सकलस्कन्धलक्षणसन्तानात्मकत्वस्य च सम्भवः, जीवस्य स्कन्धस्य च प्रदेशसन्तानरूपत्वादेव तत्प्रदेशसम्भव इत्याशयेन स्न्तानोक्तिः। विवक्षितप्रदेशे विवक्षितैकजीवप्रदेशे विवक्षितैकस्कन्धप्रदेशे c। सकलेति-सकलजीवसन्तानस्य सकलस्कन्धसन्तानस्य च एकदेशो यो विवक्षितसंतानो विवक्षितैकजीवलक्षणसन्तानो विवक्षितैकस्कन्धलक्षणसन्तानश्च तदात्मकत्वप्रतिपादनायेत्यर्थः, अन्यत् स्प्स्स्त्त्म्। smbhiruuddhnyvktvymupdrshyti-स्म्भिरूद्ध्स्त्वाहेति। भेदप्रसङ्गादितिआधाराधेयभावबोधनायैव सप्तमी प्रयुज्यते, आधाराधेयभावश्च भेद.
Page #92
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। 43. बोधार्थ कर्मधारयस्यैवावश्याश्रयणीयत्वाद् द्वितीयपक्ष एव युक्त इति। ___एवम्भूतस्त्वाह-देश-प्रदेशकल्पनारहितमखण्डमेव वस्तु अभिधानीयम् , देश-प्रदेशयोरसत्त्वात् , भेदे सम्बन्धानुपपत्तः, अभेदे shoktynupptteH। न च विन्ध्यहिमवदादिभावाऽभावावच्छेदकतयाऽऽकाशादिदेशसिद्धिः, नियत इत्यभिसन्धिः । क्वचिदिति-वनेतिलका बाह्मणेश्रोत्रिय इत्यादौ । द्वितीयपक्षः-'धर्म धर्म इति वा' इत्यादौ धर्म इत्यादियः प्र्थ्मान्त्प्क्स्स्ः। ____ एवम्भूतनयाभिप्रायमुपदर्शयति-एवम्भूतस्त्वाहेति । 'देशप्रदेशयोरसत्त्वाद् इति यदुक्तं तदुपपादनायाह-भेद इति-धर्मादीनां देशप्रदेशौ धर्मादिभिभिन्नौ स्यातामभिन्नौ वा ? प्रकारान्तराभावात् : मेदे धर्मस्य देशो धर्मस्य प्रदेश इति पष्टयर्थः सम्बन्धो न घटते. मेदे सम्बन्धाभ्युपगमे भिन्नत्वाविशेषादधर्मास्तिकायादिप्रदेशतयाऽभ्युपगतप्रदेशस्यापि धर्मस्य प्रदेश इति व्यवहारभाजनत्वं स्यादधर्मादिप्रदेशस्यापि धर्मसम्बन्धित्वसम्भवात् । अभेदे देश-प्रदेशयोधर्मादिभिः स्म्म्भेदे। सहोवत्यनुपपत्तेः, धर्मः प्रदेश इति सहोक्त्यनुपपत्तेः, नहि भवति घटो घट इति । आकाशे विन्ध्याद्रिरपि वर्तते हिमालयोऽपि, परं तयोरसामानाधिकरण्यं लोके प्रतीयते तन्न स्यादिति यत्प्रदेशावच्छेदेन विन्ध्याद्रिस्तत्प्रदेशावच्छेदेन न हिमालयो यत्प्रदेशावच्छेदेन हिमालयो न तत्प्रदेशावच्छेदेन विन्ध्याद्रिरित्यवश्यमभ्युपेयम् , तथा च विरुद्धयोविन्ध्य-तदभावयोर्हिम-तद. भावयोविन्ध्यहिमयोश्चैकत्राकाशे सत्त्वोपपत्तयेऽवच्छेदकतयाऽऽकाशस्य तथा धर्मादेश्च देशप्रदेशसिद्धिः, तत्सम्बन्धिन एव तद्वृत्तिधर्मावच्छेदकत्वमिति नियमेन देश-प्रदेशयोराकाशादिसम्बन्धित्वाभावे तवृत्तिविन्ध्य-तदभावाद्यवच्छेदकत्वमपि न भवेदिति तयोः सम्ब. ग्धसिद्धिरित्याशङ्कय प्रतिक्षिपति-न चेति । निषेधे हेतुमाह-परेणेति
Page #93
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं परेण समं सम्बन्धस्यैवानुपगमात् तादात्म्य-तदुत्पत्त्यन्यतरानुपपत्तेरिति दिक् । प्रस्थको मगधदेशप्रसिद्धो धान्यमानविशेषः, तदर्थ वनगमन-दारुच्छेदन-क्षणनोकिरण-लेखन-प्रस्थकपर्यायाविर्भावेषु यथोत्तरशुद्धा नैगमभेदाः, अतिशुद्धनगमस्त्वाकुट्टितनामानं प्रस्थकमाह । व्यवहारेऽप्ययमेव प्न्थाः। सर्व हि स्वात्मप्रतिष्ठितमेव, न तु परस्मिन् वृत्तिः, आकाशादिना समं विन्ध्यादीनां सम्बन्ध एव नाभ्युपेयते, वास्तवसम्बन्धस्तादा. त्म्य-तदुत्पत्त्यन्यतरात्मक एव, नहि आकाशादिना समं विन्ध्यादेस्तादात्म्य कार्यकारणभावो वेति सम्बन्धाभावादाकाशादौ विन्ध्यादिर्वतत एव नेति न तवृत्त्यवच्छेदकतयाऽऽकाशादिदेशसिद्धिरित्यर्थः । प्रस्थकदृष्टान्तेन नैगमादीनां पूर्वपूर्वापेक्षयोत्तरोत्तरस्य शुद्धिभाक्त्वं भावयति-प्रस्थक इत्यादिना । तदर्थ प्रस्थकार्थम् , प्रस्थकहेतुकाष्ठानयनाथ वनं गच्छन् पुरुषः किं करोषीति पृष्टः प्रस्थकं करोमीत्येव ब्रूते, एवं क्षणनोत्किरणादिक्रियाकाले प्रस्थकपर्यायाविर्भावनक्रियाकालेऽपि च तत्र वनगमनादिकं न प्रस्थकः, किन्तु परम्परया प्रस्थकनिमित्तम् , पारम्पर्येऽपि च विप्रकर्ष-सन्निकर्षतरतमभावाच्छुद्धितारतम्य नैगमाभिप्रायविशेषाणाम् , वनगमनकालेऽपि प्रस्थकं करोमीति यदेतद् व्यवहरणं तगमाभिप्रायत एवेति बोध्यम्, वनगमनादिकं न प्रस्थकोऽथापि प्रस्थकत्वेन तद्यवहरणमित्युपचारमिश्रणाद् वनगमनादिषु प्रस्थकाभिप्रायाणामशुद्धिसम्पर्कः, धान्यमानविशेषरूपस्य प्रस्थकस्य निष्पत्तौ सत्यामयं प्रस्थक इति व्यपदेशस्त्वतिशुद्धनैगमादित्याह-अतिशुद्धनगमस्त्विति । आकुट्टितनामानम् आकुट्टितमापामरप्रसिद्धिं गतं प्रस्थकपर्यायनिष्पत्त्यनन्तरं निर्णीतप्रामाण्यकान्यप्रस्थकमितधान्यान्यूनाधिकावस्थानपरीक्षणतः प्रस्थक इति नाम यस्य त्मित्य्र्थ्ः।
Page #94
--------------------------------------------------------------------------
________________ नय रहस्यप्रकरणम् । सङ्ग्रहस्तु विशुद्धत्वात् कारणे कार्योपचारं कार्यास्करणकाले च प्रस्थकं नाङ्गीकुरुते । न च तदा घटाद्यात्मकत्वप्रसङ्गः, तदर्थक्रियां विना तत्त्वायोगात् । घटादिशब्दार्थक्रिया तत्राप्यस्त्येवेति चेत्, न- असाधारणतदर्थ 45 व्यवहारेऽप्युक्तदिशैव शुद्धितारतम्य भावने त्याह-व्यवहारेऽपीति । प्रस्थके संग्रहवक्तव्यमुपदर्शयति-सङ्ग्रहस्थिति- वनगमनादिकं परम्परया प्रस्थककारणम्, तत्र प्रस्थकलक्षणकार्योपचारं कृत्वाऽशुद्धे नैगमेऽशुद्धे व्यवहारे च प्रस्थकव्यपदेशः, सङ्ग्रहस्तु विशुद्धत्वात् कारणे कार्योपचारं नाङ्गीकुरुते, धान्यमापनलक्षणस्वकार्याकरणकाले च निष्पन्नमपि प्रस्थकं प्रस्थकत्वेन रूपेण नाङ्गीकुरुते, किन्तु धान्यमापन विशेषलक्षणक्रियाकरणवेलायामेव प्रस्थकमङ्गीकरोतीत्यर्थः । ननु निष्पन्नमपि प्रस्थकस्वरूपं स्वकार्याकरणकाले यदि न प्रस्थकस्तदा प्रस्थकान्यत् तत् घटादिस्वरूपमेव भवेदिति घटाद्यात्मकत्वं तत्र प्रसज्यत इत्याशङ्कय प्रतिक्षिपति न चेति । तदा कार्याकरणादिकाले । यथा च प्रस्थको न स्वकार्ये धान्यमापनलक्षणं करोतीति न प्रस्थकस्तथा घटादिकार्य जलाहरणाद्यर्थकियामपि न करोतीति घटाद्यात्मकत्वस्याप्यभावादित्याह - तदर्थक्रियां विनेति - घटादिकार्य जलाहरणाद्यर्थक्रियां विनेत्यर्थः । तत्त्वायोगाद् घटाद्यात्मकत्वासम्भवात् । ननु घटादेर्यथा जलाहरणादिकाऽर्थक्रिया तथा घटादिशब्दप्रयोगोऽपि शब्दप्रयोगश्चेच्छोपरचितः प्रस्थकेऽपि केपा ञ्चित् स्यादिति घटाद्यात्मकत्वं प्रसज्यत एवेत्याशङ्कते - घटादिशब्देति । तत्रापि प्रस्थकेऽपि । नहि दरिद्रे धनाधिपोऽयमिति सङ्केतकरणतो धनाधिप शब्दप्रयोगलक्षणार्थक्रियाकारित्वतो वास्तवधनाधिपात्मकत्वं सम्भवति, किन्तु धनस्वामिन एव धनस्य दानादिलक्षणार्थक्रियाकारित्वतो धनाधिपत्वमिति यदसाधारणार्थक्रियाकारित्वं यस्य तस्य तदात्मकत्वमित्येव नियम इति घटादेरसाधारणार्थक्रिया जलाहरणादिरूषैव तत्कारित्वस्य प्रस्थकेऽभावान्न तत्र घटाद्यात्मकत्वप्रसङ्ग इति
Page #95
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं क्रियाकारित्वस्यैव तदात्मकत्वप्रयोजकत्वात् । तथापि प्रस्थकक्रियाविरहे नायं प्रस्थको घटायनात्मकत्वाच नाप्रस्थक इत्यनुभयरूपः स्यात् ? न स्यात्-प्रतियोगिकोटौ स्वस्यापि प्रवेशेन याव्द्घ्त्ताद्य्नात्म्क्त्वासिद्धेः। अर्थक्रियाभावाऽभावाभ्यां द्रव्यभेदाभ्युपगमे ऋजुसूत्रमतासमाधत्ते-नेति । ननु. प्रस्थकस्य स्वासाधारणकार्याकरणकाले न प्रस्थकत्वं घटाद्यर्थक्रियाकारित्वाभावेन घटाद्यनात्मकत्वान्नाप्रस्थकत्वमिति प्रस्थकाप्रस्थकान्यतरस्वभावविकलोऽयं स्यात् , स चाभ्युपगन्तुमशक्यः परस्परविरोधे एकनिषेधेऽपरस्यावश्यम्भावादित्याशङ्कते-तथापीति-असाधारणघटाद्यर्थक्रियाकारित्वाभावाद् घ्त्ताद्यात्म्क्त्वाभावेऽपीत्य्र्थ्ः। यथा-घटादिकः प्रस्थकभिन्नत्वादप्रस्थकस्तथा प्रस्थकत्वेनाभिमतोऽपि प्रस्थकासाधारणार्थक्रियाकरणाभावकाले प्रस्थकभिन्नत्वादप्रस्थक इति अप्रस्थकभेदप्रतियोगिकोटौ तस्यापि प्रवेश इति 'नाप्रस्थकः' इत्येव नाङ्गीक्रियत इत्यनुभयरूपतापादनं न सम्भवतीति समाधत्ते-न स्यादिति । अनुभयरूपतापादनं न भवेदित्यर्थः प्रतियोगिकोटौ 'नाप्रस्थकः' इत्यस्य प्रतियोगी अप्रस्थकस्तत्कोटौ तत्स्वरूपे । स्वस्यापि प्रस्थकासाधारणार्थक्रियाकरणविरहकाले यः प्रस्थकः प्रस्थकभिन्न इति निर्णीतस्तस्यापि । प्रसिद्धघटाधनात्मकत्वेऽपि अप्रस्थकपदेन प्रस्थकानात्मका यावन्तो घटाद्यात्मका अभिमतास्तन्मध्येऽस्यापि प्रवेशेन घटाद्यनात्मकत्वासिद्धः-घटायनात्मकत्वासम्भवात् । ननु अभिन्नद्रव्याभ्युपगन्तृत्वं सङ्ग्रहस्वभावः, प्रकृते प्रस्थकद्रव्यं स्वार्थक्रियाकरणकाले प्रस्थकस्वरूपं स्वार्थक्रियाकरणाभावकाले ततोऽन्यदेव संवृत्तमिति द्रव्यभेदाभ्युपगन्तृत्वादुक्तस्वभावप्रच्युतेन सङ्ग्रहत्वं किन्तु भेदलक्षणविशेषाभ्युपगन्तृत्वादृजुसूत्रनयत्वमेव स्यादित्युक्ताभ्युपगमस्य ऋजुसूत्रमतानुप्रवेश इति शङ्कते-अर्थक्रियाभावाभावाभ्यामिति । अतिशुद्धनैगमोऽर्थक्रियाकरणकालीनमेव प्रस्थकमाश्रयति, तं चायं सालातीति प्रकृते तथास्वभावभावेऽपि नान्यत्र
Page #96
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । नुप्रवेश इति चेत्, न नैगमोपगतसङ्ग्रहणाय काचित्कतथोपगमेन तदननुप्रवेशात् । इत्थं च व्यक्ति भेदात् तद्यक्तिगतं प्रस्थकत्वसामान्यमपि नास्तीति नात्र कश्चिद् दोषो विना व्यवहारबाधमिति दिक् । 47 ऋजुसूत्रस्तु - निष्पन्नस्वरूपोऽर्थक्रिया हेतुः प्रस्थकः, तत्परिच्छिन्नं च धान्यमपि प्रस्थक इत्याह, उभयसमाजादेव मानोपपत्तेरेकतराभावे परिच्छेदासम्भवात् । कथं द्रव्यभेदाभ्युपगमप्रवणता, ऋजुसूत्रस्य तु नैवम्भाव इति न तन्मतप्रवेश इति समाधत्ते-नेति । तदननुप्रवेशाद् ऋजुसूत्रमताननुप्रवेशात् । इत्थं च धान्यमापविशेपलक्षणार्थक्रियाफलोपधायिप्रस्थकद्रव्यात् तादृशफलोपधानशून्यप्रस्थकद्रव्यस्य भिन्नत्वव्यवस्थितौ च । तद्व्यक्तिगतं तादृशफलोपहितप्रस्थकव्यक्तिगतम् । प्रस्थकत्वसामान्यमपि यत् प्रस्थकत्वसामान्यं तदपि । नास्ति फलानुपहितप्रस्थकव्यक्तौ नास्ति । इति-अतः । अत्र एवमभ्युपगमे । न कश्चिद् दोषो विना व्यवहारबाधं व्यवहारबाधं विना नान्यः कोऽपि दोषः, अर्थाद् व्यवहारबाध एव बलीयानत्र दोषः, व्यवहियते चार्थक्रियाऽकरणकालेऽप्ययं प्रस्थक इति तस्याप्रस्थकत्वे स्यादेव व्यवहारबाध इत्यर्थः । ऋजुसूत्र मन्तव्यमुपदिशति - ऋजुसूत्रस्त्विति - अस्य 'आह' इत्यनेन स्म्ब्न्ध्ः। तत्परिच्छिन्नं धान्यमानविशेषकाष्ठादिनिर्मितप्रस्थकपरिच्छिन्नम् । उभयसमाजादेव मापकप्रस्थक- माप्यधान्योभयत एव । मानोपपत्तेःपतत्परिमितं धान्यमित्याकारकपरिच्छेदलक्षणमानोपपत्तेः । एकतराभावे परिच्छेदकस्य मापकस्याभावे परिच्छेद्यस्य माप्यस्य धान्यस्याभावे वा । ननु धान्यं मीयमानत्वात् कर्म, प्रस्थकश्च माने साधकतमत्वात् करणम्, करणे प्रस्थके धान्यस्य प्रवेशाभ्युपगमे कर्मतया तद्व्यपदेशो न स्यात् कर्मत्व- करणत्वयोर्विरोधादित्याशङ्कते - कथं तहीति
Page #97
--------------------------------------------------------------------------
________________ 48 प्रमोदाविवृतिसंवलितं तहि प्रस्थकेन धान्यं मीयत इति ? करणरूपानुप्रविष्टस्य क्रियारूपाप्रवेशादिति चेत् , सत्यम्-विवक्षाभेदादुभयरूपानुप्रवेशोपपत्तेरिति दिक् । / शब्दसमभिरूढैवम्भूतास्तु प्रस्थकाधिकारज्ञगतात् प्रस्थककर्तृगताद् वा प्रस्थकोपयोगादतिरिक्तं प्रस्थकं न सहन्ते, निश्चयमानात्मकप्रस्थकस्य जडवृत्तित्वायोगात्, बाह्यप्रस्थकस्याप्यनुपलम्भकालेऽसत्त्वेनोपयोगानतिरेकाश्रयणाद् अन्ततो ज्ञानाद्वैतनयानुप्रवेशाद्वा । न च ज्ञाना. कथमित्याक्षेपे, ततश्च न कथञ्चिदित्यर्थः । तत्र हेतुमाह-करणेति । करणत्वविवक्षया करणरूपानुप्रवेशः कर्मत्वविवक्षया क्रियानुप्रवेश इत्येवमभ्युपगमे उभयरूपानुप्रवेशसम्भवादिति समाधत्ते-सत्यमितिस्यादेव भवदाक्षिप्तं यदि विवक्षाभेदो न भ्वेदित्य्नुमोद्नार्थ्मेत्त्। प्रकृते तु विवक्षामेदोऽस्तीत्याह-विवक्षाभेदादिति । उभ्य्रूपेति-क्र्न्न्क्रियोभ्य्रूपेत्य्र्थ्ः। त्रयाणां शब्दनयानांप्रस्थकविषये समानाभिप्रायाणां वक्तव्यमुपदर्शयति-शब्द-समभिरूलैवम्भूतास्त्विति-अस्य 'न सहन्ते' इत्यनेनान्वयः । प्रस्थकेति-प्रस्थकेन धान्यं मीयत इति प्रस्थकस्य धान्यमाननिश्चयनं प्रयोजनमिति यो जानाति स प्रस्थकाधिकारशः पुरुषस्तद्गतात् त्वृत्तेः। वा अथवा । प्रस्थककर्तृगतात् प्र्स्थ्क्निर्मान्न्क्र्तृपुरुस्स्वृत्तेः। प्रस्थकोपयोगात् प्रस्थकज्ञानात् । अतिरिक्तं भिन्न प्रस्थकं न सहन्ते नाभ्युपगच्छन्ति । तथा चैतेषां मते प्रस्थकोपयोग एव प्रस्थक इत्यर्थः । कथं न सहन्त इत्यपेक्षायां तत्र हेतुमाह-निश्चयेति-प्रस्थकपरिमितमेतद्धान्यमित्याकारकं यनिश्चयमानं तदात्मकस्तद्रूपो यः प्रस्थकस्तस्य । जवृत्तित्वायोगात् जडधर्मत्वासम्भवात् , अत्र 'जडत्वायोगाद्' इत्युक्तावपि निर्वाहे वृत्तिपदाधिकमिति चिन्त्यम् । येन धान्यं मीयते तदपि बाह्य वस्तु प्रस्थक इति व्यपदिश्यते, तत्र जडवृत्तित्वं
Page #98
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। - - ज्ञानात्मकत्वोभयनयविषयसमावेशविरोधात् प्रत्येकमनयत्वमाशङ्कनीयम्, तादात्म्येनोभयरूपासमावेशेऽपि समस्त्येवेत्यत आह-बाह्यप्रस्थकस्यापीति-वामस्य प्रस्थकत्वाभावे बाह्यप्रस्थकस्याप्रसिद्धया 'बाह्यप्रस्थकस्याऽपि' इत्युक्तिन घटत इति न वाच्यम् , एतेषां मतेऽसत्ख्यातेरुपगमेन तदाश्रयणेन तथोक्तिसम्भवात् , यत् तु-प्रस्थकत्वेनाभिमतबाह्यस्थापीति तदर्थ इति, तन्नौपयोगानतिरेकाश्रयणे सर्वस्यापि ज्ञानरूपतया बाह्यस्य कस्यचिदभावादसत्ख्यातिमन्तरा तदर्थस्याप्यघटमानत्वादिति बोध्यम् , यद्यपि बाह्यवस्तुवादिना वाहप्रस्थकस्यानुपलम्भकालेऽपि सत्त्वं स्वीक्रियत एवेति 'अनुपलम्भकालेऽसत्त्वेन' इत्येवासिद्धं तथापि मानाधीना वस्तुव्यवस्थितिरिति यद् यदोपलभ्यते तदैव तदस्ति तदज्ञानकाले तत्सत्त्वे मानाभावादित्यभिप्रायेणेत्थमुक्तिः । ननु भवतु यद् यदोपलभ्यते तदैव तत्सत्त्वं तदापि ज्ञानसमानकालीनमेव बाह्य वस्त्वस्तु न तु तदभाव इत्यत आह-उपयोगानतिरेकाश्रयणादिति-यद् येन सहैवोपलभ्यते तत् तद्रूपम् , यथा वस्तुनः स्वरूपम् , स्वोपयोगेन सहैवोपलभ्यते वाह्य वस्त्वित्युपयोगरूपं तदित्येवमुपगमादित्यर्थः । नन्वेवं न केवलं वाह्यप्रस्थकस्यैवोपयोगरूपत्वं घटादीनामप्युपयोगरूपत्वं प्रसज्यते ज्ञानविषयताया ज्ञानतादात्म्यनियतत्वादिति चेद् , अस्त्वेवम् , का नो हानिः ? एतेषां त्रयाणामपि नयानां ज्ञानाद्वैतनयानुप्रवेशस्यानुमतत्वादित्याह-अन्तत इति । ननु 'अनतिरेकाद् ज्ञानाद्वै. ताद्' इत्यनुक्त्वा 'अनतिरेकाश्रयणाज्ज्ञानाद्वैतनयानुप्रवेशाद्' इत्येवमभिधानतः स्वयमज्ञानात्मकत्वमभिमतं बाह्यस्य, नयान्तरेण च ज्ञानात्मकत्वमित्युभयनयविषयोऽर्थः, तत्समावेशो नैकस्मिन् नये घटत इति ज्ञानात्मकत्वविषयकस्य नयस्याज्ञानात्मकत्वविषयकस्य नयस्य प्रत्येकं ज्ञानात्मकत्वाऽज्ञानात्मकत्वोभयविषयकत्वाभावादनयत्वमासक्तमित्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'आशङ्कनीयम्' इत्यनेनान्वयः । येन नयेन बाह्यस्य ज्ञानात्मकत्वमुपदर्श्यते तेन नयेन
Page #99
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं विषयत्व-तादात्म्याभ्यां तदुभयसमावेशात् । विषयत्वमपि कथश्चित्तादात्म्यमिति तु नयान्तराकूतम् , यदाश्रयणेन 'अर्था-'भिधान-प्रत्ययानां तुल्यार्थत्वम् उक्तमिति दिक् । विषये ज्ञानस्य तादात्म्यमेव संसर्ग इति स विषयो ज्ञानात्मेति ज्ञानात्मत्वं तत्र घटत इति तग्राहिणो नयस्य नयत्वमुपपद्यते, येन च मयेन बाह्यस्याज्ञानात्मकत्वमुपदर्श्यते तेन च नयेन विषये ज्ञानस्य विषयत्वमेव संसर्ग इति स विषयोऽज्ञानात्मक इत्यज्ञानात्मकत्वं तत्र घटत इति तग्राहिणो नयस्य नयत्वमुपपद्यत इत्यमेदेनैवोभयरूपसमावेशस्याभावेऽपि विषयत्व-तादात्म्याभ्यामुभयरूपसमावेशः स्यादेवेत्याह-तादात्म्येनेति-अभेदेनेत्यर्थः । ज्ञानात्मकस्याऽज्ञानात्मकाभेदाभावेनाभेदेनोभयरूपसमावेशाभावेऽपीत्याह-उभयेति । तदुभयसमावेशाद् ज्ञानात्मकत्वाऽज्ञानात्मकत्वोभयसमावेशात् । ननु विषयत्वेनापि ज्ञानात्मकत्वमेव नाऽज्ञानात्मकत्वं विषयत्वस्य तादात्म्यरूपत्वादिति कथं विषयत्व-तादात्म्याभ्यामुभयरूपसमावेश इत्यत आहविषयत्वमपीति-तथा च यन्नयेन विषयत्वस्य कथञ्चित् तादात्म्यरूपता तन्नयेन विषयत्वस्याऽज्ञानात्मकत्वनिमित्तत्वं naanaabhipretmityaashyH| अथवा यन्नयेन विषयत्वं कथञ्चित् तादात्म्यं तन्नयेनैकेनैव विषयत्वलक्षणनिमित्तन ज्ञानात्मकत्वाऽज्ञानात्मकत्वोभयसमावेश इत्याहविषयत्वमपीति । कथञ्चित्तादात्म्यं ज्ञानेन सह विषयस्य कथञ्चित्तादात्म्यम् , कथञ्चित्तादात्म्यञ्च भेदसहिष्ण्वभेद इति ज्ञानात्मकत्वाऽज्ञानात्मकत्वोभयसमावेश ityaashyH। यदाश्रयणेन नयान्तराभिप्रेतकथञ्चित्तादात्म्यलक्षणविषयत्वाश्रयणेन, 'उक्तम्' इत्यनेनान्वयः । तुल्यार्थत्वम् एकशब्दवाच्यत्वेन तुल्यार्थत्वम् , तच तदा भवेद् यादृशं वाच्यत्वमेकत्र तादृशमेव त्रिषु, तच्च विषयत्वस्य कथञ्चित्तादात्म्यरूपत्वे सत्युपपद्यते, यतः शब्दजन्यबोधविषयत्वादर्थस्य शब्दवाच्यत्वम् , तत्र विषयत्वं तादात्म्यरूपम् , एवं तेन तज्ज्ञानमप्यभिधीयत इति ज्ञान
Page #100
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । वसतिराधारता, सा च यथोत्तरशुद्धानां नैगमभेदानां लोके तिर्यग्लोके जम्बूद्वीपे भरतक्षेत्रे तदक्षिणार्धे पाटलिपुत्रे देवदत्तगृहे तन्मध्यगृहे चावसेया । अतिशुद्ध नैगमस्तु वसन् वसतीत्याह । नन्वाधारतास्स्धारस्वरूपा तत्संयोगस्वरूपा वा, उभयथापि गृहकोण इव लोकेऽप्येक क्षेत्रतया तदविशेषात् किं विशुद्धितारतम्यम् ? नात्र प्रस्थक 51 स्यापि शब्दजन्यवोधविषयत्वम्, तत्र ज्ञानं शब्दजन्यमेवेति स्वस्यैव स्वविषयत्वमिति तदपि तादात्म्यमेव, शब्दोऽपि स्वेनाभिधीयते, स्वस्य स्वतादात्म्यमप्यस्ति स्वजन्यबोधविषयत्वमप्यस्ति तद्विषयत्वमपि तादात्म्यमेवेत्येवं तुल्यार्थत्वमिति वोध्यम् । वसतिनिदर्शनेन नैगमादीनां भावयति - वसतिरावारतेति । सा च आधारता पुनः अस्या लोकेऽवसेया तिर्यग्लोकेऽवसेयेत्येवमन्वयः । नद्दक्षिणार्धे भरतक्षेत्रदक्षिणार्धे । तन्मध्यगृहे देवदत्तगृहमध्यगृहे । देवदत्तो वसतीत्युक्ते भवति जिज्ञासा कुत्र वसतीति, तत्र नैगमाभिप्रायविशेपाश्रयणेन लोके देवदत्तो वलतीति विपुलाधारसमाश्रयणेनोत्तरवृत्तिः, क्रमेणोत्तरोत्तराऽऽधार संकोच समाश्रयणेन तिर्यग्लोके देवदत्तो वसतीत्युत्तरप्रवृत्तिः, अतिशुद्धनैगमस्तूपचारामिश्रितो देवद तस्य विद्यमाननिवासानुभवलमय एव तदाधारतामभ्युपैतीत्याहानिशुद्धनैगमस्त्विति । लोके वलति तिर्यग्लोके वसतीत्यादौ विशुद्धितारतम्यनिमित्तं विशेषमपश्यन् परः शङ्कते नन्विति । तत्संयोगस्वरूपा आधारेण सहास्स्धेयस्य यः संयोगस्तत्स्वरूपा । उभयथापि आधारताया आधाररूपत्वे तत्संयोगरूपत्वेऽपि च । अतिसंकुचिताधारोपदर्शनार्थे गृहकोण इति, तेन संकुचिताऽन्याधारस्याप्युपलक्षणम् । अतिविपुलाधारोपदर्शनार्थे लोक इति, तेन विपुलाधारान्तरस्योपलक्षणम् । तदविशेषाद् आधारत्वाविशेषात् । यथा च वनगमनादौ परस्प या प्रस्थककारणे कार्यप्रस्थकोपचाराद् गौणतासम्प्रत्ययः, निष्पन्न "
Page #101
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं न्यायवद् गौणमुख्यविषयकृतोविशेषोऽस्तीति चेत्,सत्यम्देवदत्तसंयोगपर्यायपरिणतगृहकोणक्षेत्रस्याखण्डक्षेत्राद् धर्मभेदावेशेन पृथक्कृतस्य यथाक्रमं गुरु-गुरुतरविषये भेदोपचारेण विशुद्धचपकर्षसम्भवात् , अन्यथा लोके प्रस्थके चोपचाराऽनाश्रयणान्मुख्यतासम्प्रत्ययस्तत्कृतं विशुद्धितारतम्यं न तथा प्रकृते गौण-मुख्यनिमित्तं समस्तीत्याह-नहीति-अस्य 'विशेषोऽस्ति' इत्य्नेनान्व्य्ः। अत्र आधारतायाम् । समाधत्ते-सत्यमिति-स्थूलदृष्टौ विशेषाऽनाकलनाद् भवदाशङ्कितं स्यादेव युक्तम् , किन्तु सूक्ष्मेक्षिकायां विशेषोऽवभासत एव, ततश्च विशुद्धितारतम्यं स्वीकरणीयमेवेत्याशयेनाह-देवदत्तेति-देवदत्तस्य गृहकोणक्षेत्रेण यः संयोगः स न पराभिमतो गुणः किन्तु पर्याय एव, तद्रूपेण परिणतं यद गृहकोणक्षेत्रं तस्य । कथम्भूतस्य तस्येत्यपेक्षायामाह-अखण्डक्षेत्राद् लोकस्वरूपात् । पृथवकृतस्य पृथक्त्वलक्षणभेदं प्राप्तस्य । विरुद्धधर्माध्यासाद् भेदो भवतीति नियमेनाखण्डलोकलक्षणक्षेत्राद् बह्वाकाशप्रदेशव्यापिनस्तदपेक्षयाऽल्पाकाशप्रदेशव्यापित्वलक्षणधर्मभेदेन पृथकरणमस्येति पृथक्करणनिमित्तमाह-धर्मभेदावेशेनेति-धर्मधर्मिणोरमेदाद् धर्मभेदे धर्मिभेद इति धर्मभेदावेशोऽपि विरुद्धधर्माध्यास एवेति बोध्यम् । यथाक्रममिति-'लोके तिर्यग्लोके' इत्यादिना यः क्रम उपदर्शितस्तत्र योऽन्तिमस्तत्पूर्वपूर्वसमाश्रयणेन यः क्रमस्तमनतिकम्येत्यर्थः । गुरु-गुरुतरविषय इति-विषयपदेन देशो विवक्षितः, तथा च गृहकोणापेक्षया गृहमध्यगृहं गुरुदेशस्तदपेक्षया देवदत्तगृहं गुरुदेशस्तदपेक्षया पाटलिपुत्रो गुरुदेश इत्येवं क्रमेण गुरु-गुरुतरविषय इत्य्र्थ्ः। भेदोपचारेणेति-गृहकोणभेदो मध्यगृहे तभेदो देवदत्तगृहे तभेदः पाटलिपुत्रे इत्येवं भेदोपचारेणेत्यर्थः । विशुद्धयपकर्षसम्भवादितिगृह कोणे देवदत्तस्य संयोगपर्यायलक्षणाधारतारूपा वसतिनिरुपचरिता समस्तीति तत्र या विशुद्धिस्तदपेक्षया मध्यगृहवसत्यादावपकृष्टा सेत्येवं विशुद्धयपकर्षसम्भवादित्यर्थः । अन्यथा उपचाराऽना
Page #102
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। 53 वसामीत्यन्वयस्यैवानुपपत्तिः, नहि कृत्स्ने लोके देवदत्तवसतिरस्ति, न च विनोपचारं कृत्स्नलोकरूढाल्लोकपदात् तद्देशोपस्थितिरस्ति । हन्त, एवं वृक्षे कपिसंयोग इत्यत्राप्युपचारः स्यादिति चेत्, कः किमाह, स्यादेव । कास्न्यविनिर्मोकेणान्वयोपपत्तौ किमुपचारेणेति चेत्, देशाग्रहे तद्विनिर्मोक एव कथम् 1 पदशक्त्यनुपग्रहादितिश्रयणे । कथमनुपपत्तिरित्यपेक्षायामाह-नहीति-हि यतः, कृत्स्ने लोके देवदत्तवसतिर्नास्तीत्यन्वयः । एतावतोपचाराधयणस्यावश्यकत्वं न स्पष्टं प्रतीयत इत्यत आह-न चेति-अस्य 'अस्ति' इत्यनेनान्वयः, कृत्स्नलोके देवदत्तवसत्यभावे लोके वसामीत्यन्वयोपपत्तिस्तदैव स्याद् यदि लोकपदं लोकैकदेशे गृहकोणे लाक्षणिकमभ्युपगम्येत, लक्षणा चोपचार evetyaashyH। ननु vRkSa'pi सम्पूर्ण कपिसंयोगो न वर्तते किन्तु वृक्षकदेशे शाखायामेव कपिसंयोग इति वृक्षपदस्य वृक्षैकदेशे शाखायां लक्षणारूपोपचाराश्रयण एव वृक्षे कपिसंयोग इत्यस्योपपत्तिरित्युपचारस्तत्रापि स्यादित्याशङ्कते-हन्त, एवमिति । तत्राप्युपचार इष्ट एवेति समाधत्ते-कः किमाहेति-वृक्षे कपिसंयोग इत्यत्र नोपचार इति नाहं कथयामि येन मां प्रतीदमापादनमनिष्टतया भवता क्रियेत । तथा चेष्टापादनमेवेदमित्याह-स्यादेवेति-वृक्षे कपिसंयोग इत्यत्रोपचारः स्यादेवेत्यर्थः । स्यादेवम्' इति पाठादरे तु कः किमाह इत्यत्रयोत्तरसमाप्तिः, 'स्यादेवम्' इति त्वतनप्रश्नघटकमेव, तत्र एवं स्यात् 'कात्यः' इत्यादिना यदाशङ्कयते तत् स्यादित्यर्थः । कात्स्न्येति -वृक्ष कपिसंयोग इत्यत्र कात्न्यं वृक्षविशेषणतया नोपात्तमस्ति येन कृत्स्नदृक्ष कपिसंयोगाभावादन्वयानुपपत्तिः स्यादित्यन्वयानुपपत्त्यभावादुपचाराश्रयणं तत्र न कर्तव्यमेवेति प्र्स्स्त्तुर्भिप्राय्ः। वृक्षपदस्य वृक्षैकदेशे उपचारे सत्येव कात्यविनिर्मोको नान्यथेति 'काय विनिर्मोकेण' इत्युक्त्यैवोपचार आगत इत्याशयेन समाधाता पृच्छति-देश ग्रह इति-वृक्षपदेन वृक्षदेशशाखाद्यनुपस्थितावित्यर्थः ।
Page #103
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं चेत्, न-स्कन्धपरस्य वृक्षपदस्यैकत्वपरिणतिरूपस्कन्धपदार्थ वोपग्रहात्, भेदविनिलठित एव वृक्षपदार्थ आश्रीयत इति चेत्, न-अनुभवबाधेन तथाश्रयणायोगादिति दिक् । तद्विनिर्मोकः कात्यविनिर्मोकः, पदशक्तिर्नाद्रियते येन पदशक्त्या देशसमुदितिरूपपदार्थोपस्थितितस्तत्समुदितिरूपवृक्षपदार्थे कपिसंयोगाऽन्वयानुपपत्त्यैकदेशे तदन्वयार्थमुपचारः स्यात्, किन्तु वृक्षात्मकपदार्थोपग्रहत एव तत्रान्वयबोध उपेयत इत्येतावतैव kAya'vinirmoka आगत इत्याशङ्कते-पदशक्त्यनुपग्रहादिति-तद्विनिर्मोक इत्य्नुव्र्त्ते। नहि पदशक्तिमन्तरेणैव तत्र वृक्षपदार्थोऽकस्मादापतितो येन पदार्थोपग्रहत एवान्वयबोधोपपत्तिर्भवेत् , पदार्थोपग्रहेऽपि वृक्षपदस्यैवार्थत्वात् पदार्थ इति स्यात् , स्कन्धपरस्य वृक्षपदस्य तु एकत्वपरिणतिरूपस्कन्ध एव पदार्थस्तदुपग्रहे पदशक्त्युपग्रहः स्यादेव, तथा च पदशक्त्यनुपग्रहेऽन्वयबोधलक्षणः शाब्दबोधो न भवेदेव, तथा च या पदशक्तिः कृत्स्ने वृक्षस्वरूपे तां परित्यज्य यैकदेशे तच्छक्तिरेवान्वयबोधानुकूलतया प्रकृते आश्रयणीया, कृत्स्नशक्तिपरित्याग एव च कात्यविनिर्मोकः, एकदेशशक्तिरेव चोपचार इत्यागतोऽसि मार्गे इत्याशयेन समाधत्ते-नेति । स्कन्धपरस्य स्कन्धशक्तस्य । एकत्वेन परिणतः स्कन्धो न वृक्षपदार्थः, येन स्कन्धस्य देशसमष्टिरूपतया भेदोऽपि तत्र प्रविशेत् , सर्वदेशेषु च कपिसंयोगाभावेनान्वयानुपपत्त्या देशविशेषाश्रयणमपि कर्तव्यं स्यादियुपचारः स्यात् , किन्तु भेदविनिर्मुक्ताखण्डवृक्षस्वरूप एव वृक्षपदार्थः, तत्रैव च कपिसंयोगान्वय इति नोपचाराश्रयणमित्याशङ्कते-भेदविनिलुठितेति । न खलु शाखा-मूलाद्यवयवभेदविनिर्मुक्तोऽखण्डवृक्षावयविरूपपदार्थोऽनुभूयते, अवयवसमुदायसमन्वितस्यैवावयविनोऽनुभवादित्यखण्डवृक्षपदार्थाश्रयणं मनोरथमात्रमिति समाधत्ते नेति । तथाश्रयणायोगाद् मेदविनिटुंठितवृक्षपदार्थाश्रयणासम्भवात् ।
Page #104
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । 55 प्रयोगे 'क' इत्याद्याकाङ्क्षाबाहुल्याबाहुल्यकृतं विशुविशुद्धिवैचित्र्यम्, अत एव वसन् वसतीति प्रयोगस्य व्युपरताकाङ्क्षत्वात् सर्वविशुद्ध नैगमभेदत्वमित्यपि वदन्ति । व्यवहारेऽप्ययमेवानुसरणीयः पन्थाः । नन्वत्र कथं वसन् वसतीति भेदः? पाटलिपुत्रादन्यत्र गतस्यापि पाद प्रकारान्तरेण तत्र विशुद्धितारतम्योपपादकं मतान्तरमुपदर्शयतिप्रयोग इति लोके बसतीत्युक्तौ लोके क्व वसतीत्याकाङ्क्षा, तन्निवृत्यर्थ तिर्यग्लोके वसतीति प्रयोक्तव्यम् एवमपि तिर्यग्लोके क्व वसतीत्याकाङ्क्षा जायत एव तन्निवृत्त्यर्थ जम्बूद्वीपे वसतीति प्रयोक्तव्यम्, एवमग्रेऽपि तथा च प्रथमतो लोके वसतीत्युक्तौ निराकाङ्क्षयोधं यावद् यावत्य उत्तरोत्तरक्रमेण केत्याद्याकाङ्क्षाः, ततः क्रमेण तिर्यग्लोके वसतीत्यादिप्रयोगेऽल्पीयस्य एव ता इति यदपेक्षया केत्याद्याकाङ्काबाहुल्यं यत्र तत्र तदपेक्षयाऽविशुद्धिः, यदपेक्षया केत्याद्याकाङ्क्षास्स्वाहुल्यमर्थान्न्यूनसङ्ख्यकक्केत्याद्याकाङ्क्षा यत्र तत्र तदपेक्षया विशुद्धिरित्येवं विशुद्धयविशुद्धिवैचित्र्यं वोध्यम् । अत एव विशुद्धयविशुद्धिवैचित्र्यस्य केत्याद्याकाङ्गा बाहुल्याऽवाहुल्यकृतत्वादेव । वसति निदर्शनेन नैगमनये यथा विशुद्धयादिकं भावितं व्यव हारेऽपि तथैवेत्याह-व्यवहारेऽपीति । अतिशुद्ध नैगमे यथा वसन् वसतीति प्रकारः, तथा स प्रकारो व्यवहारे न सम्भवतीति 'व्यवहारेऽप्ययमेव' इत्याद्युक्तिर्न संगतेति शङ्कते - नन्वत्रेति - अत्र 'न चात्र' इति पाठोऽशुद्ध एवेति वोध्यम् । अत्र व्यवहारनये । कथमित्याक्षेपे - वसन् वसतीति भेदो व्यवहारनये न सम्भवतीत्यर्थः । व्यवहारनयेन हि यथैव लोके व्यवहियते तथैवोपेयते वर्तमानकाले तत्रावसतोऽपि पूर्वका - लीनाधेयत्वमुपादाय वसतीति व्यवहारस्य दर्शनेन तत्र वर्तमानकालीनवसत्यभावादित्याह - पाटलिपुत्रादिति । भवतु पाटलिपुत्र भिन्न ,
Page #105
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं लिपुत्रवासित्वेनैव व्यवहारादिति चेत् , सत्यम्-तत्र बहुकालप्रतिबद्धतद्गतगृहकुटुम्बस्वामित्वाद्यर्थे वासित्वपदोपचारेण तथाप्रयोगात् । वस्तुतो वसन्नेव वसतीति व्यवहारेणाभ्युपगमात् , अन्यथा नाद्य सोऽत्र वसतीति व्यवहारो न स्यात्। व्यवहारबलवत्त्वाबलवत्त्वेऽभ्यासानभ्यासाधीने इति नात्र निर्बलत्वाशङ्कापि युक्तति दिक् । सङ्ग्रहस्तु संस्तारकारूढ एव वसतीत्यभ्युपैति, प्रयागादिगतस्यापि पुंसः पूर्वकालीनपाटलिपुत्रनिवासाश्रयणेन पाटलिपुत्रनिवासित्वेन व्यवहारः, स तूपचारात् , मुख्यतस्तु वर्तमानकालीनपाटलिपुत्रनिवासकर्तृत्ववत एव तथाव्यवहार इति समाधत्तेसत्यमिति-भवता यदुच्यते तदुपचारतः स्त्य्मित्य्र्ध्स्वीकार्ः। उपचारो ह्यन्याथै वर्तमानस्य पदस्यान्यत्रार्थे वृत्त्याश्रयणतो भवतीत्याकलयन्नाह-तत्रेति-पाटलिपुत्रनिवासित्वेन व्यवहार इत्य्र्थ्ः। तद्गतेतिपाटलिपुत्रगतेत्यर्थः । तथाप्रयोगात् पाटलिपुत्रे वसतीति प्रयोगात् , प्रयोगकाले पाटलिपुत्रभिन्नक्षेत्रे वर्तमाने पुरुषे पाटलिपुत्रेऽयं वसतीति प्रयोगस्य बहुकालप्रतिबद्धपाटलिपुत्रगतगृहकुटुम्बस्वामी पुरुषोऽयमित्यर्थः । मुख्यतस्तु व्यवहारेऽपि वसन्नेव वसतीत्याहवस्तुत इति । अन्यथा व्यवहारे मुख्यतो वसनेव वसतीत्यस्यानभ्युपगमे, अन्यत्र गतेऽपि पाटलिपुत्रे वसतीत्यस्य मुख्यतयाऽभ्युपगमे c। अन्यत्र गतेऽपि पुंसि पाटलिपुत्रवासित्वेन यो व्यवहारः स प्रबलः, तत्रैव नाद्य सोऽत्र वसतीति यो व्यवहारः स दुर्वल इति दुर्बलेन तेन प्रबलस्य तस्य बाधासम्भवान्मुख्यत एव तदुपपत्तावुपचाराश्रयणं न युक्तमिति न वाच्यम् -व्यवहारप्राबल्य-दौर्बल्ययोरभ्यासाऽनभ्यासाऽधीनत्वेन प्रकृते नाद्य सोऽत्र वसतीति व्यवहारस्याप्यभ्यस्ततया दौर्बल्यासम्भवेन तत्र निर्बलत्वस्य शङ्कितुमप्यशक्यत्वादित्याह-व्यवहारेति ।
Page #106
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । अन्यत्र हि वासार्थ एव तस्य न घटते । न चायं प्राग्वदुपचारमप्याश्रयते, अत एव मूले वृक्षः कपिसंयोगीत्यब्राप्येतन्मते मूलाभिन्नो वृक्षः कपिसंयोगीत्येवार्थ इति दिक् । ___ ऋजुसूत्रस्तु येष्वाकाशप्रदेशेषु देवदत्तोऽवगाढस्ते. ब्वेव तद्वासमभ्युपैति । संस्तारके तद्वसत्युपगमे तु गृहकोणादावपि tdupgmprsnggH। संस्तारकावच्छिन्नव्योमप्रदेशेषु तु संस्तारक एवावगाढो न तु देवदत्तोऽपीति न तत्रापि त्द्व्स्तिभ्न्नितिः। संस्तारक-गृहकोणादौ देवद____ वसतिविषये सङ्ग्रहाभिप्राय प्रकटयति-सङ्ग्रहस्त्विति-अस्य 'अन्युपैति' इत्यनेनान्वयः । अन्यत्र संस्तारकारूढभिन्ने पुंसि । तस्य सङ्ग्रहस्य, मत इति शेषः । ननूपचाराद् यथा नैगम-व्यवहारयोः संस्तारकारूढभिन्ने वासार्थ उपपद्यते तथात्रापि स्यादित्यत आह-न चंति-'आश्रयते' इत्य्नेनान्व्य्ः। अयं सङ्ग्रहः । प्राग्वद् नैगम-व्यवहारवत् । अतएव उपचाराश्रयणाभावादेव । एतन्मते सङ्ग्रहमते । एवकारेण वृक्षपदस्य वृक्षकदेशे उपचारतो वृक्षैकदेशः कपिसंयोगीत्यर्थस्य व्यवच्छेदः । / एतद्विपये ऋजुसूत्रनयाभिप्रायं दर्शयति-ऋजुसूत्रस्त्विति-अस्य अभ्युपैति' इत्य्नेनान्व्य्ः। तेष्वेव देवदत्तावगाह्याकाशप्रदेशेष्वेव । द्वान देवदत्तवासात् । संस्तारके कुतो वसतिं नाभ्युपगच्छतीत्यपेक्षायामाह-संस्तारक इति । तद्वसत्युपगमे देवदत्तवसतिस्वीकारे । संस्तारके वसतिस्वीकारः संग्रहस्य संस्तारकेण सह देवदत्तस्य संयोगवलादेव, संयोगश्च नाखिलेन संस्तारकेणेत्युपचारोऽत्राग्यावश्यक इत्युपचारेण संयोगो देशाश्रयणेनैवेति गृहकोणादिभिः सममप्युपचारो देवदससंयोगस्य स्यादेवेति सङ्ग्रहस्य गृहकोणादावपि देवदत्तवसतिस्वी. कारप्रसङ्ग इत्याः-गृह्कोन्नादाव्पीति। तदुपगमप्रसङ्गः-देवदत्तवसतिस्वी
Page #107
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं तवसतिव्यवहारस्तु प्रत्यासत्तिदोषाद् भ्रान्तिमूलकः । विवक्षिताकाशप्रदेशेष्वपि च वर्तमानसमय एव देवदत्तवसतिर्नातीताऽनागतयोः, तयोरसत्त्वात् प्रतिसमयं चलोपकरणतया तावदाकाशप्रदेशमात्रावगाहनासम्भवाच्चेति दिक् । 58 शब्द- समभिरूढैवम्भूतास्तु स्वात्मन्येव वसतिमङ्गीकुर्वते, नह्यन्यस्यान्यत्र वसतिसम्भवः, सम्बन्धाभावात्, कार्प्र्स्न्ग्ग्ः। तत्रापि संस्तारकावच्छिन्नव्योमप्रदेशेष्वपि । तद्वसतिभणितिः देवदत्तवसतिव्यपदेशः, अयमभिप्रायः - व्योमप्रदेशास्त एव संस्तारकावच्छिन्नाः स्युर्येषु संस्तारकावगाहः एवञ्च संस्तारकेणैव नैरन्तर्यलक्षणसयोगाक्रान्तेषु तेषु कुतो देवदत्तसंयोगसम्भावनेति । एवं सति संस्तार के देवदत्तो वसति, गृहकोणे देवदत्तो वसतीत्याद्या व्यवहाराः कथं समर्थनीया इत्यत आह-संस्तारक -गृहकोणादाविति । प्रत्यासत्तिदोषाद् येष्वाकाशप्रदेशेषु देवदत्तस्य वसतिस्तत्प्रदेशसमीपतरवर्त्याकाशप्रदेशेषु संस्तारकस्यावगाहस्तत्सन्निहितप्रदेशा गृहकोणाव च्छिन्ना इत्येवं प्रत्यासत्तिलक्षणदोषात् । येष्वप्याकाशप्रदेशेषु तेष्वपि वर्तमानसमय एवेत्याह-विवक्षिताकाशप्रदेशेष्वपि चेति । तयोः - अतीताऽनागतयोः, न केवलं तयोर्वर्तमानदेवदत्तसमयेऽसत्त्वं किन्तु वर्तमानदेवदत्तस्याप्यतीतानागतयोरसत्त्वमेवेति बोध्यम् । यावत्स्वाकाशप्रदेशेष्वेकस्मिन् समये देवदत्तस्यावगाहो न तावत्स्वन्यसमये देवदत्तस्यावगाहसम्भवोऽणुपुञ्जात्मकस्य देवदत्तस्याणूनां चलस्वभावानां प्रतिसमयं चलितत्वसम्भवेनावस्थानासम्भवादित्याह - प्रतिसमयमिति । शब्दनयानामेतस्मिन् वक्तव्यमुपदिशति शब्देति । अङ्गीकुर्वते स्वीकुर्वन्ति । एवकारेणान्यत्र वसतेर्व्यवच्छेद आवेदितः, तत्र युक्तिपदर्शयति-नहीति । 'सम्बन्धाभावाद' इत्युक्तिश्च तादात्म्यातिरिक्तस्य संसर्गत्वास्वीकारनिबन्धना, यदि च सम्बन्धमन्तरेणैव विवक्षिता
Page #108
--------------------------------------------------------------------------
________________ E नयरहस्यप्रकरणम् । असम्बद्धयोराधाराधेयभावे चातिप्रसङ्गादिति दिक् । एवमेभिः श्रुतोपदर्शितनिदर्शनै रेतेषां यथाक्रमं विशुद्वत्वमवसेयम् । अथैतेषां लक्षणानि वक्ष्यामः - निगमेषु भवोऽध्यवसायविशेषो नैगमः, तद्भवत्वं च लोकप्रसिद्धार्थोंपगन्तृत्वम्, लोकप्रसिद्धिश्च सामान्य विशेषाद्युभयोपगकाशप्रदेशेषु देवदत्तवसतिः स्यात् तद्भिन्नप्रदेशादिष्वपि तत्प्रसङ्गो नियामकाभावादित्याह- असम्बद्धयोरिति । 1 उपसंहरति- एवमिति । एभिः प्रदेश प्रस्थक-वसतिभिः । एतेषां नैगम-व्यवहार- सङ्ग्रहर्जुसूत्र - शब्द- समभिरूढैवम्भूतानाम् । यथाक्रमं दशितक्रममनतिक्रम्य, नैगमादिषु पूर्वपूर्वापेक्षयोत्तरोत्तरस्य विशुद्धत्वमुक्तनिदर्शनैरवगन्तव्यमित्यर्थः । * 59 इदानीं नैगमादीनामसाधारण स्वरूपाणां लक्षणानां निरूपणमधिकरोति- अथेति-नयसामान्यलक्षण- तदुपपादन- तद्विषयव्यवस्थापनानुकूलस्याद्वादविषयवस्तुजात्यन्तरत्वव्यवस्थापन- तत्सामान्यविभजनतदवान्तर विभजन- प्रदेश प्रस्थक वसतिदृष्टान्तहढी कृतनैगमादिसप्तनयविशुद्धितारतम्यनिरूपणानन्तरमित्यर्थः । एतेषां नैगमादिसप्तनयानाम् । तत्र प्रथमोद्दिष्टं नैगमं लक्षयति-निगमेष्विति । तद्भवत्वञ्च निग्म्भ्व्त्व्न्य्च्। 'सामान्यविशेषादि0' इत्यत्रादिपदाद् नित्याऽनित्य-भेदाभेदादिपरिग्रहः । तथा च सामान्य विशेषोभयाभ्युपगन्त्रध्यवसायविशेपत्वं नैगमनयत्वमिति नैगमनयलक्षणम्, एवं भेदाभेदोभयाभ्युपगन्त्रध्यवसाय विशेषत्वादिकमपि तलक्षणम् । यद्यपि सामान्य विशेषोभयाभ्युपगन्त्रध्यवसाय विशेषत्वं न भेदाऽभेदोभयाभ्युपगन्त्रध्यवसायविशेषे, भेदाऽभेदोभयाभ्युपगन्त्रध्यवसायविशेषत्वं न सामान्य-विशेषोभयाभ्युपगन्त्रध्यवसायविशेषे इत्यव्याप्तिः, सामान्य-विशेषोभयभेदाभेदोभय- नित्याऽनित्योभयाद्यभ्युपगन्तृत्वं च न प्रत्येकं कापीति तथोपादानेऽसम्भव पवः तथापि सामान्य-विशेषोभयाभ्युपगन्त्रध्य
Page #109
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं मेन निर्वहति । अथ स्वतन्त्रसामान्य विशेषोभयाभ्युपगमे कणादवद् दुर्नयत्वम् , शबलतदभ्युपगमे च प्रमाणत्वमेव, यथास्थानं प्रत्येकं गौणमुख्यभावेन तदुपगमे च सङ्ग्रहवलायविशेषवृत्तिनयत्वन्यूनवृत्तिजातिमत्त्वं नैगमनयलक्षणम् , अत्र सामान्याभ्युपगन्त्रध्यवसायेत्यादिलक्षणे संग्रहेऽतिव्याप्तिरतो विशेषस्याभ्युपगमविषयतयोपादानम्, विशेषाभ्युपगन्त्रध्यवसायेत्यादिलक्षणे व्यवहारेऽतिव्याप्तिरिति सामान्यस्याभ्युपगमविषयतयोपादानम्, 'नयत्वन्यूनवृत्ति' इत्यस्य जातिविशेषणतयाऽनुपादाने नयत्वजातिमादाय व्यवहाराही सर्वत्रातिव्याप्तिरिति तदुपादानम् । यत्किञ्चिन्नैगम व्यव. हारान्यतरत्वादिकमादाय व्यवहारादावतिव्याप्तिवारणाय 'जाति' इति। shkte-अथेति। कणादवदिति-कणादश्च वैशेषिकदर्शनसूत्रसूत्रणसूत्रधारो द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाख्यान पड् भावान् परस्परविभिन्नानेवाभ्युपगच्छति, अत्यन्तव्यतिरिक्तौ च सामान्यत-विशेषौ न सम्भवत इति तदभ्युपगमस्य दुर्नयत्वे तद्वतोऽपि कणादस्य दुर्नयत्वं तद्भेदोपचाराद् , अथवा 'कणादवद्' इत्यत्र कणादपदं कणादप्रवर्तितदर्शनपरम् , तस्य यथा दुर्नयत्वं तथा नैग्म्न्य्स्यापीत्य्र्थ्ः। शबलतदन्युपगमे च कथञ्चिदन्योऽन्याऽभिन्नसामान्य-विशेषोभयाभ्युपगमे c। प्रमाणत्वमेवेति-कथञ्चिदभिन्नसामान्य-विशेषोभयस्वरूपवस्त्वध्यवसायात्मकज्ञानत्वमेव प्रमाणत्वमिति तथाऽभ्युपगमे प्रमाणत्वमेव प्रसज्यत इतितलिजालेर्नयत्वव्याप्यत्वाभावानोक्तलक्षणस्य नैगमनये सम्भव इत्यर्थः । यथास्थानमिति-यत्र सामान्यस्य प्रधानतयोपगमस्तत्र विशेषस्य गौणतयोपगमः, यत्र च विशेषस्य प्रधानतयोपगमस्तत्र सामान्यस्य गौणतयोएगम इत्येवम्भूतप्रधान-गुणभावेन सामान्य-विशेषो. भयाभ्युपगमवृत्तिनयत्वव्याप्यजातिमत्त्वस्य नैगमलक्षणत्वे सामान्यस्य प्रधानतया विशेषस्य गौणतयाऽभ्युपगमरूपे संग्रहे विशेषस्य प्रधानतया सामान्यस्य गौणतयाऽभ्युपगमरूपे व्यवहारे चोक्तलक्षणगमनात् तयोरेव नैगमत्वमिति तदुभयव्यतिरिक्तनैगमनयो न
Page #110
--------------------------------------------------------------------------
________________ नय रहस्यग्रकरणम् । व्यवहारान्यतरप्रदेश इति चेत्, न-तृतीयपक्षाश्रयणे दोषाभावात्, उपधेयसाङ्कर्येऽप्युपाध्योरसाङ्कर्यात् । 61 स्यादेवेत्यर्थः । समाधत्ते-नेति । तृतीयेति प्रथमपक्षः स्वतन्त्रसामान्यविशेषाभ्युपगमलक्षणः शबलतदुभयाभ्युपगमलक्षणो द्वितीयपक्षः, तौ प्रथम द्वितीयपक्षौ नाश्रीयेते किन्तु गौण - मुख्यभावेन सामान्यविशेषोभयाभ्युपगमो नैगम इति तृतीयपक्ष एवाश्रीयते, तत्र दोषाभावादित्यर्थः । ननूक्त एव संग्रह व्यवहारान्यतरप्रवेशलक्षणो दोष इत्यत आह- उपधेयसाकर्येऽपीति - गौणतया विशेषावगाही प्रधानतया सामान्यावगाही योऽभ्युपगमः स संग्रहलक्षणाक्रान्तत्वात् संग्रहो नैगमलक्षणाक्रान्तत्वान्नैगम इति गौणतया सामान्यावगाही प्रधान - तया विशेषावगाही योऽभ्युपगमः स व्यवहारलक्षणाक्रान्तत्वाद् व्यवहारो नैगमलक्षणाक्रान्तत्वान्नैगम इत्येवमुपधेययो नैगमत्व-संग्रहत्वयोर्नैगमत्व व्य्व्हार्त्व्योरेकाधिक्र्न्न्वृत्तित्व्ल्क्स्स्न्न्सान्ग्क्र्येऽपीत्य्र्थ्ः। उपाध्योः नैगमत्वत्व-संग्रहत्वत्वयोर्नैगमत्वत्व-व्यवहारत्वत्वयोः । असाङ्कर्यात् एकाधिकरणावृत्तित्वाद, यतो यः प्राधान्येन सामान्यावगाहित्ये सति गौणतया विशेषावगाही अध्यवसायः, यश्च प्राधान्येन विशेषावगाहित्वे सति गौणतया सामान्यावगाही अध्यवसायस्तदुभयवृत्तिमयत्वन्यूनवृत्तिजातिमत्त्वं नैगमत्वम्, प्राधान्येन सामान्यावगाही गौणतया विशेषावगाही योऽध्यवसायस्तन्मात्रवृत्तिनयत्वन्यनवृत्तिजातिमत्त्वं संग्रहत्वम्, प्राधान्येन विशेषावगाही गौणतया सामान्यावगाही योऽध्यवसायस्तन्मात्रवृत्तिनयत्वन्यूनवृत्तिजातिमत्त्वं व्यवहारत्वमिति भिन्नरूपे नैगमत्वे नैगमस्वत्वं वर्तते, तद्भिन्नस्वरूपे व्यवहारत्वे व्यवहारत्वत्वं वर्तते, तथा तदुभयभिन्नस्वरूपे संग्रहत्वे संग्रहत्वत्वं वर्तत इति, यदि चाभिन्नत्वमेव साङ्कर्ये तदोपधेयसाङ्कर्येऽपीत्यस्य नैगम-व्यवहारयोर्नैगम संग्रहयोः साङ्कर्येऽपि उपाध्यो नैगमत्व व्यवहा रत्वयो नैगमत्व-संग्रहत्वयोरसाङ्कर्यादित्यर्थः । ,
Page #111
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं आह-अतिरिक्तसामान्य-विशेषानभ्युपगमे कथमनु. वृत्ति-व्यावृत्तिबुद्धी ? न हि ते अहेतुके, नवैकहेतूद्भवे, न वा निर्विषये एव दोषजे इति, मैवम्-वस्तुन एव मृदादि___ ननु स्वतन्त्रसामान्य विशेषोभयाभ्युपगन्तृत्वे नैगमस्य कणादवद् दुर्नयत्वापादनं शङ्कायां यद् दर्शितं तेन वैशेषिकसम्मतयोरतिरिक्तसामान्य-विशेषयोः स्याद्वादिनोऽनभ्युपगम इति प्रतीयते, न च तयोरनभ्युपगमो युक्तः, तथा सति सामान्यनिवन्धनाया अनु. गतबुद्धेर्विशेषनिवन्धनाया व्यावृत्तिवुद्धरुत्पत्तिरेव न स्यादित्यनुगतवुद्धयन्यथाऽनुपपत्त्याऽतिरिक्तस्य सामान्यस्य व्यावृत्तिवुद्धयन्यथाऽनुपपत्त्याऽतिरिक्तस्य विशेषस्य चाभ्युपगन्तुमुचितत्वेन तदुभयाभ्युपगन्तृत्वेऽपि न नैगमस्य दुर्नयत्वमिति स्याद्वादानभिज्ञस्य परस्य शङ्कासुत्थापयति-आहेति-परो व्रत इत्यर्थः । ते अनुवृत्ति-व्यावृत्तिबुद्धी, तयोरहेतुकत्वाभ्युपगमे आकाशादिवत् सर्वदा सत्त्वं गगनकुसुमादिवत् सर्वदाऽसत्त्वमेव वा स्यान्न कादाचित्कत्वम् , तदुक्तम् "नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः" ॥ 1 ॥ इति । __ ननु यद्घटादिवस्तुनि अनुगत-व्यावृत्तिबुद्धी जायेते तदेकघटादिवस्तुप्रभवे एव ते नाहेतुके इत्यत आह-नवैकहेतूद्भवे इति-सामग्रीवैजात्ये सत्येव कार्यवैजात्यम्, सामग्रीवैजात्यञ्च सामग्र्यां विभिनकारणघटितत्वे सत्येवेति अनुगतव्यावृत्तिबुद्धयोरेककारणप्रभवत्वे सामग्रीवैजात्याभावाद् विजातीयत्वं न स्यादतो नैकहेतूद्भवे ते अभ्युपगन्तव्ये ityaashyH। यदि चानुगत-व्यावृत्तिबुद्धयोः कुतश्चित् प्रमाणाद् वाधः स्यात्, तदा वाधितत्वेन भ्रान्तयोस्तयोर्दोषजत्वेन निर्विषययोर्न सामान्य-विशेषसाधकत्वम्, न चैवमपीत्याह-नवा निर्विषये एव दोषजे इति । वस्तुनोऽनुगतव्यावृत्तोभयात्मकस्य यस्तुल्यपरिणामलक्षणोऽनुगतस्वभावस्तेनानुवृत्तिबुद्धेः यश्चातुल्यपरिणामलक्षणो व्यावृत्तिस्वभावस्तेन व्यावृत्तिवुद्धश्चोत्पादसम्भवेन नैतदनु
Page #112
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् 63 तुल्यपरिणामेनानुवृत्तिवुद्धेरूचंताद्यतुल्यपरिणामेन च व्यावृत्तिवुद्धरुपपत्तरतिरिक्तकल्पने मानाभावात् । तदुक्तम् । "वस्तुन एव समानः परिणामोऽयं स एव सामान्य्म्। असमानस्तु विशेषो वस्त्वेकमनेकरूपं तु"॥1॥ इति । अतिरिक्तं तु सामान्य व्यक्तिष्वेकदेशेन समवेयात्, कात्स्न्येन वा ? आधे सावयवत्वप्रसङ्गः, अन्त्यै च प्रतिरोधेनातिरिक्तसामान्य-विशेषाभ्युपगमो युक्त इति समाधत्ते-मैवमिति । अतिरिक्तकल्पने आधारद्रव्यात् सर्वथा भिन्नयोः सामान्य-विशेषयोः कल्पने । एकाऽनेकात्मकवस्तुन एव समानपरिणामः सामान्यम् , असमानपरिणामश्च विशेषस्ताभ्यामनुगत व्यावृत्तिवुद्धी इति वृद्ध. वचनसंवादतो द्रढयति-तदुक्तमिति । वैशेषिकाभ्युपगतातिरिक्तसामान्यखण्डनं विस्तरतः सम्मतिटीकाकृद्भिः कृतमेव संक्षेपतो दर्शयति-अतिरिक्तं त्विति। अनेकासु व्यक्तिपु एकदेशेन सामान्यस्य वृत्तिस्तदैव स्याद् यदि बहवो देशाः सामान्यस्य भवेयुरिति तदेशानां सामान्याश्यक्त्वे सामान्यस्य सावयवत्वं तत्पले दुर्वारमित्याह --अब इति-व्यक्तिष्वेकदेशेन सामान्य समवतीति पक्ष इत्यर्थः । ले देशा अपि सामान्यस्य तदैव स्र्यदि नेषु सामान्यं वर्तत, तत्रापि चैकदेशेन सामान्यं समवेयात् का. स्न्येन वेति वृत्तिविकल्पसस्मयेनाधपक्षेऽनवस्था दुरा स्मादिति बोध्यम्, व्यक्तिषु सामान्य कात्स्न्येन वर्तत इति पक्षस्तदेवोपपद्यते यदि यावत्यो व्यक्तयस्तावन्ति सामान्यानि स्युः, अन्यथैकं सामान्य कात्स्न्यनैकत्रैव व्यवस्थितमिति व्यक्त्यन्तरेषु सामान्यं न भवेदेवेति तदधीनवुयनुपपत्तिः, अनेकसामान्यापत्तौ च सामान्यमेव तन्न भवेद् 'नित्यमेकमनेकानुगतम्' इति सामान्यलक्षणस्यैवाघटनादित्याशयेनाह-अन्त्ये चेति-व्यक्तिषु कात्स्न्येन सामान्यं वर्तत इति द्विती
Page #113
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं व्यक्ति नानात्वाप्त्तिः। न च व्यक्तिवृत्तित्वं सामान्यस्योपगम्यत एव, देश-कात्ययोस्त्वनुपगमादनुक्तोपालम्भ इति वाच्यम् , उक्तान्यतरप्रकारव्यतिरेकेणान्यत्र वृत्त्यदर्शनात्, अत्रान्यतरप्रकाराश्रयणेऽन्यतरदोषापत्तेर्वज्रलेपत्वादिति स्म्म्तित्तीकाकृताम्भिप्राय्ः। प्रतिव्यक्ति पर्याप्तत्वे प्रतिव्यक्ति परिसमाप्त्यापत्तिः, अन्यथा यपक्षे त्वित्यर्थः । ननु व्यक्तिषु अनुगतप्रतीत्यन्यथाऽनुपपत्त्या सामान्यं तत्प्रतीत्युपपादकं वर्तत इत्येव कल्प्यते न त्वेकदेशेन कात्स्न्येन वेति नोक्तदोषावकाश इति पराकृतमाशङ्कय प्रतिक्षिपति-न ceti'vAcyam' इत्युत्तरेण संबन्धः, एकस्य रज्जु-सादेरवयविनोऽनेकत्र भूतलादिप्रदेशे वृत्तिरेकदेशेन दृश्यते, एकस्य परमाणोरेकस्मिन् देशे कात्स्न्येन दृश्यते, न तु प्रकारान्तरेण वृत्तिः कुत्रापि कस्यापि दृश्यत इति सामान्यस्याप्येतदन्यतरप्रकारेणैव वृत्तिर्युक्ता एतदन्यतरप्रकाराभावे तु न वर्तत एव सामान्यमित्येव कल्पयितुं युक्तेति प्रतिक्षेपहेतुमुपदर्शयति- उक्तान्यतरप्रकारव्यतिरेकेणेति- ekdeshaavcchinnvRtti-कात्राव्च्छिन्न्वृत्त्य्न्य्त्र्प्र्कार्व्य्तिरिक्त्प्र्कारेन्नेत्य्र्थ्ः। अन्यत्र सामान्यातिरिक्त्प्दार्थ्मात्रे। अत्र सामान्ये । अन्यतरेति-एकदेशेन वृत्त्याश्रयणे सावयवत्वप्रसङ्गस्य कात्स्न्येन वृत्त्याश्रयणे नानात्वप्रसङ्गस्य च व्ज्र्लेप्त्वादित्य्र्थ्ः। नायं सामान्यखण्डनप्रकारः परैः परिहर्तुं शक्यो वादिनिकरपरिशीलितयुक्तिजालापाकरणलम्पटसम्मतिटीकाकृदुपपादितत्वाद्, एतत्परिष्कारसम्यगवबोधनाय सामान्यखण्डनप्रकारजिज्ञासुभिः सम्मतिटीकाऽवलोकनीयेति सम्मतिवृत्तिवहुमानप्रकटनायाह- सम्मतिटीकाकृतामभिप्राय इति । स्वयमपि पराभिप्रेतसामान्यखण्डनं न्यायालोके कृतमिति तदप्यवलोकनीयं जिवासुभिरित्याशयेनाह-प्रतिव्यक्ति पर्याप्तत्व इति-तथा च नानात्वापत्तिरत्र
Page #114
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। तु द्वित्वादितुल्यतापत्तिरिति न्यायालोके समर्थितमस्माभिः । समानपरिणामरूपसामान्याभ्युपगमेऽपि प्रतिविशेष तदन्यत्वाद् विशेषादविशेष इति चेत् , न-स्वभावभेदेन तद्विशेषात् , अत एव समानत्वं सामान्यगर्भम् , तच तदग्रहे दुर्ग्रहमिति परास्तम् । तथाप्यनुवृत्तिधीजननस्वभावस्यात् । अन्यथा तु प्रतिव्यक्ति पर्याप्त्यभावे पुनः । द्वित्वादीति-यथा द्वित्वादिकं पर्याप्न्या द्वयादावेव वर्तते न त्वेकस्मिन् , तथा सामान्यमपि यावयक्तिपर्याप्तमेव स्यान्न त्वेकैक्वृत्तीत्य्र्थ्ः। ___अतिरिक्तसामान्यस्य यथा कात्स्न्येन वृत्तिपक्षे नानात्वापत्तिस्तथा जैनाभ्युपगतसमानपरिणामरूपसामान्यपक्षेऽपि प्रतिव्यक्ति समानपरिणामस्यावयवसन्निवेशविशेषादिरूपस्य भिन्नत्वमेवेति नानारूपात् तस्मान्नानुवृत्तिप्रतीत्युपपत्तिर्विशेषेभ्य इवाविशेषादिति शङ्कते-समानेति । प्रतिविशेष प्रतिव्यक्ति । तदन्यत्वात् समानपरिणामस्य भिन्नत्वात् । अतिरिक्तसामान्यपक्षे यथा विशेषस्य नानात्वं तथोक्तयुक्त्या सामान्यस्यापि नानात्वमिति विशेषतोऽनुगतप्रतीत्यभाववत् सामान्यतोऽपि नानुगतप्रतीतिसम्भवः, जैनमते तु व्यक्तेरेव समानपरिणामस्यानुगतप्रतीतिजनकत्वस्वभावः, अतुल्यपरिणामस्य च व्यावृत्तिप्रतीतिजनकत्वस्वभाव इति स्वभावभेदलक्षणस्य विशेषस्य सद्भावादुमयस्वभावात्मकव्यक्तितोऽनुवृत्ति-व्यावृत्तिबुद्धयोरुपपत्तिरिति समाधत्त-नेति । अत एव स्वभावभेदलक्षणस्य समानासमानपरिणामयोविशेषस्य सद्भावादेव, अस्य 'परास्तम्' इत्यनेनान्वयः । समानपरिणामरूपे सामान्ये परिणामविशेषणीभूतं समानत्वम् एकसामान्य वत्त्वमेकजातीयत्वं वेति सामान्यगर्भ सामान्यघटितम् । तच्च सामान्यघटितस्वरूपं समानत्वं c। तदग्रहे सामान्याग्रहे । दुग्रह ज्ञातुमशक्यम् , विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वेन
Page #115
--------------------------------------------------------------------------
________________ 66 प्रमोदाविवृतिसंवलितं परिणामत्वेनानुवृत्तिधीजनकताऽऽत्माश्रयादिति चेत्, नवस्तुनस्तत्स्वभावस्य मृत्परिमाणत्वादिना जनकत्वेऽदोषात् , जनकताया अपि परिणामरूपत्वेन नानात्वस्य दोषानावहत्वादेकत्वसम्भवेन कार्यानुमानानुच्छेदादिति दिक । सामान्यग्रहरूपकारणे सत्येवैकसामान्यवत्त्वग्रहरूपकार्यस्य सम्भवात् , अनुवृत्तिबुद्धिजननस्वभाव एव समानपरिणाम इति तस्य सामान्याघटितत्वेन तद्ग्रहे सामान्यग्रहानपेक्षणादिति । नन्वनुवृत्तिधीजननस्वभावो भवतु समानपरिणामः परं तस्यानुवृत्तिधीजननस्वभावत्वेनैवानुवृत्तिबुद्धिं प्रति कारणत्वं वाच्यम् , तथा चानुवृत्तिबुद्धिजनकताया अनुवृत्तिधीजनकताऽवच्छेदिकेत्यात्माश्रयोऽत्र दुर्निवार इति शङ्कते-तथापीति-समानपरिणामस्य सामान्याघटितत्वेऽपीत्यर्थः । 'अनुवृत्तिधीजननस्वभावपरिणामत्वेनानुवृत्ति0'इति स्थाने 'अनुवृत्तिधीजननस्वभावपरिणामत्वेन नानुवृत्ति' इति पाठो बोध्यः । घटादिवस्तुनोऽनुवृत्तिधीजननस्वभावस्यानुवृत्तिधीजननस्वभावत्वेन न कारणत्वं येनात्माश्रयः किन्तु मृत्परिणामत्वेनैव, तत्र जनकत्वाप्रवेशादात्माश्रयाभावादिति समाधत्ते-नेति । तत्स्वभावस्य अनुवृत्तिधीजननस्वभावस्य । 'मृत्परिमाणत्वादिना' इत्यस्य स्थाने 'मृत्परिणामत्वादिना' इति पाठो युक्तः । घट-शरावोदञ्चनादौ सर्वत्र मार्दवोऽयं मार्दवोऽयमित्यनुगतमतौ मृत्परिणामत्वेन कारणत्वम् , मृद्विकारे घटे सर्वत्र घटोऽयं घटोऽयमित्यनुगतमतौ मृत्परिणामविशेषत्वेन कारणत्वम्, एवं शरावाद्यनुगतप्रतीतावपि तत्तद्विलक्षणमृत्परिणामत्वादिनेति तत्सङ्ग्रहायाऽऽदिपदोपादानम् । ननु घटादौ तत्तत्कार्यभेदेन तत्त. निरूपिता कारणताऽपि परिणामस्वभावा नानैव स्यादिति चेद्, अस्त्वेवम् , तस्या अपि नानात्वमेकत्वञ्चोपेयत एव, सामान्यत एकस्य तस्यानुवृत्तिबुद्धिलक्षणकार्येणानुमानमपि सम्भवत्येव, नाना
Page #116
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । अविषय एवायं समानाकार इत्यपि न युक्तम्, बीजाभावात् । अनादिवासनादोषो बीजमिति चेत्, नवासनाया बोधरूपत्वे समनन्तरज्ञानेऽपि तत्प्रसङ्गात् । विशिष्टबोधरूपत्वे च किं वैशिष्ट्यमिति वाच्यम्, अनादिहेतुपरम्पराजन्यत्वमिति चेत्, न तत्रापि तन्मात्राविशेषात् समुद्रोर्मिकल्पनाया अपि चित्रहेतुस्वभावा , 67 त्वाच्च कार्यभेदाद् व्यावृत्तितो व्यावृत्तिबुद्धिरपि स्यादेवेत्याहजनकतया अति । 'कार्यानुमान0' इत्यस्य कार्यलिङ्गकानुमानेत्यर्थः । सामान्यलक्षणविषयमन्तरेणैवानुवृत्तिवुद्धिर्भवतीति वस्तुनः समानपरिणामलक्षणमपि सामान्यं न कल्पनीयमिति बौद्धाऽऽशङ्कामुद्भाव्य प्रतिक्षिपति - अविश्य एवेति निर्विषयक एवेत्यर्थः । सय समानाकार:- अनुगताकारो बोधः । यद्यनुगताकारबोधस्य विषयोऽनुगतः कश्चिन्न स्यात् कारणाभावात् तादृशबोध एव न भवेदित्याहचीजाभावादिति-निमित्ताभावादित्यर्थः । बौद्धः शङ्कते - अनादीति - अनादिवासनालक्षणदोषादेवानुगत बुद्धयात्मको विकल्पो भवतीत्यर्थः । वासना किं ज्ञानमात्रं विशिष्टज्ञानं वा ? आधे यत् किमपि ज्ञान - मुत्पद्यते तत् पूर्वज्ञानादेवेति समनन्तरज्ञानमात्रे पूर्वज्ञानलक्षणवासनासमुत्थेऽनुगताकारता स्यादिति समाधत्ते - नेति । तत्प्रसङ्गात् समानाकारप्रसङ्गात् । द्वितीये त्वाह - विशिष्टबोधरूपत्वे चेति । किं वैशिष्टयं बोधविशेपणीभूतं वैशिष्ट्यं किम् ?, तथा च ज्ञाने विषयनिबन्धनमेव वैशिष्टयमिति विषयस्य समानपरिणामस्य सिद्धिरित्यभिसन्धिः । बौद्ध आह- अनादीति अनादिहेतुपरम्पराजन्यत्वं ज्ञानमात्र एवं वर्तत इति ज्ञानमात्रमेव विशिष्टबोधरूपत्वाद् वासनेति तज्जन्यत्वाद् समनन्तरज्ञाने समानाकारप्रसङ्गस्तदवस्थ इति प्रतिक्षिपति-नेति । तत्रापि समनन्तरज्ञानेऽपि । तन्मात्राविशेषाद् अनादिहेतुपरम्पराजन्यज्ञानलक्षणचासनारूपदोषप्रभवत्वाविशेषात् । ननु समुद्रोर्मयो न समुद्रव्यति -
Page #117
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं ङ्गीकारं विना वक्तुमशक्यत्वादिति विवेचितमन्यत्र ॥ विशेषातिरेकेऽपि न प्रमाणमस्ति विशेषाणामिव रिक्ताः सन्ति, अथापि तदाकारकल्पना भवति तथैव समानपरिणामस्वभावाभावेऽपि तदाकारविकल्पः स्यादित्यत आह- समुद्रोर्मीतिसमुद्रादेव समुद्रोमिंकल्पना भवति, समुद्रश्चैकानेकस्वभाव एवेति साऽपि कल्पना न विषयं विनेत्याशयः, एतावताऽतिरिक्त सामान्यप्रतिक्षेपः स्याद्वाद्यभिमतसमानपरिणामस्वभावसामान्य सद्भावश्चोपपादितः । अथ वैशेषिकाभ्युपगतातिरिक्त विशेषपदार्थ प्रतिक्षिपति - विशेषातिरेकेऽपीति-विशेषपदार्थभेदेऽपीत्यर्थः । न प्रमाणमस्तीति - ननु विरुद्धधर्माध्यासात् पदार्थानां भेदः सिद्धयति, तत्र द्रव्यादीनां द्रव्यत्वादिविरुद्धधर्माध्यासाद् भेदः, पृथिव्यादीनां पृथिवीत्वादिजातिमत्त्वाद् भेदः, घट- पटादीनां च घटत्व-पटत्वादिजातिमत्त्वाद् भेदः, तत्रानुमानम् - घटः पटाद् भिन्नो घटत्वादिति, घटजातीयानामपि भेदो विरुद्धधर्माध्यासादेव, तद्यथा - अयं घट एतस्माद् घटाद् भिन्न भिन्नकपालारब्धत्वादिति, एवं पटादावपि अयं पट एतस्मात् पटाद् भिन्नो भिन्नतन्त्वारब्धत्वादिति, एवं ह्यणुकलक्षणाऽऽद्यावयविपर्यन्तं भिन्नावयवाऽऽरब्धत्वाद् भेदः सिद्धयति, यथा च द्यणुकेऽयं णुक एतस्माद् द्यणुकाद् भिन्न भिन्नपरमाण्वारब्धत्वादित्यनुमानं भिन्नावयवारब्धत्वहेतुकं प्रर्वतते न तथा परमाणुषु तेषामवयवाभावेन तदारख्धत्वाभावान्नित्यत्वाच्च, किन्तु परमाणूनां परस्परभेदका विशेषा एव, परमाणूनां भिन्नत्वाच्च तद्वृत्तित्वेन तद्गतगुणानामपि भेदसिद्धिसम्भवेन न तेषु विशेषाः, विशेषेष्वप्यन्योऽन्यं भेदसि ये विशेषान्तरकल्पने ऽनवस्था स्यादतो विशेषाः स्वत एव व्यावृत्ता अभ्युपगम्यन्ते, अनयैव दिशाऽन्येष्वपि नित्यद्रव्येषु विशेषाः सिद्धयन्ति, अतिरिक्तविशेषपदार्थकल्पनापेक्षया लाघवान्नित्यद्रव्यायेव स्वतो व्यावृत्तानि किमिति नाभ्युपेयन्त इति न चोद्यम्,
Page #118
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। नित्यद्रव्याणामपि स्वत एव व्यावृत्तत्वात्, अन्यथा नित्यगुणेष्वपि तत्कल्पनप्रसङ्गात् । आश्रयविशेषेणाऽऽश्रितव्यावृत्ते ऽयं दोष इति चेत्, आश्रितविशेषेणाऽस्श्रयव्यावृत्तिरित्येव किमिति नाद्रियते । जातिमत्पदार्थानां किञ्चिद्धमणव व्यावृत्तिरिति नियमेन तेषां स्वतो व्यावृत्तत्वासम्भवात् , स्वतो व्यावृत्तत्वलक्षणरूपहानिप्रसङ्गभीत्यैव च विशेषेष्वनन्तेष्वपि न जातिः कल्प्यत इत्येवं विशेषसाधके प्रमाणे सति न प्रमाणमस्तीति रिक्तं वच इत्यत आह-विशेषाणामिवेति-पतञ्च पराभ्युपगममाश्रित्य, सिद्धान्तेऽतिरिक्तविशेषाणामभावाद् दृष्टान्तत्वासम्भवात् । जातिमत्पदार्थानां किञ्चिद्रपेण व्यावृत्तिरिति नियमस्तु नव्यनैयायिकेरपि नाभ्युपेयत एवेति न तद्बलान्नित्यद्रव्येपु स्वतो व्यावृत्तत्वासम्भव उद्भावनीयः, यदि च जातिमत्यदार्थानां किञ्चिद्रपेणैव व्यावृत्तिरिति नियमावष्टम्भादेव नित्यद्रव्येषु व्यावर्तकतया विशेषाः कल्प्यन्ते तदा नित्यगुणेष्वपि ते कल्प्यन्ताम् , तेष्वपि स्वतो व्यावृत्तत्वासम्भवादित्याह-अन्यथेति । तत्कल्पनप्रसङ्गाद् विशेपकल्पनापत्तेः । नन्वेतत्परमाणुरूपमेतस्मात् परमाणुरूपाद् भिन्नम् , भिन्नपरमाण्वाश्रितत्वादित्याश्रयभेदादेव तद्भेदसिद्धिसम्भवान्न नित्यगुणेषु विशेषाः कल्प्यन्त इति वैशेषिकः शङ्कतेआश्रयविशेषेणेति । अयं विशेषकल्पनप्रसङ्गलक्षणः, नित्यगुणेष्वेव विशेषाः कल्प्यन्ताम् , ततो नित्यगुणानां भेदसिद्धौ तदाश्रयत्वादेव नित्यद्रव्यभेदसिद्धिसम्भवान्न नित्यद्रव्येषु विशेषाः कल्पनीया इत्येव किं न स्यादिति स्माध्त्ते-aashritvishessenneti| वेदान्तिशिरोमणिश्रीहर्षमिश्रमतस्याद्वैतसमर्थनप्रवणस्योपदर्शनपुरस्सरमयुक्तत्वं भावयति-सदविशिष्टमेव सर्वमिति-घटः सन् , पटः सन्निति प्रतीत्या वस्तुमात्रं सदभ्युपगन्तव्यम् , न च तस्यां प्रतीतौ नैयायिकाग्रुपगताऽतिरिक्ता सत्ता प्रकारतयाऽवभासते घटादिकं विशेग्यतयेति
Page #119
--------------------------------------------------------------------------
________________ 70 प्रमोदाविवृतिसंवलितं ____ "सदविशिष्टमेव सर्वम्" भेदप्रतियोगित्वानुयोगित्वादेः स्वरूपसम्बन्धाऽऽत्मकत्वेनाप्यन्ततो वाच्यम् , यतः-सा सति वर्ततेऽसति वा ?, आये सत्तावत्त्वादेव सदिति स्यादिति धर्मिविशेषणीभूता सत्ताऽऽत्माश्रयभयात् प्रकारीभूतसत्तातोऽतिरिक्तोपगन्तव्या, तस्या अपि सत्येव वृत्तिरित्यनवस्थाप्रसङ्गः, द्वितीयेऽसत्त्वाविशेषात् खरविषाणादावपि सत्त्वं स्यादित्यलीकं किमपि न भवेदतो ब्रह्मैव स्वतः सद्रूपं सन् घट इत्यादिप्रतीतौ तादात्म्येन घटादौ विशेषणतयाऽवभासते, तथा च तदभिनाभिन्नस्य तदभिन्नत्वमिति नियमेन घटाभिन्नसदभिन्नस्य पटादेघंटाभिन्नत्वं पटाभिन्नसदभिन्नघटादेः पटाभिन्नत्वमिति सदात्मना सर्वमद्वितीयमिति सदविशिष्टमेव सर्वमिति ब्र्ह्माद्वैत्वादिम्त्मुप्प्द्य्तेत्रामित्य्र्थ्ः। ननु यथा-सन् घटः, सन् पट इत्यादिसदभेदप्रतीतिरुपजायते तथा घटः पटाद् भिन्नः, पटो घटाद् भिन्नः, घटः पटो नेत्यादिप्रतीतिरपि सर्वलोकप्रसिद्धा नापलपितुं शक्येति तद्बाधान्नैकान्तेन सदविशिष्टतैव सर्वस्य वस्तुन इत्यत आह-भेदप्रतियोगित्वानुयोगित्वादेरिति-घटः पटाद भिन्न इत्यत्र मेदस्यानुयोगितया घटो भासते प्रतियोगितया पट इति, प्रतियोगित्वाऽनुयोगित्वादिकं च यद्यतिरिक्तं तदा तदपि नासम्बद्धमेव सम्बन्धतयाऽभ्युपेयम् , तथा सति पटभेदस्यानुयोगित्वलक्षणसम्बन्धो घटादाविव पटेऽप्यसम्बद्धत्वाविशेषात् स्यादिति पटः पटाद् भिन्न इत्यपि प्रतीतिरापद्येत, सम्बद्धस्यैव सम्बन्धत्वे च तस्यापि सम्बन्धोऽतिरिक्तः सम्बद्धस्य सम्बन्धत्वमित्यनुरोधेनाभ्युपेय इत्यनवस्था स्यादित्यनतिरिकमेव स्वरूपसम्बन्धरूपं प्रतियोगित्वाऽनुयोगित्वादिकम् , तथा च भेदस्यानुयोगिना प्रतियोगिना सह स्वरूपसम्बन्धबलादभेदे व्यवस्थिते तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमबलात् प्रतियोग्यनुयोगिनोएप्यमेदव्यवस्थितिरिति भेदप्रतीतिरप्यमेदसाधिकैव, एवं "एकमेवाद्वितीयं ब्रह्म" इति श्रुत्या सर्वस्यामेदं गोचरन्त्या घट-पटबुद्धया
Page #120
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । VASNAC ंर् .N...NYA - . जगदैक्यपर्यवसानात् , भेदस्याविद्योपकल्पितत्वात् तथैव सममभेदबुद्धेरप्यभेदबुद्धिराधीयत इति भेदाऽभेदबुद्धयोरभेदे कथं स्वस्यैव स्वबाधकत्वम् , तथा घट-पटमेदैः समं तबुद्धे दो न तबुद्धयैव विषयीकृत इति तेषामभेदोऽद्वैतश्रुतिजन्यबोधविषय इति ततोऽप्युक्तनियमबलाद् घट-पटयोरमेदव्यवस्थितिरिति यस्य यतो भेदो नाध्यक्षादिना विषयीकृतस्तत्रैव सर्वस्मादभेदस्योक्तश्रुतिजबोधविषयत्वे उक्तनियमात् सर्वाभेदः सिद्धत्येव, यथा च सर्व ब्रह्माभिन्नमिति प्रतीतिः, तथा-सर्व सर्वस्माद् भिन्नमिति नहि सम्भवति स्वस्यापि सर्वान्तर्गतत्वेन स्वस्मिन् स्वभेदस्य भेदवाद्यननुमतत्वाद्. उक्तञ्च खण्डनखण्डखाये-- "सुदूरधावनधान्ता बाध्बुद्धिप्र्म्प्रा। निवृत्तावद्वयाम्नायैः पाश्निग्राहइविजीयते" ॥ 3 ॥ [परि0 1, zlo0 8] तथा "अभेदं नोल्लिखन्ती धीन मेदोल्लेख्न्क्स्स्मा। तथा चाये प्रमा सा स्यान्नान्ते स्वापेक्ष्यवैशसात्" ॥ 2 ॥ [परि0 1, zlo0 18] इत्यादि । तदेतत् सर्वमभिप्रेत्याह-अन्तत इति । यदा चोक्तयुक्तिकदम्बेन सदविशिष्टत्वेन सर्वस्याद्वैतं पारमार्थिक व्यवस्थितं तदा प्रतीयमानस्य भेदस्यापि सर्वथाऽपलापो न युक्त इति तस्य का गतिरित्यपेक्षायामाह-भेदस्येति-"इन्द्रो मायाभिः' इत्यादिश्रुत्या जगत एव मायापराभिधानाऽविद्योपकल्पितत्वमिति तदन्तर्गतस्य भेदस्याष्यविद्योपकल्पितत्वम् , यदाह श्रुतिः-"द्वैताद् वै भयं भवति', "यदा सर्वमात्मैवाभूत् तदा केन कं पश्येत्" इत्यादि। अविद्योपकल्पितत्वं जगत इत्थं भावनीयम्-ज्ञानाधीनैव ज्ञेयव्यवस्थितिः, ज्ञानं च वस्त्ववभासकत्वादेव तत्र प्रमाणम् , असम्बद्धञ्च ज्ञानं न वस्त्ववभासकमिति शेयेन सह ज्ञानस्य सम्बन्धो वाच्यः, देश-कालविप्रकर्षाभाव
Page #121
--------------------------------------------------------------------------
________________ 72 प्रमोदाविवृतिसंवलितं ~ ~ ~ ~ ~ श्रुतिस्वरसादित्यद्वैतवादिश्रीहर्षमतमपि न रमणीयम्, भेदस्यावास्तवत्वे तदभावरूपाभेदस्यापि तथात्वात्, तादात्म्यस्यापि जगतः पौनरुत्तयाद्यापत्त्या सर्वथा वक्तुएव च तात्त्विकसम्बन्धव्यापकः, ज्ञानस्य च ज्ञेयेन सह देशविप्रकर्षः स्फुटमेव ज्ञानस्यान्तरत्वाज्ज्ञेयस्य च बहिरवस्थितेः, अतीताऽनागतयोरप्यर्थयोञ्जनं भवतीति कालविप्रकर्षोऽपि स्फुटमेवेति न परप्रक्रियया ज्ञान-ज्ञेययोस्तात्त्विकः सम्बन्धः, व्यापकाभावाद् व्याप्याभावव्यवस्थितेः, किन्तु काल्पनिकः, स च सम्बन्धिनोरेकस्यावास्तवत्वे रज्जु-सर्पाद्योरिव भवति, तत्रापि अनुगतस्य नावास्तवत्वं किन्त्वननुगतस्यैवेति-घटं जानामि, पटं जानामि, मठं जानामीत्यादौ सर्वत्र ज्ञानमनुगतमननुगतं च घट-पटायेवेति तदेव रजौ सादिकमिव ज्ञाने कल्पितम् , कल्पना च न दोषमन्तरेणेति अविद्यैव तत्र दोषविधया कारणम् , तयैव ज्ञाने परब्रह्मचैतन्यलक्षणे घट पटादिकं कल्पितं भवति, तत एव च ब्रह्मात्मकज्ञानेन सहाध्यासिकस्तादात्म्यसम्बन्धोऽपि कल्पित इति । उक्तमतस्यायुक्तत्वे ग्रन्थकद्धतुमुपदर्शयति-भेदस्येति । त्द्भावेति-भेदाभावेत्य्र्थ्ः। तथात्वाद् अवास्तवत्वात् । यदि सदविशिष्टमेव सर्व तथा घट इत्युक्त्यैव पटादीनां सर्वेषामर्थानामवबोधसम्भवात् तत्प्रतिपादकं वचनं नोच्चारणीयम् , तदभिधाने पौनरुक्त्यं स्यात् , एवं क्वचिदपि ग्रन्थे आदौ यस्य कस्यचिदपि वाक्यस्योच्चारणे तत एवाशेषग्रन्थप्रतिपाद्यस्यार्थनिकरस्यावबोधसम्भवाद् वाक्यान्तरं नोट्टङ्कनीयम् , हेमचन्द्रसूरिभिश्च "माया सती चेद्" इत्यादिना मायावादोऽपहस्तित एवेत्याशयेनाऽऽह-तादात्म्यस्यापीति-सर्वथा तादात्म्यस्यापीत्यर्थः, तेन कथश्चित्तादात्म्ये पौनरुक्त्याद्यभावेऽपि न क्षतिः, तथाहि-भेदप्रतियोगित्वाऽनुयोगित्वादेः स्वरूपसम्बन्धात्मकत्वेऽपि स्वरूपसम्बन्धः कथञ्चित्तादात्म्यमेवेति भेदप्रतीत्याऽपि कथञ्चित्तादात्म्यमेव प्रतियो. ज्यनुयोगिनोः सिद्धयति, कथञ्चित्तादात्म्यं च सर्वथा तादात्म्यलक्षण
Page #122
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । मशक्यत्वाचेत्यन्यत्र विस्त्र्ः। "णेगेहिं माणेहिं, मिणइत्ती य णेगमस्स य निरुत्ती" त्ति [अनुयोगद्वार]सूत्रम् । नैकमानमेयविषयोऽध्यवसायो नैगम इत्येतदर्थः । "निगमेषु येऽभिहिताः शब्दास्तेषामर्थः शब्दार्थपरिज्ञानं च देश-समग्रग्राही नैगमः" इति तत्वार्थभाष्यम् [a0 1 sU0 35.] / ___ अत्र पूर्वदलं मदुक्तलक्षणकथनाभिप्रायम् , उत्तरदलं च विषयविभागविधानिरूपणाभिप्रायमात्रम् । देशग्रामद्वैतं विरुणद्धयेव, सदविशिष्टमेव सर्वमित्यत्र स्यात् सदविशिष्टमेव सर्वमिति स्याद्वादिभिरुपेयत एव, सन् घट इत्यादिप्रतीतौ चोत्पाद-व्यय-ध्रौव्यात्मकत्वलक्षणसत्त्वमेव प्रकारतया भासते, परोपगतसत्त्वं यथा नोपपद्यते तथोपपादितमेव-"उत्पाद-व्यय-ध्रोव्ययुक्तं सत्" [तत्त्वा0 sU0 5, 29.] इति तत्त्वार्थसूत्रव्याख्याने, ग्रन्थगौरवभयान्न तत्र लेखनी व्याप्रियत इति बोध्यम् ॥ नैगमलक्षणोपदर्शकमनुयोगद्वारसूत्रमुल्लिखति-णेगेहिं इति। uktmutraarthmupdrshyti-न्केति|नैग्म्ल्क्स्स्न्न्-tdvibhaagopdrshk त्त्त्वार्थ्भास्स्य्मुल्लिख्ति-निग्मेस्स्विति। ___ अत्र antropdrshitbhaassye| पूर्वदलं निगमेषु येऽभिहिताः शब्दास्तेपामर्थः शब्दार्थपरिज्ञानश्चेत्यन्तम् । उत्तरदलं देश-समग्रगाहीति । विषयेति-विषयो विशेषः सामान्यं च, तस्य यो विभागो विभजनमेकत्र प्राधान्येन विशेषविषयत्वमपरत्र प्राधान्येन सामान्यविषयत्वम् तेन यद् विधानिरूपणं देशग्राही विशेषप्रधानो नैगमः, समग्रगाही सामान्यप्रधानो नैगम इत्येवं नैगमभेदद्वयनिरूपणं तदभिप्रायमात्रं तदभिप्रायकमेव, न तु लक्षणप्रदर्शनम् , लक्षणस्य पूर्वदलेनैव वृत्त
Page #123
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं हित्वं विशेषप्रधानत्वम्, समग्रग्राहित्वं च सामान्यप्रधानत्वं पारिभाषिकम्, अन्यथा सामान्य-विशेषयोर्द्वयोरपि वस्त्वेकदेशत्वात् किं द्वैरूप्यं स्यात् ? | एवमस्य प्रमाणत्वं स्यात्, न स्यात् - प्रत्येकं भेदशस्तत्वाद् । उत्तरदलस्य विषयविभजनपरत्वेन द्वैविध्योपदर्शनपरत्वं स्पष्टयति-देशग्राहित्वमिति । एतच्च न रूढितः सिद्ध्यतीत्यत आहपारिभाषिकमिति स्याद्वादाभिज्ञानामाचार्याणां सङ्केतः परिभाषा, तत इदमित्थं ज्ञायत इत्यर्थः । अन्यथा देशग्राहित्वादेर्विशेषप्रधानत्वादिपारिभाषिकस्वरूपाश्रयणेन द्वैविध्यस्यानाश्रयणे । किमिति-वस्त्वेकदेशग्राहित्वमेकरूपमेवेति तद्र पेणैकत्वमेव न द्वैरूप्यम्, सामान्यमपि वस्त्वेकदेश एव विशेषोऽपि च वस्त्वेकदेश एवेति देशत्वेन विशेष-सामान्ययोरुभयोरपि ग्रहणात् समग्रेति व्यर्थ स्यादतो देशपदं प्रधानीभूतविशेषे पारिभाषिकं समग्रपदं च सामान्ये पारिभाषिकम्, न तु समग्रपदमनन्तधर्मात्मकसम्पूर्णवस्तुस्वरूपपरं तद्ग्राहित्वस्य नयेऽभावादित्यभिसन्धिः । नन्वेवं नैगमस्य प्राधान्येन विशेषग्राहित्वे प्राधान्येन सामान्यग्राहित्वे च प्रमाणत्वमेव स्यात्, प्रमाणस्यापि प्राधान्येन सामान्य- विशेष ग्राहित्वादेव प्रमाणता, तच्चात्राऽप्यविशिष्टमेवेति शङ्कते - एवमिति - प्राधान्येन विशेष - सामान्यग्राहित्वाभ्युपगमे । अस्य नैगमस्य, यस्य नैगमस्य प्राधान्येन सामान्यग्राहित्वं न तस्य प्राधान्येन विशेषग्राहित्वम् यस्य च नैगमस्य प्राधान्येन विशेषग्राहित्वं न तस्य प्राधान्येन सामान्यग्राहित्वम्, प्रमाणस्य त्वेकस्यैव प्राधान्येन सामान्य ग्राहित्वं प्राधान्येन च विशेषग्राहित्वमित्येवं विशेषस्य सद्भावान्न नैगमस्य प्रमाणत्वापत्तिरिति समाधत्ते - न स्यादिति-नैगमस्य प्रमाणत्वं न भवेदेवेत्यर्थः । अत्रैव हेतुमपदर्शयति- प्रत्येकमिति । भेदशः भेदेन । तदुभयविषयत्वेऽपि सामान्य- विशेषोभयविषयत्वेऽपि, पकस्य सामान्यविषयत्वमेकस्य विशेषविषयत्वमिति कृत्वा सामान्य "
Page #124
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । दुभयविषयत्वेऽपि सम्भूयोभयविषयत्वायोगात् ॥ अस्य च चत्वारोऽपि निक्षेपा अभिमता:- नाम, स्थापना, द्रव्यम्, भावश्चेति । घट इत्यभिधानमपि घट एव, "अर्था- 'भिधान- प्रत्ययास्तुल्यनामधेयाः" इति वचनात्, वाच्य वाचकयोरत्यन्तभेदे प्रतिनियतपदशक्त्यनुपविशेषोभयविषयत्वेऽपीति यावत् । सम्भूयेति-यस्यैव सामान्यविषयत्वं तस्यैव विशेषविषयत्वमित्येवं सम्भूयेत्यर्थः । उभयविषयत्वायोगाद् नैगमनयस्य प्राधान्येन सामान्य-विशेषोभयविषयत्वाभावात् । 75 नाम-स्थापना-द्रव्य-भावरूपनिक्षेपचतुष्टयाभ्युपगन्तृत्वं नैगमनयस्येति दर्शयति-अस्य चेति - नैगमनयस्य पुनः तत्र यस्य कस्यचिद् वस्तुनो घट इति नाम क्रियते स नामघटः, स्वर्गाधिपत्यादिलक्षणेन्द्रपदप्रवृत्तिनिमित्तवियुतोऽपि गोपालदारकः कचिद इन्द्रोऽयमिति सङ्केतितो नामेन्द्रः, घट इति नामाऽपि घट इति नामनिक्षेपः, अयं घटाकर इत्येवं यत् किमपि वस्तु स्थाप्यते स स्थापनाघट इति स्थापनानिक्षेपः । यच मृद्रव्यं घटरूपेण परिणमिष्यति, अनुभूतघटपरिणामं वा तन्मृदृद्रव्यं घटकारणत्वाद् द्रव्यघट इति द्रव्यनिक्षेपः । यस्य वस्तुनो यदसाधारणस्वरूपं तत् तस्य भाव इति पृथुवुध्नोदराद्याकारः कम्बुग्रीवादिमान् योऽयं घटः स भावघट इति भावनिक्षेपः, इत्येवं चत्वारोऽपि निक्षेपा नैगमनयस्याभिमता इत्यर्थः । नामनिक्षपाभ्युपगन्तृनयोऽपि नामनिक्षेप इति तन्मते शब्दार्थयोस्तदात्म्यमेव सम्बन्ध इत्यर्थस्य नामरूपतेत्यभिसन्धानेन नैगमनये नामनिक्षेपाभ्युपगममुपपादयति-घट इत्यभिधानमपीति । घटपदवाच्यत्वं यथा भावघटे तथा घटनाम्न्यपीति तद्रूपेण तयोरभेदाद् घटनाम्नो घटत्वमित्यावेदनायाऽऽह - अर्थाभिधानेति । घट-तन्नाम्नोरभेदे युक्तयन्तरमप्याह-वाच्य-वाचकयोरिति । स्थापनानिक्षेपाभ्युपगन्तृत्वमुपपा दयति-घटाकारोऽपीति एतच्च सद्भूतस्थापनामधिकृत्य बोध्यम् । अन्यथा घटाकारस्य घटत्वाभावे । तत्त्वायोगाद् घटतुल्यपरिमाणत्वा *
Page #125
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं ptteshc। घटाकारोऽपि घट एव, तुल्यपरिणामत्वात् , अन्यथा तत्त्वायोगात्, मुख्यार्थमात्राभावादेव त्त्प्र्तिकृतित्वोप्प्त्तेः। मृत्पिण्डादिव्यघटोपि घट एवान्यथा प्रिन्नाम्प्रिन्नामिभावानुप्प्त्तेः। भावघटपदं चासन्दिग्धवृत्तिकमेव । ननु नामादीनां सर्ववस्तुव्यापित्वमुपगम्यते, नवा ? आद्य व्यभिचारः, अनभिलाप्यभावेषु नामनिक्षेपासम्भवात् । नन्वेवं स्थापनाघटेऽपि घटत्वे भावघटादस्य कः प्रतिविशेष इत्यपेक्षायामाह-मुख्यार्थेति । द्रव्यनिक्षेपाभ्युपगन्तृत्वमुपपादयति-मृत्पिण्डादिरिति । अन्यथा मृत्पिण्डादेर्घटत्वाभावे, घटः परिणामः, मृत्पिण्डः परिणामीत्येवं घट मृत्पिण्डयोर्यः परिणाम-परिणामिभावलक्षणः सम्बन्धः सोऽतिप्रसङ्गादत्यन्तभेदे न स्यादित्य्र्थ्ः। यश्च पृथुबध्नोदराद्याकारः कम्बुग्रीवादिमान् भावघटस्तस्य घटत्वं सर्वानुमतमेवेति तदभ्युपगन्तृत्वमस्य दर्शयति-भावघटपदमिति । प्रसङ्गानुगतं नामादिविचारमुपजीवन् परः शङ्कते-नन्विति । 'नामादीनाम्' इत्यत्राऽऽदिपदात् स्थाप्ना-भाव्-द्र्व्य्निक्स्सेपान्नामुप्ग्र्ह्ः। आये नामादीनां सर्ववस्तुव्यापित्वमिति प्क्स्से। व्यभिचारः-यत्र यत्र वस्तुत्वं तत्र नामनिक्षेपादिचतुष्टयप्रवृत्तिरिति नियमाभावः । अत्रैव हेतुमाहानभिलाप्येति-ये शब्देन न वक्तुं शक्या एतादृशा अपि बहवः पदार्थाः सन्ति, तत्र वस्तुत्वं विद्यते, नामादिनिक्षेपस्तु नास्तीति व्यभिचार इत्यर्थः । ननु यत्र यत्राभिलाप्यवस्तुत्वं तत्र नामादिचतुष्टयमित्येवं नियमे न व्यभिचार इत्यत आह-द्रव्यजीवेति जीवोस्भिलाप्यो द्रव्यं चाभिलाप्यमिति जीवे द्रव्ये चाभिलाप्यवस्तुत्वं वर्तते न तयोर्द्रव्यनिक्षेपः, यो भावः पूर्वमजीवः सन् आयत्यां जीवो भवेत् स जीवकारणत्वाद् द्रव्यजीव इति द्रव्यनिक्षेपप्रवृत्तिभवेद् , न चैवम्-अजीवस्य जडस्वरूपस्य कदाचिदपि जीवरूपेण
Page #126
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। 77 प्रवृत्तेः, द्रव्यजीव-द्रव्यद्रव्याद्यसिद्धयाऽभिलाप्यभाव. व्यापिताया अपि वक्तुमशक्यत्वाच्च । अन्त्ये "जत्थवि य ण जाणिज्जा, चौकयं णिक्खिवे तत्थ" त्ति । [anu0] सूत्रविरोधः, अत्र यत्तत्पदाभ्यां व्याप्त्युपस्थितेरिति चेत्, अत्र वदन्ति-तत्तव्यभिचारस्थानान्यत्वविशेषणान्न दोषः, तदिदमयुक्तम्-यद्येकस्मिन् न सम्भवति, नैतावता भवत्यव्यापितेति । अपरे वाहु:-केवलिप्रज्ञारूपमेव नामाऽनभिलाप्यभावेष्वस्ति, परिणामासम्भवात् , एवं यो जीवपर्यायमनुभूयोत्तरकालमजीवो भवेत् सोऽप्यनुभूतजीवपर्यायत्वाद् द्रव्यजीवः स्याद्, न चैवमपि सम्भवति, एवं गुण-पर्यायवियुक्तस्य भावस्य गुण-पर्यायवद्रूपेण परिणामो यदि भवेत् तदा द्रव्यद्रव्यं स्याद् , न चैवमपि सम्भवतीति तयोर्द्रव्यनिक्षपाप्रवृत्तेरभिलाप्यवस्तुव्यापित्वमपि निक्षेपचतुष्टस्य न स्म्भ्व्तीत्य्र्थ्ः। __अन्त्ये नामादीनां न सर्ववस्तुव्यापित्वमिति पक्षे । जत्थ vi0 iti"yatrApi न जानीयात् चतुष्टयं निक्षेपेत् तत्र' इति संस्कृतम् , चतुष्टयं नामादिचतुष्टयम् । कथं सूत्रविरोध इत्यपेक्षायामाह-अत्रेति, निरुक्तसूत्र इत्यर्थः । तत्रैकेयां समाधानमुपदर्शयति-अत्र वदन्तीति ! तत्तदिति, यत्र यत्र वस्तुनि न नामादिनिक्षेपचतुष्टयप्रवृत्तिसम्भवस्तत्तदन्यत्वे सति वस्तुत्वं यत्र तत्र नामादिचतुष्टयमित्येवं नियमाः भ्युपगमे न पूर्वोपदर्शितव्यभिचारदोष इत्यर्थः । एवं व्यभिचारोद्धारे प्रमेयत्वादिहेतुरपि वह्निव्याप्यः स्यात् , यत्र यत्र व्यभिचारस्तद न्यत्वे सतीति विशेषणोपादानेन प्रमेयत्वे वह्निव्यभिचारपरिहार सम्भवात् , किन्तु नामादीनां सर्ववस्तुव्याप्तिः प्रायोवादादुच्यते, सा च क्वचिन्नामादिचतुष्टयाभावेऽपि सम्भविनीत्येतावतैव निर्वाहे नोक्तसमाधानं युक्तमित्याह-तदिदमयुक्तमिति । वस्तुत एव सर्ववस्तु
Page #127
--------------------------------------------------------------------------
________________ 78 प्रमोदाविवृतिसंवलितं द्रव्यजीवश्च मनुष्यादिरेव, भाविदेवादिजीवपर्यायहेतु. त्वात् ; द्रव्यद्रव्यमपि मृदादिरेव, आदिष्टद्रव्यत्वानां घटादिपर्यायाणां हेतुत्वादिति; एतच मतं नातिरमणीयम्-द्रव्यार्थिकेन शब्दपुद्गलरूपस्यैव नाम्नोऽभ्युपगव्यापित्वमभ्युपगच्छतामाचार्याणां समाधानमपदर्शयति-अपरे त्वाहुरिति । केवलीति-केवली सर्व जानातीत्यनमिलाप्यमपि केवलिप्रज्ञागोचर इति केवलप्रशारूपं नामाऽपि स्ववाच्यविषयतया तत्र वर्तत इति कृत्वा नामनिक्षेपस्तत्र सम्भवतीति नामनिक्षेपस्य स्र्व्व्स्तुव्याप्तिः। द्रव्यनिक्षेपो जीवे द्रव्येऽपि च सम्भवतीति तस्यापि सर्ववस्तुव्याप्तिरित्याह-द्रव्यजीवश्चेति-जीवकारणं द्रव्यजीवो भवितुमर्हतीति जीवो भाविदेवादिजीवपर्यायस्तत्कारण मनुष्यादिजीव इति कृत्वा मनुप्यादिजीवो द्रव्यजीव इति द्रव्यनिक्षेपस्य जीवे संभव इत्यर्थः । द्रव्येऽपि द्रव्यनिक्षेपसम्भवं दर्शयति-द्रव्यद्रव्यमपीति । घटादिलक्षणमृद्द्रव्य-पर्यायाणामपि प्रतिक्षणमन्यान्यघटपरिणतिलक्षणपर्यायकारणत्वाद् द्रव्यत्वमित्येवमादिष्टद्रव्यत्वानां घटादीनां कारणत्वान्मृदादि व्यं भवतीति द्रव्यनिक्षेपो द्रव्ये सम्भवतीत्याह-आदिष्टद्रव्यत्वानामितिपर्यायार्थिकनयादेशात् पर्यायत्वे सति घटादीनां द्रव्यत्वं द्रव्यार्थिकनयादेशादेव, उत्तरोत्तरस्वपर्यायकारत्वात् तदनुगामित्वाच्च तेषां द्रव्यत्वमादिश्यत इत्यादिष्ट द्रव्यत्वं येषां ते आदिष्टद्रव्यत्वास्तेषामित्यर्थः । हेतुत्वात् कार्न्न्त्वान्मृदादेव्य्द्र्व्य्त्व्मित्य्र्थ्ः। एतन्मतमपि न युक्तमित्याह-एतच्चेति, चकारोऽप्यर्थकः, केवलिप्रज्ञा आत्मनश्चैतन्यलक्षणं गुणः, तस्य द्रव्यार्थिकनयविशेषेण नैगमेन नानुमतं नामत्वम् , तन्नये शब्दात्मकपुद्गलस्यैव नामत्वाभ्युपगमादिति केवलिप्रज्ञामुपादायानभिलाप्यभावेषु नामनिक्षेपसम्भवोपदर्शनं न युक्तमित्याह-द्रव्यार्थिकेनेति । भावदेवादिजीवपर्यायकारणत्वान्मनुष्यादिजीवस्य द्रव्यजीवत्वसमर्थनमप्ययुक्तमेव, तथा सति संसारावस्थायामेकगतितो गत्यन्तरगमनस्य जीवे आवश्यकत्वात् संसारिणां सर्वे
Page #128
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। मात् , मनुष्यादीनां द्रव्यजीवत्वे च सिद्धस्यैव भावजीवत्वप्रसङ्गात् ,आदिष्टद्रव्यहेतुद्रव्यद्रव्योपगमे भावद्रव्योच्छेदप्रसङ्गाच्च । गुण-पर्यायवियुक्तः प्रज्ञास्थापितो द्रव्यजीव इत्येकेषां मतम् , एतदपि न सूक्ष्मम्-सतां गुणपर्यायाणां वुद्ध्यापनयनस्य कर्तुमशक्यत्वात् , नहि यादृच्छिकज्ञानायत्ताऽर्थपरिणतिरस्ति । जीवशब्दार्थज्ञस्तपामपि द्रव्यजीवत्वमेव स्यात् , सिद्धस्यैवानन्तरं गत्यन्तराभावेन नथाविधजीवकारणत्वासम्भवाद् भावजीवत्वं भवेदिति जीवे द्रव्यनिक्षेपसम्भवोऽपि नेत्याह-मनुष्यादीनानिति । घटादीनां पर्यायाणामप्यादिष्टद्रव्यत्वमाश्रित्य तत्कारणत्वेन मृदादिद्रव्यस्य द्रव्यद्रव्यत्वसमर्थनेन द्रव्ये द्रव्यनिक्षेपसम्भवोपदर्शनमपि न युक्तम् , तथा सति द्रव्यमात्रस्यादिष्टद्रव्यत्वकपर्यायकारणत्वेन द्रव्यद्रव्यत्वस्यैव प्राप्त्या भावद्रव्योच्छेदापत्तेरित्याह-आदिष्टद्रव्येति । यद्यपि "गुणपर्यायवद् द्रव्यम्" [तत्त्वार्थसू0 5, 37.] इति सहभाविनो गुणाः क्रमभाविनश्च पर्यायाः सर्वदैव द्रव्येऽवतिष्ठन्ते, यदि कदाचिद् गुणो द्रव्ये न स्यात् सहभावित्वमेव गुणस्य न भवेत् प्रतिक्षणमन्यान्यभावेन परिणमत्येव द्रव्यं नापरिणम्य क्षणमप्यवतिष्ठत इति एकस्य क्रमभाविनः पर्यायस्य सर्वदा द्रव्येऽभावेऽपि यः कश्चित् पर्यायोऽपि द्रव्ये तिष्टत्येवेति गुणपर्यायवियुक्तं द्रव्यं न भवत्येव स्वासाधारणधर्मवैकल्ये स्वाभावप्रसङ्गान् ,तथाऽपि वुद्धया गुण-पर्यायाभ्यां द्रव्यं पृथक्कृत्य यदा व्यवस्थाप्यते नदा सतोरपि गुणपर्याययोर्बुद्धयैव द्रव्यतः पृथक्करणम् , तथा च बुद्धयाऽपनीतगुण-पर्यायो जीवो द्रव्यजीव इत्येवं जीवे द्रव्यनिक्षेप केचित् संगमयन्ति, तन्मतस्याप्युपदर्शनपुरस्सरमयुक्तत्वं भावयति-गुण-पर्यायवियुक्त इति । एतदपि न सूक्ष्ममिति-एतन्मतमपि सूक्ष्मधिया विचार्यमाणं नोपपद्यत इत्यर्थः । यथैव बुद्धिर्भवेत् तथैव यद्यर्थपरिणतिः स्यात् तदा द्रव्यस्य गुण-पर्यायवि.
Page #129
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं .... त्रानुपयुक्तो जीवशब्दार्थज्ञस्य शरीरं वा जीवरहितं द्रव्यजीव इति नाऽव्यापिता नामादीनामित्यपि वदन्ति । ___ ननु तथापि नैगमेन नामादिचतुष्टयाभ्युपगमे तस्य द्रव्यार्थिकत्वव्याहतिः स्यात् , द्रव्यार्थिकेन द्रव्यस्यैवाभ्युपगमात् , द्रव्यं पर्यायतया, पर्यायं च गौणतयाभ्युपगच्छन् द्रव्याथिकोऽपि भावनिक्षेपसह इति हन्त! तर्हि तदुक्तयुक्तत्वबुद्धितो गुण-पर्यायवियुक्ताऽपि द्रव्यपरिणतिर्भवेत् , तस्याश्च परिणते व्यद्रव्यत्वमुच्यमानं युज्यताऽपि, न चैवम्-अर्थपरिणतेहनाधीनत्वाभावादित्याह-नहीति । यादृच्छिकज्ञानेति-अर्थोऽन्यथाऽन्यथा च ज्ञानमिच्छामात्रसम्भूतं यत् तद् यादृच्छिकज्ञानमित्यर्थः । नामादीनां सर्ववस्तुव्यापित्वसमर्थनपरं मतान्तरमुपदर्शयति-जीवशब्दार्थज्ञ इति । तत्र जीवशब्दार्थे । अनुपयुक्तः, उपयोगशून्यः, जीवशब्दार्थज्ञो यदा न जीवशब्दार्थविषयकोपयोगवान् तदा स द्रव्यमिति याव्त्। यदा जीवशब्दार्थ जानाति तदैव जीवशब्दार्थशः, तदानीं च न तत्रानुप. युक्तः सः, यदा च जीवशब्दार्थ न जानाति तदैव तत्रानुपयुक्तः तादृशश्च जीवशब्दार्थज्ञ एव न भवतीत्यतः कल्पान्तरमाहजीवशब्दार्थज्ञस्येति-एतावता द्रव्यनिक्षेपस्य व्यापिताऽऽवेदिता भवति, न तु नामनिक्षेपस्येत्यस्वरसो 'वदन्ति' इत्यनेन सूचित्ः। नैगमस्य द्रव्यार्थिकत्वाद् द्रव्यमात्राभ्युपगन्तृत्वमेव युक्तं न पर्यायाभ्युपगन्त. त्वमिति कथं नामादिचतुष्टयाभ्युपगन्तृत्वं नैगमनयेस्येति शङ्कतेनन्विति । तथापि उक्तदिशा नामादिचतुष्टयस्य सर्ववस्तुव्यापित्वोपपादनेऽपि । तस्य नैगमस्य । द्रव्यमेव योऽभ्युपगच्छेत् स द्रव्यार्थिको भवेद , अयं च पर्यायस्वरूपं भावमप्यभ्युपगच्छतीति कथं द्रव्यार्थिकः स्यादित्याशयेनाऽऽह-द्रव्यार्थिकेनेति, तथा चास्य द्रव्यार्थिकत्वमभ्युपगच्छता नामादिचतुष्टयाभ्युपगन्तृत्वं नास्तीत्येवाभ्युप्ग्न्त्व्य्मित्य्भिस्न्धिः। अत्र समाधानं कश्चिदाह-द्रव्यमिति । पर्यायतयेति
Page #130
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। 81 रीत्या शब्दनया अपि द्रव्यनिक्षेपसहा इति कथम् "भावं चिय सद्दणया, सेसा इच्छंति savvaNikkheve"tti भाष्योक्तव्यवस्था?,एतेन "द्रव्यार्थिक-पर्यायार्थिकयोद्धयोस्तुल्यवादेनोभयाभ्युपगमः, परमाद्यस्य सर्वथाऽभेदेनाऽन्त्यस्य तु सर्वथा भेदेन, ततो नैकस्योभयविषयत्वे विषयान्तरग्रहार्थमन्यकल्पनानुपपत्तिः, भेदाभेदोपरागेणोभयस्थाने 'प्रधानतया' इति पाठो युक्त्ः। उक्तसमाधानस्यायुक्तता दर्शयति-हन्तेति । त्वदुक्तरीत्येति-द्रव्यार्थिकस्य प्रधानतया द्रव्याभ्युपगन्तृत्वं गौणतया पर्यायाभ्युपगन्तृत्वमित्यतो भावनिक्षेपसहत्वं द्रव्यार्थिकस्य त्वयोक्तम् , तद्दिशा च पर्यायनयत्वेनाभिमताः शब्दनया अपि शब्द-समभिरूद्वैवम्भूताः पर्यायं प्रधानतया, द्रव्यं गौणतयाऽभ्युपगच्छन्तो द्रव्यनिक्षेपसहाः स्युरिति शब्दनयानां भावनिक्षेपमात्राभ्युपगन्तृत्वं भाप्योक्तं कथं सङ्गतं स्यादित्यर्थः । "भावं चिय." इत्यादिभाप्योल्लेखः, "भावमेव शब्दनयाः शेषा इच्छन्ति सर्वनिक्षेपान्" iti sNskRtm। etena' ityasya 'अपास्तम्' इत्यनेन सम्बन्धः, एतेन पर्यायार्थिकस्य द्रव्यनिक्षेपसहत्वप्रसङ्गेन । तुल्यवादेन तुल्य्त्या। उभयाभ्युपगमः द्रव्यपर्यायोभयाभ्युपगमः । तर्हि द्रव्यार्थिकोऽपि पर्यायार्थिकः स्यात् , पर्यायाथिकोऽपि द्रव्यार्थिकः स्याद् विषयभेदाभा वादित्यतस्तथोविशेषमुपदर्शयति-परमिति-किन्त्वित्यर्थः । आद्यस्य द्र्व्यार्थिक्न्य्स्य्। सर्वथाऽभेदेनेति-'उभयाभ्युपगमः' इत्यनुवर्तते । अन्त्यस्य तु पर्यायार्थिकस्य पुन्ः। सर्वथा भेदेनेति-अत्रापि 'उभयाभ्युपगमः' इत्यनुवर्तते । ततः द्रव्यार्थिकस्य सर्वथाऽभेदेन द्रव्य-पर्यायोभयाभ्युपगमात् पर्यायार्थिकस्य सर्वथा भेदेन द्रव्य-पर्यायोभयाभ्युपगमाच्च । एकस्य द्रव्यार्थिक-पर्यायार्थिकयोर्मध्यादेकस्य द्रव्यार्थिकस्य पर्यायार्थिकस्य वा। उभयविषयत्वे द्रव्य-पर्यायोभयविषयत्वे सति । विषयान्तरग्रहार्थ विषयान्तरस्य सत्त्वे तद्ग्रहार्थम् । अन्यकल्पनानुपपत्तिः
Page #131
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं ग्रहार्थमुभयकल्पनावश्यकत्वादिति द्रव्याधिकस्यापि पर्यायसहत्वम्" इति अपास्तम् , एवं सति पर्यायार्थिकस्य शब्दादेरपि द्रव्यसहत्वापत्तेः,अत्यन्तभेदाभेदग्राहिणोद्वयोः अन्यनयस्य या कल्पना तस्या अनुपपत्तिः, एकनयस्यैकविषयत्वे तन्नयाऽविषयविषयान्तरस्य ग्रहार्थ या अन्यनयस्य कल्पना तस्या एकस्यापि उभयविषयत्वे विषयान्तराभावादनुपपत्तिर्या सा ततो नेत्य्र्थ्ः। कथं नेत्यपेक्षायामाह-भेदाऽभेदोपरागेणेति-द्रव्यार्थिक नाऽभेदोपरागेणैव द्रव्य-पर्याययोर्ग्रहणं पर्यायार्थिकेन च भेदोपरागेणैव तयोर्गहणम् , तथा चैकेन नयेन भेदोपरागेणैवाभेदोपरागेणैव बोभयग्रहो न तु भेदाऽभेदोपरागेणोभयग्रह इति तदर्थम् । उभयकल्पनावश्यकत्वाद् द्रव्यार्थिक-पर्यायार्थिकनयोभयाकल्पनाया आवश्यकत्वाद् । इति एतस्माद हेतोः, इन्य-पायोसयविषयकत्वादिति यावत् । एवं सति प्रत्येक द्रव्यार्थिक-पर्याधार्थिकयोव्य पर्यायोभयविषयत्वाभ्युपगमे लति । 'शब्दादेः' इत्यत्रादिपदात् स्म्भिरूद्धैव्र्भूत्योरुप्ग्र्ह्ः। द्रव्यसहत्वापत्तेरिति-यथा च द्रव्यार्थिकस्य नैगमस्य पर्यायविषयत्वात् पर्यायसहत्वतो नामादिनिक्षेपचतुष्टयाभ्युपगल्तृत्वं तथा शब्दादिन यस्यापि पर्यायार्थिकत्त्य द्रव्यविषयत्वाद् द्रव्यमहत्वतो विक्षपचतुष्टयाभ्युपगन्तृत्वं सज्यत इति भावनिक्षेपमात्राभ्युपगन्तवं शब्दनयानां भाप्योक्तमसमजलं स्थादित्यर्थः । अपि च व्यनयः सामान्य-विशेषयोरत्यन्तादमेवाभ्युपगच्छति पर्यापनयस्तयोरत्यन्त दमेवाभ्युपै. तीति तथाग्राहियोः समुदितयोरपि नययोभैसम्पृक्ताभेदाहित्वलक्षणं सम्बष्टित्वं न स्याद्, अपि त्वेकान्तमेदाऽसेदग्राहित्वान्मियाष्टित्वसेवापद्यतेत्याह-अत्यन्तदाऽदग्राहिणोरिति । द्वयोः प्र्यायाधिक्-द्र्व्याथिक्न्थ्यो। किञ्च पर्यायेण गुणादिना समं द्रव्यस्यैकान्ताभेदमिच्छतो द्रव्यार्थिकस्य मते द्रव्यपदस्य समानार्थकत्वाद गुणपदं पर्याय एव, तथा च पर्याययोः घटपद-कलशपदयोर्यथा न घटः कलश इति सहोक्तिः, तथा गुणो द्रव्यमिति सहोक्तिरपि न स्यादित्याह-अत्यन्ता
Page #132
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । समुदितयोरपि मिथ्याष्टित्वाद, अत्यन्ताभेदे पर्यायद्वयासहोक्तिप्रसङ्गात् , तथा च "गुणो द्रव्यम्" इति द्रव्यार्थिकनयाभिलापानुपपत्तः, अत्यन्तभेदेऽपि पर्यायार्थिन द्रव्यग्रहे द्रव्यार्थिकस्यान्तर्गड्डत्वप्रसक्तः, एकस्मिन् द्रव्यपक्षे पर्यायार्थिकनयमतेऽपि द्रव्यं सामायिकमित्यस्याविरोधप्रसङ्गात्, एतन्मतस्य भाष्यकृतैव निरस्तत्वाचेति चेत् , अन्रोच्यते-अविशुद्धानां नैगमभेदानां नामाद्यभ्युपगमप्रवणत्वेऽपि विशुद्धनैगमभेदस्य द्रव्यविशेषणतया पर्यायाभ्युपगमान्न तत्र भावनिक्षेपानुपपत्तिः, अत एवाऽऽह भगवान् भद्रबाहुः भेद इति । तथा च पर्यायद्वयाऽसहोक्तौ c। एवं पर्यायार्थिकेनाऽत्यन्तभिन्नतया द्रव्य-पर्याययोरवगाहने यथा पर्यायग्रहार्थ पर्यायार्थिकातिरिक्तस्य नापेक्षा, तथा द्रव्यग्रहार्थमपि द्रव्यग्रहस्थापि तेनैव भावादिति द्रव्यार्थिकस्य व्यर्थत्वमापद्यतेत्याह-अत्यन्तभेदेऽपीति । अन्तगडलं निष्प्रयोजनत्वम् । तथा पर्यायार्थिकस्य द्रव्यविषयत्वे द्रव्यसामायिकमपि तदिष्ट भवेदिति व्यार्थिकस्यैव द्रव्यसामायिकभिति न स्थादित्याह-एकस्मिन् द्रव्यपक्ष इति-पर्यायार्थिको द्रव्यमप्यभ्युपगच्छति गुणादिकम्पीति तस्य द्रव्याभ्युपगमपक्षे इत्य्र्थ्ः। एतन्नतस्य अत्यन्ताऽसिनतया द्रव्य पर्यायौ द्रव्यार्थिकोऽभ्युपगच्छति,अत्यन्तभिन्नतया तो पर्यायार्थिकोऽभ्युपगच्छतीति मतस्य । समाधत्ते-अत्रोव्यत इति । अत्र नैगमस्य निक्षेपचतुष्टयाभ्युपगन्तृत्वे द्रष्यार्थिकत्वहानिरिति प्र्क्स्से। उच्यते त्त्प्र्तिविधान्म्भिधीय्ते। 'द्रव्यविशेषणतया' इत्युक्त्या विशेप्यतयाद्रव्यस्यैवाभ्युपगम इति द्रव्यार्थिकत्वमित्यावेदितम् । तत्र नैगमे । अत एव नैगमनये द्रव्यविशेषणतया पर्यायाभ्युपगमादेव ।
Page #133
--------------------------------------------------------------------------
________________ वर्ष प्रमोदाविवृतिसंवलितं "जीवो गुणपडिवन्नो णयस्स दव्वट्ठियस्स सामइयं " ति [Ava0 ni0 gA0 792, विशेषाव0 ni0 gA0 2643 ] | न चैवं पर्यायार्थिकत्वापत्तिः, इतराविशेषणत्वरूपप्राधान्येन पर्यायानभ्युपगमात् । शब्दादीनां पर्यायार्थिकनयानां तु नैगमवदविशुद्धयभावान्न नामाद्यभ्युपगन्तृत्वम्, अवास्तवतद्विषयत्वं तु नोक्तविभागव्याघातायेति पर्यालोचयामः । ननु तथापि - " णामाइतियं दव्वद्वियस्स भावो अ पज्जवणयस्स" त्ति [विशेषाव0 bhA0 gA0 75 ] पूर्वमभिधाय पश्चात् जीव0 इति - "जीवो गुणप्रतिपन्नो नयस्य द्रव्यार्थिकस्य सामायिकम् " इति संस्कृतम् । ननु नैगमस्योक्तदिशा पर्यायाभ्युपगन्तृत्वे पर्यायार्थिकत्वं प्रसज्यत इत्याशङ्कां प्रतिक्षिपति - न चेति । एवं नैगमस्य द्रव्यविशेषणतया पर्यायाभ्युपगन्तृत्वे । इतराविशेषणतया पर्यायाभ्युपगन्तृत्वलक्षणप्राधान्येन पर्यायाभ्युपगन्तृत्वे सत्येव पर्यायार्थिकत्वस्येष्टत्वेन नैगमे द्रव्यविशेषणतयैव पर्यायाभ्युपगन्तृत्वस्योपगमेन पर्यायार्थिकत्वापत्त्यसम्भवादित्याह - इतरेति । शब्दनयानां निक्षेपचतुप्रयाभ्युपगन्तृत्वाभावं सहेतुकमुपदर्शयति-शब्दादीनामिति । ननु नैगमस्य प्रधानतया पर्यायविषयकत्वाभावेऽपि गौणतया पर्यायविषयकत्वसत्त्वात् तावताऽपि पर्यायार्थिकत्वं भवेदित्यत आह-अवास्तवेति । तद्विषयत्वं पर्यायविषयत्वम् । नोक्तविभागव्याघातायेति, नैगमादयो द्रव्याशिंका ऋजुसूत्रादयः पर्यायार्थिका इत्येवमुक्तो यो नयविभागस्तद्विघाताय नेत्यर्थः । ननूक्तदिशा नैगमनयस्य निक्षेपचतुष्टयाभ्युपगन्तृत्वे व्यवस्थापितेऽपि द्रव्यार्थिकस्य पूर्व नामादिनिक्षेपत्रयाभ्युपगन्तृत्वकथनं पञ्चान्निक्षेपचतुष्टयाभ्युपगन्तृत्वकथनं च भाष्यकृतां किमभिप्रायकमिति पृच्छति - नन्विति । णामाइतियं0 इति - "नामादित्रिकं
Page #134
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। भावं चिय सद्दणया सेसा इच्छंति स्व्व्न्निक्खेवे"| [विशेषाव0 bhA0 gA0 2847] तथा-"सव्वणया भावमिच्छंति" [विशेषाव0 bhA0 gA0 3601] ति वदतां भाष्यकृतां कोऽभिप्राय इति चेत् , अयमभिप्रायः-पूर्व शुद्धचरणोपयोगरूपभावमङ्गलाधिकारसम्बन्धान्नैगमादिना जलाहरणादिरूपभावघटाभ्युपगमेऽपि घटोपयोगरूपभावघटानभ्युपगमात् तथोक्तिः, पृथगनिक्षेपाच न प्रत्ययस्याभिधानतुल्यता, अग्रे तु व्यवस्थाधिकाराद् विशेषोक्तिरिति, मुख्यत्वरूपस्वातन्त्र्येण नामादित्रयविषयत्वमेव द्रव्यार्थिकस्येत्यभिप्रेत्य मतान्तरेण वा तथोक्तिः, अत एव द्रव्यार्थिकस्य भावश्च पर्यवनयस्य" इति संस्कृतम् । भावं चिय0 ini"bhAvameva शब्दनयाः शेषा इच्छन्ति स्र्व्निक्स्सेपान्"| सव्व0 इति-"सर्वनया भाव्मिच्छ्न्ति। भाष्यकृतामभिप्रायस्योपवर्णनेनोत्तरयतिअयमभिप्राय इति । पूर्वमिति-'णामाइतियं' इत्यादिना पूर्व यद् द्रव्यार्थिकस्य नामादिनिक्षेपत्रयाभ्युपगन्तृत्ववचनं तच्छुद्धचरणोपयोगरूपभावमङ्गलाधिकारसम्बन्धात् , उपयोगलक्षणभावाभ्युपगमश्च न नैगमादेः, जलाहरणाद्यर्थक्रियाकायव भावघट इति नैगमादेरभ्युपगमः, न तु घटोपयोगो भावघट इति त्दुप्ग्म्ः। तथोक्तिः "णामाइनिर्य दव्वट्रियस्ल" इत्युक्तिः। "अर्थाऽभिधान-प्रत्ययास्तुल्यनामधेयाः" इति वचनान्नाम्नो नैगमाभ्युपगमविषयत्वे तत्तुल्यत्वादुपयोगस्यापि नैगमाभ्युपगमविषयत्वमास्थेयमिति न शङ्कयम् , नामनिक्षेपबदुपयोगनिक्षेपस्य पृथगनङ्गीकारेणोपयोगस्य नामतुल्यत्वाभावादित्याह-पृथगनिक्षे. पाच्चेति। अग्रे तु पश्चात् पुन्ः। व्यवस्थाधिकाराद् अस्य नयस्यैतन्निक्षेपःभ्युपगन्तृत्वमित्येवं व्यवस्थाधिकारात् । विशेषोक्तिः "भावं चिय0" इत्याद्य्क्तिः। इतीति-स्वरूपवचनम्, एवंस्वरूपोऽभिप्राय इत्यर्थः । मुख्यत्वेति-अत्र वा अथवा मतान्तरेण भाष्यकर्तृमतभिन्नमतेन मुख्यत्व
Page #135
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं तत्वार्थवृत्तावपि - " अत्र चाद्या नामादयस्त्रयो विकल्पा द्रव्यार्थिकस्य तथा तथा सर्वार्थत्वात् । पाश्चात्यः पर्यायनयस्य तथापरिणति विज्ञानाभ्याम्" इति [a. 1. सू. 5. ] एतन्मतावष्टम्भेनैव , "जीवो गुणपडिवन्नो णयस्स दव्वट्टियस्स सामइयं । सो चैव पज्जवणयट्टियस्स जीवस्स एस गुणो" ॥ [आवश्यक निर्यु0 gA0 792, विशेषावश्यक निर्यु0 gA0 2643] इत्यावश्यकगाथा 'किं द्रव्यं गुणो वा सामायिकमिति चिन्तायां द्रव्यार्थिकनयमते गुणं प्रतिपन्नो जीवः सामायिकम्, पर्यायार्थिकनयमते तु जीवस्य गुण एव सामायिकमित्युत्तरम् अत्र च द्रव्य - पर्यायनययोः शुद्धद्रव्य पर्यायावेव विषयौ, तत्र पर्याय-द्रव्ययोर्विभि रूपस्वातन्त्र्येण नामादित्रयविषयत्वमेव द्रव्यार्थिकस्येत्यभिप्रेत्य तथोक्तिरित्यन्वयः । तथेओक्तिः "नामाइतियं दव्वट्ठियस्स" इत्युक्तिः । अत एव मतान्तराश्रयणत एव । तथा तथा नामादित्रिप्रकारतः । सर्वार्थत्वात् अर्थमात्रव्यापित्वाद्, द्रव्यार्थिकनयो नाम स्थापना द्रव्यरूपैः सर्वत्रार्थे प्रवर्तत इत्यर्थः । पाश्चात्यः भावनिक्षेपः । तथापरिणति - विज्ञानाभ्यामिति - वर्तमानपर्याय एव भावः, वस्तु च प्रतिक्षणं परिणमदेवास्ते, प्रतिक्षणमन्यदन्यदेव भवतीति ज्ञायते च तथैवेति यच्च प्रतिक्षणमन्यत्वं यच्च तज्ज्ञानं तदेव भावः, स एव च पर्यायनयस्य विषय इति । एतन्मतावष्टम्भेनैव मुख्यत्वरूपस्वातन्त्र्येण नामादित्रयविषयत्वमेव द्रव्यार्थिकस्येति मतावलम्बनेनैवेत्यर्थः । " जीवो0" इत्यादिपूर्वार्धस्य संस्कृतं दर्शितमेव । "सो चेव0" इति - " स एव पर्यवनयस्य जीवस्य एष गुणः" इति । इत्यावश्यकगाथा भाष्यकृता व्याख्यातेति सम्बन्धः । तद्व्याख्यानमुल्लिखति - किं द्रव्यमित्यादिना । अत्र च एतन्मते च । तत्रे 86
Page #136
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । 7 - - - नयोः कल्पितयोः कुण्डलतापन्नं स्वर्णम् , पत्रस्य नीलतेत्यादाविव विशेषणतयाभिधानं तु न स्वविषयच्याघातायेत्यभिप्रायेण महता प्रबन्धेन' भाष्यकृता व्याख्याता। मतान्तराभिप्रायेण तु पर्यायार्थिक एवं यस्य कल्पितस्य विशेषणत्वम् , द्रव्याथिके तुप्रागुपदर्शितदिशा पर्यायस्याकल्पितस्यापि विशेषणत्वं न्याय्यमेव । न च नये विशेषणं कल्पितमेवेति नियमः "सावजजोगविरओ तिगुत्तो छसु स्ण्जो। उवउत्तो जयमाणो आया सामाइयं होई" !!149 / / [आवश्यकमूल भाष्यगाथा, 'दे-ला' 327 तमपृष्टायभागे] त्यादि-द्रव्यनयविषये शुद्धद्रव्ये विभिन्नस्य कल्पितस्य पर्यायस्य विशेपणतयाऽभिधानं कुण्डलतापन्नं स्वर्णमित्यादाविव, पर्यायनयविषये शुद्धपर्याये विभिन्नस्य कल्पितस्य द्रव्यस्य विशेषणतयाऽभिधान पत्रस्य नीलतेत्यादाविव न स्वविपयविघातायेत्यर्थः । स्वथं ग्रन्थकदाहमन्तान्तरेति-यन्मते द्रव्यार्थिकस्य चत्वारोऽपि निक्षेपा अभिमताः पर्यायार्थिकस्य तु भावनिक्षपोऽनुमतस्तन्मताभिप्रायेणेत्यर्थः । पर्यायार्थिक एवेति-पर्यायार्थिके कल्पितस्य द्रव्यस्य विशेषणत्वे वस्तुतो द्रव्यं नास्त्येव, भाव एव तु वस्तुतः समस्तीति भावनिक्षेपाभ्युपगन्तृत्वमेव पर्यायस्येत्यर्थात् प्राप्तमेव । द्रव्यार्थिके विति-द्रव्यार्थिकेऽकल्पितस्यापि पर्यायस्य विशेषणत्वे पर्यायोऽपि वस्तुतः समस्तीति निक्षेपचतुष्टयाभ्युपगन्तृत्वमर्थाद द्रव्यार्थिकस्य प्राप्तमेवेत्यभिसन्धिः । नयेऽकल्पितस्य विशेषणत्वं न सम्भवतीत्याशङ्कय प्रतिक्षिपतिन चेति । निषेधे हेतुमाह-सावज0 इति-"सावद्ययोगविरतः त्रिगुप्तः षट्स sNytH। upayukto यतमान आत्मा सामायिकं भवति" इति
Page #137
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं इत्यत्र संग्रहन यस्वीकृतात्मसामान्यसामायिकविधिनियमनाय प्रवृत्तानां पर्यायशुद्धिमतां व्यवहारादिनयानां यावदेवभूतमुत्तरोत्तरपर्यायकदम्बकविशेषणोपरागेणैव प्रवृत्तिदर्शनात् । न च तत्र पर्यायनयानां संग्रहस्वीकृत. विधिविशेषपर्यवसानार्थ पर्यायविशेषणमुद्रया प्रवृत्तावपि 'सविशेषण' इत्यादिन्यायाच्छुद्धपर्यायविधावेव तात्पर्यात् , अन्यनयविधिनियमानुदेशलक्षणस्वातन्त्र्येण नयानां स्वविषयनिर्देशे विशेषणस्य कल्पितत्वनियम संस्कृतम् । अत्र निरुक्तावश्यकगाथायाम् । संग्रहेति-संग्रहनयस्वीकृतो य आत्मसामान्य सामायिकमिति विधिस्तनियमनाय, न सर्व एवात्मानः सामायिकं किन्तु सावद्ययोगविरतत्वादिविशेषणः स सामायिकमित्येवम्भतनियमार्थम् । यावदेवम्मृतम् एवम्भूतनयं यावत् । अत्र नये विशेषणं कल्पितमेवेति नियमवादिनोऽभिप्रायमाशङ्कय प्रतिक्षिपति-न चेति-अस्य 'वाच्यम्' इत्यनेन सम्बन्धः । तत्र "सावज." इत्यादिगाथायाम् । 'पर्यायनयानाम्' इत्यस्य 'प्रवृत्तावपि' इत्य्नेनान्व्य्ः। सविशेषण0 इत्यादीति-"सविशेषणौ विधि-निषेधौ विशेषणमुपस क्रामतः" इति न्यायादित्यर्थः, पर्यायविशिष्टात्मसामान्यसामायिकविधौ तात्पथै सत्येव पर्यायाणां विशेषणत्वं भवेत् , यदा तु पर्यायविधावेव तात्पर्य तदा तेषां विशेषणत्वमेव नास्तीति कल्पितत्वाभावेऽपि न क्षतिरित्यभिप्रायः । एवं सति कुत्र विशेषणस्य कल्पितत्वनियमप्रवृत्तिरित्यपेक्षायामाह-अन्यनयेति-प्रकृते तु अन्यनयः सङ्ग्रहस्तेन स्वीकृतस्यात्मसामान्यसामायिकविधेनियमोद्देशेनैव व्यवहारादीनां स्वविषयनिर्देश इति स्वातन्त्र्याभावान्नात्रोक्तनियम इति। सामान्यं यथा सङ्ग्रहस्य विषयस्तथा विशुद्धनैगमस्यापीति स्वविषयविलक्षणविषयत्वरूपमन्यत्वं नैगमापेक्षया न सङ्ग्रहस्येति सङ्ग्रहनयस्वीकृतसामान्यविधिनियमनाय प्रवृत्तानां नैगममेदानां पर्याय
Page #138
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। एवेति वाच्यम् , तथाप्यन्यत्वस्य स्वविषयविलक्षणविषयत्वरूपस्य निवेशेन नैगमभेदेषु विशुद्धनैगमे विशेषणस्य पर्यायस्याकल्पितत्वसिद्धेरप्रत्यूहत्वादित्यस्माभिरनुशीलितः पन्थाः समाकलितस्वसमयरहस्यैर्दिव्यदृशा निभाल्नीय्ः॥1॥ " नैगमायुधगतार्थसङ्ग्रहप्रवणोऽध्यवसायविशेषः सङ्ग्रहः" / सामान्यनैगमवारणाय नैगमाद्युपगतार्थपदम् । सङ्ग्रहश्च विशेषविनिर्मोकोऽशुद्धविषयविनिर्मोकश्चेत्यादिविशेषणोपरागेण प्रवृत्तिसम्भवात् तत्रान्यनयविधिनियमानुद्देशलक्षणस्वातन्त्र्याभावानोतनियमप्रवृत्तिरिति विशेषणस्य पर्यायस्याकल्पितत्वसिद्धिः स्यादेवेति नैगमे निक्षपचतुष्टयाभ्युपगन्तृत्वं युक्तमेवेत्याह-तथापीति । स्वसमीक्षितोक्तमार्गस्य सूक्ष्मशेमुषीगम्यत्वाववोधनायाह-समाकलितेति । समाकलितस्वसमयरहस्या अपि नापातत उक्तमार्गमववोधु प्रभविष्णव इत्यत उक्तम्-दिव्यदिशेति ॥ ॥ इति नैगमलक्षणनिरूपणम् । / अथ सङ्ग्रहनयलक्षणनिरूपणम् सङ्ग्रहलक्षणमुपदर्शयति-नैगमेति-विशेष इत्यन्तं लक्षणम् , सङ्ग्रह इति लक्ष्यनिर्दशः । सङ्ग्रहप्रवणोऽध्यवसायविशेषः सङ्ग्रह इत्येतावन्मात्रोक्तो सामान्यनैगमस्यापि सङ्ग्रहप्रवणत्वात् तत्रातिव्यातिवारणाय नैगमायुपगतार्थत्युक्तमित्याह-सामान्यनैगमेति । नैगमाआपगतार्थस्य सङ्ग्रहः किंस्वरूप इत्यपेक्षायामाह-संग्रहश्चेति-नैगमनयो हि सामान्य विशेषं चाभ्युपगच्छतीति तदुपगतार्थः सामान्यं विशेषश्च, तत्सङ्ग्रहश्च विशेषपरित्यागेन सामान्योररीकारः, एवं व्यवहारादिनया विशेषमुपयन्ति ततस्तदुपगतार्थो विशेषः, तत्सङ्ग्रहोऽपि
Page #139
--------------------------------------------------------------------------
________________ 90 प्रमोदाविवृतिसंवलितं यथासम्भवमुपादेयः, तेन न प्रस्थकस्थले सामान्य्विधेर्स्न्ग्ग्र्हाद्नुप्प्त्तिः। तत्प्रवणत्वं च तन्नियतवुद्धिव्यपदेशजनकत्वम् , तेन न नानार्थरूपसङ्ग्रहस्य न्य्ज्ञ्य्त्वानुप्प्त्तिदोस्स्ः। विशेषविनिर्मोक एव । तेन अशुद्धविषयविनिर्मोकस्यापि सङ्ग्रहपदेन ग्रहणेन, तेन न अनुप्प्त्तिरित्य्न्व्य्ः। प्रस्थकस्थले वनगमनदारुच्छेदनादीनामपि प्रस्थकत्वेन नैगम व्यवहारयोरुपगमः, समहस्य तु तत्रोपचरितविषयलक्षणो योऽशुद्धविषयस्तद्विनिर्मोकेण मापनक्रियोपहितस्यैव प्रस्थकस्याभ्युपगम इति' न तत्र विशेषविनिर्मोकलक्षणः सङ्ग्रहः किन्त्वशुद्धविषयविनिर्मोक एव, नापि च सामान्यविधिस्तत्रेति केवलविशेषविनिर्माकस्यैव सङ्ग्रहपदेन विवक्षणे तत्रत्यसङ्ग्रहस्यासङ्ग्रहाद् याऽनुपपत्तिः साऽशुद्धविषयविनिओकस्यापि सङ्ग्रहपदेन ब्रहणेन नेत्याह-प्रस्थकस्थल इति । प्रवणत्वमन्यत्र जनकतालक्षणं समर्थत्वमेव, तच्च प्रकृते न सम्भवति विशेषविनिर्मोकाशुद्धविषयविनिर्मोकादिरूपसङ्ग्रहेऽध्यवसायविशेषलक्षणसङ्ग्रहनयजन्यत्वस्याभावेन तजनकत्वस्य सङ्ग्रहनयेऽभावादित्यत aah-ttprvnntvNceti| tanniyateti-विशेषविनिर्मोकाशुद्धविषयविनिर्मोकाधन्यतमात्मकनगमायुपगतार्थसङ्ग्रहनियतबुद्धिव्यपदेशजनकत्वमित्यर्थः । तेन तत्प्रवणत्वस्य तन्नियतबुद्धिव्यपदेशजनकत्वरूपत्वेन । नानेति-नानार्थरूपो विशेषविनिर्मोकाशुद्धविषयविनिर्माकाद्यनेकार्थस्वरूपो यः सङ्ग्रहो नैगमाद्युपगतार्थसङ्ग्रहस्तस्याध्यवसायविशेषस्वरूपसङ्ग्रहनयजन्यत्वानुपपत्तिलक्षणो दोषो नेत्यर्थः, सङ्ग्रहनयेनविशेषविनिर्मोकाऽशुद्धविषयविनिर्मोकादिनियतबुद्धिव्यपदेशयोः सम्भवेन तजनकत्वस्य सङ्ग्रहनये सम्भवादुक्तरूपप्रवणत्वविवक्षायामनुपपत्त्यभावात् । एवं च विशेषविनिर्मोकाऽशुद्धविषयविनिर्मोका. धन्यतमात्मकनगमायुपगतार्थसङ्ग्रहनियतबुद्धिव्यपदेशजनकाध्यवसायविशेषत्वं सङ्ग्रहत्वमिति सङ्ग्रहसामान्यलक्षणं बोध्यम् ।
Page #140
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । 91 "संगहिय-पिंडियत्थं संगहवयणं समासओ बिंति" [ विशेषावश्यकभाष्य गाथा 2183 ] ति सूत्रम् । अत्र सङ्गृहीतं सामान्याभिमुखग्रहणगृहीतम्, पिण्डितं च विवक्षितक जात्युपरागेण प्रतिपिपादयिषितमित्यर्थः । सगृहीतं महासामान्यम्, पिण्डितं तु सामान्यविशेष इति वार्थः । " अर्थानां सर्वैकदेशसङ्ग्रहणं सङ्ग्रहः" इति तत्त्वार्थभाष्यम् [a0 1 sU0 35 ] | अत्र सर्व सामान्यम्, एकदेशन विशेषस्तयोः सग्रहणं सामान्यैकशेषस्वीकार इत्यर्थः । अयं हि घटादीनां भवनानर्थान्तरत्वात् तन्मात्रत्वमेव स्वीकुरुते, घटादिविशेषविकल्पस्त्वविद्योपजनित ग्रहलक्षणप्रतिपादकं सूत्रमखिति संगहिय0 इति - "संगृहीतपिण्डतार्थं सङ्ग्रहवचनं समासतो ध्रुवन्ति इति संस्कृतम् । सूत्रार्थमुपदर्शयति अत्रेति - अस्मिन् सूत्र इत्यर्थः । अर्थ: "संगहिय-पिंडियत्थं" इत्यस्यार्थः । कल्पान्तरमाह-रांगृहीतमिति । तत्त्वार्थभाष्योक्तं तलक्षणमाह- अर्थानामिति । अत्र अस्मिन् भाये । तयोः सामान्य विशेषयोः । सामान्येकशेषस्वीकारः सामान्यमात्राभ्युपगमः अर्थः सर्वैकदेशसङ्ग्रहणम्' इत्यस्यार्थः । सङ्ग्रहनयो वस्तुमास्य सन्मानत्वमेव स्वीकरोतीत्युपपादयति-अयं हीत्यादिना । अयं सङ्ग्रहनयः । हि यतः । भवनेति 'भू सत्तायाम् इति व्याकृतितो भवनं सत्ता, तदनर्थान्तरत्वात् तदभिन्नत्वात् । तन्मात्रत्वमेव भ्व्न्मात्र्त्व्मेव्। स्वीकुरुते घटादीनां वस्तूनां सदैकरूपत्वमेव सङ्ग्रहोऽभ्युपगच्छति । एवं सति सर्वत्र सन् सन् इत्येवं ज्ञानं भवेद्, न तु घटोऽयं पटोऽयमित्यादिबोधः, सभिन्नानां घटादीनामभावादित्यत आह - घटादिविशेषविकल्पस्त्विति-अयं घटोऽयं पट इत्यादिविशेषावगाहिनिर्णयः पुनरित्यर्थः । अविद्योपजनित एव अविद्यात्मकदोषप्रभव एव, भ्रान्ताः सर्व एव विशेषविकल्पा दोषसमुद्भवा इति यावत् । इत्य 2
Page #141
--------------------------------------------------------------------------
________________ 92 प्रमोदाविवृतिसंवलितं एवेत्यभिमन्यते । जगदैक्ये घट-पटादिभेदो न स्यादिति चेत् , न स्यादेव वास्तवः, रज्जौ सर्पभ्रमनिबन्धनसर्पादिवदविद्याजनितोऽनिर्वचनीयस्तु स्यादेवेत्याद्या एतन्मूलिका औप्निस्स्दादीनाण्युक्त्य्ः। अस्यापि चत्वारो निक्षेपा अभि. म्ताः। ये त्वाहुः-"नायं स्थापनामिच्छति, सङ्ग्रहप्रवणेनानेन नामनिक्षेप एव स्थापनाया उपसङ्ग्रहात् । न च "नामं आवकहियं, ठवणा इत्तरिआ वा होजा आवकहिया वा होज" [anu0sU07] इत्येवानयोविशेषाभिधानात् कथभिमन्यते एवं स्वीकुरुते । एतदेव प्रश्नोत्तराभ्यां प्रपञ्चयन्नाह-जगदैक्य इति-सर्वस्य भवनात्मकत्वे भवनस्य महासामान्यसत्तारूपस्यैकत्वात् तद्रूपस्य जगत एवैक्य इत्यर्थः । न स्यादेव वास्तवः वास्तवो घटपटादिभेदो न भवेदेवेत्यर्थः । वास्तवघट-पटादिभेदनिषेधे कल्पितो घट-पटादिभेदोऽनुमतः,स एव तु कीदृगित्यपेक्षायामाह-रज्जाविति-स्पष्टम् । निक्षेपचतुष्टयाभ्युपगन्तृत्वं नैगमवदेव सङ्ग्रहस्येत्याह-अस्यापीति-सङ्ग्रहस्यापीत्यर्थः । स्थापनाभ्युपगन्तृत्वं न सङ्ग्रहस्येत्याचार्यदेशीयानां मतं प्रतिक्षेप्तुमुपन्यस्यति-ये त्वाहुरिति-सोऽयं विशेषो नाम-स्थापनासाधारण एव संगृह्यतामिति' इत्य्न्त्मेत्न्म्त्प्रिस्स्कार्ः। अयं सङ्ग्रहनयः । एतन्नये किं स्थापनैव नास्ति येन तनिक्षेपस्यानभ्युपगम इत्यपेक्षायामाह-सङ्ग्रहप्रवणेनेति । अनेन सङ्ग्रहनयेन । 'न च' इत्यस्य 'आशङ्कनीयम्' इत्य्नेनान्व्य्ः। नाममिति-"नाम यावत्कथिकं स्थापना इत्वरिका वा भवेद् यावत्कथिका वा भवेद्" इति संस्कृतम् , यावत्कथिकं यावद्रव्यभावि, यथा-मेर्वादिनाम यावन्मेरुर्वर्तते तावत्कालस्थायि । इत्वरिका यस्य स्थापना तस्मिन् सत्येव विनाशिनी, यथा-इन्द्रादिप्रतिकृतिः, स्थापनावत इन्द्रादेः सत्त्वेऽपि काष्ठादिनिर्मिता भित्त्यादिगतरेखोपरेखादिजनितचित्रविशेषस्वरूपा वेन्द्रादिप्रतिकृतिविनाशिनी । अनयोः नाम-स्थापनयोः । नाम्नोऽपि
Page #142
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । मैकरूप्यमित्याशङ्कनीयम् , पाचक-याचकादिनानामप्य. यावत्कथिकत्वात् तदव्यापकत्वात् स्थूलभेदमात्रकथनम् । पदप्रकृति-कृतिभ्यां नाम-स्थापनयोर्भद इति चेत्,कथं तर्हि गोपालदारके नामेन्द्रत्वम् ? अथ नामेन्द्रत्वं द्विविधम् , इन्द्र इति पदत्वमेकमपरं चेन्द्रपदसङ्केतविषयत्वम् , आद्यं नास्ति, द्वितीयं च पदार्थ इति न दोष इति चेत् , तहिं व्यक्त्यायावत्कथिकत्वं न सवेनामव्यापकं यदैव पाकं करोति पुरुषस्तदैव पाचक इति नाम्ना व्यपदिश्यते, यदैव याचते तदैव याचक इति नाम्ना व्यपदिश्यते इति पाचक-याचकादिनानामयावत्कथिकत्वलक्षणेत्वरत्वस्यापि भावादित्याह-पाचकेति । तदव्यापकत्वाद् यावत्कथिकत्वस्य नामाव्यापकत्वात् । कथं तर्हि सूत्रे नाम्नो यावत्कथिकत्वकथनमत आह-स्कूल नेदभात्रायनमिति-बहूनां नाम्नाभिस्थम्भूतानामेवोपलम्मात् तथा कथनमित्यर्थः । नाम पदस्वरूपं स्थापना कृतिरूपा आकृतिविरचनारूपति तयोर्भेद इत्याशङ्कते-पदप्रकृति-कृतियामिति-पदप्रकृतिः पदस्वभावः कृतिराकृतिरचना ताभ्यामित्यर्थः, अत्र 'पदप्रतिकृतिभ्याम्" इति पाठो युक्तः, तत्र प्रतिकृतिः प्रतिमा । अत्र तटस्थः पृच्छति-कथं तहीति-यदि पदस्वरूप नाम तर्हि गोपालदारको नाक्षरसन्निवेशविशेषलक्षणं नामेति तत्र नामेन्द्रत्वं कथम् ? अर्थात् तत्र नामेन्द्रत्वं न भवेदित्यर्थः । तत्रोत्तरमाशङ्कते-अथेति । आद्यमिन्द्र इति पदत्वं नास्ति गोपालदारके न वर्तते । द्वितीयं च इन्द्रपदसतविषयत्वं च । पदार्थ इति-पदार्थ गोपालदारकादो द्वितीयमिन्द्र पदसङ्केतविषयत्वलक्षणं नामेन्द्रत्वं समस्तीति न तस्य नामेन्द्रत्वानुपपत्तिलक्षणो दोष इत्यर्थः । इन्द्रपदसङ्केतो यथा गोपालदारके क्रियते तथेन्द्र स्थापनायामपीति तस्या अपि नामेन्द्रत्वं स्यादेवेति नामनिक्षेप एव स्थापनाया अन्तर्भाव इत्याह-तीति । व्यक्त्येति-"व्यक्त्याकृति-जातयः पदाथः" [1] इति गौतमीयं सूत्रम् ,
Page #143
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलित कृति- जातीनां पदार्थत्वेनेन्द्रस्थापनाया अपीन्द्रपद सङ्केतविषयत्वात् कथं न गोपालदारकवन्नामेन्द्रत्वम् ? नामभावनिक्षेप साङ्कर्यपरिहाराय [आकृतिभिन्नत्वे सति ] इन्द्रपदसङ्केतविषयत्वं नामेन्द्रत्वं निरुच्यत इति चेत्, हन्त ! तर्हि सोऽयं विशेषो नामस्थापनासाधारण एव सङ्गृह्यतामिति" ते न विचारचञ्चुरधियो देवानाम्प्रियाः, उपचाररूपसङ्केत विशेषग्रहे द्रव्यनिक्षेपस्याप्यनतिरेकप्रसङ्गात्, तदनुसारेणाकृतावपि पदार्थत्वं समस्तीति । इन्दनाद्यर्थक्रियाकारी भावेन्द्रः, नामेन्द्रश्च यत्रेन्द्रपदसङ्केतः क्रियते स इति भावेन्द्रान्नामेन्द्रस्य व्यवच्छित्तये भावेन्द्रव्यावृत्तमेव नामेन्द्र निरुच्यते, निर्वचने आतौ नामेन्द्रत्वं मा प्रसाङ्गीदित्येतदर्थमाकृतिभिन्नत्वे सतीति विशेषणमुपादीयत इति न नामनिक्षेप स्थापनाऽन्तर्भाव इत्याशङ्कते - नागेति आकृतिभिन्नत्वे सतीत्युपादानेऽपि भावव्यावृत्तिः सङ्केतविशेषश्रयणादेव कथमन्यथा भावेन्द्रेऽपीन्द्रपद सङ्केतविषयत्वस्य सच्चाद् भाव-नामनिक्षेपसाङ्कर्यपरिहार इति भावनीयम् । नामभावनिक्षेपसाइर्यपरिहाराय नामविशेषनिरुतौ भावव्यावर्तकस्य सङ्केतविशेषस्यैवावश्यकता, तत्मात्रोपादाने च नाम-स्थापनयोरेकरूपेण सङ्ग्रहः स्यादेवेति समाधत्ते - हन्तेति । उत्तमतं प्रतिपक्षति इति ग्रहःस्थापनां नेच्छतीत्यभ्युपगन्तार इः। उपचारेतीन्द्रपदसङ्केतविषयत्वं नामेन्द्रत्वमित्यत्रोपचारलक्षणः सङ्केतविशेषो यदि परिगृह्यते, तदा भावेन्द्रे इन्द्रपदस्य मुख्य एक संकेतो नोपचार इति भावेन्द्रव्यावृत्तिर्वद्यपि भवति तथापि भाविक गोपा earth स्थापनायां च यथोपचारलक्षण इन्द्रपदतस्तथा भावीन्द्र पर्यायकारणेऽनुभूतेन्द्रपर्याये च द्रव्येन्द्रेऽपि येति द्रव्यनिक्षेपस्यापि नामनिक्षेप एवान्तर्भावसम्भवात् सग्रहः स्थापनाथ सोअर् स्वीकुर्यादित्यर्थः । द्रव्यनिक्षेपव्यावृत्त व सङ्केत 94
Page #144
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । यादृच्छिकविशेषोपग्रहस्य चाप्रामाणिकत्वात्, पित्रादिकृतसङ्केतविशेषस्यैव ग्र्ह्न्नान्नाम्-स्थाप्न्योरैक्यायोगात्। एवं च बहुषु नामादिषु प्रातिस्विकैकरूपाभिसन्धिरेव सङ्ग्रहव्यापार इति प्रतिपत्तव्यम् । यदृच्छयैव सङ्ग्रहस्वीकारे तु नाम्नोऽपि भावकारणतया कुतो न द्रव्यान्तर्भाव इति वाच्यम् । द्रव्यं परिणामितया भावसम्बद्धम्, नाम विशेष आद्रियत इति न नाम्नि द्रव्यनिक्षेपप्रवेश इति यदि परो ब्रूयात् तत्राह-यादृच्छिकेति । भावेन्द्रे इन्द्रपदसङ्केत ऐश्वर्यविशेषयोगादेव न तु पित्रादिकृतः, इन्द्रपदसङ्केतविषयत्वलक्षणनामेन्द्रत्वे च पित्रादिकृतसङ्केतविशेष एवं प्रविष्ट इति तेन यथा भानेन्द्रव्यावृत्तिस्तथा स्थापनेन्द्रस्यापीति न स्थापनाया नाम्न्यन्तर्भाव इत्याह्पित्रादीति। ननु सङग्रहेणापि निक्षेपचतुष्टयाभ्युपगमे न केनापि कस्यापि सङ्ग्रह इति सङ्ग्रहलक्षणव्यापारामाचे कथमस्याभ्युपगमस्य सङ्ग्रहीयत्वमित्यत आह-एवं चेति-सङ्ग्रहेणापि निक्षेपचतु. प्टयाभ्युपगमे चेत्यर्थः । बहुविति-नाना बहुत्वात् तेषु नामत्वेन रूपेगैक्याभिसन्धिः, स्थापनानां वहुत्यात् ताटु स्थापनात्वेनैक्याभिस. धिरित्येचं सङ्ग्रहव्यापारसभावादुक्ताभ्युपगमस्य स्न्ग्ग्र्हीय्त्व्मित्य्र्थ्ः। उक्तदिशा सङ्ग्रहव्यापारमनभ्युपगम्य स्वोरेक्षितसङ्केतविशेषतो नाम-स्थापनायोरेक्येन सङ्ग्रहणस्यैव सङग्रहव्यापारतयाऽऽश्रयणे इन्न्द्द्माः-य्दृच्छ्यैवेति। भावकारणतयेति-द्रव्यस्य भावकारणत्वं सर्वसम्मतमेव, नामापि चात्यन्त भक्तिनिर्भरमानलेनाभ्यस्यमान कालान्तरे भावस्वरूपाचातिनिबन्धनं भवत्येव कस्यापि पुरुषधौरेयस्येति भावकारणत्वेन नाम-द्रव्ययोरेक्याध्यवसायलक्षणलङ्ग्रहव्यापारसभावान्नाम्नो द्रव्येऽन्तर्भावः प्रसज्यत इत्य्र्थ्ः। द्रव्यं भावरूपेण परिणमत इति द्रव्यं परिणामि, भावः परिणाम इत्यनयोः परिणाम परिणामिभावसम्बन्धः,नाम वाचकम् ,भावो वाच्य इत्यनयोर्वाच्य-वाचकभावसम्बन्ध इति भावेन सह भिन्नसम्बन्धेन सम्ब
Page #145
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं तु वाच्यवाचकभावेनेत्यस्ति विशेष इति चेत्, तहिं स्थापनाया अपि तुल्यपरिणामतया भावसम्बद्धत्वात् किं न नाम्नो विशेष इति पर्यालोचनीयम् । स्यादेतत्-षण्णां प्रदेशस्वीकर्तुगमात् पश्चानां तत्स्वीकार इवात्रापि चतु. निक्षेपस्वीकर्तुस्ततस्तत्रयस्वीकारेणैव सङ्ग्रहस्य विशेषो युक्त इति, मैवम्-देश-प्रदेशवत् स्थापनाया उपचरितविभागाभावेन सङ्ग्रहविशेषादिति दिक् ॥ 2 ॥ ध्यमानत्वाद् द्रव्य-नाम्नोभइंद इत्याः-द्र्व्य्मिति। परिणामितया परिणामपरिणामिभावेन, परिणामित्वस्यैव संसर्गत्वे तु द्रव्ये तत् स्वरूपसम्बन्धेन, भावे निरूपकतयेति बोध्यम् । एवं सति स्थापनाऽपि तदुभयसम्बन्धान्यसम्बन्धेनैव भावसम्बद्धति विशेषात् साऽप्यतिरि तैव स्वीक्र्न्नीयेत्याः-तीति। तुल्यपरिणामतयेति-सद्भूतस्थापनामाश्रित्य यादृशो भावस्याकारविशेषः स्वगतस्तादृशः सन्निवेशविशेषः स्थापनाया अपीत्यनयोस्तुल्यपरिणामतेति, अत्र 'तुल्यपरिमाणतया' इति पाठो युक्त्ः। परः शङ्कते-स्यादेतदिति । षण्णां ध्र्मास्तिकायादिप्न्य्च्-tddeshaanaam। पञ्चानां धर्मास्तिकायादिपश्चानाम् । तत्स्वीकार इव सङ्ग्रहनये प्रदेशाभ्युपगम इव । अत्रापि निक्स्सेप्विस्स्येऽपि। ततः नैगमात् । त्त्त्र्येति-निक्स्सेप्त्र्येत्य्र्थ्ः। सङ्ग्रहनय उपचारं नेच्छति देश-प्रदेशयोर्देशत्वाविशेषत्वे सत्यपि भेदकल्पनोपचारत एवेति तदनभ्युपगमाद् युज्यते तत्र तस्य पञ्चानामेव तत्स्वीकारः, प्रकृते तु स्थापनानिक्षेपविभागो नोपचरित इति तस्य सङ्ग्रहनये स्वीकारसम्भवेनानुपचरितत्वलक्षणविशेषस्य सङ्ग्रहेऽप्येतावताऽप्यक्षुण्णत्वमेवेति समाधत्ते-मैवमिति ॥ ॥ ॥ इति सङ्ग्रहनिरूपणम् ॥
Page #146
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। 97 "लोकव्यवहारोपयिकोऽध्यवसायविशेषो व्य्व्हार्ः"| ___"वचै विणिच्छियत्थं, ववहारो सव्वदव्वेसु" [विशेषावश्यकनि0 gA0 2183] त्ति सूत्रम् । विनिश्चितार्थप्राप्तिश्चास्य सामान्यानभ्युपगमे सति विशेषाभ्युप. गमात् , अत एव विशेषेणावहियते निराक्रियते सामान्यमनेनेति निरुत्त्युपपत्तिः, जलाहरणाद्युपयोगिनो घटादिविशेषानेवायमङ्गीकरोति न तु सामान्यम्, अर्थ अथ व्यवहारनयं प्ररूपयति लोकेति-'व्यवहारः' इति लक्ष्यनिर्देशः, 'लोक0' इत्यादि लक्षणम् । उक्तलक्षणे सूत्रं प्रमाणयति-वच्चै0त्ति-"व्रजति विनिश्चितार्थ व्यवहारः सर्वद्रव्येषु" इति संस्कृतम् । अनेन सूत्रेण विशेषाभ्युपगमस्य लोकव्यवहारोपयिकस्य कथं लाभ इत्यपेक्षायामाह-विनिश्चितार्थप्राप्तिथेति । अस्य व्यवहारस्य । विनिश्चितार्थप्राप्तिर्नाम-अयं धर्मास्तिकायो गत्युपग्रहकारी, स्थित्युपग्रहकारी अधर्मास्तिकाय इत्येवं विशेषेण व्यवहारोपयोगिना धर्मण निश्चितो योऽर्थस्तस्य प्राप्तिः, व्यवहारेऽर्थप्राप्तः प्राधान्यात् , तया निवृत्त्युपेक्ष अपि उपलक्षणीये, व्यवहारस्य प्रवृत्ति-निवृत्युपेक्षालक्षणत्वादिति बोध्यम् । अत एव व्यवहारस्य saamaanyaanbhyupgmpurssrvishessaabhyupgmprvnntvaadev| अनेन अध्यवसायविशेषेण । विशेषाभ्युपगन्तृत्व-सामान्यानपगन्तुत्ने ज्यनहारस्य व्यवस्थापयति-जलाहरणाआपयोगिल इति । अयं व्यवहारः । काय सामान्यं नान्युपगच्छत्तीत्यपेक्षायामाह-अक्रिया गोरेति। तस्य सामान्यस्य । अर्थक्रियाकारित्वमेव वस्तुनः स . नहि घटत्वद्रव्यत्व-तत्त्वादिभिः सामान्यैर्जलाबाहरणादिलक्षणार्थकिया क्रियते किन्तु घटादिविशेषस्वरूपव्यक्त्यैवेति शिवस्यैवानियाकारित्वलक्षणसत्त्यादभ्युपगमो न तुक्तसत्त्वलक्षणविरहिणः सामान्यस्येति भाव्ः। नन्वनुभूयमानस्यापलापोऽनुभवविरोधान्न युक्तः, अन्यथा विशेषस्यापलाप शून्यतैव जगतः स्यात्, अनुभूयते च घटोऽयं
Page #147
--------------------------------------------------------------------------
________________ 28 प्रमोदाविवृतिसंवलितं क्रियाऽहेलोस्तस्य शशशृङ्गप्रायत्वात् । ननु घटोऽयं द्रव्यमिदमित्यादौ घटत्व-द्रव्यत्वादिकं कथमपह्नोतुं शक्यमिति चेत्, न कथञ्चित् ,अन्यापोहरूपं तत् , न त्वतिरिक्तमित्येव परमुच्यते, अखण्डाभावनिवेशाच naanyonyaashryH| यदि द्रव्याशिदमित्यादानुगतप्रतीत्या सामान्यमिति शङ्कते-नन्विति । सामास्वं नापटप्यते किन्तु अन्यव्यावृत्तिलक्षणापोहरूपं तद्, न तु विधिधिति विधिरूपेण तदनभ्युपगम एव सामान्यानभ्युपगम इति समाजले- न कथञ्चिदिति-'अपह्रोतुं शक्यम्' इत्यनुषज्यते । तर्हि सामान्यानम्युपगमे सति विशेषाभ्युपगमो व्यवहारस्येति भज्यत इत्यत आह-अन्याऽपोहरूपमिति । तत् सामान्यम् , घटत्वं घटान्यव्यावृतिरूपं वात्वं द्रव्यान्यव्यावृत्तिरूपमित्येवं सामान्यमात्रमन्यापोहरूपतिः । इत्थं सामान्याभ्युपगमे सामान्यानस्युपगारो हीयेतेत्यत आहन त्यतिरिक्तमिति । परं किन्तु, अतिरिक्तमपोहव्यतिरिक्तम् , विधिरूपं सामान्य नास्तीत्येतावन्मात्रमेव सामान्यानभ्युपगम इत्यर्थः । ननु पटादेर्भटाद्यान्यत्वग्रहे तदन्यत्वं घटादेआह्यम्, पटादेर्घटाद्यन्यत्वग्रहच घटादी पटाद्यन्यत्वग्रहे सत्येवेत्यन्योऽन्याश्रयोऽपोहरूपसामान्याभ्युपगमे, विधिरूपसामान्याभ्युपगमे च घटत्व-पटत्वादीनां स्वरूपत एव भानसम्भवासोक्तदोषावकाश इत्यत आह-अखण्डाभावनिवे. शाचति । घटान्यान्यत्वं यदि घटत्वावच्छिन्नप्रतियोगिताकोदावच्छिनप्रतियोगिताकभेदत्वरूपेण घटत्वस्वरूपमुपेयेत तदा तत्रापि घटत्वं प्रतियोगितावच्छेदकतया सन्निविष्टमुक्तभेदत्वरूपेणैवाभ्युपगतमित्यनवस्था स्याद , यावद्घटादिव्यक्तिभिन्ना यावन्तः पटादयस्तावद्भिनत्वं घटत्वमिति यदि स्वीक्रियेत तदा तद्ग्रहो यावद्व्यक्तीनां प्रातिस्वीकरूपेणाग्रहे न भवेत् , घटादिव्यक्तीनां यावतां पटादिभिन्नत्वेन पटादिव्यक्तीनां घटादिभिन्नत्वेन ग्रहाभ्युपगमेऽन्योऽन्याश्रय स्यात् , परं नैवमुपेयते किन्तु घटान्यापोहोऽखण्डभेदस्वरूपः, तस्य स्वरूपत एव भानमित्याह-अखण्डाभावनिवेशाचेति । नन्वेवमपि तदेवाखण्डाभावस्वरूपं सामान्यमभ्युपगतमेवेति सामान्यानभ्युपगमो
Page #148
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । चैवमप्यभावसामान्याभ्युपगमापत्तिः, तदा तु सर्वत्र शब्दानुगमादेवानुगतव्यवहारः कारणत्वव्याप्त्यादौ परेणापीत्थमेवाभ्युपगमादित्यादिपश्चितमन्यत्र । "लौकिकसम उपचारमायो विस्तृतार्थो व्यवहारः" इति तत्त्वार्थभाष्यम् [a0 1, sU0 35.] / विशेषप्रतिपादन परमेतत् , यथाहि-लोको निश्चयतः paJcavarNa'pi भ्रमरे कृष्णवर्णत्वमेवाङ्गीकरोति तथाऽयमपीति लौकिकसमः । न च कृष्णो भ्रमर इत्यत्र विद्यमानेतरवर्णप्रतिषेधाद् भ्रान्तत्वम् , अनुव्याहन्यत एवेति देन्माऽस्त्वखण्डाभावस्वरूपमपि तत् , वासनाप्रभवविकल्पवशानुगतस्य सामान्यस्याप्येकशब्दयोजनात एवानुगतव्यवहारः, दृश्यते च कारणत्व-व्याप्त्यादावनुगतसामान्याभावेऽप्यनुगतव्यवहारः शब्दानुगमादेव, नहि घटकारणेषु दण्डचक्रादिषु सामान्यसेकम् , अथापि कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्यस्मानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वादिपरिकल्पितैकशब्दानुगममात्रेण कारणं कारणमित्यनुगतव्यवहारः, साध्य-साधनतत्सम्बन्धादिभेदेन व्यातीनां भेदेऽपि भवत्येवेदं व्याप्यमिदं व्याप्यमित्यनुगतव्यवहारः शब्दानुगमादेवेति परेऽपीत्थमेवाभ्युपगच्छन्तीत्याहयदि चापीति । तत्त्वार्थभाष्योतं व्यवहारनयलक्षणमुपदर्शयतिलौकिकसम इति । अनेनापि भाष्येण व्यवहारस्य विशेषाभ्युपगन्तृत्वमेवावेद्यत इत्याह-विशेषेति । एतद् निरुक्तभाग्यम् । तत्र लौकिकसमत्वं व्यवहारे upshaadyti-य्थाहीति। nishcytH-nishcynytH| तथाऽयमपि व्यवहारनयोऽपि भ्रमरे कृष्णवर्णत्वमेवाभ्युपगच्छति । ननु पञ्चवर्णे भ्रमरे कृष्णेतरवर्णसद्भावेऽपि केवलकृष्णवर्णत्वावबोधस्यायथार्थावगाहित्वाद व्यवहारनयाभ्युपगतस्य तस्य भ्रान्तत्वं स्यादित्याशङ्कय प्रतिक्षिपति-न चेति । पञ्चवर्णे कृष्णवर्णस्यापि सद्भावात् तद्वति तद्वगादित्वेन नास्य भ्रान्तत्वम् , यद्यनेन नास्ति कृष्णेतरवर्ण इत्येवमन्यवर्णप्रतिषेधावभासनं क्रियेत तदा कृष्णेतरवर्णवति तद
Page #149
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं दुभूतत्वेनेतराविवक्षा, तद्व्युदासेऽतात्पर्यात् उद्भूतवर्णविवक्षाया एवाभिलापादिव्य्व्हार्हेतुत्वात्। कृष्णादिपदस्योद्भूतकृष्णादिपरत्वाद् वाऽतात्पर्यज्ञं प्रत्येतस्याप्रामागयेऽपि तात्पर्यज्ञं प्रति प्रामाण्यात् , लोकव्यवहारानुकूलत्वात् । नापि निश्चयतः, अवधारणाक्षमत्वादित्यसत्यमेव । भावावगाहित्वेन भ्रान्तत्वं भवेत् , न चैवम् , केवलमनुद्भुतत्वेनाविवक्षवान्यवर्णस्येति निषेधहेतुमुपदर्शयति-अनुभूतत्वेनेति । इत्राविव्क्स्सेति-कृस्स्न्नेत्र्व्र्न्नाविव्क्स्सा। तद्व्युदासे भ्रमरे कृष्णेतरवर्णप्रतिक्षेपे । अतात्पर्यात् कृष्णो भ्रमर इति व्यवहारवाक्यस्य तात्पर्याभावात् । तर्हि कृष्णो भ्रमर इति प्रयोगे किं वीजमित्यपेक्षायामाह-उद्धृतवर्णविवक्षाया इति-भ्रमरे कृष्णवर्ण उद्भूत इति तद्विवक्षाया अभिलापादिव्यवहारहेतुभूतायाः सद्भावात् कृष्णो भ्रमर इति वाक्यं प्रयुज्यते, कृष्णेतरवर्णस्यानुद्भूतस्य विषक्षाऽपि यदि भवेत् तदापि सा नाभिलापादिव्यवहारहेतुरिति रक्तो भ्रमर इत्यादि वाक्यं न प्रयुज्यत इत्य्र्थ्ः। अथवा कृष्णो भ्रमर इति वाक्ये कृष्णपदमुद्भूतकृष्णयोधेच्छयोच्चरितमिति उद्भूतकृष्णो भ्रमर इति ततो बोधः, उद्भतश्च भ्रमरे कृष्णवर्ण एवेति तदितरस्योद्भूतवर्णस्य व्यवच्छेदेऽपि नोक्तबोधस्य भ्रान्तत्वमिति तात्पर्यशं प्रति प्रमात्मकबोधजनकत्वादुक्तवाक्यस्य प्रामाण्यमेव, कृष्णपदभुदभूतकृष्णपरमित यो नावगच्छति तस्यातावास्यात् कृष्णवर्णबोधे सामान्यतः पोतर. वर्णस्यैव व्यवच्छेदावभासनमिति तस्य भ्रान्तत्व संप्रति तडादस्याप्रामापये दिल क्षतिरित्याह-कृष्णादिपदस्पति र इति वाक्यस्य च सर्व वाच्यं सावधारणमिति किमानः कृष्णो भ्रमर इति वाक्यस्य कुपण एव झालर इत्यरूपोऽन क्षतिः । निश्चयनयतस्तु कृष्णो भ्रमर इति वाक्यस्य जसरी तन्मते पञ्चवर्णत्वे समरस्य सावधारणोक्तवाक्यात् तस्य त्रच्छेदावगती प्रान्तत्वस्यैव भावेन तजनकम्योक्तवाक्यस्थाप्रामाण्यस्यैव भावादित्याह-नापि निश्चयत इति यथाऽतापर्यहं प्रति नाक्त
Page #150
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। ननु 'कृष्णो भ्रमरः' इति वाक्यवत् 'पञ्चवर्णो भ्रमरः' इति वाक्यमपि कथं न व्यवहारनयानुरोधि. तश्यापि लोक व्यवहारानुकूलत्वात, AgamabodhinArtha'pi व्युत्पन्न. लोकस्य पवनारदशनान, लोकबाधितार्थबोधकवाक्यम्पाव्यवहारकस्बे चात्माऽरूपवानित्यादिवाक्यस्याप्यव्यहारकम्बापानात् तस्याप्यात्मगौरवादिबोधकलोकप्रमाणावाधिनार्थबोधकत्वात् , अभ्रान्तलोसबाधितार्थयोधकत्वं वाक्यस्य प्रामाण्यं तथा निश्चयनयतोऽपि न प्रामाण्यमित्यर्थः । तर हेतुमाह-अवधारणाक्षमन्वादिति-वाक्येऽवधारणमावश्यकम् , प्रकृतेऽवधारण क्रियमाणे कृष्णेतरवर्णव्यावृत्तिः स्याद , एवं च सति प्रामा. ण्यमेव न भवेदित्यवधारणाक्षमत्वादुक्तवाक्यप्रामाण्यस्यातोऽवधारणगर्भमप्रमाणमेव तदित्याह-अगत्यमेवेति । शङ्कते-नन्विति । तस्या पञ्चवणा अमर इति वार्य्स्यापि। यद्ययापामरं पञ्चवर्णी भ्रसर इति लोक व्यवहारो न भवति तथापि श्रुताद्यावर्तनप्रवीणस्य व्युत्पन्नलोकस्य तथाव्यवहारस्य दर्शनात् , प्रयुञ्जते च शास्त्रज्ञाः पञ्चवर्णी भ्रमर इत्याह-आगमबोधितार्थेऽपीति । लोके कृष्ण एव भ्रमगे ज्ञायत इति लेन बाधितं पञ्चवर्णत्वमित्यतस्तद् यद्यव्यवहारकंतदा लोके आत्मा गोरोऽहं कृष्णोऽहमित्यादिप्रतीत्या रूपवत्वमेवात्मनोऽवधृतमिति नद्बाधितमरूपवत्वमित्यात्माऽरूपवानिति वाक्यस्याप्यव्यवहारकले स्यादित्याः-लोक्बाधितार्थ्ति। तस्यापि आत्माऽरूपयानित्यादि वाक्यस्यापि । यदि चात्माऽरूपवानिति वाक्यं नाधान्तलोकवाधितार्थकम् , ये चात्मनि गौरत्वादिकं जानते ते शरीरेण सहात्मनोऽमेदाध्यवसायिनो भ्रान्ता एव, तर्हि पश्चवर्ण भ्रमरे कृष्णमेव वर्णमध्यवस्यन्तो लोका भ्रान्ता एवेति पञ्चवर्णो भ्रमर इति वाक्यस्यापि नाभ्रान्तलोकवाधितार्थवोधकत्वमिति आत्माऽरूपवानिति वाक्यस्य यथा व्यावहारिकत्वं तथा पञ्चवर्णी भ्रमर इति वाक्य. स्यापि तत्वं स्यादेवेत्याह-अभ्रान्तेति-अत्र 'अभ्रान्तलोकाबाधितार्थवोधकत्वम्' इति पाठो युक्तः, यथाश्रुतपाठप्रामाण्ये तु तुल्यता:
Page #151
--------------------------------------------------------------------------
________________ 102 प्रमोदाविवृतिसंवलितं - चोभयत्र तुल्यम् । प्रत्यक्षनियतैव व्यवहारविषयता, न त्वागमादिनियतेति तु व्यवहारदुर्नयस्य चार्वाकदर्शनप्रवर्तकस्य मतम् , न तु व्यवहारनयस्य जैनदर्शनस्पर्शिन इति चेत् , सत्यम्-यद्यपि कचिददृष्टार्थे नैश्चयिकविषयतासंवलितैव व्यावहारिकविषयता स्वीक्रियते, तथापि लोकप्रसिद्धार्थानुवादस्थले कचिदेव सेति कृष्णो भ्रमर इति सत्त्वधर्मेण बोध्या। ननु यत्रैव प्रत्यक्षविषयत्वं तत्रैव व्यवहारविपयत्वमिति भ्रमरे पञ्चवर्णस्य प्रत्यक्षविषयत्वाभावाद् व्यवहारविषयत्वमपि न भवतीति पञ्चवर्णो भ्रमर इति वाक्यं न व्यवहारनयानुरोधीत्यत आह-प्रत्यक्ष नियतैवेति-प्रत्यक्षविषयताव्याप्यवेत्यर्थः, प्रत्यास्य विषयतासम्बन्धेन व्यापकत्वे तु प्रत्यक्षव्यातैवेत्यर्थोऽपि युक्त एवेति बोध्यम् । 'आगमादिनियता' इत्य्स्याग्मादिप्र्मान्न्ज्ञ्य्बोध्विस्स्य्त्व्निय्तेत्य्र्थ्ः। चार्वाकेति-चार्वाकदर्शने हि प्रत्यक्षमेवैकं प्रमाणमिति प्रत्यक्षप्रमाणाविषयो वस्तु नास्त्येवेत्यतो न तस्य व्यवहारविषयत्वमिति । 'जैनदर्शनस्पर्शिनः' इत्यनेन जैनदर्शन आगमादेरपि प्रमाणत्वादागमाद्यवमतार्थस्य लोके व्यवह्रियमाणत्वाद् भ्रमरे पञ्चवर्णस्याप्यागमावगतत्वेन जैनमान्यव्यवहारविषयत्वं स्यादेवेति दर्शितम् । स्माध्त्ते-स्त्य्मिति। यस्य कस्यचिदागमावगतार्थस्य व्यवह्रियमाणता प्रत्यक्षाविषयस्यापि भवति तत्र नैश्चयिकविषयतासंवलिता व्यवहारविषयता भवतु नाम नैतावता सर्वस्यापि सांव्यवहारिकप्रत्यक्षाविषयस्यापि व्यावहारिकविषयतेति कृष्णे पञ्चवर्णस्य व्यवहारेऽननुत्रियमाणत्वेन कृष्णो भ्रमर इति वाक्यस्यैव व्यवहारपथावतीर्णत्वेन तजन्यबोधे भ्रमरनिष्ठविशेष्यतानिरूपितकृष्णत्वनिष्ठप्रकारत्वाख्यविषयतैव व्यावहारिकी, न तु भ्रमरनिष्ठविशेष्यतानिरूपितपञ्चवर्णत्वनिष्ठप्रकरत्वाख्यविषयताऽपि तथा, अनुभवस्यान्यथा
Page #152
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। 103 वाक्ये स्वजन्यबोधे भ्रमरविषयतानिरूपितपत्रवर्णत्वाव्यविषयतायां व्यवहारिकत्वाभावान्न तथास्वनिति दिक्। कुण्डिका स्रवति,पन्था गच्छतीत्यादौ पालना गौण प्रयोगादुपचारप्रायः, विशेषप्रधानत्वाच विस्ततार्थ इति । अयमपि सकलनिक्षेपाभ्युपगमपर एव । स्थापना मेच्छकर्तुमशक्यत्वादित्याह-यद्यपीति । स्वीक्रियत इति-न पक्षपातमात्रात् किन्त्वनुभवानुरोधादिति । लोकप्रसिद्धति-यत्रादृष्टेऽप्यर्थ लोकप्रद्धिबलीयसी संवृत्ता, तदनुसारि च तदनुवादस्वरूपं वाक्यं स्त्य्र्थ्ः। सा नैश्चयिकविषयतासंवलिता व्यावहारिकी विस्स्य्ता। स्वजन्यबोधे कृष्णो भ्रमर इति वाक्य्ज्ञ्य्वोधे। पञ्चवर्णत्वाख्यविषयतायां पञ्चवर्णत्वनिष्ठप्रकारत्वाख्यविषयतायाम, विषयताया विषयस्वरूपत्वेऽपि विषयनामधेयत्वं न भवतीति न पञ्चवर्णत्वगतविषयतायां पथर्णत्वाख्यत्वमिति बोध्यम् । न तथात्वं न नैश्चयिकविषयतासंबलितव्यावहारिकविषयतात्वम् , एतावता व्यवहारनयस्य लौकिकसमत्वमुपपादितम् । अथ तस्योपचारप्रायत्वमुपपादयति-कुण्डिकेति-कुण्डिकादिगतजलादेरेव तच्छिद्रादिद्वारा बहिनिगमनलक्षणं सवणं न तु कुण्डिकायाः, अथाऽपि लोके कुण्डिका स्त्रवतीति व्यवहारप्रवृत्तिरिति जलगतनिर्गमनस्य कुण्डिकायामुपचारः, मार्गे पथिको गच्छति,मार्गस्तु स्थिरभूत एवावतिष्ठते, एवमपि पथिकगतगमनक्रियाया मार्ग उपचार इति । सामान्यापेक्षया विशेषाणामधिकसंख्यकत्वेन तदवमाहिनो व्यवहारस्य सामान्यग्राहिसंग्रहनयापेक्षया विस्तृतार्थमित्याहविशेषप्रधानत्वाचेति-अनेन गौणतया सामान्यमप्यभ्युपगच्छत्तीत्यतो न दुर्नयतेति सूचितम् । यथा च नैगम-सङ्ग्रहौ निक्षेपचतुष्टयमभ्युपगच्छतस्तथा व्यवहारोऽपीत्याह-अयमपीति-व्यवहारोऽपीत्यर्थः,अपिना नैग्म्-स्न्ग्ग्र्ह्योर्भ्युच्च्य्ः। व्यवहारः स्थापनां नेच्छतीति केपाश्चिन्मतं न रमणीयमित्युपदर्य दर्शयति-स्थापनामिति । अयं व्यवहारः । तेषां व्यवहारस्य स्थापनानिक्षेपानभ्युपगन्तृत्वमित्यभ्युपगच्छताम् ।
Page #153
--------------------------------------------------------------------------
________________ 104 प्रमोदाविवृतिसंवलितं त्ययमिति केचित् , तेषामाशयं न जानीमः, न हीन्द्रप्रतिमायां नेन्द्रव्यवहारो भवति, नवा भवन्नपि भ्रान्त एव, नवा नामादिप्रतिपक्षव्यवहारसायमस्तीति,अर्धज. रतीयमेतत्, यदुत-लोकव्यवहारानुरोधित्वं स्थापनानभ्युपगन्तृत्वं चेति 3 ॥ "प्रत्युत्पन्नग्राह्यध्यवसायविशेष ऋजुसूत्र्ः"| "पच्चुप्पण्णग्गाही, उच्जुसुओणयविही मुणेयव्वो" [विशेषावश्यकनि0 gA0 2184] त्ति सूत्रम् । प्रत्युत्पन्नलोके इन्द्रप्रतिमायामपीन्द्रव्यवहारो भवत्येवेत्यत उक्तमतमनुभवबाधितमित्याह-नहीति-निषेधद्वयेन तत्र तदव्यवहारस्य दृढत्वमा. वेदितम् । उक्तव्यवहारस्य भ्रान्तव्यवहारत्वेन विषयासाधकत्वमित्यपि नास्तीत्याह-नवेति । भवन्नपि इन्द्रप्रतिमायामिन्द्रव्यवहारो जायमानोऽपि, भ्रान्तत्वं तस्य तदा स्याद यदि केनचित् प्रमाणेनात्र बाधावतारः स्यात् , नास्ति च स इति बाधितार्थविषयत्वाभावान्न bhraanttvmityaashyH| यदि च स्थापनायां नामादिनिक्षेपव्यवहारो भवेत् तदा तत्साङ्कर्यादसङ्कीर्णस्थापनानिक्षेपत्वं न भवेदपि, न चैवमपीत्याह-नवेति । नामादीति-आदिपदादू भाव-द्रव्ययोरुपग्रहः । नामा. दिनिक्षेषरूपो यः स्थापनानिक्षेपप्रतिपक्षः स्थापनानिक्षेपविरोधी तद्व्यवहारो यदि इन्द्रप्रतिमायां भवेत् तदा तत्साकर्य स्थापनानिक्षेपव्यवहारस्य, त्न्नास्तीत्य्र्थ्ः। 'एतद् इति यदुक्तं तदेव दर्शयति-यदुतेति ॥ ॥ इति व्यवहारनयनिरूपणम् ॥ 0 अथ ऋजुसूत्रं निरूपयति-- प्रत्युपन्नेति-'प्रत्युपन्नग्राही अध्यवसायविशेषः' इति लक्षणम् , 'ऋजुसूत्रः इति लक्ष्यस् । उक्तलक्षण-लक्ष्यभावे सूत्रं प्रमाणयति-paccupaNNeti"pratyutpannagrAhI ऋजुसूत्रो नयविधितिव्यः" इति संस्कृतम् , यश्च कालत्रयाभ्युपगन्ता नैगमादिस्तत्रापि वर्तमानलक्षणप्रत्युत्पन्नग्राहित्वं समस्तीत्यतिप्रसक्तमेवोक्तलक्षणमत आह-प्रत्युत्पन्नग्राहित्वं चेति ।
Page #154
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । ग्राहित्वं च भावत्वेऽतीतानागतसम्बन्धाभावव्याप्यत्वोपगन्तृत्वम . नातोऽतिप्र्स्न्ग्ग्ः। वर्तमानक्षणसम्बन्धवादतीनानागनक्षणसम्बन्धोऽपि कथं न भावानामिति चेत् , विरोधात्। अतीतत्वानतीतत्वयोरेव विरोधो न बती. तत्वानागनत्वयोरिति चेत् , न-अलागतोनातीतत्वा. क्स्सेपान्। अनीतानागताकारज्ञानदर्शनादविरोधादिति चेत. भावन्ध इति-यत्र यत्र भावत्वं तत्रातीलानागतकालसम्बन्धासा इत्येवं यद् भावत्वस्यातीतानागतकालसम्वन्धाभावव्याप्यत्वं तदभ्युपगन्तृत्वमित्यर्थः । अतः-उक्तस्वरूपप्रत्युत्पन्नग्राहित्वस्याध्यवसायविशेषे निवे. दातः । नानिप्रसङ्गः-नैगमादी नातिव्याप्तिः । उत्तव्याप्तिमसहमानः पर आह-वतमानति-तथा चातीतानागतसम्बन्धवत्यपि भावे भावन्वं वर्तत इति नोक्तव्याप्यत्वं भावत्वे इत्यात्थाय्ः। यत्रातीत नत्र नानागतत्वमिति विरोधादेव नैकस्यातीतानागतकालसम्बन्ध इत्युक्त व्याप्तिः स्यादेवेत्युत्तरयति-विरोधादिति । भावाभावयोरेव विरोध इत्यतीतत्वस्याऽनतीतत्वेनैव विरोधो न त्वनागतत्वेनेति शङ्कतेअतीतत्वेति । एवकारव्यवच्छेद्यमेवोपदर्शयति-न विति। यथा च भावस्य स्वाभावेन विरोधस्तथा स्वाभावव्याप्येनापि, अनागतत्वं चानतीतत्वलक्षणो योऽतीतत्वाभावस्तद्व्याप्य एव, अनागतत्वज्ञानेऽतीतत्वज्ञानादिति भवत्यनागतत्वस्यातीतत्वेन विरोध इति समाधत्ते-नति । अनतीतत्वाक्षेपाद् अनतीतत्वज्ञानात् । एकमेव ज्ञानमतीताऽनागताकारद्वयशालि दृश्यत इति नातीतत्वाऽनागतत्वयोर्विरोधः, ज्ञानस्यातीताकारेणानागताकारेण चाभेदः, आकारे चातीतत्वाऽनागतत्वयोः सत्त्वे तदभिन्ने ज्ञानेऽपि तयोः सत्त्वमित्याशयेन शङ्कते-- अतीतेति। तच्च ज्ञानं वासनाप्रभवं विषयीभूताऽतीताऽनागतासावे ऽप्युपजायत इति तदाकारयोर्न वस्तुतोऽतीतत्वाऽनागतत्वे, ततस्तद्द्वारा न ज्ञानेऽपि ते, विषयजनितं च प्रत्यक्षं नाऽतीताऽनागताऽऽकारद्वयशालीति नाऽतीतत्वाऽनागतत्वसामानाधिकरण्यसिद्विरित्या
Page #155
--------------------------------------------------------------------------
________________ 106 प्रमोदाविवृतिसंवलितं न- प्रत्यक्षे तथाकारानुपरागात्, प्रबुद्धवासनादोषजनिततथाविकल्पाच वस्त्वसिद्धेः । अनुभवाविशेषे विकल्पाविशेष इति चेत्, न उपादानव्यक्तिविशेषेणोपादेयव्यक्तिविशेषादित्यन्यत्र विस्तरः । "सतां साम्प्रतानामर्थानामभिधान- परिज्ञानमृजुसूत्र :' शयेन प्रतिक्षिपति-नेति । तथाकारानुपरागात् अतीतानागताकारसम्ब न्धाभावात् । अतीतानागताकारोक्तज्ञानादेव कुतो न तथाभूतवस्तुसिद्धिरित्यपेक्षयामाह - प्रबुद्धेति प्रबुद्धवासनाजनितत्वविशेषणेन तथाविधज्ञानस्य भ्रान्तत्वमावेदितम् । तथाविकल्पाच्च अतीतानागताज्ञानलक्षणविकल्पात् पुनः । ननु प्रत्यक्षात्मकमपि पूर्वसमनन्तरज्ञानेन जन्यते विकल्पोऽपि तथेति प्रत्यक्षस्य प्रामाण्ये विकल्पस्यापि तत्त्वमिति ततोऽपि वस्तुसिद्धिः स्यादेवेति शङ्कते - अनुभवाविशेषे iti"yatraiva जनयेदेनां तत्रैवास्य प्रमाणता" इति वचनात् प्रत्यक्षस्थलेऽपि विकल्पद्वारैव प्रत्यक्षस्य प्रामाण्यं प्रमाणीभूत विकल्पकारणस्य प्रत्यक्षस्य यथाऽनुभवत्वं तथोक्त विकल्पकारणप्रत्यक्षस्यापि तत्त्वमिति तदविशेषे यथैकस्य विकल्पस्य वस्तुसाधकत्वं तथाऽपरस्यापि, विकल्पत्वेन तयोरविशेष एवेत्यर्थः । वस्तुसिद्धौ द्वारीभूतस्य विकल्पस्योपादानीभूता या प्रत्यक्षव्यक्तिस्ततो विलक्षणीभूतो विकल्पोपादानीभूता प्रत्यक्षव्यक्तिः, यस्याः प्रभूतवासनादोषः सहकारीत्यत उपादेयविकल्पव्यक्त्योर्विशेषस्य सद्भावादिति समाधत्तेनेति । ग्रन्थगौरवभयाञ्चैतद्विषयविचारोऽत्र प्रतन्यते, ग्रन्थान्तरे विचारितोऽयमर्थस्ततो विशेषजिज्ञासुभिरवसेय इत्याशयेनाह - इत्यन्यत्र विस्तर इति । तत्त्वार्थभाप्योक्तमृजुसृत्रलक्षणमुपदर्शयतिसतामिति- अर्थक्रियाकारित्वलक्षणसत्त्वशालिनामित्यर्थः । वर्तमानक्षणस्वरूपस्यैवार्थक्रियाकारित्वं नातीतानागतयोरित्याशयेनाह - साम्प्रतानामिति - वर्तमानानामित्यर्थः । अभिधान - परिज्ञानमित्यत्र समाहारद्वन्द्वः, तेनार्थक्रियाकारिवर्तमानक्षणस्वरूपार्थस्याभिधानं ज्ञानं च ऋजुसूत्र - मित्यर्थः । ऋजुसूत्रस्य व्यवहारनयादतिशायित्वमेव लक्षणमिति
Page #156
--------------------------------------------------------------------------
________________ nyrhsyprkrnnm| 107 Ranism iti [1. 35] तत्त्वार्थभाष्यम् , व्यवहारातिशायित्वं लक्षणमभिप्रेत्य तदतिशयप्रतिपादनार्थमेतदुतम् । व्यवहारो हि सामान्य व्यवहारानङ्गत्वान्न सहर, कथं तार्थमपि परकीयमतीतमनागतं चापि,अभिधानमापे तथाविधार्थवाचकम् , ज्ञानमपि च तथाविधाविषयमविचार्य सहेतेत्यस्याभिमानः । न चायं वृथाभिमानः, स्वदेश-कालतदतिशयप्रतिपत्त्यर्थमेवोक्तभाष्यमित्याह-व्यवहारातिशामित्वमिति । ऋजुसुत्रस्य व्यवहारतोऽतिशयप्रतिपादनाय व्यवहारमन्तव्यस्यायुक्तता मावेदयन्नाह-व्यवहार इति-अस्य 'न सहते' इत्यनेनान्वयः । हि यतः, सामान्येन जलाहरणादिक्रिया न भवतीत्यतो व्यवहाराऽनङ्गत्वात् सामान्यं नाभ्युपगच्छति व्यवहार इत्यर्थः । यथा सामान्यं नार्थक्रियाकारि तथा परकीयार्थोऽपि न स्वार्थक्रियाका नमपि नाभ्युपगच्छेदेव, तथाऽतीतमनागतं चार्थमर्थक्रियाकारित्वाभावान्नाभ्युपगच्छेदेव, अभिधानस्यापि तथाभूतार्थवाचकस्य सदर्थप्रतिपादकत्वाभावादनभ्युपगम एव समुचितः, ज्ञानस्यापि तथाभूतार्थावगाहिनः सदर्थविषयकत्वाभावादनुपगम एव ज्यायान् , तथा चार्थ परकीयमतीतानागतं च तदभिधानं तज्ज्ञानं चाभ्युपगच्छन् व्यवहारो व्यवहाराऽनङ्गभूतार्थाभ्युपगन्तुत्वेन न परीक्षकपरीक्षाक्षेत्रमित्याह-कथं तीति-'अर्थमपि परकीयम्' इत्यस्य 'सहेत' इत्यनेनान्वयः, एवम् 'अतीतमनागतं च' इत्यादेरपि 'सहेत' इत्यनेनान्वयः, सर्वस्मिन्नपि प्रत्येकं कथं तर्हि इत्य्स्यान्व्य्ः। 'अविचार्थ' इत्युक्त्या विचारे क्रियमाणे तेषामसहनमेव युक्तमित्यावेदितम् । तथा च तेपामुपगमो विचारत एव व्यवहारस्येति न सूक्ष्मविचारपाटवं तस्येति ध्वनितम् । इति एवंस्वरूपः । अस्य ऋजुसूत्रस्य । अभिमानः-- अभिनिवेशः । अस्याभिमानस्य निष्प्रयोजनत्वे कदाग्रहरूपतैवेत्यपि नास्तीत्याह-न चेति । स्वदेशेति-स्वदेश एव वस्तुनोऽर्थक्रियाकारित्वलक्षणसत्त्वेन परकीयार्थस्य स्वदेशसत्त्वाभावेनासत्त्वमेव, एवं वर्त
Page #157
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं योरेव सत्ताविश्रामात् , यथाकथञ्चित् सम्बन्धस्य सत्ताव्य. वहाराङ्गत्वेऽतिप्रसङ्गात् । न च देशकालयोः सत्त्वं विहायान्यदतिरिक्तं सत्त्वमस्ति यद्योगिता प्रकृते स्यात् , असत्ताबोधोऽपि चास्ति, तत्र सत्ताननुवेधात् , अन्यथा खरशृङ्गादीनामसत्ता न सिद्धयेत् । उद्देश्यासिया क विधेयाऽसत्तेति चेत्, कथं तहि वरशङ्गमसदिति व्य्व्हार्ः। खरवृत्त्यभावप्रतियोगि शृङ्गमिति तदर्थ इति चेत्, मानलक्षणस्वकाल एव निरुक्तसत्त्वेनातीताऽनागतयोस्तथाविधसत्त्वाभावेनासत्त्वमेव, तथार्थाभिधान-तथार्थज्ञानयोरपि न सदाभिधायकत्व-सविषयकत्वे इति ऋजुसूत्रस्योक्ताभिमानः सदभिमान एवेति । परदेशे परकाले च बौद्धं सम्बन्धमादाय तस्य सत्ताव्यवहाराङ्गत्वे शशेऽपि कञ्चिच्छङ्गसम्बन्धं परिकल्प्य शशशृङ्गादिव्यवहारोऽप्यापतेदित्याह-यथाकथञ्चिदिति । स्वदेशे स्वकाले च यनिरुक्तसत्त्वं तदन्तरेण नैयायिकादिपरिकल्पितं सत्त्वं नास्त्येव यदाश्रयणेन परकीयार्थादेः सत्त्वस्य व्यवहाराङ्गता स्यादित्याह-न चेति। न केवलं परकीयार्थादेरुक्तसत्त्वाभावः, किन्तूक्तसत्त्वासम्बन्धादसत्त्वाववोधोऽपीत्याह-असत्तेति । तत्र परकीयार्था दी। अन्यथा निरुक्तसत्त्वासम्बन्धादसत्तावोधाऽनभ्युपगमे । ननु खरशृङ्गादयोऽसन्त इत्याकारकाऽसत्त्ववोधे खरशृङ्गादीनामुद्देश्यत्वाख्यविषयत्वम् असत्त्वस्य च विधेयत्वाख्यविषयत्वम्', खरशृङ्गादीनुद्दिश्याऽसत्त्वं विधीयत इति तत्र खरशृङ्गादिरूपोद्देश्याऽसिद्धया तत्राऽसत्त्वविधानाऽसम्भवादिति शङ्कते-उद्देश्याऽसिद्धयेति ! यदि खरशृङ्गादीनुद्दिश्याऽसत्त्वविधान न सम्भवति तर्हि खरशाङ्गमसदिति व्यवहारस्य का गतिरिति पृच्छतिकथं तीति । त्त्रोत्त्र्माः-ख्रेति। तदर्थः खरशृङ्गमसदित्यस्यार्थः । खरशृङ्गमसदित्ति वाक्यात् खरशृङ्गविशेष्यकाऽसत्त्वप्रकारकवोध एव स्वरसत उपजायते, न तु खरवृत्त्यभावप्रतियोगित्वप्रकारक-शृङ्गविशेष्यकबोध इति खरवृत्त्यभावप्रतियोगिशृङ्गमिति तदर्थः स्वारसिको
Page #158
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । न- एतस्यार्थस्यास्वारसिकत्वात् । तथाप्ययोग्यतानिश्चये कथं स्वारसिको यथाश्रुतार्थबोध इति चेत् , रूपकादिस्थल इवाहाययोग्यतानिश्चयात् , विकल्पात्मकज्ञाने तस्याप्रतिबन्धकत्वाद् वा। तथा चोक्तं श्रीहर्षेणापि[खाद्यखण्डने]-- "अत्यन्तासत्यपि ह्यर्थ ज्ञानं शब्दः करोति हि । अबाधात् तुप्रमामत्र svtHpraamaannynishclaam"||1||इति। न सम्भवतीति समाधत्ते-नेति । एतस्य खरवृत्त्यभावप्रतियोगि शृङ्गमित्येवंरूपस्य । shngkte-त्थापीति-निरुक्तार्थ्स्याऽस्वार्सिक्त्वेऽपीत्य्र्थ्ः। खरशृङ्गस्याऽसिद्धया तत्र कस्यापि धर्मस्याभावान्न तत्राऽसत्त्ववत्त्वमिति तदभावनिश्चयलक्षणाऽयोग्यतानिश्चयस्य प्रतिवन्धकस्य सद्भावात् खरशृङ्गमसदिति वाक्यात् स्वारसिकः खरशृङ्गविशेष्यका'. सत्वप्रकारकवोधो न भवितुमर्हतीत्यतः खरवृत्यभावप्रतियोगित्व. प्रकारक-शृङ्गविशेष्यकवोध एवाऽगत्योपेय ityaashyH। मुखं चन्द्र इत्यादी मुखं न चन्द्र इत्यादिबानिश्चयेऽप्याहार्ययोग्यतानिश्चयतः शाब्दबोध उपजायते तथा प्रकृतेऽपि स्वारसिको यथाश्रुतार्थबोध आहार्ययोग्यतानिश्चयतः स्यादेवेति समाधत्ते-रूपकादिस्थल इति । अथवा खरशृङ्गमसदिति वाक्याद् विकल्पाऽऽत्मकबोध एवोपजायते, तत्र च नायोग्यतानिश्चयः प्रतिबन्धक इति तस्मिन् सत्यपि स स्यादेवेत्याह-विकल्पाऽऽत्मकज्ञान इति। तस्य अयोग्यतानियस्य ! ayogya'pyarthe शब्दाज्ज्ञानमुपजायत इत्यत्र खाद्यखण्डनक: श्रीहर्षमिश्रस्य सम्मतिमुपदर्शयति-तथा चोक्तमिति । अत्यन्तेति-शब्दोऽत्यन्तासत्ययथ ज्ञानं क्रोति। अत्र अर्थे । अबाधात् अन्वपिनोऽर्थस्थाभावनिश्चयाभावात् , तु पुनः स्वतः प्रामाण्यनिश्चलां प्रमा करोतीयः । एतदनन्तरमयमांप श्लोकः खाद्यखण्डने ऽअसंसर्गाग्रहस्यापि मन्ता संशीत्यबाधिते । अत्यन्तासदसंसर्गाग्रहं संसर्गलग्नकम्" ॥ 1 ॥ इति ।
Page #159
--------------------------------------------------------------------------
________________ 110 प्रमोदाविवृतिसंवलितं - - vvvvvvvvvvwwwmom अथासतोऽभावाश्रयत्वमभावप्रतियोगित्वं च भावधर्मरूपं न सम्भवतीति न तनिषेधो युक्त्ः। शशशृङ्गमस्ति न वेलि पृच्छतो धर्मिवचनव्याघातेनैव निग्रहात् तत्रान्यतराभिधानेनोभयनिषेधेन तूष्णीम्भावेन वा परा. बाधितार्थस्थले भ्रमाऽनभ्युपगन्ता प्रभाकरः पदार्थद्वयसंसर्गबोधस्य प्रमाऽऽत्मकस्यासम्भवात् तयोरसंसर्गस्याग्रह पवेत्यभ्युपगन्ताऽपि अबाधिताथस्थले पदार्थयोरत्यन्तमसन योऽसंसर्गस्तस्याग्रह पदार्थद्वयसंसर्गबोधलमनुगतं वदतीति त्द्र्थ्ः। ननु "व्यावाभाववत्तैव भाविकी हि vishessytaa। अभावविरहात्मत्वं वस्तुनः प्रतियोगिता" ॥ 2 ॥ इति वचनादत्यन्ताऽसतः खरविषाणादेर्भावधर्मस्य प्रतियोगित्वाश्रयत्वादेन सम्भव इत्यभावप्रतियोगित्वलक्षणमसत्त्वं न सम्भवतीति न यथाशुतार्थसम्भव इत्याशङ्कते-अथेति । असत्त्वमभावात्मकधर्मविशेष एवेत्यभिप्रेत्योक्तम्-अभावाश्रयत्वमिति । किञ्चिन्निष्ठात्यन्ताऽभावप्रतियोगित्वमसत्त्वमित्यभिप्रेत्योक्तम्-अभावप्रतियोगित्वमिति । भावधर्मरूपमिति-भाव एव वर्तते, खरशृङ्गादिस्तु तुच्छत्वादभावरूप एवेति न तत्र तस्य सम्भव इत्यभिसन्धिः । तन्निषेधः खरशङ्गमसदित्येवंरूपेण खरशुङ्गनिषेधः । ननु यदि खरशङ्गादेरसतो निषधो न सम्भवति तर्हि तस्य खरबाङ्गमस्तीत्येवंरूपेण विधानमपि न सम्भवति विधेरपि भावधर्मवाद , एवं च खरशङ्गमस्ति नवेति पृष्टो यद्यस्तीति ब्रूयानास्तीति वा वयादुभयथाऽप्ययुक्तभाषित्वान्निगृहीतः स्यात, यदि न किञ्चिद्वयात् तदापि प्रश्नोत्तराऽदानादवचनेनैव निगृहीतः स्यादित्यत आह-शशशृङ्गमस्तीति-विधौ निषेधे च शशशृङ्गमित्येव धर्मिवचनम् , तच्चार्थशून्यमित्यतः कोऽपि धर्मी नोपात्त इति कस्यास्तित्वं नास्तित्वं वा पृच्छाविषयः स्यादिति धभिवचनव्याघातात् प्रष्टैव निगृहीत इति निगृहीतस्य कथायां पुनरुत्थानाऽसम्भवात् तत्र प्रतिवादी किमयुत्तरं कथयतु, तूष्णीं वा भवतु नोभयथाऽपि तस्य पराजयाभावादिति स्मुदितार्थ्ः। तत्र धर्मिवचनव्याघातेन निगृहीते प्र्स्स्त्त्रि। अन्यतराभिधानेन अस्तित्व-नास्तित्वयो
Page #160
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। जयाभावादिति चेत् , न-यथा परेषां विशिष्ट स्यातिरि. क्तस्यासत्वेऽपि तत्राभावाश्रयत्वस्याभावप्रतियोगित्वस्य वा व्यवहारस्तथास्माकमपि सदुपरागेणासत्यपि विशिष्टे vaijnyaanikmdndhvishessruuptvyvhaaropptteH| शशरेकतगभिधानेन । ननु शशशृङ्गस्यास्तित्वाभावात् तनास्तित्वाभिधानेऽसद सरदानात् कथं न पराजय इति चेत् , झाश धर्मीकृत्य पृच्छनोऽधि शशाङ्गमनुमतमेव, तद् यद्रूपेणानुमत लढूपेणास्तित्वमप्यस्य भवितुमर्हतीत्येतावतोत्तरसम्भवात् । अथा प्रष्टा स्वयं निगृही न किमपि तद्विपयिण्यां कथायां वक्तुमईतीत्यसदुत्तरमेतसित्यापि न यादेवेत्येतावताऽप्युत्तरयितुः पायाभावात् ! उभयपिधेनेलिन शशशङ्गमस्ति नापि तन्नास्तीत्यसतो विधि निषेधासम्भवादियेवभयलिषधेनेत्यर्थः । एवमपि प्रतिवादिलो र पराजयः, धर्मिवचननामातेदैव एराजयः स्यात्, सबोमा समान पवेति । तूप मिसावेग वेनि-उत्तगहें वस्तुनि उत्तराप्रतिपतितिभेति उक्त प्रश्नच नोत्तराई इति नात्राप्रतिभात्मकनिग्रहस्थानमिति तूष्णीम्भावेनापि प्रतिवादिनः पराजयाभावादित्यथः । समाधत्ते नेति। परेषां नैयायिकादीनाम् , गुणकर्माऽन्यत्वविशिष्टसत्ता सनातोतिरिक्ता नास्ति, विशिष्टनिरूपिताधिकरणत्वस्य शुद्धनिरूपिताधिकरणतातोऽतिरित्तलादेव विशेष्यवति गुणादौ विशिष्टवत्त्वप्रतीतेः प्रामाण्यासम्भवाल, पवमपि गुणकर्मान्यत्वविशिष्टसले सामान्य नास्ती. त्यादिपतीत्या सामान्याभावाद्याश्रयत्वमुपगम्यते, गुणे गुणकर्मान्यविशिष्टत्वसत्वं नास्तीत्यादिप्रतीत्याऽभावप्रतियोगियमपि तस्य स्वीक्रियते, तदनुरोधी व्यवहारोऽपि भवति । अस्माकमपि ऋजुसूत्रनयवक्तव्यनुपपादयतां जैनानामपि । सदुपरागेण सतोः शश-शृङ्गयोः संसर्गेण । असत्यपि अस्द्रूपेऽपि। विशिष्टे shshshRngge। वैज्ञानिकेति-शश नास्तीति विकल्पात्मकज्ञानप्रयुक्त्यर्थः, सम्बन्धविशेषः विषयत्वादिलक्षणः, तद्रूपो यो व्यवहार ऋजुसूत्रनयेऽसतोऽपि विकल्पविषयत्वमुपेयत इति तस्योपपत्तः सम्भवात् । तथा च खरशङ्गमसत् शशशङ्गमसदित्येवं खरशङ्गादिनिषेधो युक्त एवेत्य्र्थ्ः। उक्तप्रश्नप्रतिविधानमपि सम्भवत्येत्वेयाह
Page #161
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं ङ्गमस्ति नवेति जिज्ञासुप्रने शशशृङ्गं नास्तीत्येवाभिधातुं युक्तत्वात्, आनुपूर्वीभेदादुद्देश्य सिद्धेः । इत्थमेव पीतः शङ्खो नास्तीत्यादेरपि प्रामाण्योपपत्तेः । काल्पनिकस्याप्यर्थस्य परप्रतिबोधार्थतया कल्पिताहरणादिवद् व्यवहरतः प्रामाण्यात् । इत्थमेव नयार्थरुचिविशेषोपादनाय तत्र तत्र नयस्थले दर्शनान्तरीयपक्षग्रहस्य तान्त्रिकैरिष्टत्वादिति दिक् । अस्यापि चत्वारो निक्षेपा अभिमताः । द्रव्यनिक्षेपं नेच्छत्ययमिति वादिसिद्ध्सेन्म्तानुसारिन्न्ः। 112 वामस्तीति । यद्यपि शशशृङ्गं नास्तीत्येव प्रयुज्यते, तेन च शशशृङ्गस्याभावः प्रतीयते, यथा घटरूपं नास्तीत्यादौ घटारूपाद्यभावः तथाऽपि घटरूपं नास्तीत्यादावाश्रयान्तरे घटरूपं निषिध्यते, प्रकृते तु नैवमिति तत्र विशिष्टाभावबोधनेऽपि प्रकृतानुपूर्वीविशेषाच्छो शृङ्गाभावबोधस्य सम्भवेन वक्तुः शशे शृङ्गाभावो वोधयितुमिष्टत्वादुद्देश्यः तत्सिद्धिसम्भवात् शाब्दबोधवैचित्र्यानुरोधेनानुपूर्वलक्षणाऽऽकाङ्क्षावैचित्र्यस्योपेयत्वादित्याशयेनाह - आनुपूर्व भेदादुद्देश्यसिद्धेरिति उक्तं च चिन्तामणिकृता - "गवि शशशु नास्तीत्यप्रतीतेः शशशु नास्तीत्येव प्रतीतस्तत्र च शशे सुजाभाव एव विषयः " इति अथवा शशशृङ्ग न नाम जर्गात इत्यवोधनमेव जिज्ञासुं प्रत्युद्देश्यम् तदवयोधनं च शश नास्तीत्यानुपूर्वीन सम्भवतीति तादृशानुपूर्वीनेदादुक्तोद्देश्य सिद्धेरित्यर्थः । पीतवस्यासत्त्वेऽपि तविषेयो भवति, तत्रापीयमेव गतिरित्याह-थमवति । न शशशृङ्गस्य काल्पनिकत्वे तत्र नास्तित्वमपि काल्पनिकमिति दारत कथं प्रामाण्यमित्यत आह- काल्पनिकस्यापीति । इत्थमेव उक्तप्रकारेणैव । अस्यापि ऋजुसूत्रनयस्यापि । वादिसिद्धसेनदिवाकरमते ऋजुसुत्रस्य न द्रव्यनिक्षेपाभ्युपगन्तृत्वमित्याह- द्रव्यनिक्षेपमिति । अयम् 2
Page #162
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। तेस्सामुक्त्सूत्राण्व्रोध्ः। न चोक्त एवैतत्परिहार इत्येतन्मतपरिष्कार इति वाच्यम् , नामादिवदुपचरितद्रव्यनिक्षेपदर्शनपरत्वादुक्तसूत्रस्य तदनुपपत्तेः, अधिकमन्यत्र ॥ 4 ॥ आदेशान्तरे "यथार्थाभिधानं शब्दः" [ta01,35] इति त्रयाणामेकं ल्क्स्स्न्न्म्। भावमात्राभिधानप्रयोजकोऽध्यवऋजुसूत्रः । तेषां वादिसिद्धसेनमतानुसारिणाम् । उक्तस्त्रविरोधः-- ऋजुसूत्रो यदि द्रव्यं नाभ्युपेयात् तदा "ujjusuassa page aNuvautte एगं दवावस्सयं पुहन्तं णेच्छद" [pa033] त्ति सूत्रं विरुध्येत इति ग्र्न्थेनोक्त्स्त्र्विरोध्ः। 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । उक्त एवेति-"उक्तसूत्रं त्वनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्योपचारात् समाधेयम्" [50 34] इति ग्रन्थेनोक्त एवेत्य्र्थ्ः। एत्त्प्रिहार्ः-उक्त्सूत्र्विरोध्प्रिहार्ः। एतन्मतपरिष्कारे वादिसिद्धसेनमतोपपादने । उपचरितद्रव्यनिक्षेपप्रदर्शनपरत्वेन सूत्रविरोधः परिहतः, स चायुक्तः-उक्तसूत्रे उप्च्रितार्थ्त्वाभावादित्याः-नामादिव्दिति। त्द्नुप्प्त्तेः-upcritdrvynikssepprdrshnprtvaanupptteH|| // इति ऋजुसूत्रनयनिरूपणम् ॥ अथ शब्दन निरूपयति आदेशान्तर इति-शब्दपदेनैव साम्प्रत-समभिरू लैबाभूतात्मकनयमेदत्रयोपसङ्ग्रहात् पञ्चेत्यादेशान्तरं तत्र, नयाः पञ्च नैगम-सङ्ग्रह व्यवहार-ऋजुसूत्र-शब्दवेदादिति मत इति यावत् । 'यथार्थाभिधानम्' इति लक्षणम् , 'शब्दः' इति ल्क्स्स्य्म्। त्रयाणां शब्द समभिरूद्वैवस्वानाम् । 'एकं लक्षणम्' इत्युक्त्यैकलक्षणलक्षित. त्वाद् एकत्वमिति पच नया एतन्मले उप्प्द्य्न्ते। सथार्थाभिधानत्वं नैगमादिनयेऽतिप्रलक्तमत आः-भाव्मात्रेति। नैगमादिनयश्च द्रव्याघभिधागप्रयोजकोऽपीति न तत्रातिप्रसङ्ग इत्याह तेनेति ।
Page #163
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं सायविशेष इत्येतदर्थ:, तेन नातिप्रसङ्गादिदोषोपनिपातः । तत्रापि "नामादिषु प्रसिद्ध पूर्वाच्छन्दादर्थे प्रत्ययः साम्प्रतः " [ta01,35] इति साम्प्रतलक्षणम्, प्रतिविशिष्टवर्तमान पया नामादिष्वपि गृहीतसङ्केतस्य शब्दस्य भावमाआतारवार्यीति तदर्थः । तथात्वं च भावातिरिक्तविषयांश उक्तसङ्केतस्याप्रामाण्यग्राहकतया निर्वहति । शब्दनयाऽवान्तरनयेषु साम्प्रतनयं निरूपयति तत्रापीति-शब्दनयेऽपीत्यर्थः । 'नामादिषु प्रसिद्ध पूर्वाच्छब्दादर्थे प्रत्ययः' इति लक्षणम्, 'साम्प्रतः ' इति लक्ष्यम् । उक्त लक्षणवाक्यार्थमुपदर्शयति- प्रतिविशिष्टेति परस्परव्यावृत्तेत्यर्थः नाम्नो यो वर्तमानपर्यायः स स्थापनादिवर्तमानपर्यायेभ्यो भवः, एवं स्थापनादिवर्तमानपर्याया अपि नामादिवर्तमानपर्यायेभ्यो व्यावृत्ता इति । पर्यायनये वर्तमानपर्यायाना एव नामादय इति ज्ञापनार्थमेव प्रतिविशिष्टवर्तमानपत्रेषु' इत्युक्तम् । नामादिष्वपि नाम-स्थापना- द्रव्य भावेष्वपि । पर्यापनयविशेषे ऋजुसूत्रनये नामादिचतुर्णामप्यभ्युपगमाच्चतुर्ष्वपि पदसदेत ग्रहणञ्चतुर्णाम प्यववोधकत्वं शब्दस्येत्यतस्ततो वैलक्षण्यमावेदयति-गृहीतसङ्केतस्येत्यादिततो भावमात्रे गृहीतसङ्केतस्य शब्दस्य भावमात्रावबोधकत्वपर्यवसायी योऽध्यवसायविशेषः स साम्प्रतनय इति । तदर्थः नामादिषु प्रसिद्धपूर्वाच्छन्दादर्थप्रत्यय इति वाक्यार्थः, अर्थात् 'प्रसिद्धपूर्वाद्' इत्यस्य गृहीतसङ्गतिकादित्यर्थः । तथात्वं च गृहीतसङ्गतिकस्य शब्दस्य भावभावोधकत्वं च । यद्यपि शब्दस्य सामान्यतो नानादिषु चतु पि सङ्केतस्तथापि भावमात्रबोधकत्वमेवेत्यतो भावातिरिक्तविषयांशे सङ्केतोऽयथार्थ इति भावमात्रवोधकत्वतो ज्ञायते । भावमात्रवोधकत्वाभावेऽन्यत्रापि यथार्थत्वमेवोक्तसङ्केतस्य स्यादित्याः-भावातिरिक्तेति। साम्प्रतनयः कश्चिलिङ्गभेदेनाऽर्थ भेदग्राहकः कश्चित् सङ्ख्याभेदेन कश्चित् तु पुरुषभेदेनार्थभेदादिग्राहक इत्येवं बहुविधः, तत्र शब्दस्य भावमात्र बोधकत्वपर्यवसायी योऽध्यवसायविशेषो न भवेत् तत्राव्याप्तिरुक्तलक्षणस्य मा नाम स्यादित्येतदर्थं जातिघटितलक्षणमाह 114 " *
Page #164
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । 115. तज्जातीयाध्यवसायत्वं च लक्षणनिति न क्वचिदनीशम्यग्व्याप्तिः समभिरूढाद्यतिव्याप्तिश्व अध्यवसाये च तत्तदन्यत्वविशेषणदानान्निराकरणीया । सम्प्रदायेस्पि "विशेषिततर ऋजुसूत्राभिमतार्थग्राही अध्यवसायविशेष इति शब्दः" इत्यापादितसंज्ञान्तरस्यास्य ल्क्स्स्न्न्म्। "इच्छ विसेसियतरं पञ्चपणं णओ सद्दों" त्ति ॥ [2184 ] सूत्रम् । अत्रापि तरप्रत्ययमहिम्ना विशेषिततनाधोवर्तिनज्ञातीयेति-निरुक्ताव्यवसायवृत्तिनयत्वव्याप्यजातिमध्यवसायत्वं सहस्तनयस्य लक्षणमित्यर्थः । समभिरूवादिनयोऽपि भावमात्रमेवाम्युपगच्छतीति तत्रातिव्याप्तिरेवमपि स्यादित्यत आह- समभिष्वायतिव्यातिथिति आदिपदादेवम्भूतनयपरिग्रहः । तत्तदन्यत्वेति यस्य यस्य समाचायशेषस्यैवम्भूताध्यवसायविशेषस्य वा शब्दगत मात्राओधकत्वपर्यवसायित्वं तचत्रियस्याध्यवसायविशेषणतयोपादानानातिव्यातिरित्यर्थः । सम्प्रदायनतेन साम्प्रतनयस्य लक्षणसुपदर्शयति-सम्प्रदायेऽपीति-जिन भद्रक्षनाश्रमणप्रभृतिमतं सम्प्र दायः तत्र व्यार्थिकस्य नैगम-सङ्ग्रह व्यवहार-ऋजुत्राश्चत्वारोसेवा पर्यायार्थिकस्य शब्द- समभिरुदैवम्भूतास्त्रयो भेदाः, तन्मतेपीत्यर्थः । साम्प्रतनयः शब्द इति सामान्यनाम्नैवास्मिन मतेऽभिचीयत इत्यापादितं संज्ञान्तरं यस्य स आपादित संज्ञान्तरस्तस्येत्यर्थः । अस्य साम्प्रतनयस्य, न तु शब्द इति सामान्योक्तिमात्रेण त्रयाणामपि शब्दनयानामेतलक्षणमिति भ्रमितव्यमित्याशयः । उक्तलक्षणे सूत्रं प्रमाणयति-इच्छ30 इति - " इच्छति विशेषिततरं प्रत्युत्पन्नं नयः शब्दः" इति संस्कृतम् । प्रत्युत्पन्नमिति ऋजुसूत्रविषयोपदर्शनेन सूत्राभिमतार्थत्वं लभ्यते । अस्य लक्षणस्य समभिरूढैवम्भूतयोरतिव्याप्तिनेति दर्शयति-अत्रापीति- पतलक्षणेऽपीत्यर्थः । अपना पूर्वोक्तलक्षणे तत्तदन्यत्वविशेषणदानान्नातिव्याप्तिरित्यस्योग्रहः । तरप्रत्ययमहिम्ना- 'विशेषिततर इत्यत्र तरप्रत्ययोपादानसामर्थ्येन । विशेषिततमेति- समभिरूढनयो हि ऋजुसृत्राभिमतं विशेषिततमं गृह्णाति,
Page #165
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं विषयग्रहणान्न समभिरूढाद्यतिव्याप्तिरिति स्मर्तव्यम् । ऋजुसूत्राद् विशेषः पुनरस्येत्थं भावनीयः यदुत, संस्थानादिविशेषात्मा भावघट एव परमार्थः सन् तदितरेषां तत्तुल्यपरिणत्यभावेनाघटत्वात् । घटव्यवहारादन्यत्रापि घटत्वसिद्धिरिति चेत्, न- शब्दाभिलापरूपव्यवहारस्य सङ्केतविशेषप्रतिसंधाननियन्त्रितार्थमात्रवाचकतास्वभावनियम्यतया विषयतथात्वेऽतन्त्रत्वात्, ततोऽपि विशेषिततम मेवम्भूतनयो गृह्णाति, साम्प्रतस्तु विशेषिततरं गृह्णातीति विशेषिततराग्राहित्वान्न समभिरू दैवम्भूतयोरतिव्याप्तिरित्यर्थः । ऋजुसूत्रात् समभिरूढस्य कथं विशेषिततरग्राहित्यमित्यपेक्षायामाह - ऋजुसुत्रादिति । अस्य साम्प्रतनयस्य । इत्थं 'यदुत' इत्यादिना - 'नन्तरमेव वक्ष्यमाणप्रकारेण । तदितरेषां भावघटभिन्नानां नामस्थापना- द्रव्यघटानाम् । तत्तुल्येति भावघटपरिणतिसदृशेत्यर्थः । भावघटपरिणतिर्जलाहरणाद्यर्थक्रियाकारित्वस्वरूपा, न तादृशी परिणति घटादीनामिति तुल्यपरिणत्यभावेन नामघटादीनां घटत्वाभावादित्यर्थः । यथा भावघटे घटव्यवहारस्तथा नामघटादावपीति 'नामघटायो घटाघटत्वेन व्यवह्रियमाणत्वाद् भावघटवद्' इत्यनुमाना जमघटादीनां घटत्वसिद्धिरिति शङ्कते घटव्यवहारादिति । अन्यत्रापि नामघटादावपि । घटत्वेन व्यवह्रियमाणत्वं नास्त्येव नामघटादावि सिद्धस्तादृशो हेतुः घटपदेनाभिधीयमानत्वलक्षणो घटव्यवहारस्तु यत्र यत्र घटपदसङ्केतः क्रियते तत्र तत्र घटत्वाभावेऽपि घटपदसङ्केतविषयत्वस्वाभाव्यादेव जायत इत्यनेकान्तिक इति समाधत्ते -- नेति । विषयतथात्वे स्वविषयस्य व्यवह्रियमाणस्य घटत्वे । अतन्त्रत्वाद् अनिमित्तत्वात् । जलाहरणाद्यर्थक्रियाथिनां घटानयनाहियोचवू त्यादिलक्षणव्यवहारविषयत्वं तु घटत्वनियतमपि नामघटादावसिद्धमेवेति न ततोऽपि घटत्वसिद्धिरित्याह-प्रवृत्त्यादीति पर 116 - +
Page #166
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । प्रवृत्त्यादिरूपव्यवहारस्य चासिद्धेः । घटशब्दार्थत्वाविशेषे भावघटे घटत्वं नापरत्रेत्यत्र किं नियामकमिति चेत्, अर्थक्रियैवेति गृहान्न्। अत एवानानुपचरितं घटपदार्थत्वम्, अन्यत्र तपचरितमिति गीयते विशेषः । अथवा ऋज सूत्रस्य प्रत्युत्पन्नो विशेषितः कुम्भ एवाभिमतः अस्य तु मत ऊर्ध्वग्रीवत्वादिस्वपर्यायैः सद्भावेनार्पितः कुम्भः कुम्भ इति भण्यते । इदंत्वकुम्भत्वाद्यवच्छेदेन स्वशिष्यनिस्वावच्छिन्नतत्त्वसत्ताबोधप्रयोजकप्रकृत 117 4 पृच्छति-घटशब्दार्थत्वाविशेष इति । नापरत्र न नामघटाद घटत्वम् । उत्तरयति- अर्थक्रियेवेतीति-3 -जलाहरणाद्यर्थक्रिया भाववदेनैव जायते. न तु नामघटादिनेति तादृशार्थक्रियाकारित्वाद् भावघटस्य वटलं नाशार्थ क्रियाकारित्वाभावासामवहादीनां घटत्वाभाव इत्येवं घटत्वाऽघटत्वयोर्नियामकं जाती हीत्यर्थः । अत एव अर्थक्रियाकारित्वादेव । अत्र भावघटे । अन्यत्र तु नामघटादौ पुनः । इति एवं स्वरूपः । विशेष:सूत्रात्साम्प्रतनये विशेषः । गीयते सिद्धान्ते पूर्वाचार्यैरभिधीयते । एतावाद विशेष एव साम्प्रतनये उपपादितः न तु तद्विषये विशेषिततरत्वम्, तच्च तदोपपादितं भवेद् यदि विशेषतस् ततो वैशिष्ट्या साम्प्रतनयविषये विशेषिततरत्वमित्यतः प्रकारान्तरमाह-अथवेति-कजुसूत्रविषये कुम्मे प्रत्युअरते व्यवहारयविषयात् कुम्भाद विशेष इति विशेषितत्वम्, भाग्यानुरोधि च प्रत्युत्पन्नोऽविशेषित इति वाक्यमेव युक्तम, तत्र चोक्कदिशा विशेषे सत्यपि साम्प्रतनयापेक्षयाऽविशेपित्वमिति बोध्यम् । अस्य तु मते साम्प्रतनयमते पुनः । ityeti'svaziSya0' इत्यत्र स्वपदं गुरुपरम्, 'स्वपर्याय0' इत्यत्र स्वपदं कुम्भादितत्त्वपरम् 'इदन्त्व-कुम्भत्वायवच्छेदेन' इत्यस्य 'तत्त्वसत्ताबोधे' अन्वयः, तत्रैव 'स्वशिष्यनिष्ट0' इत्यस्यान्वयः तथा च स्वपर्यायावच्छिन्ना या तत्त्वस्य कुम्भादेः सत्ता तस्या इदन्त्व-कुम्भ " , 2
Page #167
--------------------------------------------------------------------------
________________ 118 प्रमोदाविवृतिसंवलितं - वाक्येच्छारूपगुर्वर्पणयाऽयमूर्यग्रीवत्वादिना कुम्भ एव कुम्भः, ऊर्वश्रीवत्वादिना कुम्भ एवेत्यादिवाक्यप्रयोगात् । इत्थमेवोदेश्यसावधारणप्रतितेर्वादान्तरोत्थापित. विपरीताभिनिवेशनिरासस्य च सिद्धेः । / 1 [प्रथमो भङ्गः] ॥ इदमेव भङ्गान्तरेऽप्यर्पणप्रयोजनं बोध्यम् । पटादिगतस्त्वत्राणादिभिः परपर्यायैरसदभावेनापितोऽकुम्भो भण्यते, कुम्भे कुम्भत्वानवच्छेदकधर्माव. त्वाद्यवच्छेदेन यः स्वशिष्यनिष्टो बोधस्तत्प्रयोजकं यत् prakRtavAkyam'ayamUrdhvazrIvAtvAdinA कुम्भ एव कुम्भ' इत्यादिवाक्यं तस्य या वत्तृगता विवक्षारूपेच्छा तद्रूपा गुरुगता याऽर्पणा तयेत्यर्थः, अस्य वाक्यप्रयोगाद्' इत्यनेनान्वयः । इत्थमेव अमुना प्रकारेण वाक्य्प्र्योगादेव्। उद्देश्येति-उद्देश्या शिष्यगततयाऽभीष्टा या सावधारणप्रतीतिस्तस्याः सिद्धेः, तया वादान्तरेण मतान्तरेणोत्थापितो जनितो यो विपरीत ऊर्ध्वग्रीवत्वाद्यन्यधर्मेण नामकुम्भादीनामपि कुम्भत्वाद्यभ्युपगमलक्षणोऽभिनिवेशः कदाग्रहस्तन्निरासस्य च सिद्धेरित्य्र्थ्ः। एतावतैतन्मते स्यादस्त्येव कुम्भ्ः। इति प्रथमभङ्गस्योपपादनम् । अनया दिशैव द्वितीयभङ्गादिसमर्थनमप्यवसेयमित्याह-इदमेवेतिउद्देश्यसावधारणप्रतीति वादान्तरोत्थापितविपरीताभिनिवेशनिरास द्वयलक्षणमेवेत्यर्थः । अथ तत्र द्वितीयभङ्गं समर्थयति पटादिगतेरिति । ऊर्ध्वग्रीवत्वादिकमेव कुम्भतत्त्वसत्तावच्छेदकं न तु पटादिगतं त्वक्त्राणत्वादिकं तदवच्छेदकमिति प्रतियोग्यनवच्छेदकस्य तद्भावावच्छेदकत्वमिति नियमेन त्वक्त्राणत्वादिकं भवति कुम्भत्वसत्त्वाभावरूपाकुम्भत्वसत्त्वावच्छेदकमिति त्वक्त्राणत्वाद्यवच्छिन्नाकुम्भत्वसत्त्वतो द्वितीयभङ्गोपपत्तिरित्याशयेनाह-कुम्भ इति । ननु प्रमेयत्वादिकमपि कुम्भत्वानवच्छेदकत्वादकुम्भत्वावच्छे
Page #168
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । 119 च्छिन्ना कुम्भत्वसत्त्वात् । नन्वेवं कुम्भत्वानवच्छेदकप्रमेयत्वावच्छेदेनाप्यकुम्भत्वापत्तिः, नानाधर्मसमुदायरूपकुम्भत्वे प्रमेयत्वस्याप्यवच्छेदकत्वात् ॥ 2 [द्वितीयो भङ्गः ] ॥ तथा सर्वोस्पि घटः स्वपरोभयपर्यायैः सद्भावास भावाभ्यामर्पितोऽवक्तव्यो भण्यते, स्वपरपर्यायतत्त्वा सत्त्वाभ्यामेकेन केनापि शब्देन सर्वस्यापि तस्य युगपदक्तुमशक्यत्वात् । अथैकपदवाच्यत्वं घटस्य स्वपार्वच्छिन्नत्योपरागेणापि नास्तीति तदवच्छेदेनाप्यवाच्य तापत्तिः, वस्तुतः स्वपर्यारात्रव्दवाच्यत्वेपर्यायावच्छिन्नस्यैकपदवाच्यत्वेनावक्तव्यत्वाभावे वस्तुतः कथञ्चिदुपर्यायावच्छिन्नदकमिति प्रमेयत्वादिनाऽप्यसङ्गावेनार्पितोऽकुम्भो भवेदित्याशङ्कते - नन्वेवमिति । प्रमेयत्व वाच्यत्वादिकं सर्वमेव कुम्भे समस्तीति तत्सर्वस्वरूपमेव कुम्भत्वमिति तदवच्छेदकं प्रमेयत्वादिकमपि भवतीति न तस्याकुम्भत्वावच्छेदकत्वमिति तदवच्छेदेन सद्भावार्पणमेव नासद्भावार्पणमिति समाधते- नानाधर्मेति । इति द्वितीयभङ्गसमर्थनम् । अथ तृतीयभङ्गसमर्थनायाह तथेति । कथं तथाऽर्यमाणस्यावकव्यत्वमित्यपेक्षायामाह - स्वपरपर्यायसत्त्वासत्त्वाभ्यामिति । तस्य घटस्य । 'अर्थ' इत्यारस्य 'सम्प्रदायः ' इत्यन्तमेका फक्किका तृतीयभङ्गासम्भवाऽऽशङ्कास्वरूप वोध्या ! यावन्तो घटस्य स्वपर्यायास्तावद्धर्मावच्छिन्नत्वेन घटस्य बोधकं नैकं किमपि पदं समस्तीति स्वपर्यायावच्छिन्नत्वेनापि घटस्थावक्तव्यत्वं स्यादित्याह - एकपदवाच्यत्वमिति । तदवच्छेदेनापि स्वपर्यायावच्छेदेनापि । ननु कुम्भादिपदेन घटोऽभिधीयते स च घटः स्वपर्यायावच्छिन्न इति कृत्वा घटस्य स्वपर्यायावच्छिन्नस्यैकपदवाच्यत्वं समस्तीत्यत आह-- वस्तुत इति - वस्तुस्थित्येत्यर्थः । एवं च
Page #169
--------------------------------------------------------------------------
________________ 120 प्रमोदाविवृतिसंवलितं स्याप्येकपदवाच्यत्वेन तथात्वापत्तेः, अन्यथा प्र्प्र्यायाव्च्छिन्न्स्याप्य्व्क्त्व्य्त्वाप्त्तेः। विधेयांश एकपदजन्यस्वपरर्यायोभयावच्छिन्नप्रकारकशाब्दयोधाविषयत्वमेवावक्तव्यत्वमिति न दोष इति चेन, न- उभयपदजन्य या कादजन्यत्वाध्यभिचारात् । कुम्भ-नपदाभ्यामकुम्मत्वकोरके द्वितीय भङ्गे परपर्यायावच्छेदेनाप्यवक्तव्यस्वपनापच्छिन्नत्यमुपलक्षणमेव घटस्य, तथा च यथा स्वपर्यायावच्छिन्नत्योपलक्षितस्य घटस्यकशब्दवाच्यत्वेन बक्तव्यत्वमिति न तततीयभङ्गावृतिस्तथा स्वपरपर्यायोभवाच्छिउलोपलक्षितस्थायि सस्पैकपदवाच्यत्वेन वक्तव्यत्वस्यवायडरवक्तव्यत्वाभावेन स्वाभासपायः सहावाऽसहावाभ्यामर्षको वृतीचमङ्गप्रवृत्तिन स्यादेवेत्य्र्थ्ः। अन्यथा उभ्य्प्र्यायाव्च्छिन्न्दोप्रागेक्प्दावाच्य्त्वेनाव्क्त्व्य्त्वाभ्युप्ग्मे। परेति-परपर्यायावच्छिनत्योपरागेमाकपदाबाच्यवादवक्तव्यत्वं स्थादित्यर्थः । उक्तशकायां प्रतिविधानमाशङ्कते. विषयांश इति-सलत्यन्तमिदम , तेज विधेयांशविशेष्य कन्वं तदर्थः शादसोधेऽन्वति, लेनकेन केनचित् परेन स्वपरपर्यायावच्छिन्नेन केनापि धर्षण कुम्भादेवोंधो न जायत इत्युक्तायकव्यत्यं घटादेनिबहतीत्यर्थः । स्वपर्यायेणार्पितः सन् कुम्भः परपर्यायेणापितोऽसन् कुम्भ इत्येवं स्वपरपर्यायाभ्यामर्पणे सदसदितिपदद्धयेन स्व-परपर्यायावच्छिआकारको चोचो जायो तस्याप्येकपद जन्यत्वं समस्त्येवे. त्येकपदजन्यस्वपरपर्यायोभयावच्छिन्नप्रकारकशाब्दबोधविषयत्वमेव, न तु निरुक्तशाब्दबोधाविषयत्वमिति तद्रूपमवक्तव्यत्वं न स्यादेवेति प्रश्नविता प्र्तिक्स्सिप्ति-नेति। यदि च एकपदजन्यत्वमिन्यस्येकपदमात्र. जन्यत्वमित्यभिमतं तदा द्वितीयभलेऽपि नैकपदमात्रेण विधेयांशे शाब्द बोध इति तत्राप्यवक्तव्यत्वोल्लेखः स्यादित्याः-कुम्भ्-ग्प्दास्यामिति। यथा चन्द्र-सूर्ययोरप्येकेन सङ्केतितेन पुष्पदन्तपदेन दोधस्तथासत्वाऽसत्त्वयोरुभयोरप्येकेन सङ्केतितेन केनचित् पदेन बोधः स्यादेवेत्येकपदमात्रजन्यस्व-परपर्यायोभयावच्छिन्नप्रकारकशाब्दबोधविषयत्वमेव न तु निरुक्तशाब्दवोधाविषयत्वमिति तल्लक्षणावक्तव्यत्वस्थ बाधादपि न
Page #170
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। 121 TAMA स्वोलेखाप्त्तेः। प्रकृतेऽप्येकेन तदुभयादिसाङ्केतिकपदेनबोधसम्भवाद बाधाच । अथ 'स्वपर्यायोभयावच्छिन्नकविधेयकशाब्दयोधाविषयत्वमेवावक्तव्यत्वम्', द्वितीयभङ्गे चकुम्भ-नपदाभ्यामपि तात्पर्यवशादेकविधेयकबोधस्यैबोद्देश्यत्वान्नातिप्रसङ्गः, उभयादिपदाच बुद्धिस्वशक्तादुभयविधेयकबोधस्यवोद्देशान्न बाध इति चेत् , न- अप्रतृतीयभङ्गप्रवृत्तिसम्भव इत्याह-प्रकृतेऽपीति । त्दुभ्येति-म्त्वाऽस्त्वोभ्येत्य्र्थ्ः। एनसतादाकायां शडितप्रतिनिधानगतदोषपरिहाराय प्रतिविधानमाशङ्कते-अथेति-प्रथमभङ्गे स्वपर्यायावच्छिन्नसत्त्वनिष्ठकविधेयताकशाब्दबोधः, द्वितीयभङ्गे परपर्यायावचितप्रसासनिकविधेयताकशाब्दशोधो न तु स्व-परपयोयोभयावछिनेकविधेयताकशाब्दबोध इति तादृशशाब्दबोधाविषयत्वलक्षणमवक्तव्यत्वं कुम्मेऽस्तीति तयतिपादकस्तृतीयभङ्ग इत्यर्थः । द्वितीयोऽवक्तव्यत्योल्लेखापत्ति वारयति-द्वितीयभङ्गे चेति । एकविधेयकेलि नास्तित्वात्मकेकविधेयकेत्यर्थः, तृतीयभङ्गे त्वस्तित्व-नास्तियोभयविधेयकबोध उद्देश्यः, तस्याभावाद् द्वितीयभङ्गे नावकन्धयोल्लेख इत्यर्थः । अस्तित्व-नास्तित्वयोः सद्देतितादुमयादिपदाचास्तित्वनिष्टविधेयताकत्वे सति नास्तित्वनिएविधेयताको बोधो जायते, तत्र विधेयतायी न त्वेका विधेयतेति तादृशशाब्दबोधविषयत्वेऽध्येकविधेयताकशाब्दयोधाविषयत्वमस्त्येवेति न तस्य बाध इत्याह-उभयादिपदाञ्चति । 'उभयविधेयकवोधस्यैव' इत्येवकारेण स्व-परपर्यायोभयावच्छिकविधेयताकशाब्दबोधस्य व्य्व्च्छेद्ः। स्व-परपर्यायावच्छिन्नः कश्चिदेको धर्मो नास्त्येवेति तन्निकविधेयताकबोधाप्रसिद्ध्या तद्विषयत्वाप्रसिद्धौ तमावस्याप्रसिद्धेस्तल्लक्षणावक्तव्यत्वाभावान्न तस्य तृतीयभङ्गार्थत्वसम्भव इति नोक्तप्रतिविधानं युक्त्मित्याः-n-अप्र्सिद्ध्रिति। ननु विकल्पसिद्धत्वमुपगम्यत एव प्रमाणासिद्धस्यापीति निरुक्तावक्तव्यत्वस्य विकल्पसिद्धस्य तृतीयभङ्गार्थता स्यादित्यत आह~
Page #171
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं सिद्धेः। विकल्पबलात् कथञ्चित्प्रसिद्धावप्यनापेक्षिकत्वेन तत्र स्यात्पदप्रयोगानुपपत्तेः, तथा चापेक्षिकविशेषवि. श्रान्तवक्तव्यत्वप्रतिपक्षावक्तव्यत्यासिद्धौ वक्तव्यत्व. विषयस्याष्टमभङ्गस्यापत्तेः । अवक्तव्यत्वप्रतिपक्षस्य विशेषविश्रान्तत्वादेव नाष्टम भङ्गापत्तिरिति हि सम्प्रदाय इति चेत् , न-प्रकृतविधिनिषेधसंसर्गावच्छिन्नैकविधेयताविकल्पबलादिति । ईदृशावक्तव्यत्वस्य न कस्यचिदपेक्षेति तन स्यादर्थस्य किञ्चिदपेक्ष्यत्वस्य न योग इति 'स्यादवक्तव्य एव' इति तृतीयभोलेको न भवेदित्याह-अनापेक्षिक नेति निरुत्तावक्तव्यत्वस्यानापेक्षिकत्वेनेत्यर्थः । तत्र तृतीयभने । माऽस्तु स्यात्पदप्रयोगः, 'अवतव्यमव' इत्यमेव प्रयुज्यतां तृतीयभङ्ग इत्यत आह-तथा चतिअनापेक्षिकावक्तव्यत्वमादाय तृतीयमझोपपादने वेत्य्र्थ्ः। सत्तभङ्गयां परस्पर प्रतिपक्षयोरेव विधि-निषेधयोः प्रतिपादकानि सप्त वाक्यानि भाभिधयानि घटकानि नान्यथाभूतानि, इदं चावक्तव्यत्वमनापेक्षि. कमिति तत्प्रतिपादकं वाक्यमतथाभूतमेव यदि तत्र निविशते तदा वक्तव्यत्वमप्यनापेक्षिकं किञ्चिदुपगम्य तत्प्रतिपादकं 'वक्तव्यमेव' इत्येवंरूपस्याटमभङ्गस्यापि तत्र सन्निवेशः प्रसज्यते, यत आपेक्षिकावक्तव्यत्वस्य सद्भावेन तत्प्रतिपादकमङ्गापेक्षिकवक्तव्यत्वप्रतिपादकभङ्ग एवाकलनायः स्यात् , आपेक्षिकावक्तव्यत्वस्यापेक्षिकमेव वक्तव्यत्वं हि प्रतिपक्षम, तच्च कश्चिदस्तित्वादिविशेषस्वरूपमेव, तत्प्रतिपादच प्रथमभङ्गादिक वर्तत एवेति न तत्प्रतिपादकस्याट्रमभङ्गस्यापत्तिः, अनापेक्षिक चावक्तव्यत्वं नापेक्षिकास्तित्वादिविशेषप्रतिपक्षभूतमतस्तत्प्रतिपादकं यथाकामत व तत्र सन्निविशते तथा यथाकामत एव वक्तव्यत्वप्रतिपादकभङ्गसंनिवेशः स्यादित्याशयः । वक्तव्यस्य विशेषविश्रान्तत्वे सत्येव नाटमभङ्गापत्तिरित्यत्र प्राचां सम्मतिमाह- अवक्तव्यत्वप्रतिपक्षस्येति । विशेषविधान्तत्वादेव कथञ्चिदस्तित्वादिविशेषस्वरूपविश्रान्तत्वादेव । समाधत्ते-नेति-अत्रापि प्रकृतविधि निषेधसंसर्गावच्छिन्नैकविधेयताकशाब्दबोधस्य प्रसिद्धौ
Page #172
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। 123 कशाब्दबोधाविषयत्वरूपस्यावक्तव्यत्वस्य स्वपरपर्यायो. भयावच्छेदेन तृतीयमोपस्थित्या दोषाभावाद,अवच्छिनान्तोपादानादवक्तव्यत्वेकविधेयतामादाय न बाध इति दिक् ॥ 3[तृतीयो भङ्गः] / एकस्मिन् देशे स्वपर्यायसत्त्वेनापमिश्च परपर्यायासत्त्वेन विवक्षितो घटोऽघटश्च भण्यते , एकस्मिन् धर्मिणि तद्विषयत्वमेव घटस्येति न तदविषयत्वरूपावक्तव्यत्वम्, तस्याप्रसिद्धौ तद्धिपयत्वात्रसिद्धगा तदभावस्याप्यप्रसिद्धिः, विकल्पवलात् प्रसिद्धय गुपगम्यमप्यानापेक्षिकत्वमेव, तथापि स्यात्पदेन स्व-परपर्यायोभयात्रछेदेन निरुत्तावक्तव्यत्वस्य घटेऽवस्थानलेवावेद्यते, स्वरूपेऽपश्यत्वस्याऽभावेऽस्थितावापेक्षिकत्वस्य सट्टावात् स्यात्पद. प्रयोगोपपत्तिः, स्थिती सापेक्षस्य वक्तव्यत्वस्य भवत्येवैतत्प्रतिपक्षता, तत्र स्वपर्यायावच्छेदेनापेक्षिकस्थितिकस्य वक्तव्यत्वस्य कथञ्चित्सत्त्वलक्षणविशेषेऽन्तर्भावः परपर्यायावच्छेदेनापेक्षिकस्थितिकस्य तस्य कथञ्चिन्नास्तित्वलक्षणविशेपेऽन्तर्भाव इति प्रथमभङ्गादित पव गतार्थत्वान्न वसाव्यत्वविषयस्याटमभङ्गस्यापत्तिरिति हृदयम् । 'प्रकृतविधि निषेधसंसगांवच्छिन्न0' इत्यस्यानुपादाने एकविधेयताऽवक्तव्यत्वनिष्टविधेयता तन्निरूपकः शाब्दयोधस्तृतीयमङ्गजन्यशाब्दबोधः, तद्विषयत्वमेव कुम्मादाविति वाधः स्यात् , तधारणाय तदुपादानम् , तथा चास्तित्वस्य नास्तित्वस्य च यः संसर्गः स नावक्तव्यत्वस्य किन्न्वन्य एवेत्यवक्तव्यत्वनिष्ठविधेयता न प्रकृतविधिनिषेधसंसर्गावच्छिन्नेति तन्निरूपकशाब्दबोधविषयत्वमादाय न वाध इत्याह-अवच्छिन्नान्तोपादानामिति । इति तृतीयमङ्गसमर्थनम् । अथ चतुर्थभङ्गसमर्थनायाह एकस्मिन् दश इति-अनन्तधर्मात्मकत्वेन समूहरूपस्य कुम्भस्यैकैकधर्मात्मकं स्वरूपं देश इति तस्मिन्नेकदेश इत्यर्थः । 'परस्मिश्च
Page #173
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं देशभेदेन भिन्नतया विवक्षिते एकवाक्यानुभयबोधतात्पर्येण त्थावोधात्॥4 [चतुर्थो भङ्गः ॥ एकस्मिन् देशे स्वपर्यायैः सत्त्वेनार्पितोऽन्यत्र तु देशे स्वपरोभयपर्यायैः सत्वासत्वाभ्यामर्पितः कुम्भोऽवक्तव्यश्च भण्यले, देशभेदेनैकत्र सत्वावक्तव्यत्वोभयबोधनतात्पर्यैकवाक्येन तथाबोधात् ॥ 5 [पञ्चमो भङ्गः ॥ एकदेशे परपर्यायैरसद्भावेनार्पितोऽन्यस्मिस्तु स्वपरपर्यायैः सत्वासत्त्वाभ्यामेकेन शब्देन वक्तुमभिप्रेतोऽकुम्भोऽवक्तव्यश्च भण्यते, देशभेदेनैकत्रासत्त्वावक्तव्यत्वो. भयबोधनतात्पर्धेकवाक्येन बोधात् ॥ 6 [षष्ठो भङ्गः ॥ तथैकस्मिन् देशे स्वपर्यायैः सद्भावेनापितोऽन्यैति चकाराद् deze' ityasya smunycyH| dezabhedena घटात्मकाऽघटास्मकदेशभेदेन । एकवाक्यात् स्याद् घटः स्यादघट इति वाक्यात् । उभय मोति-घटत्वाऽघटलोभयबोधेत्यर्थः । तथाबोधाद् घटोऽघटश्चेत्याकारकवोधात् । इति चतुर्थभङ्गसमर्थनम् । अथ पञ्चममङ्गसमर्थनायाहएकस्मिन् देश इति । भावना तु दर्शितव । इति पञ्चमभङ्गसमर्थनम् । अथ पष्ठभङ्गसमर्थनायाहएकदेश iti-vyktmdH। iti SaSTho bhnggH| atha saptamabhaGgamupapAdayati tathaikasminniti / trybodhneti-sttvaa'sttvaa'vktvytvaitttrybodhnetyrthH| iti sptmbhnggH|
Page #174
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । 125 स्मिस्तु परपर्यायैरसद्भावनापितोऽपरस्मिस्तु स्वपरोभ यपर्यायैः सद्भावासद्भावाभ्यामेऊन शब्देन वक्तमिष्टः कुम्भोऽकुम्भोऽवक्तव्यश्च मण्यते, देशभेदेनैकन्न त्रयबोधनतात्पर्येकवाक्येन तथाबोधादिति विशेषः ॥ 7 [सप्तमो भङ्गः ॥ तथा च बभाष भाष्यकार:--- "अहवा पच्चुप्पन्नो, रिउनुत्तस्माविससिओ चेव्। कुंभो विसेसिययरो, सम्भावाईहिं सदस्स ॥ 2231 ॥ सम्भावाऽसदभावोभयपिओ सपरपजओभयो? कुंभा-कुंभाऽवत्तव्योभयरूवाइभेओसो" ॥ 223213 [विशेषावश्यकभाध्यगाथे ] त्ति । अन्न कुस्माकुम्मत्यादि गाथाधेन बड् भङ्गाः साक्षादुपात्ताः, सप्तमस्त्वादिशब्दात, तथाहि कुम्भोऽकुम्भोऽवक्तव्यः, कुम्भश्वाकुम्भश्च कुम्भश्चावक्तव्यश्चाकुम्भश्चा इनि विशेषः-एवंस्वरूपसप्तभङ्गीसम्भवः साम्प्रतनये ऋजुसूत्राद विशेषः । साम्प्रतनये उक्तदिशा लप्तभङ्गोपगमे भाष्यसम्मतिमुपदर्शयति-तथा च वभाष भाष्यकार इति। अहवेति-"अथवा प्रत्युत्पन्न ऋजुसूत्रस्याविशेषित एव । कुम्भो विशेषिततरः सद्भावादिभिः शब्दस्य ॥ सद्भावाऽसद्भावोभयार्षितः र्ख्-प्र्प्र्यायोभ्य्त्ः। कुम्माऽकुम्भाऽवत्तव्योभयरूपादिभेदः सः ॥ " iti sNskRtm| atra निरुक्तभाप्यगाथायाम् । तथाहि-उक्तमान्यतः सप्तमङ्गलाभ एचावेद्यते । कुम्भ इति-अयं kumbha pati prthmanggH| akumbha ili-ayamakumma eveti द्वितीयमाः । अवक्तव्य इति-अयमवक्तव्य एवेति तृतीय्म्न्ग्ग्ः। इमे भगा एकैकधर्मावबोधकाः । कुम्भशाकुम्भश्चति-अयं kumbho'kumbhazceti cturthbhnggH| kumbhazcAvattAvyazcati- artha kumbhazcAvaktavyazceti pnycmbhnggH| akumbhazcAvattAvyazceti-ayamakumbhazcAvaktavyazcati paSTabhaGga
Page #175
--------------------------------------------------------------------------
________________ 126 प्रमोदाविवृतिसंवलितं वक्तव्यश्चेति त्रिविध उभयरूपः, आदिशब्दसगृहीतश्च कुम्भोऽकुम्भोऽवक्तव्यश्चेति सप्तभेदो घट इति । अत्र च सकल धर्मिविषयत्वात् त्रयो भङ्गा अविकलादेशाः, चत्वारश्च देशावच्छिन्नर्मिविषयत्वाद विकलादेशा इति। यद्यपीशमप्त भङ्गपरिकरितं सम्पूर्ण वस्तु स्याद्वादिन एव संगिआदिशब्देति-'उभयरूपादि0' ityaadishbdetyrthH| कुम्भोऽकुम्भोऽवक्तव्यश्रुति-अयं कुम्भश्चाकुम्भश्चावक्तव्यश्चेति सामभङ्गः । सपभेदः कुम्भ त्वादिसतविधधर्मवत्वात् स्प्त्भेद्ः। आदिभङ्गत्रये देशादेशो न क्रियते किन्तु अखण्डधवेकैकधर्मात्मना विधीयत इति सकलधर्मिविषयत्वात् सकलादेशाः, चतुर्थादिनाचतुष्टये तु देशभेदेन विभिन्न धर्मयाधात्मना धर्म विधीयत इति देशादेश आधीयत इति विकल्पर्मिविश्यत्वाद विकलादेशाते इत्याह-अत्र अति-उक्तसप्तमु भास्स्वित्य्र्थ्ः। अविकलादेशाः, सकलादेशाः । अन्ये पुनः सप्तानामपि भङ्गानां सकलादेशत्वं विकलादेशत्वं चाऽऽमनन्ति, कालादिभिरभिः कुम्भत्वायेकैकधर्मस्य कुम्भादिगतान्यधः सद द्रव्याथिकनयादेशाइभेदवृत्तिप्राधान्यात् पर्यायार्थिकनयादेशादभेदवृत्त्युपचारतश्चकधर्मप्रतिपादनद्वारा तदभिन्नसकलधर्मप्रतिपादनेनानन्तधर्मात्मकवस्तुप्रतिपादकत्वतः सकलादेशत्वम् , तैरेव कालादिभिरष्टभिर्द्रव्यार्थिकनयादेशाद् धर्मागां भेदवृत्त्युपवारतः पर्यायार्थिकनयादेशाद् भेदवृत्तिप्राधान्यतश्चैकैकधर्ममात्रप्रतिपादकत्वेनैकैकधर्मास्मनैव धर्मिप्रतिपादकत्वतो विकलादेशत्वम् , सकलादेशस्वरूपा च सप्तभङ्गी प्रमाणवाक्यम् , विकलादेशस्वरूपा च सा नयवाक्यमिति तेषामाशयोऽन्यत्र prpshcitH। ननु सप्तानामपि भङ्गानामुपगमें साम्प्रतनयस्य प्रमाणत्वमेव प्रसज्यत इति तथाभ्युपगच्छतस्तस्य स्याद्वादितैव भवेत् , स्याद्वादिनामेवेदशसप्तभङ्गार्थसमन्वितसम्पूर्णवस्तुस्वीकर्तृत्वादित्यत आह-यद्यपीति-उक्तदिशा सप्तानामपि भङ्गानामभ्युपगमस्य सम्भवे तन्मध्यात् कस्यान्यतरभङ्गस्याधिक्याभ्युपगमः, कस्य च नाभ्युपगमो येन न स्याद्वादित्वम् , एतन्मध्याद
Page #176
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । 127 रन्ते, तथापि ऋजुसूत्रकृताभ्युपगमापेक्षया एतदन्यतरभङ्गाधिक्याभ्युपगमाच्छब्दनयस्य विशेषिततरत्वमदुष्टभिति स्म्प्र्दाय्ः। अथवा लिङ्ग-वचन-संख्यादिभेदेनार्थभेदाभ्युपगमाइजुसूत्रादस्य vishessH। अयं ग्वल्वेतस्याशयः-यदि ऋजुसूत्रेण "पलाल न दहत्यनिभिद्यते न घटः क्वचित् । नासंयतः प्रवजति भव्योऽसिद्धो न सिद्धयति" ॥1॥ इत्यादाभिनिवेशस्तहि विकाराविकाराद्यर्थकक्रियानामादिपदानां सामानाधिकरण्यानुपपत्त्या किं न तथाकल्पने अभिनिविश्यतेति । अस्य चोपदर्शिततत्त्वो भावक्वाधाम इत्यत्र विनिगमकं नोपदर्शितसेच. लत बङ्गान्युपगमे ऽपि मतान्तरे सपाजामति ससानां विकलादेशाव्ये जन साधिते स्नम्पादकम्युषाप्रपालामावान स्थादित्वम् इत्यादिवचारणीयमति प्रकारान्तरजमूत्रात् साम्प्रतनयस्य विशेष दर्शयति-अथवेति-तटस्तटी तटमित्यादी लिङ्गलेदेऽप्यर्थनेजुसूत्रनयो नाभ्युपगच्छति, साम्यतनयवाभ्युपगञ्छतीति, एवं वचनादिभेदेऽपि बोध्य्य्। अस्य साम्प्र्त्न्य्स्य्। सास्वतनयाभिप्रायं प्रकटयतिअयमिति-'यदि' इत्यादिनाऽनन्तरमेवाभिधीयमान इत्यर्थः । एतस्य साम्प्रतनयस्य । विकारेति-विकारार्थक क्रियापदं नामादिपदं चाविकारागर्थकपिति । सामानाधिकरण्यानुपपत्येति-विभिनप्रतिनिमित्तकपदानामेकार्थवृतिः सामानाधिकरण्यम् , तदनुरूपयेत्यर्थः । पदार्थयोस्तादात्म्यलम्बन्धेनाऽन्वये सत्येव तत्प्रतिपादकपदयोः सामानाधिकरण्यलाभवः, विकाराऽधिकाररूपार्थयोश्च न तादात्म्यमिति न तत्प्रतिपादकक्रिया-नामपदयोः सामानाधिकरण्यामिति । तथाकल्पने उक्त दिशाऽर्थ मेद्क्ल्प्ने। साम्यतनयश्च भावनिक्षेपमेवाभ्युपगच्छतीत्याह-अस्य चेति-साम्प्रतनयस्य पुन्रित्य्र्थ्ः। अदर्शिततत्त्वः नामघटादयो नजलाहरणाद्यर्थक्रियाकारिण इति न ते कुम्भशब्दवाच्याः, ऊध्यग्रीवत्व-पृथुवुधनोदरादित्ववानेव जलाहरणाद्यर्थक्रियाकारी घट inyevmupdrshittttvH| // इति साम्प्रतनयनिरूपणम् ॥
Page #177
--------------------------------------------------------------------------
________________ 128 प्रमोदाविवृतिसंवलितं निक्षेप एवाभिभतः ॥ 5 ॥ "असंक्रमगवेषणपरोऽध्यवसायविशेषः समभिरूढ: " "वत्थूओ संक्रमणं होई अवत्थूणए समभिरूढे त्ति" [2185] सूत्रम् । 'सत्स्वर्थेष्वसङ्क्रमः समभिरूढ इति तत्त्वार्थ भाष्यम् [1,35 ] | तत्त्वं च यद्यपि न संज्ञाभेदेनार्थभेदाभ्युपगन्तृत्वम्, घटपटादिसंज्ञा भेदेन नैगमादिभिरप्यभ्युपगमात् तथापि संज्ञा भेदनियतार्थ भेदाभ्युपगन्तृत्वं र्थभेदातत् । एवम्भूतान्यत्वविशेषणाच्च न तत्रातिव्याप्तिः । अयं खल्वस्याभिमानः यदुत, यदि शब्दो लिङ्गादिभेदेनार्थभेदं प्रतिपद्यते तर्हि संज्ञाभेदेनापि किमित्यर्थभेदं 1 अथ समभिरूढनयं प्ररूपयति असमेति- 'असङ्क्रमगवेपणपरोऽध्यवसायविशेषः' इति लक्षणम्, 'समभिरूढः' इति लक्ष्यम् । समभिरूढस्यासङ्क्रमणगवेपणापरत्वे सूत्रं प्रमाणयति वत्युओ इति - " वस्तुनः सङ्क्रमणं भवति अवस्तु नये समभिरूढे" इति संस्कृतम् । तत्त्वार्थभाष्यमपि तत्र प्रमाणतयोपदर्शयति- सत्स्वर्येष्विति । एतावताऽतिव्याप्त्यादिदोषविकलं समभिरूढस्य लक्षणं किमभिमतमित्यपेक्षयामाह-तत्त्वं चेति-समभिरूढत्वं चेत्यर्थः । संज्ञाभेदनियतेति - नैगमादिनये घट - कुम्भादिसंज्ञास्पि घटरूपार्थ एक एवेति न संज्ञाभेदनियतोऽर्थभेद इति न संज्ञाभेदनियतार्थ मेदाभ्युपगन्तृत्वं नैगमादिनय इति न तत्रातिव्याप्तिः । तत् समभिरूढनयत्वम् । व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्तं यथा समभिरू नये तथैवम्भूतनयेऽपीति संज्ञाभेदनियतार्थमेदाभ्युपगन्तृत्वस्यैवम्भूतनये सत्त्वादतिव्याप्तिः, तद्दारणार्थमेवम्भूतनयत्वे सति संज्ञाभेदनियतार्थ मेदाभ्युपगन्तृत्वं तलक्षणं सत्यन्तविशेषणसंवलितमित्याह--एवम्भूतेति । तंत्र एवम्भूतनये । समभिरूडनयमन्तव्यमुप। दर्शयति- अयमिति - 'यदुत' इत्यादिनाऽनन्तरमेवाभिधीयमान इत्य्र्थ्ः।
Page #178
--------------------------------------------------------------------------
________________ nyrhsyprkrnnm| 129 Ename na स्वीकुरुते, अनुशासनबलाद् घट-कुटादिशब्दानामेकत्र सङ्केतग्रहादिति चेत् ? ऋजुसूत्रेणेव तेनान्यथा ग्रहितोऽपि सङ्केतो विशेषपर्यालोचनया किमिति न परित्यज्यते । अथ येन रूपेण यत्पदार्थबोधस्तेनैव रूपेण तत्पदशक्तिः , भवति घ घटपदादिव कुटपदादपि घटत्वेनैवार्थबोध इति घट-कुटपदयोः पर्यायत्वमेव युक्तमिति चेत् , नघटन-कुटनादिविभिन्नक्रियापुरस्कारेणैव घट-कुटादिपदेभ्योऽर्थबोधात् , तेषामर्थभेदनियमादसमानाधिकरणपदत्वापेक्षया लाघवाद भिन्नपदत्वावच्छेदेनैव भिन्नार्थत्वकल्पास्य समभिरूढस्य । साम्प्रतनयवादी आः-anushaasnblaaditi| समभिरूढनयवादी प्राह-ऋजुसूत्रेणेवेति-व्यवहारानुसार्यनुशासनबलात् तत्तद्धर्माद्यवच्छिन्ने गृहीतोऽपि शब्दस्य सङ्केतो यथा ऋजुसूत्रेप परित्यज्यते, तेनान्यापोहपुरस्कारेणव संकेताभ्युपगमात् त्थेत्य्र्थ्ः। ननु शाब्दबोधानुरोधेनार्थ पदस्य सङ्केतः स्वीक्रियते, शाब्दबोधे च येन रूपेण यदर्थस्य यत्पदाद् भानं तेनैव रूपेण तदर्थे तत्पदस्य शक्तिरुपेयते, अन्यथा तेन रूपेण तदर्थस्य तत्पदादनुपस्थिती तेन रूपेण तदर्थस्थ भानमेव शाब्दबोधे न भवेत् , भवति च यथा घटपदाद घटत्वेन रूपेण घटरूपार्थस्य शाब्दपोधे भानम् , तथा कुटपदादपि तस्य तथैव भानमिति घट-कुटपदयोः पर्यायत्वमेवेति नानुशासनबलाद गृहीतस्य सङ्केतस्य परित्यागः समुचित इति shngkte-अथेलि। घरपदाद् घटनक्रियाविशिष्यत्वेन रूपेण घटस्य बोधः, कुटपदाल कुटनक्रियाविशितया तस्य बोधः, इत्येकरूपेण बोधाभावान्न तकः पर्यायतेति स्माच्ते-नेति। सामान्यतः पर्यायपदमेव नास्तीति दर्शयति-तेषामिति-घड-मुसादिपदानामित्यर्थः । यद असमानाधिकारण हा मिति नियमापेक्षया या निन्न तदिनानिति दिवसकरपल व लायमिति पवित्दसेन नास्तीत्य्र्थ्ः। ननु घटनादिक्रियामपुर
Page #179
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं नात् प्र्याय्प्दाप्र्सिद्धेः। व्युत्पत्त्यर्थबोधं विनाऽपि दृश्यते पदार्थबोध इति चेत्, न - अन्यत्र विपरीतव्युत्पन्नात् तदसिद्धेः । हन्त ! एवं पारिभाषिकशब्दस्यानर्थकत्वमापन्नमिति चेत्, आपन्नमेव, किं हन्तेति पूत्कारेण:, तदुक्तम्" तत्र परिभाषिकी नार्थतत्त्वं ब्रवीति" इति । अथार्थबोधकत्वमात्रे यदि पदत्वभावस्तदा यहच्छाशब्दसङ्केतादपि 130 स्कृत्याऽपि घटपदाद् घटत्वेन वोधः कुटपदादपि तथा बोध इत्याशङ्कते - व्युत्पत्त्यर्थबोधं विनाऽपीति । सम्यग्व्युत्पन्नानां घटपदस्य घटनक्रियापुरस्कारेण कुटपदस्य कुटनक्रियापुरस्कारेण सङ्केतग्रहतस्तथैव शाब्दबोधः, घटत्वेन घटे सङ्केतं गृह्णतस्तु विपरीतव्युत्पन्नस्य घटत्वेन घटशाब्दबोधो भवतु नाम, न ततोऽर्थव्यवस्थितिः, अन्यथा विपरीतव्युत्पन्नस्य कस्यचित् पटपदादपि घटशाब्दबोध भावेन पटपदार्थत्वमपि घटस्य स्यादिति समाधत्ते नेति । विपरीतेति- विपरीतव्युत्पन्नादन्यत्र तदसिद्धेरित्यन्वयः, विपरीतव्युत्पन्नभिन्नपुरुषे व्युत्पत्त्यर्थबोधं विना पदार्थबोधस्यासिद्धेरित्यर्थः । परः शङ्कते - एवमितिव्युत्पत्तिनिमित्तक्रियापुरस्कारेणैव पदार्थबोधस्याभ्युपगमे । पारिभाषिकशब्दस्यानर्थकत्वापत्तिरिअइवेति समाधत्ते - आपनमेवेति पारिभाषिकशब्दस्यानर्थकत्वमस्माभिरभ्युपेयत एवेति तदापादनं नानिष्टमित्यर्थः । साम्प्रतनये पारिभाषिकशब्दस्यानर्थकत्वे वृद्धसम्मतिमुपदर्शयतितदुक्तमिति । पारिभाषिकी आधुनिकसङ्केतिता व्युत्पत्तिनिमित्तक्रियामपुरस्कृत्यैव काष्ठमयहस्त्यादौ डित्यादिसंज्ञा । पारिभाषिक संज्ञातोऽप्यर्थबोधो भवत्येवेत्यर्थबोधकत्वेन नैमित्तिक-पारिभाषिक संज्ञयोरविशेष एवेति शङ्कते - अथेति । 'अर्थबोधकत्वमात्रे यदि पदत्वभावः' इति स्थाने 'अर्थबोधकत्वमात्रं यदि पदस्वभावः' इति पाठः समुचितः, उक्तपाठप्रामाण्ये सति सप्तमी ज्ञेया । त्द्भिव्य्क्तेः-अर्थाभिव्य्क्तेः।
Page #180
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। 131 तदभिव्यक्तः किं वैषम्यमिति चेत्, न-पदानां व्युत्पत्तिनिमित्तोपकारेणैवार्थबोधकत्वस्वाभाव्यात् , यदृच्छासंकेतोपप्लवादस्वभावभूतस्यैव धर्मस्य ग्रहेण वैषम्यात् । अथ नानार्थकपदेऽर्थसंक्रमवदर्थेऽपि पदसंक्रमः किं न स्यादिति चेत् , न- अर्थस्येव पदस्थापि क्रियोपरागेण भेदादर्थासंक्रमस्वीकारात् , 'harI'ityAdau च पदसारूप्येणेवैकशेषः, न त्वर्थसारूप्येणेति दिक् । अस्याप्युपदर्शितनत्त्वो भावनिक्षेप एवाभिमतः ॥ 6 ॥ के वैषम्यम् नैमित्तिकसंज्ञातः पारिभाषिकसंज्ञायाः किं वैलक्षण्यम् ?, अर्थवोधकत्वस्योभयत्र समानत्वात् । व्युत्पत्तिनिमित्तपुरस्कारेणाऽर्थबोधकत्वमेव पदानां स्वभावः, नार्थबोधकत्वमात्रम् , पारिभाषिकशब्दस्तु यादृच्छिकलङ्केतबलादस्वभावभूतमेव धर्ममात्मसात् करोनीति वैषम्यमस्त्येवेति समाधत्ते-पदानामिति । ग्रहेण परिग्रहेण । ननु यथा हर्यादिशब्दस्यैकस्यापि विष्णु-सिंहेन्द्रादिनानार्थत्वमिति पदे नानार्थसङ्क्रमः, तथैकस्यापि घटस्य घट-kuTAdinAnAzabdavAcyatvamityartha'pi पदसङ्क्रमोऽस्त्विति शङ्कते-अथेति । अर्थस्य क्रियावत्त्वात् क्रियोपरागः, पदस्य क्रियानिमित्तकत्वात् क्रियोपराग इति नकस्य पदस्य नानार्थत्वम् , विष्णावन्यक्रियानिमित्तेन प्रवर्तमानो यो हरिशब्दः, तस्मात् तदन्यक्रियानिमित्तेन प्रवर्तमानो हरिशब्दोऽन्य एवेति पदेऽपि नार्थसङ्क्रमः, हरिश्च हरिश्च हरी इत्यादी "स्यादाघसंख्येयः" [si03-1-111] इत्यनेनैकशेषो विहितः, तत्रापि पदसारूप्यादेवैकशेषः, न तु विभिन्नार्थयोस्तयोरर्थसारूप्यमिति न तन्निवन्धनकशेष इति स्माध्त्ते-नेति। समभिरूढस्यापि भाव्निक्स्सेप्मात्राभ्युप्ग्न्तृत्व्मित्याः-अस्यापीति-स्म्भिरुद्ध्स्यापीत्य्र्थ्ः॥6॥ ॥ ॥ इति समभिरूढनयनिरूपणम् ॥
Page #181
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं एव "व्यञ्जना-'र्थविशेषान्वेषणपरोऽध्यवसायविशेष म्भूतः " | "वंजण अत्थ- तदुभए, एवम्भूओ विसेसे" | [vi0 A0 2185 ] इति सूत्रम् ॥ 132 "व्यञ्जनार्थयोरेवम्भूतः" इति तत्त्वार्थ भाष्यम् ॥ [1.35 तत्त्वं च पदानां व्युत्पत्त्यर्थान्वय नियतार्थबोधकत्वाभ्युपगन्तृत्वम्, नियमश्च कालतो देशतश्चेति न समभिरूढातिव्याप्तिरपि । अयं खल्वस्य सिद्धान्तः- यदि घट-पदव्युत्पत्त्यर्थाभावात् कुटपदार्थोऽपि न घटपदार्थस्तदा जलाहरणादिक्रियाविरहकाले घटोस्पि न घटपदार्थोऽविशेषादिति । अथ एवम्भूतनयं निरूपयति व्यजनेति - 'व्यञ्जना 'र्थविशेषान्वेषणपरोऽध्यवसायविशेषः' इति । लक्षणम्, 'एवम्भूतः' इति लक्ष्यम् । व्यञ्जनस्य - शब्दस्य अर्थस्य चवाच्यस्य यो विशेषः - व्युत्पत्तिनिमित्तक्रिया देश-कालनियमलक्षणः, तदवगाहनपरः । उक्तार्थे सूत्रं प्रमाणयति - वंजण0 इति - "व्यञ्जनाऽर्थ - तदुभयानेवम्भूतो विशेषयति" इति संस्कृतम् । तत्त्वार्थभाष्यसम्म तिमाह - व्यञ्जनेति । तत्त्वं च एवम्भूतत्वं च । समभिरूढातिव्याप्तिवारणायाह-नियमश्चेति- समभिरूढे यदा कदाचिद् यत्र कुत्रापि गोर्गमनक्रियाभावे गवि गौरिति व्यपदेशो भवतीति गोपदस्य गोरूपार्थो व्युत्पत्यर्थक्रियया कालतो देशतश्च न नियत इति नोक्तलक्षणस्य त्त्रातिव्याप्तिरित्य्र्थ्ः। एवम्भूताभिमन्तव्यमुपदर्शयति-अयमिति- 'यदि' इत्यादिनानन्तरमेवाभिधीयमान इत्यर्थः । अस्य एवम्भूतनयस्य । ननु जलाहरणादिक्रियाविरहकाले घटपदव्युत्पत्तिनिमित्तार्थाभावाद यदि घटस्य न घटपदार्थत्वं तदा प्राणधारणलक्षणजीवन क्रियारूपजीवपदव्युत्पत्तिनिमित्ताभावात् सिद्धस्यापि जीवत्वं न स्यादित्याशङ्कते -
Page #182
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। 133 नन्वेवं प्राणधारणाभावात् सिद्धोऽपि न जीवः स्यादिति चेत् , एतन्नये न स्यादेव , तदाह भाष्यकार: "एवं जीवं जीवो संसारी पाणधारणाणुभयो । सिद्धो पुणरजीवो जीव्न्न्प्रिन्नाम्र्हिओत्ति"॥2256॥ अत एव जीवो नोजीवोऽजीवो नोऽजीव इत्याकारिते0 नैगमदेश-संग्रह-व्यवहार सूत्र-साम्प्रत समभिरूढा जीवं प्रत्यौपशमिकादिभावपञ्चकग्राहिणः, तन्मते व्युत्पत्तिनिमित्तजीवनलक्षणोदयिकभावोपलक्षितात्मत्वरूपपरिणामभावविशिष्टस्य जीवस्य भावपञ्चकात्मनः पदार्थत्वादित्यमी पञ्चस्वपि गतिषु जीव इति जीवद्रव्यं प्रतियन्ति, नोजीव इति च नोशब्दस्य सर्बनिषेधार्थपक्षेजीवद्रव्यमेव, देशनिषेधार्थपक्षे च देशस्याप्रतिषेधाजीवस्यैव नन्वेवमिति । अत्रेष्टापत्तिरेव समाधानमित्याह-एतन्नय इति-एवम्भूतनय इत्यर्थः । न स्यादेव मिद्धो न भवेदेव जीव्प्दार्थ्ः। उक्तार्थ भाष्यकारवचनं संवादकतयोपदर्शयति-तदाह भाष्यकार इति। evamiti"evaM जीवन जीवः संसारी प्रान्न्धार्न्नानुभ्व्ः। सिद्धः पुनरजीवो जीवनपरिणामरहितः" ॥ 1 ॥ इति संस्कृतम् । अत एव प्राणधारणलक्षणजीवनक्रियाकाल पवैयम्भूतलये जीव्त्वाभ्युप्ग्मादेव्। 'औपशमिकादि इत्यादिपदादोदयिक क्षायौपशमिक-सायिक पारिणाभिकभावानां ब्र्ह्न्न्म्। तन्मते नैगमादिषड्नयसते । अमी नैगमादयः पड् नयाः । पञ्चस्वपि gtissu-nraa'mr-tiryg-naark-siddhgtipu| जीव इति जीव इत्येवं स्वरूपशब्देन । नोजीव इति च नोजीव इत्येवंस्वरूपशब्देन । 'अजीवद्रव्यमेव' इत्यनन्तरं 'प्रतियन्ति' इत्यनुवर्तते, एवमग्रेऽपि । देशनिषेधार्थपक्षे 'नोजीवः' इत्यत्र 'नोशब्दस्य' जीवस्य देशनिषेधार्थत्वपक्षे । देशस्याप्रतिषेधात् यत्किञ्चिजीवदेशस्य प्रतिषेधेऽपि
Page #183
--------------------------------------------------------------------------
________________ 134 प्रमोदाविवृतिसंवलितं देश-प्रदेशौ; अजीव इति नकारस्य सर्वप्रतिषेधार्थत्वात् पर्युदासाश्रयणाच जीवादन्यत् पुद्गलद्रव्यादिकमेव; नोऽजीव इति सर्वप्रतिषेधाश्रयणे जीवद्रव्यमेव, देशप्रति षेधाश्रयणे चाजीवस्यैव deshprdeshau। एवम्भूतस्तु जीवं प्रत्यौदयिकभावग्राहकः, तन्मते क्रियाविशिष्टस्यैव पदार्थत्वादित्ययं जीव इत्याकारिते भवस्थमेव जीवं गृह्णाति, न तु सिद्धम् , तत्र जीवनानुपपत्तेः; नोजीव इति चाजीवद्रव्यं सिद्धं वा; अजीव इति चाजीवद्रव्यमेव; नोऽजीव इति च भवस्थमेव । जीवदेश प्रदेशोतु सम्पूर्णग्राहिणाऽनेन न स्वीक्रियेते, इत्यस्माकं प्र्क्रिया। केचित् तु-"एवम्भूतातदीयान्यदेशस्याप्रतिषेधात् । अजीव इति अजीव इत्येवंस्वरूपशब्देन । नकारस्य न जीवोऽजीव इति समस्यमानस्य न्म्ः। सर्वप्रतिषेधार्थत्वात् सम्पूर्णजीवस्वरूपप्रतिषेधार्थत्वात् , तथा चैवम्भूतजीवनिषेधे तद्देशप्रदेशावपि निस्सिद्धावेव्। एवं सति जीवात्यन्ताभाव एव प्रतिपादितः स्यादत आह-पयुदासाश्रयणाचेति-प्रसज्यनिषेधाश्रयणे हि स्याद् अत्यन्ताभावप्रतीतिः, पर्युदासस्तु तद्भिन्नतत्सदृग्ग्राही, तस्याश्रयणाच्चे. त्य्र्थ्ः। नोऽजीव इति नोऽजीव इत्येवंस्वरूपशब्देन । सर्वप्रतिषेधाश्रयणे नकारद्वयस्यापि प्रत्येकं srvprtissedhaarthtvaashrynne| द्वौ नौ प्रकृतमथं गमयत इति न्यायात् जीवद्रव्यमेव प्र्तिय्न्ति। देशप्रतिषेधाश्रयणे नोशब्दस्य deshprtissedhaarthtvaashrynne| नैगमादीनां पण्णां जीव इत्यादावभिप्रायसाम्यमुपदयं तेभ्य एवम्भूतस्य तत्राभिप्रायवैलक्षण्यमु. पदर्शयति-एवम्भूतस्त्विति । तन्मते एव्म्भूत्न्य्म्ते। 'अयम्' इत्यस्य 'गृह्णाति' इत्यनेन सम्बन्धः । अयम् एव्म्भूत्न्य्ः। तत्र सिद्धे । जीवनार्थानुपपत्तेः जीवनार्थस्य प्रान्न्धार्न्न्स्यानुप्प्त्तेः। नोजीव इति चेत्यादि स्पष्टम् । सम्पूर्णग्राहिणाऽनेन सम्पूर्णवस्तुस्वरूपग्राहिणा एव्म्भूत्न्येन्। अस्माकं श्वेताम्बरणाम् । एवम्भूतमन्तव्यं दिगम्बरमतेनोपदर्शयति
Page #184
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । 135 भिप्रायेण सिद्ध एव जीवो भावप्राणधारणात् , न तु saMsArI"iti परिभाषन्ते, तदाहुः-[द्रव्यसङ्ग्रहे] "तिकाले च दु पाणा इंदियबलमाउ आणपाणा a। ववहारा सो जीवो णिच्छयदो दुचेदणा जस्स" ॥3॥इति। ___ न च द्विचेतनाशाली संसार्यपि जीव एवेति वाच्यम् , शुद्धचैतन्यरूपनिश्चयप्राणस्य सिद्धेनैव धरणात् । न च. संसारिचैतन्यमपि निश्चयतः शुद्धमेवोपरागस्य तेन प्रतिक्षेपात्, तदुक्तम् [द्रव्यसंग्रहे]"मग्गण-गुणठाणेहि अचौदस य हवंति तह असुद्ध्न्न्या। विण्णेया संसारी सव्वे सुद्धा उहु) सुद्धणया" ॥ 13 ॥ इतीति वाच्यम् ; एकीकृतनिश्चयेन तथाग्रहणेऽपि पृथक्कृतनिश्चयभेदेन -केवित्त्विति-परिभाषन्ते इत्य्नेनान्व्य्ः। पूर्व सिद्ध श्वास-प्रश्वासादि. लक्षणप्राणधारणनिषेधाजीवत्वमावेदितम् , एतन्मते च भावप्राणधारणलक्षणजीवपदार्थाश्रयणेन सिद्धमात्रस्य जीवत्वमुपदर्शितम् । उक्तार्थ संवादमाह-तदाहुरिति । तिकाले0 इति-"त्रिकाले च द्वौ प्राणा इन्द्रियबलमायुरान-प्राणौ च । व्यवहारात् स जीवो निश्चयतोद्वेचेतने यस्य" ॥ इति संस्कृतम् । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । शुद्धचैतन्यं जीवे नास्तीत्यभिप्रायेण निषेधहेतुमाह-शुद्धचैतन्यरूपेति । 'न च' इति वाच्यम्' इत्युत्तरेण योग्ः। उप्राग्स्याव्र्न्नीय्क्र्म्स्म्ब्न्ध्स्य्। तेन nishcyen। मग्गण0 इति-"मार्गणगुणस्थानैश्च चतुर्दश च भवन्ति तथा ashuddhnyaaH। विज्ञेयाः संसारिणः सर्वे शुद्धास्तु शुद्धनयाः" ॥ इति संस्कृतम् । निषेधे हेतुमाह--एकीकृतनिश्चयेनेति-चैतन्यत्वेन srvcaitnyaanaamaikymevetyevmbhuutsNgrhnishcynyenetyrthH| तथाग्रहणेऽपि संसारिचैतन्यस्य शुद्धत्वेन ग्र्ह्न्नेऽपि। पृथक्कृतनिश्चयभेदेन तत्तदात्मस्वरूपचैतन्यं तत्तदात्मभेदेन विभिन्नमेवे
Page #185
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं तदग्रहणादिति; तचिन्त्यम्-एवम्भूतस्य जीवं प्रत्यौदयिकभावग्राहकत्वात् । न चास्य क्रियाया एव प्रवृत्तिनिमित्तत्वाद् धात्वर्थ एव भावनिक्षेपाश्रयणे शुद्धधर्मग्राहकत्वमप्यनाबाधमिति वाच्यम् , यादृशधात्वर्थमुपलक्षणीकृत्येतरनयार्थप्रतिसंधानं तादृशधात्वर्थप्रकारकजिज्ञासयैव प्रसङ्गसङ्गत्यैवरभूताभिधानस्य साम्प्रदायिकत्वात् , अन्यथा त्येवं तत्तचैतन्यविशेषनाहिनिश्चयनिशेषेण । तदग्रहणात् संसारिचैतन्यस्य शुद्धत्वाग्रहणात् । तच्चिन्त्यमिति-एवम्भूतनये सिद्धस्यैव भावप्राणधारणाजीवत्वमिति दिगम्बरमतं चिन्त्य्मित्य्र्थ्ः। चिन्तावीजं प्रकटयति-एवम्भूतस्येति-शुद्धचैतन्यं च पारिणामिकमिति तद्ग्राहकत्वाभावान्न तदाश्रयणेन सिद्धस्य जीवत्वं तन्मते इति भावः । 'न च' इत्यस्य 'वाच्यम्' इत्य्नेनान्व्य्ः। अस्य एवम्भूतस्य, मते इति shessH। क्रियाया एव प्राणधारणक्रियाया एव । प्रवृत्तिनिमित्तत्वात् जीवपदप्रवृत्तिनिमित्तत्वात् । एतावताऽपि भावप्राणधारणं न लब्धमित्यत आह-धात्वर्थ एवेति-प्राणधारणलक्षणधात्वर्थ एवेत्यर्थः । भावनिक्षेपाश्रयणे-भावनिक्षेपश्च भावमेवाभ्युपैति, भावप्राणता च शुद्धचैतन्यस्यैवेति tdaashrynne। शुद्धधर्मग्राहकत्वमपि चैतन्यलक्षणशुद्धधर्मग्राहकत्वमप्येवम्भूतनयस्य । नैगमादिनयेषु व्युत्पत्तिनिमित्तजीवनलक्षणोदयिकभावरूपधात्वर्थमुपलक्षणीकृत्य तदुपलक्षितात्मत्वविशिष्ट एव जीवपदार्थः प्रतिसन्धीयते, तथा च व्युत्पत्तिनिमित्तजीवनलक्षणोदयिकभावरूपधात्वर्थप्रकारकज्ञानं मे जायतामितीच्छयैव ताहशज्ञानसाधनैवम्भूतनयाभिधानं सम्प्रदायसिद्धम् , अत एवम्भूतनयतस्तादृशज्ञानमेव जीव इत्याकारिते युक्तमित्याशयेन निषेधहेतुमुपदर्शयति-यादृशधात्वर्थमिति-शुद्धचैतन्यरूपप्राणधारणमुपलक्षणीकृत्य तु नेतरनयार्थप्रतिसन्धानम् , अतो न सिद्धो जीव इत्यभिमत एवम्भूतस्येति । अन्यथा उक्तरीत्यनभ्युपगमे । तत्राऽपि भावनिक्षेपाश्रयण
Page #186
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। 237 तत्रापि निक्षेपान्तराश्रयणेऽनवस्थानात , प्रकृतमात्रापर्यवसानादद्वैते शून्यतायां वा पर्यवसानात् । किञ्चैतागुपरितनवम्भूतस्य प्राक्तनवम्भूताभिधानपूर्वमेवाभिधानं सुक्तम् ,अन्यथाऽप्राप्तकालत्वप्रसझाला तस्माद् व्यवहाराद्य. भिमतव्युत्पत्त्यनुरोधेनौदयिकभावग्राहकत्वमेवास्य, सूरिभिरक्त चैतदिति स्मर्तव्यम् । न चेन्द्रियरूपप्राणानां क्षायोपशनिकत्वात् कथमेवम्भूतस्यौदयिकभावमात्रग्राहकत्वमित्याशङ्कलीयम् , प्राधान्येनायुष्कर्मोदयलक्षणस्यैच जीवनार्थस्य ग्रहणात् , उपहतेन्द्रियेऽप्यायुरुदयेनैव जीवननिश्चयात् । ननु यदि जीवं प्रत्यौदयिकभाव एव लव्धचेतन्यलक्षणभावप्राणधारणेऽपि । भवत्वनवस्थानं किं नश्छिन्नमित्यत आह-प्रकृतेति । अद्वते शून्यतायामपि एवम्भूतनयाभिप्रायस्य पयेवलानमस्वेताचताऽपि न नः किञ्चिदपनीयत इत्युच्छकलनामात्मनि स्वीकुर्याद् ydyaashaambrstdaa'pyaah-किचेति। श्रेणिक्रमेणेवो वारोहणं गुरु न तु क्रममलिकस्यैव तद युक्तमिति प्रात्तनमौदयिकप्राणाधारणलक्षणजीवनक्रियाविशिष्टो जीशे जीवपदाभिधेय इत्येबम्भूताभिप्रेतमुपदर्य तदनन्तरं सूक्षम वक्षमतरतदीयविचाराथयोनेतागुपरित वस्तस्वाभिधानं गुरु सूक्ष्मविचारस्थ स्थूल्विचार्पूर्ध्क्त्यादिन्याः-म्ताद्मिति-anntgopdrshitruupetyrthH| प्राक्तनेति-'अमी पञ्चस्वाश गतिपु' इत्यादिनोपदर्शितेत्यर्थः । 'अभिधानपूर्वम इत्यस्याभिधाल पूर्व यस्येति विग्रहः । अन्यथा प्रान्नाभूताभिधान्म्त्रीवैतागुप्रित्न्व्म्भूत्स्याभिधाने। उपसंहरति-तस्मादिति । अस्य एवम्भूतनयस्य । न चैतत् स्व्क्ल्प्नामात्र्मित्याः-सूरिभिरिति। न च' इत्यस्य 'आशङ्कनीयम्' इत्य्नेनान्व्य्ः। निषेधे हेतुमाह-प्राधान्येनेतिअन्यत् स्पष्टम् । सिद्धस्य जीवत्वं भवदभियुक्ताभिहितमेवं मति कथं सङ्गतमिति शङ्कते-नन्विति । तन्नेगमाद्यभिप्रायेणोक्तं न त्वेव
Page #187
--------------------------------------------------------------------------
________________ 138 प्रमोदाविवृतिसंवलितं गृह्यत एवम्भूतेन, कथं तर्हि भावप्राणयोगाद् भवतामपि सिद्धस्य जीवत्वं मलयगिरिप्रभृतिभिरुक्तमिति चेत् ?, भावपञ्चकग्राहिनेगमाद्यभिप्रायेणेति गृहाण, अत एव प्रज्ञापनादौ जीवनपर्यायविशिष्टतया जीवस्य शाश्वति. कत्वमभिदधे । यदि पुनः प्रस्थकन्यायाद विशुद्धतरनैगमभेदमाश्रित्य प्रागुक्तस्वग्रन्थगाथा व्याख्यायते परैः, तदा न किञ्चिदस्माकं दुष्यतीति किमल्पीयसि दृढतरक्षो den?| siddho'pyetannaye सत्त्वयोगात् सत्त्वः, अतति सततमपरापरपर्यायान् गच्छतीत्यात्मा च स्यादेव्। अस्याप्युपर्शिततत्त्वो भावनिक्षेप एवाभिम्त्ः।7। तदेवं लक्षिताः सप्तापि नयाः । एतेषु च यद्यपि क्षणिकत्वादिसाधने म्भूताभिप्रायेणेति समाधत्ते-भावपश्चकेति-औदयिक क्षायिक क्षायोपशमिकौपशमिक-पारिणामिकभावपञ्चकेत्यर्थः । अत एव नैगमाद्यभिप्रायेण तथोक्तत्वादेव । एवम्भूतनयं परित्यज्य गमविशेषाश्रयणेन दिगम्बरैरेतदुच्यमान तु सङ्गतमेव, न तत्रास्माकं विद्वेष इत्याह-यदि पुनरिति । प्रागुक्तस्वग्रन्थगाथा "तिकाले च दुपाण0"इत्यादि गाथा। परैः दिग्म्ब्रैः। अस्माकं श्वेताम्बराणाम् । एवम्भूतनये उक्तदिशा जीवपदवाच्यो न भवति सिद्धः, परं सत्त्वपदवाच्य आत्मपदवाच्यश्च भवत्येव, तदव्युत्पत्तिनिमित्तस्य तत्र सत्वादित्याह-सिद्धोऽपीति । एतन्नये एव्म्भूत्न्ये। एवम्भूतनयस्यापि भावनिक्षेपमात्राभ्युपगन्तुल्य मित्याह-अस्यापीति-धवम्भूतनयस्यापीत्यर्थः ॥ 7 ॥ Rom/नोचोच्चोरे: ॥ इत्येवम्भूतनयनिरूपणम् ॥ OM00/9/ 0 000000003 ततश्च लक्षणतः सप्तनयनिरूपणमपि परिसमाप्तमित्युपसंहरतितदेवमिति । यदि नयैः स्वस्वविषयसाधनमेव क्रियते तर्हि तत्तन्नयेन क्षणिकत्वादिसाधनप्रवृत्तेन नित्यत्वादिपराकरणमेकान्तानुग्रवेशादप्रमाणमेव प्रसक्तमित्यत आह-एतेषु चेति-लक्षितसप्तनयेषु
Page #188
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । 139 नित्यत्वादिपराकरणमेकान्तानुप्रवेशादप्रमाणम् , तथापि परेषां तर्क इव प्रमाणानां स्वरुचिविशेषरूपाणामनुग्राहकत्वादुपयुज्यत इति सम्भाव्यते, तत्त्वं तु बहुश्रुता विदन्ति । एतेषु च बलवत्त्वाबलवत्त्वादिविचारेऽपेक्षैव शरणम् , निश्चय-व्यवहाराभिमतकारणानामानन्तय-पार. म्पर्यव्यवस्थितानामप्यपेक्षाऽविशेषात् , पूर्वेण परस्योपक्षयाद् विशेष इति चेत् , न-इच्छामात्रशरणत्वात् । चेत्य्र्थ्ः। परेषां नैयायिकादीनाम् । तर्को यथा प्रमाणानामनुग्राहकत्वादुपयुज्यते तथा स्वरुचिविशेषरूपाणां नयानामनुग्राहकत्वान्नित्यत्वादिपराकरणमुपयुज्यते, नहि प्रमाणमेवात्रानुग्राहकमिति नियमस्तथा सति आहार्यारोपरूपस्य तर्कस्यापि प्रमाणानुग्राहकत्वं परसम्मतं न स्यादिति नित्यत्वादिनिराकरणस्याप्रमाणस्यापि नयानुग्राहकत्वं न dussttmityaashyH| एतेषां बलवत्त्वाऽबलवत्त्वादिवित्रारोऽप्यपेक्षात एव, ततश्चैको नय एकनयापेक्षया बलवानप्यन्यनयापेक्षया दुर्वल इत्येकत्रापि नये आपेक्षिके बलवत्त्वाऽबलवत्वे न विरुद्ध इत्याह-एतषु चेति । यच्चानन्तर्यण कारणं यच्च पारम्पर्येण कारणं तयोरपि कारणत्वमविशिष्टमेव, अपेक्षाया अविशेषादित्याह निश्चयेतिनिश्चयनये यदेवाव्यवहितपूर्ववर्ति तदेव कारणमिति तस्यानन्तर्यव्यवस्थितत्वम् , व्यवहारनये व्यवहितपूर्ववर्त्यपि कारणतया व्यवह्रियमाणत्वात् कारणं भवत्येवेति तस्य पारम्पर्थव्यवस्थितत्वमिति शङ्कते-पूर्वेणेति-पूर्वणानन्तरकारणेनापरस्य प्र्म्प्राकार्न्न्स्य्। व्यापारेण व्यापारिणोऽन्यथासिद्धिरित्युपगम एवानन्तरकारणेन परम्पराकारणस्यान्यथासिद्धिरिति स्वेच्छापरिकल्पितनियमत एच, एवं च , व्यापारिणा व्यापारस्यान्यथासिद्धिरिति नियमोऽपीच्छया किं न स्यादिति समाधत्ते-न icchaamaatrshrnntvaaditi| ज्ञाननयात् क्रियानये
Page #189
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं क्रियानये स्वविषयसमवधाननियतेतरविषयसमवधानं विशेषः, इति चेत् , न- चरमकारणीभूतक्रियाजनकज्ञानविषयत्वात् ज्ञाननयस्यापि विशेषात् । क्रियानये कार्योपयिको विशेषः, ज्ञाननये तु व्यवहारोरयिक इति चेत् , न- ज्ञाननयविशेषस्थापि परम्परया कार्योपयिकत्वात् , पारम्पर्यानन्तर्ययोर्विशेषश्वेच्छामात्रादेवेत्युक्तम् । अत एव 'इतरकारणविशिष्टं चरमकारणं सामग्री' इति सामग्रीलक्षणमन्यत्र निराकृतम् , विनिगमनाविरहात् । न च विशेषमाशङ्कते-क्रियानय इति- एवम्भूतनय इत्यर्थः । एवम्भूतनये क्रियायाः प्राधान्यात् क्रियानयत्यं बोध्यम् , ततो ज्ञाननये विशेषोपदर्शनेन समाधते-नेति । विशेषेऽपि विशेषमाशङ्कते-क्रियानय इति । उक्तविशेषस्योभयत्र समानत्वेन न विशेषकत्वमिति स्माध्त्ते-njnyaannyvishesssyaa'piiti| पारम्पर्यानन्तर्यकृतविशेषस्येच्छामात्रशरणत्वेन न विशेषकत्वरित्याह-पारम्पयति । 'अत एव' इत्यस्य 'निराकृतम्' इत्यनेन सम्बन्धः, अत एव इच्छामात्रशरणत्वादेव । इच्छामात्रशरणत्वेन विनिगमनाविरह एबोपदर्शितो भवतीत्याह-विनिगमनाविरहादितीतरकारणविशिष्टं चरमकारणं सामग्री. चरमकारणविशिष्टानीतरकारणानि वा सामग्रीत्यत्र विनिगमकस्य कस्यचिदभावाद् द्वितीयपक्षाश्रयणे परम्पराकारणस्यापि प्राधान्य smbhvaadityaashyH| न च चरमकारणस्य साक्षादेव सम्बन्धः कारणत्वावच्छेदकसम्बन्धः, परम्पराकारणस्य तु स्वजन्यव्यापारबत्त्वादिस्तथेति सम्बन्धलाघवमितरकारणविशिष्टं चरम कारणं सामग्रीत्यत्र विनिगमकमित्याशङ्कय प्रतिक्षिपति-न चेति। चरमकारणे इतरकारणवैशिष्टयं sAmAnAdhikara'Nyasambandhena, तत्र चेतरकारणस्याधिकरणता परम्परासम्बन्धरूपकारणतावच्छेदकसम्बन्धावच्छिन्नैव निविष्टेति सम्वन्धघटकतया तद्ग्रहस्यावश्यकत्वे सम्बन्धलाघवासिद्धेरिति प्रतिक्षेपहेतुमुपन्यस्यति-विशेष्य इवे
Page #190
--------------------------------------------------------------------------
________________ नय रहस्यप्रकरणम् । 141 सम्बन्धलाघवं विनिगमकम्, विशेष्य इव विशेषणे तत्सम्बन्धग्रहावश्यकत्वे तदसिद्धेरिति दिक् । स्थादेतत्कुर्वद्रूपत्वाच्चरमकारणमेव क्रियानयाभिमतं कारणं युक्तम्: नान्यत्, अत एव क्रियासिद्धयैव कुर्यद्रूपत्वोपपत्तौ क्रियमाणं कृतमेवेति वदन्ति । न चैवं कृतकरणासमाप्तिः, सिद्धस्यापि साधने करणच्यापारानुपरभादिति वाच्यम्, कार्यमुत्पाद्य क्रियोपरमेण तत्समाप्तेः । न च यादृशव्यापारवतां दण्डादीनां पूर्व सत्त्वम्, तादृशानामेव तेषां कचिद् ति। तदसिद्धेः सम्बन्धलाघवासिद्धेः 'स्यादेतत् कुर्वदूपत्वाच्चरमकारणमेव क्रियानयाभिमतं युक्तम्' इत्यारभ्य 'गम्भीरनयमतं कियदिह विविच्यते इत्यन्तं क्रियानयोपपादिका प्रश्नस्वरूपेणोल्लिखितैका फक्किका । समर्थस्य विलम्बायोगात् कुशूलस्थवीजं यद्यङ्कुरसमर्थं तदा तदानीमप्यङ्कुरं कुर्यादेव, अथासमर्थ तदा तेन कदाचिदप्यङ्कुरं न स्यादेव, अङ्कुरकार्याऽसमर्थशिलाशकलतः कदाचिदद्व्यङ्कुराजननात् । सहकारिसमवधाने सति सामर्थ्यं तदसमवधानेऽसामर्थ्यमित्यपि न युक्तं स्वयमसामर्थ्य सहकारिभिरपि सामर्थ्यासम्भवात् स्वयं सामथ्य चालं सहकारिभिः । किञ्च सहकारी तत्र किञ्चिदुपकारं विदधाति मवा ?, द्वितीयेऽनुपकारिणस्तस्यापेक्षाऽयोगात्, आधे उपकारेऽपि कर्तव्ये सहकार्यन्तरापेक्षाऽऽवश्यकीत्यनवस्थेत्यादियुक्तिभिः कुर्वद्रूपत्वलक्षणवैजात्येनैव कारणत्वम् कुर्यद्रूपत्वं च चरमकारणस्यैवेति कुर्यद्रूपत्वाच्चरमकारणमेव कारणं युक्त. मित्यर्थः । नान्यत् चरमकारणादन्यच्च न कुर्वद्रूपमिति न तत्कारणम् । भत एवं कुर्वद्रूपत्वाच्चरमकारणस्यैव कारणत्वादेव । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । एवं क्रियमाणं कृतमेवेत्युपगमे । कृतकरणासमाप्तौ हेतुमाह - सिद्धस्यापि साधन इति - निष्पन्नस्यापि निष्पादन इत्यर्थः । प्रतिक्षेपे हेतुमाह- कार्यमुत्पाद्येसि । तत्समाप्तेः कृतकरणसमाते 'नच' इत्यस्य' ' वाच्यम्' इत्यनेनान्वयः । यादृशव्यापारवतां चक्रभ्रमणा
Page #191
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं घटोत्पत्स्यनन्तरमपि सत्त्वं भवेत्, तदा तदुत्पत्तिप्रसङ्ग इति वाच्यम्, स्थूलतत्सत्त्वेऽपि सूक्ष्मक्रियाविगमात् । न च तत्क्रियाया घटोत्पत्तेः प्राक् सत्त्वे तदापि तदुत्पत्तिप्रसङ्गः, असत्वे च कार्याव्यवहितपूर्ववृत्तित्वाभावेन कारणत्वानुपपत्तिरिति वाच्यम्, कार्यव्याप्यतावच्छेदकपरिणामविशेषरूपकारणतायाः कार्यसहवृत्तितानियमात् । अत एव कुर्वद्रूपत्वमप्रामाणिकम्, बीजत्वादिना साङ्कर्याज्जातिरूपतद सिद्धेरिति निरस्तम् । अथैवं चक्रभ्रमणाद्यनुकूलक्रियावताम् । पूर्वं घटोत्पत्त्यव्यवहितपूर्वम् । तादृशानामेव ताहशव्यापारवतामेव । तेषां दण्डादीनाम् । तदा घटोत्पत्त्यनन्तरकाले । तदुत्पत्तिप्रसङ्गः घटोत्पत्तिप्रसङ्गः । निषेधे हेतुमाह-स्थूलतत्सत्त्वेऽपीतिस्थूलतादृशव्यापारसत्त्वेऽपीत्यर्थः । सूक्ष्मक्रियाविगमात् कुर्वद्रूपात्मकक्रियाष्भावात् । 'न च' इत्यस्य 'वाच्यम्' इत्यनेन योगः । तत्क्रियाया घटोत्पत्ति कुर्वे द्रूपदण्डादिक्रियायाः । तदापि घटोत्पत्तिप्राक्कालेऽपि । तदुत्तिप्रसङ्गः । घटोत्पत्तिप्रसङ्गः । असत्त्वे च घटोत्पत्तेः प्राक्काले घटोत्पत्तिकुर्वद्रूपदण्डादिक्रियाया अभावे च । यदा च कारणस्य परिणामविशेषवतः सत्वं तदा कार्यमित्येवं कार्य-कारणयोः समसमयत्वेन व्याप्तिरिति कार्योपत्तिकाल एवोक्तपरिणाम विशेषलक्षणकारणमिति हेतुमुपदर्शयति-कार्येति तादृशपरिणामविशेषश्च कुर्वद्रूपत्वमेवेति कुर्व द्रूपत्वमपि प्रामाणिक मेवेत्याशयः । अत एव उक्तव्याप्यतावच्छेदकतया कुर्वद्रूपत्वस्य सिद्धत्वादेव, अस्य 'निरस्तम्' इत्यमेनान्वयः । बीजत्वादिनेति - आदिपदाद् दण्डत्वादेरुपग्रहः, बीजत्वाभाववति घटकुर्वद्रूपात्मकदण्डादौ कुर्वद्रूपत्वस्य सत्त्वम् कुर्वद्रूपत्वाभाववति कुशलेस्थबीजे बीजत्वस्य सत्त्वम् उभयोश्व कुर्वद्रूपात्मकबीजे सत्त्वमिति साङ्कर्यम्, बीजत्वव्याप्यतया कुर्वद्रूपत्वाभ्युपगमोऽपि न सम्भवति तत्रापि शालित्वादिना साङ्कर्यसम्भवात् । जातिरूपतदसिद्धेः जातिरूपस्य 142 3 ,
Page #192
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। धुपलक्षितदीर्घक्रियाकाले कुतो न दृश्यते घटः ? यदि क्रियमाणः कृत एवेति चेत् , न-क्रियाया दीर्घकालत्वासिद्धेश्वरमसमये तदभ्युपगमात् , घटगताभिलाषोत्कर्ष शादेव मृन्मदनाद्यान्तरालिककार्यकरणवेलायां घट करोनीति व्यवहारात् ; तदुक्तम्-[vi0 भाष्ये]"पैसमयकजकोडी जिरवेक्ग्यो घ्द्द्ग्याहिलासोसि। पैसमयकजकालं थूलमई? घडंमि लाएसि"॥2318॥इति। कुर्वद्रूपत्वस्यासिद्धेः, जातिरूपस्य तस्याभावेऽपि परिणामविशेषरूपस्य तस्य सम्भव पवेति niraashenuH। ननु मृदानयन तन्मदनतच्चक्रोपरिस्थापन-चक्रनमणादिक्रियाकलापः सर्वोऽपि घटोत्पादनानुकूलत्वाद घटस्य क्रियमाणकालस्थ पवेति चरमक्रियासमय इव, tattatpUrvakriyAkAla'pi घटस्य क्रियमाणत्वे कृतत्वभावान्निष्पन्नस्य सतस्तस्य प्रत्यक्षं स्यादित्याशङ्कते-अथेति । एवम् एतन्मते क्रियमाणस्य कृतत्वाभ्युपगमे । घटकुर्वद्रूपात्मिका किया यदनन्तरं घटो भवत्येव तदानीमेव, न तु दीर्घकालिकी सेति चरमसमय एव क्रियमाणत्वं तदानीमेव च कृतत्वमिति न पूर्वसमये घटोपलब्धिरिति समाधत्ते-नेति । तदभ्युपगमात् घटकुर्वद्रूपात्मकक्रियाऽभ्युपगमात् । ननु यदि चरमसमय एव घटस्य क्रियमाणत्वं तदा मृन्मदनादिबेलायां घट कोमीति व्यवहारानुपपत्तिरित्यत आह-घटगतेतिघटस्य निष्पत्तिर्यद्यपि चरमसमय एव, तथा घटभवनगोचरोत्कटेछावशादेव मृन्मर्दनादिवेलायामपि घटं करोमीति व्यवहार इत्य्र्थ्ः। उक्तार्थ bhaapysmmtimupdrshyti-त्दुक्त्मिति। पैसमय* इति-"प्रतिसमयकार्यकोटीनिरपेक्षो घटगताभिलापोऽसि । प्रतिसमयकार्यकालं स्थूलमते ! घटे lagayasi" iti sNskRtm| क्रियमाणस्य कृतत्वमेव यदि तर्हि कृतं निष्पन्नमेवेति तत्र क्रियावैफल्यमिति न शङ्कनीयम् , क्रियात एव तन्निष्पत्तिर्भवति, क्रियामन्तरेण कृतत्वस्यैवाघटमानत्वेन निष्टार्थ क्रियायाः साफल्यादित्याह-कृतस्यैवेति ।
Page #193
--------------------------------------------------------------------------
________________ 144 प्रमोदाविवृतिसंवलितं कृतस्यैव करणे क्रियावैफल्यमित्यपि न रमणीयम् , क्रिययैव निष्ठां जनयित्वा कार्यस्य कृतत्वोपादनात् । कृतमेव क्रिया जनयति, नाकृतम् , असत्त्वात् , क्रियाजनित. त्वाच कृतमित्यन्योऽन्याश्रय इति चेत्, न- घटत्वादिनैव घटादिक्रियाजन्यत्वात् , तत्र कृतत्वाप्रवेशादार्थादेव समा. जात् कृतत्वोपपत्तेः । यदि च क्रियमाणं न कृतम् , तदा क्रियासमये कार्याभावात् तत्पूर्वं तत्पश्चाच कारणाभावात् तत्कार्यं न भवेदेव । सामग्र्यास्तदुत्तरसमय एव कार्यव्याप्यत्वोपगमान्नैष दोष इति चेत्, न- सामग्रीसमयस्यैव कार्यव्याप्यत्वोपगमौचित्यात् , व्याप्तावुत्तरत्वाप्रवेशेन कृतस्य क्रियातो भावेऽन्योऽन्याश्रयमाशङ्कते-कृतमेवेति । असत्त्वात् अकृतस्यासत्त्वादभावात् , तथा च कृतत्वे सति क्रियाजन्यत्वम् , क्रियाजन्यत्वाच्च कृतत्वमित्यन्योऽन्याश्रय इत्य्र्थ्ः। कृतत्वावच्छिन्नं प्रति क्रियात्वेन कारणत्वमित्येव नेष्यते, येनाऽन्योऽन्याश्रयः स्यात् किन्तु घटत्वावच्छिन्नं प्रति क्रियात्वेन कारणत्वम् , क्रियात उत्पन्न त्वादेव कृतत्वमर्थात् सिद्धमिति समाधत्ते-नेति । तत्र क्रियाज्ञ्य्तायाम्। क्रियमाणस्य कृतत्वानभ्युपगमे दण्डमाह-यदि चेति । तत्पूर्व क्रियासमयात् पूर्वम् । तत्पश्चाच क्रियासमयात् pshcaac। यदा सामग्री तदनन्तरं कार्य भवत्येवं व्याप्तिरिति क्रियासमयात् पश्चात् कारणाभावेऽषि क्रियासमये कारणसत्त्वात् कार्य स्यादेवेति शङ्कते-सामग्र्या इति। तदुत्तरसमय एव सामयुत्तरसमय एव । नैष दोषः न कार्याभवनलक्षणो दोस्स्ः। यदा सामग्री तदा कार्यमिति समसमयत्वेनैव तयोआशिर्लाघवात् , न तु यदा सामयुत्तरत्वं तदा कार्यमिति व्यातिऔरवादिति समाधत्ते-नेति । यदा कारणामावस्तदा कार्याभाव इत्येव व्याप्तिन तु यदा कारणोत्तरत्वाभावस्तदा कार्याभावो गौरवादिति कारणोत्तरकाले कारणाभावात् कार्याभावस्यैव प्राप्तेरि
Page #194
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । लाघवात् , कारणाभावस्यैव कार्याभावव्याप्यत्वेन कारणोत्तरकालेऽपि kaaryaasiddheshc| अथ क्रियमाणमित्यत्र वर्तमानत्वमानशोऽर्थः, कृतमित्यत्र चातीतत्वं निष्टार्थः, तत्र वर्तमानत्वं विद्यमानकालवृत्तित्वम्, अतीतत्वं च विद्यमानध्वंसप्रतियोगिकालवृत्तित्वम् , विद्यमानत्वं च तत्तत्प्रयोगाधारत्वम् , प्रयोगत्वं च तत्तदर्थोपस्थित्यनुकूलव्यापारत्वं तिप्युच्चारणादिसाधारणं तदादेवुद्धि. स्थत्ववल्लडादेः शक्यतावच्छेदकतत्तत्कालानुगमकम् , तच वर्तमानत्वमतीतत्वं वा धात्वर्थेऽन्वेति, धातूत्तरप्रत्ययजन्यकालप्रकारकबोधे समानविशेष्यत्वप्रत्यासत्त्या धातुजन्योपस्थितेहेतुत्वात् , अत एव नातीतघटज्ञानाश्रये घटं त्याह- कारणाभावस्यैवैति । क्रियमाणत्व-कृतत्वयोर्विरोधान्नैकत्र सम्भव इति क्रियमाणं कृतमित्यन्वयानुपपत्तिरित्याशङ्कते-अथेति । तयोविरोधोपपत्तये तत्स्वरूपविशेषाऽवबोधनाय चाऽऽनशाद्यर्थमुपदर्शयतिक्रियमाणमित्यति । निष्टार्थः क्त्प्र्त्य्यार्थ्ः। तत्र वर्तमानत्वातीतत्वयोमध्ये । तदादेरिति-बुद्धिस्थत्वोपलक्षितधर्मावच्छिन्ने शक्तिरिति तच्छक्यतावच्छेदकस्य घटत्व पुटत्वादेरनुगमकं यथा बुद्धिस्थत्वं तथा तत्तत्प्रयोगाधारकालवृत्त्यादी शक्तस्य लडादेः शक्यतावच्छेदकतत्तकालानुगमकं व्र्त्मान्त्वादिक्मित्य्र्थ्ः। समानविशेष्यत्वप्रत्यासत्त्येतिविशेष्यतासम्बन्धेन धातूत्तरप्रत्ययजन्यकालप्रकारकबोधं प्रति विशेप्यतासम्बन्धेन धातुजन्योपस्थितिः कारणमिति विशेप्यतासम्बन्धेन धातुजन्योपस्थितिर्धात्वर्थ एवेति तत्रैव धातूत्तरप्रत्ययार्थस्यान्वय ityaashyH। अत एव प्रत्ययार्थस्य vrtmaantvaatiittvaaderdhaatvrth'nvyaadev| घटं जानातीत्यत्र लट्प्रत्ययार्थस्य वर्तमानत्वस्य ज्ञाधात्वर्थे ज्ञानेऽन्वयेनातीतज्ञाने तबाधेन नातीतघटज्ञानमादाय घटं जानातीति
Page #195
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं जानातीति प्रयोगप्रसङ्गः, न चैवमारम्भसमये पचतीति प्रयोगो न स्यात् तदा पाकाभावादिति वाच्यम्, स्थूलकालमादाय तत्समाधानात् तस्मात् क्रियमाणं कृतमि-त्यन्वयानुपपत्तिरिति चेत्, न एवं सत्यारम्भकाल इव तत्पूर्वकालेऽप्येकस्थलकालसम्भवेन पचतीति प्रयोगप्रसङ्गाद् व्यवहारानुकूल प्रयोगादरस्य वस्त्वसाधकत्वात्, अन्यथा, 'पुरुषो व्याघ्रः' इति प्रयोगात् पुरुषस्यापि व्याघ्रत्वप्रसङ्गः । किञ्च, एवं 'नष्टो घटः', 'नश्यन् घटः' इत्यादिप्रयोगव्यवस्थायां तव का गतिः?, नाशस्योक्तातीतत्वायोगात्, नष्टेऽपि घटे प्रयोगप्रसङ्ग इत्यर्थः । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । एवं प्रत्ययार्थस्य वर्तमानत्वादेर्धात्वर्थ एवान्व्याभ्युप्ग्मे। आरम्भसमये पाकारम्भकाले । तदा पाकारम्भकाले । पाकारम्भक्षणमारभ्य यावता कालेन पाको निष्पद्यते तावान् सर्वोऽपि कालः पाकाधिकरणतया विवक्ष्यते स च सूक्ष्मरूपेणानेकोऽपि, स्थूलरूपेणेक एव तादृशवर्तमानकालश्च पाकारम्भसमयादरभ्य पाकपरिसमाप्तिं यावदेक एवेति तद्वृत्तित्वात् पाकारम्भसमयेऽपि पचतीति प्रयोगः स्यादेवेति समाधत्ते - स्थूलकालनादायेति । तत्समाधानात् पाकारम्भसमये पचतीति प्रयोगसम्भवात् । शङ्किता स्वाभिप्रेतमुपसंहरति-तस्मादिति । समाधत्ते - नेति । एवं सति स्थूलकालमुपादाय पाकारम्भकाले पचतीति प्रयोगस्योपपादने । तत्पूर्वकालेस्पि आरम्भकालात् पूर्वकालेऽपि । ननु पाकारम्भपूर्वकाले पचतीति न व्यवहियत इति न तत्कालव्यापिस्थूलकालमुपादीयते, पाकारम्भकाले तु भवति तथाव्यवहार इति तत्कालव्यापिस्थूल कालमुपादाय तथाव्यवहारसम्भव इत्यत आह-व्यवहारानुकूल प्रयोगादरस्येति । अन्यथा व्यवहारानुकूल प्रयोगतोऽपि वस्तुसिद्धयभ्युपगमे । उक्तातीतत्वायोगात् यद्यपि नाशस्य पूर्वमेव 146
Page #196
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । 147 vvvvvvvww. विद्यमाननाशप्रतियोगित्वाद् वा । अथ तत्रातीतत्वं वर्तमानत्वं च कृत्प्रत्ययार्थोत्पत्तावेवान्वेतीति न दोष इति चेत्, न-उक्तनियमभङ्गप्रसङ्गात् । धातुत्व-प्रत्ययत्वादेर्नानात्वात् तन्नियमस्य विशिष्य विश्रान्तिरिति चेत् , न-अन्ततो जातस्येदानीमपि वर्तमानस्य विद्यमानो यो भूतकालस्य नाशस्तत्प्रतियोगी भूतकालस्तवृत्तित्वमस्तीत्युक्तातीतत्वयोग एव, तथाऽपीडशातीतत्वं विद्यमानघटेऽपि समस्ति, यतो विद्यमानो ध्वंसः पूर्वकालस्य ध्वंसस्तत्प्रतियोगी पूर्वकालम्तवृत्तित्वस्य तत्र सत्त्वात्, अतस्तादृशकालमात्रवृत्तित्वं विवक्षणीयम् , तच्च यथा न वर्तमानघटे तथा noktdhvNse'piityaashyH| यदि च मात्रार्थमनिवेश्यैव तत्रातीतत्वमुपपाद्यते तदा पूर्वजातोऽपि ध्वंसो विद्यमानकालवृत्तित्वाद् वर्तमान इति तत्प्रतियोगित्वाद् विनष्टस्यापि घटस्य विनश्यमानत्वं स्यादित्याह-नष्टेऽपि घट इति । यस्य घटस्य नाशः पूर्वमेव जातः स एव विनष्ट इत्युच्यते तन्नाशस्योत्पादो न वर्तमानवृत्तीति विद्यमानकालोत्पत्तिकनाशप्रतियोगित्वाभावान नष्टघटे नश्यन् घट इति प्रयोगापत्तिः, अतीतकालोत्पत्तिकध्वंसप्रतियोगित्वाभावान्न नश्यद्धटे न नष्टो घट इति प्रयोगापत्तिश्चेति shngkte-अथेति। स्माध्त्त्-नेति। उक्तनियमभङ्गप्रसङ्गात् प्रत्ययार्थोत्पत्तौ प्रत्ययार्थस्य वर्तमानत्वस्यातीतत्वस्य चान्वयाभ्युपगमे, विशेष्यतासम्बन्धेन धातूत्तरप्रत्ययजन्यकालप्रकारकबोघं प्रति विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितिः कारणमिति कार्यकारणभावमूलकस्य प्रत्ययार्थवर्तमानत्वातीतत्वयोर्धात्वर्थ यान्वय इति नियमस्य भ्न्ग्गाप्त्तेः। न च तत्तद्धातूत्तरप्रत्ययजन्यकालकारकबोध एव समानविशेष्यत्वप्रत्यासत्या तत्तद्धातुजन्योपस्थितहतुत्वमिति विशिष्यैव कार्य-कारणभावः, धातुत्व-प्रत्ययत्वयोरनुगतत्वाभावेन सामान्यकार्य-कारणभावाभावात् , तथा चोक्तकार्यकारणभावमूलकनियमोऽपि विशिष्य विश्रान्त एवेति नोक्तदोष इत्याशङ्कते तत्व-प्रत्ययत्वादेरिति । तन्नियमस्य धात्वर्थ एव प्रत्ययार्थकालान्वय iti nigmsy।
Page #197
--------------------------------------------------------------------------
________________ 148 प्रमोदाविवृतिसंवलितं धातुपदवत्त्वादिनाऽपि तदनुगमात् । अथान्यत्राप्येकपदो. पात्तत्वप्रत्यासत्त्या कृत्यादिस्वार्थ एव स्वार्थकालान्वयो व्युत्पत्तिवैचित्र्यात् , न च पचत्यपि भाविकृतिप्रागभाव. माद्यकृतिध्वंसं चादाय पक्ष्यत्यपाक्षीदिति प्रयोगप्रसङ्ग सङ्केतविशेषसम्बन्धेन धातुपदवत्त्वं धातुत्वम् , सङ्केतविशेषसम्बन्धेन प्रत्ययपद्वत्त्वं प्रत्ययत्वम् , इत्येवं तयोरप्यनुगतयोः सम्भवात् सामान्यकार्यकारणभावसम्भवेन तन्मूलकसामान्यनियमस्यापि सम्भवेन तद्भङ्गदोषस्य परिहर्तुमशक्यत्वादिति स्माध्त्ते-नेति। अखण्डोपा. ध्यादिरूपस्यापि धातुर्धातुरिति प्रतीतिनियामकस्य धातुत्वस्य तथैव प्रत्ययत्वस्यापि तथाभूतस्य भवत्येव सम्भवस्तथाऽप्यनभ्युपगमे आह-अन्तत इति । तदनुर माद् धात्वादेरनुगमात् । ननु सर्वत्र प्रत्ययार्थकृत्यादावेव प्रत्ययार्थवर्तमानत्वादेरन्वय उपेयते, न चोक्तकार्यकारणभावः स्वीक्रियते, नवोक्तनियमोऽपीति, हर्याओकपदोपात्तयो. सूर्याश्चाद्योरन्वयबोधाभावेऽप्येवकारपदोपात्तयोरन्वयबोधस्य दर्शनादेकपदोपात्तयोर्नान्वय इति नियमाभावाद् व्युत्पत्तिवैचित्र्येणैकपदोपात्तयोरप्यन्वयोपगमे क्षत्यभावादित्याशङ्कते-अथेति । अन्यत्रापि अन्यधातुस्थलेऽपि । कृत्यादिस्वार्थ एव कृत्यादिलक्षणप्रत्ययार्थ एव, एक्कारेण धात्वर्थ प्र्त्य्यार्थ्कालादेर्न्व्य्व्य्व्च्छेद्ः। स्वार्थकालान्वयः प्र्त्य्यार्थ्कालान्व्य्ः। 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः पचत्यपि पाकानुकूलवर्तमानकृतिमत्यपि पुरुस्से। भावीति-भाविकृतिप्रागभावमादाय पक्ष्यतीति प्रयोगप्रसङ्गः, आद्यकृतिध्वंसमादायाऽपाक्षीदिति प्रयोगप्रसङ्ग इत्येव्म्न्व्य्ः। पक्ष्यतीत्यत्राद्यकृतिप्रागभावकालवृत्तित्वमपाक्षीदित्यत्र चरमकृतिध्वंसकालवृत्तित्वं प्रत्ययार्थः, तथा च पाकानुकूलवर्तमानकृतिसद्भावकाले आद्यकृतिप्रागभावास त्वाच्चरमकृतिध्वंसासत्त्वाच्च नोक्तप्रसङ्ग इति प्रतिक्षेपहेतुमुपन्यस्यति
Page #198
--------------------------------------------------------------------------
________________ 149 नयरहस्यप्रकरणम् । इति वाच्यम्, आद्यकृतिप्रागभावचरमकृतिध्वंसयोर्भविष्यदतीतप्रत्ययार्थत्वादिति चेत्, न जानातीत्यादौ धात्वर्थे कालान्वयदर्शनात् । अस्तु वा, तथापि कृत्प्रत्ययार्थोत्पत्तेः प्रातिपदिकार्थे घटे कथमन्वयो योग्यत्वात् । परम्परासम्बन्धेन तत्र तदन्वयोपपत्तिरिति चेत्, नविद्यमानघटे न नष्टो घट इति प्रयोगानापत्तेः, वृत्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकत्वात् । उत्पतेर्धात्वर्थे तस्य च प्रातिपदिकार्थेऽन्वयान्न दोष इति चेत्, आद्यकृतीति । जानातीत्यादौ ज्ञान एव वर्तमानकालवृत्तित्वस्यान्वयोपगमेन प्रत्ययार्थ एव प्रत्ययार्थवर्तमानकालादेरन्वय इति नियमासम्भवादिति समाधत्ते नेति । धात्वर्थे कालान्वयदर्शनाद् धात्वर्थे ज्ञाने प्रत्ययार्थवर्तमानकालस्यान्वयदर्शनात् । भवतु ज्ञाधातुव्यतिरिक्तस्थले सर्वत्र प्रत्ययार्थ एव प्रत्ययार्थकालादेरन्वय इत्येवमुपगमेऽपि कृत्प्रत्ययार्थनाशोत्पत्तेर्नाश एव सम्भवेन घंटे तदन्वयासम्भवान्नष्टो घटो नश्यन् घट इति प्रयोगानुपपत्तिरित्याह- अस्तु वेति- प्रत्ययार्थे प्रत्ययार्थ कालादेरन्योऽस्तु वेत्यर्थः । तथापि उक्तान्वयसम्भवेऽपि नाशोत्पत्तेरपि स्वाश्रयनाशप्रतियोगित्वलक्षणपरम्परासम्बन्धेन घटेष्रसो भविष्यतीति शङ्कते - परम्परासम्बन्धेनेति । तत्र घटे । तदन्वयोपपत्तिः नाशोत्पत्त्यन्वयोपपत्तिः । नाशोत्पत्तेः स्वाश्रयनाशप्रतियोगित्वसम्बन्धो वृत्त्यनियामक एवेति तस्य प्रतियोगितानवच्छेदकत्वेन तत्सम्बन्धावच्छिन्नप्रतियोगिताकनाशोत्पत्त्यभावस्याप्रसिद्ध्या बोधयितुमशक्यत्वेन विद्यमानघटे न नशे घट इति प्रयोगानुपपत्तिरिति समाधत्ते नेति । नष्टो घट इत्यत्रातीतत्वस्य प्रत्ययार्थस्य प्रत्ययार्थोत्पत्तावन्वयः, तस्याश्च विशेषणविधया धात्वर्थे नाशेऽन्वयः, तस्य च प्रतियोगितासम्बन्धेन घटेऽन्वय इत्यतीतोत्पत्तिमन्नाशप्रतियोगी घट इति बोधसम्भव इत्याशङ्कते - उत्पत्तेरिति । तस्य च धात्वर्थस्य
Page #199
--------------------------------------------------------------------------
________________ 150 प्रमोदाविवृतिसंवलित w न-नामार्थयोः साक्षाद्भेदसम्बन्धेनान्वयायोगात्, अन्यथा तण्डुलं पचतीत्यत्रापि कर्मत्वसंसर्गेण प्रातिपदिकार्थस्य धात्वर्थेऽन्वयप्रसङ्गात् । अथ भेदेन निपातान्यनामार्थप्रकारकबोधेसमान विशेष्यत्वप्रत्यासत्त्या निपात-प्रत्ययान्यतरजन्योपस्थिते हेतुत्वात् नामार्थप्रकारकधात्वर्थविशेध्यकबोधासम्भवेऽपि dhaatvrthprkaarknaamaarthvishessykpunH| प्रतियोगित्वं स्वरूपसम्बन्धविशेष एव, तस्य च वृत्तिनियामकत्वमपीति भवति विद्यमानघटे न नष्टो घट इति प्र्योग्स्याप्युप्प्त्तिरित्य्भिमान्ः। यथा च नामार्थयोः साक्षाद भेदसम्बन्धेन नान्वयस्तथा नामार्थ धात्वर्थयोरपीति धात्वर्थस्य नाशस्य प्रतियोगित्वाख्यभेदसम्बन्धेन नामाथै घटे नान्वयसम्भव इति समाधत्ते-नेति । 'नामार्थयोः' इति स्थाने 'नामार्थ-धात्वर्थयोः' इति पाठो युक्त्ः। अन्यथा नामार्थ-धात्वर्थयोरपि साक्षाद् भेदसम्बन्धेनान्वयाभ्युपगमे । कर्मत्वसंसर्गेणेति-विभक्त्यर्थस्य कर्मत्वस्य संसर्गतया bhaanmaashrity। प्रातिपदिकार्थस्य तण्डुलपदरूपप्रातिपदिकार्थस्य त्न्न्द्दुल्स्य्। धात्वर्थे पच्धात्वर्थे पाके। नष्टो घट इत्यत्र धात्वर्थस्य नाशस्य प्रकारविधयैव नामार्थे घटेऽन्वय उररीक्रियते, तदुपपत्तये प्रकारान्तरमाशङ्कते-अथेति । समानेति-विशेष्यतासम्वन्धेन भेदसम्बन्धावच्छिन्ननामार्थनिष्टप्रकारताकवोधं प्रति विशेप्यतासम्बन्धेन निपातप्रत्ययान्यतरजन्योपस्थितिः कारणमिति कर्मत्वसम्बन्धावच्छिन्नतण्डुलनिष्टप्रकारताकबोधस्य विशेष्यतासम्बन्धेन पाके उत्पत्तिस्तदा स्याद् यदि तत्र निपातप्रत्ययजन्योपस्थितिविशेष्यतासम्बन्धेन भवेत् . तभावच्च नामार्थतण्डुलप्रकारकधात्वर्थपाकविशेष्यकबोधस्यासम्भवेऽपि प्रतियोगित्वसम्बन्धेन नश्धात्वर्थनाशप्रकारकघटविशेष्यकबोधस्योक्तकार्यकारणभावानाक्रान्ततयोत्पत्तो बाधकाभाव इत्यर्थः । प्रति
Page #200
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। बोधः प्रकृतेऽनपाय एवेति चेत्, न-चैत्रः पाक इत्यादी कर्तृत्वादिसंसर्गेण पाकादेश्चैत्रादावन्वयाबोधाय धात्वर्थप्रकारकबोधेऽपि निपात-प्रत्यान्यतरजन्योपस्थितेहेतुत्वाऽवान्तरकल्पनाया आवश्यकत्वात् । स्यादेतत् , अत्र नश्धातो शवति लक्षणयाऽभेदेनेवास्तु प्रातिपदिकार्थेन स्म्म्न्व्य्ः। न च धात्वर्थस्याख्याताद्यर्थ एवान्वयनियमात् कथमेवमिति वाच्यम्, शक्त्यैव धात्वर्थप्रकारकबोधे आख्यातादिजन्योपस्थितेर्हेतुत्वात्, अत एव जानातीत्यादी ज्ञाधातोर्ज्ञानवति लक्षणया प्रातिपदिकार्थेनान्वयसम्भवे क्षिपति-नेति-चैत्रः पाक इत्यादौ कर्तृत्वसम्बन्धेन पाक प्रकारकचैत्रविशेष्यकान्वयबोधापत्तिवारणाय विशेप्यतासम्बन्धेन भेदसम्बन्धावच्छिन्नधात्वर्थनिष्टप्रकारताकशाब्दवोधं प्रति विशेष्यासम्बन्धेन निपातप्रत्ययजन्योपस्थितेः कारणत्वमित्येवं कार्यकारणभावान्तरकल्पनस्यावश्यकत्वेन प्रतियोगितासम्बन्धेनातीतनाशप्रकारकघटविशेष्यकबोधस्य नष्टो घट इति वाक्यतोऽसम्भवादित्यर्थः । शकते-स्यादेतदिति-स्तोकं पचतीत्यत्राभेदसम्बन्धेन नामार्थ धात्वर्थयोरन्वयबोधस्य स्वीकृतत्वेन प्रकृतेऽपि नशधातोः प्रतियोगितासम्बन्धेन नाशवति लक्षणातो नाशविशिष्टरूपार्थस्याभेदसम्बन्धेन घटरूपार्थेऽन्वयबोधस्य सम्भव इत्य्र्थ्ः। 'न च' इत्यस्य 'वाच्यम्' इत्य्नेनान्व्य्ः। कथमेवं कथं धात्वर्थस्य नाशवतोऽभेदसम्बन्धेन घ्त्त्रूप्नामार्थेऽन्व्य्ः। शक्त्या धातुजन्योपस्थितिविषयप्रकारकशाब्दबोधे समानविशेष्यतयाऽऽख्यातादिपदजन्योपस्थितेः कारणत्वमित्येव कार्यकारणभावः, लक्षणया धातुजन्योपस्थितिविषयप्रकारकशाब्दबोधस्य निरुक्तकार्यतावच्छेदकधर्मानाक्रान्तत्वादुक्तकारणाभावेऽपि तत्सम्भवादिति निषेधे हेतुमुपदर्शयति-शक्त्यैवेति । अत एवेति-लाक्षणिकधात्वर्थप्रकारक.
Page #201
--------------------------------------------------------------------------
________________ 252 प्रमोदाविबृतिसंवलितं आख्यातार्थोऽयोग्यत्वान्न भासत इति चिन्तामणिकृतोक्तं युक्तम् , अन्यथा निरूपितत्वसंसर्गेण ज्ञानप्रकारकाश्रयत्वविशेष्यकावान्तरशाब्दबोधत देतुत्वादिकल्पने गौर्वात्। न च सामान्यतो हेतुत्वं क्लतमेवेति क्व गौरवमिति बाच्यम्, तथापि तत्तदाकाङ्काज्ञानादिहेतुनाकल्पने गौरवादिति, मैवम्-तथा सति जानातीत्यत्राख्यातार्थसङ्ख्यानन्वयप्रसङ्गात्, भाव्नान्व्यिन्येवाख्यातार्थ्स्ण्ख्यान्व्यात्। naamaarthvishessykshaabdbodhsyaabhyupgmaadevetyrthH| अन्यथा जानातीत्यादौ dhaatvrthprkaarknaamaarthvishessykshaabdbodhsyaanbhyupgme| निरूपितत्वेतितत्राख्यातस्याश्रयत्वे निरूढलक्षणामभ्युपगम्य तत्र धात्वर्थस्य ज्ञानस्य निरूपितत्वसम्बन्धेनान्वयः, तस्य च स्वरूपसम्बन्धेन नामार्थे चैत्रादा. वन्वय इति निरूपितसम्बन्धेन ज्ञानप्रकारकाश्रयत्वविशेष्यकशाब्दबोधे जानातीत्यानुपूर्वीविशेषरूपाकाङ्क्षाज्ञानस्य कारणत्वस्य स्वीकर्तव्यत्वेन गौर्वादित्य्र्थ्ः। 'न च' इत्यस्य 'वाच्यम्' इत्य्नेनान्व्य्ः। अन्यत्र धात्वर्थप्रकारकप्रत्ययार्थविशेष्यकशाब्दयोधस्योत्पत्त्या धातुप्रत्ययसमभिव्याहारस्य सामान्यतः कारणत्वं तृप्तमेवेति न गौरवमित्यर्थः । निषेधे हेतुमाह-तथाऽपीति-सामान्यतो हेतुत्वस्य क्लुप्तत्वेऽपीत्यर्थः । उक्ताशङ्कायां समाधानमाह-मैवमिति । तथा सति धात्वर्थस्यैव ज्ञानवतो. 'भेदेन प्रातिप्दिकार्थेऽन्व्याऽभ्युप्ग्मे। आख्याताति-एकवचनलट्प्रत्ययार्थस्यैकत्वस्य चैत्रादिप्रातिपदिकार्थेऽनन्वयप्रसङ्गात् । कुतोऽन. न्वयप्रसङ्ग इत्यपेक्षायामाह-भावनेति-आख्यातार्थस्य कृयादेयंत्रान्वयस्तत्रैवाख्यातार्थसङ्ख्याया अन्वयात् , प्रकृते तु सङ्ख्यातिरिक्तस्याख्यातार्थकृत्यादेरनभ्युपगमेन तदन्वयाभावतः स्न्ग्क्यान्व्यास्म्भ्वादित्य्र्थ्ः। प्रथमान्तपदोपस्थाप्यत्वं यत्र तत्राख्यातार्थसङ्ख्यान्वय इत्येव स्वीक्रियत इति भावनान्वयाभावेऽप्याख्यातार्थसङ्ख्यान्वयः
Page #202
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। 153 अथाख्यातार्थसङ्ख्यान्वये भावनाविशेष्यत्वं न तन्त्रम् , किन्तु प्रथमान्तपदोपस्थाप्यत्वमेवेति न दोष इति चेत्, नधात्वर्थप्रकारकबोधसामान्य एवाख्यातादिजन्योपस्थितेहेतुत्वाच्छक्त्येतिप्रवेशे गौरवात्, प्र्ज्य्तीत्यादाव्न्न्व्य्प्र्स्न्ग्गाच्। पाकोऽयमित्यादौ तु 'स्तोकं पचति', 'स्नोकः पाक' इति प्रयोगयोर्विशेषाय घनादीनां धात्वर्थतावच्छेदकविशिष्ट शक्तिस्वीकारान्न दोष इति दिक् । स्यादित्याशङ्कते-अथेति । न तन्त्रं न प्रयोजकम् । लाक्षणिकधात्वर्थस्य प्रातिपदिकार्थेऽभेदसम्बधेनान्वयाभ्युपगमे शक्त्या धातूपस्थाप्यार्थ प्रकारकशाब्दबोधे समानविशेष्यतयाऽऽख्यातादिजन्योपस्थितेः कारणत्वं वाच्यमिति कार्यतावच्छेदककोटौ शक्त्येत्यधिकस्य निवेशाद् गौरवं स्यादतः शक्त्येत्यनिवेश्यैवोक्तकार्यकारणभावो वाच्य इति न लाक्षणिकस्यापि धात्वर्थस्य nAmArtha'nvayasambhava इति समाधत्ते-नेति । प्रजयतीत्यादौ धातुशक्यार्थ एव प्रशब्दार्थस्य प्रकृष्टस्यान्वयो लाक्षणिकार्थे तद्वति तदन्वयाभावादेकदेशान्वयाभावाच्चेत्याह-प्रजयतीति । ननु धात्वर्थप्रकारकबोधसामान्य एवाख्यातादिजन्योपस्थितेः कारणत्वाभ्युपगमे पाकोऽयमित्यादाविदमथै पचूधात्वर्थस्य पाकस्यान्वयोऽपि नभवेदित्याह-पाकोऽयमित्यादाविति-स्तोकपदार्थस्य स्तोकं पचतीत्यादौ धात्वर्थविशेषणत्वात् क्रियाविशेषणानां कर्मत्वातिदेशतः स्तोकपदस्य द्वितीयान्तत्वम्, स्तोकः पाक इत्यादौ च न धात्वर्थविशेषणत्वं स्तोकस्य, किन्तु पचधातूत्तरघा एव पाकत्वावच्छिन्ने शक्तिस्वीकारेण घार्थ एव स्तोकस्यान्वय इति न द्वितीयान्तता, किन्तु घनन्तस्य विशेष्यवाचकपदस्य प्रथमान्तत्वात् तस्यापि प्रथमान्तत्वमेव, एवं पाकोऽयमित्यादावपि न dhAtvarthasyedamartha'nvayaH, किन्तु घार्थस्यैव पाकत्वावच्छिन्नस्य तत्रान्वय इति धात्वर्थप्रकारकबोधसामान्य एव प्रत्ययजन्योपस्थितेः कारणत्वेऽपि न काचिदनुपपत्तिः,
Page #203
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं तस्य अथ ज्ञातो घट इत्यत्र विषयस्यैव नष्टो घट इत्यत्र प्रतियोगिनोऽपि प्रत्यय विशेषार्थत्वान्नान्वयानुपपत्तिरिति चेत् ? तथापि नाशोत्पत्तिकालेऽपि निष्ठार्थाविरोधात् क्रियमाणं कृतमित्यन्वयोपपत्तेः, पक्व इत्यादाविव सर्वत्र कालवृत्तिताविशेषरूपसिद्धत्वस्य निष्ठार्थत्वात्, चाद्यसमयावच्छेदेन साध्यत्वेन सममविरोधात्, सिद्धत्वविशिष्टसाध्यताया वर्तमानार्थत्वात्, "प्रारब्धोऽपरि समाप्तश्च वर्तमानः" इति हि वैयाकरणाः, चिरनष्टे इदानीं नष्ट इति, चिरोत्पन्ने चेदानीमुत्पन्न इति च प्रतीतिः समभिव्याहारविशेषादेतत्कालावच्छिन्न साध्यत्वविशिष्टसिद्ध 154 एवं च जानातीत्यादो धात्वर्थस्य लाक्षणिकस्यापि न नामार्थेऽन्वयसम्भव इति प्रत्ययार्थमाश्रयत्वमन्तराकृत्यैव तत्रान्वय इति नष्टो घट इत्यादौ नशधातोर्नाशयति लक्षणामभ्युपेत्य तस्याभेदेन घटेऽन्वय इति न सम्भवतीत्यर्थः । शङ्कते - अथेति यथा ज्ञातो घट इत्यत्र ज्ञानविषयाभिन्नो घट इत्यन्वयबोधस्तथा नष्टो घट इत्यत्र नाशप्रतियोग्यभिन्नो घट इत्यन्वयबोधः सम्भवतीत्यर्थः । एवं सति निष्ठार्थः प्रतियोगित्वं नाशोत्पत्तिकालेऽपि नाशप्रतियोगिनि घटे घटत इति तदानीमपि नष्ट घट इति स्यादेव तद्द्दष्टान्तबलादेव च क्रियमाणं कृतमित्यपि युज्यत एव कालवृत्तिताविशेषरूपस्य सिद्धत्वस्य क्रियमापि भावात् । पक्व इत्यादौ यथा कालवृत्तिताविशेषरूपमेव सिद्धत्वं निष्टार्थस्तथा सर्वत्राऽपीत्याह - पत्र इत्यादाविवेति। तस्य च निरुक्त सिद्धत्वस्य च । सिद्धत्वविशिष्टसाध्यत्वस्य वर्तमानत्वरूपत्वे वैयाकरणानां सम्म तिमाह - प्रारब्ध इति । समभिव्याहारविशेषात् इदानपद-नटपदयोरिदानीं - पदोत्पन्न पदयोश्च पूर्वापरीभावलक्षणाऽऽकाङ्क्षाविशेषात् । क्रियमा णस्य किञ्चिदंशेन सिद्धत्वं किञ्चिदेशेन साध्यत्वमिति सिद्धांशोपादानेन कृतमिति साध्यांशोपादानेन क्रियमाणमिति भवति क्रियमाणं
Page #204
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। त्वोपस्थित्यैव न भवति । इत्थमेव क्रियमाणं कृतमेव, कृतं च क्रियमाणत्वेन भजनीयमितिसिद्धान्तः सङ्गच्छते, सिद्धत्वविशिष्टसाध्यतायाः सिद्धत्वनियतत्वात् , शुद्धसिद्धतायाश्च विशिष्टसाध्यतानियतत्वात् । अस्तु वा विपरिणाम-स्वरूपनिष्पत्त्यादिरूपाऽननुगतैव निष्टा,समभिव्याहारविशेषादेव बोधविशेषोपपत्तेः, परमुक्तयुक्तेः क्रियाकालो निष्ठाकालं न विरुणद्वीति गम्भीरनयमतं कियदिह विविच्यते ? इति, सत्यम्-निश्चयत इत्यमेव कृतमिति, यच्च पूर्वमेव कृतं तत्र सिद्धत्वमेव न तु साध्यत्वमिति तथाविधकृतस्य न क्रियामाणत्वम्, यच्चेदानीमेव किञ्चिदंशेन निष्पन्न किश्चिदंशेन साध्यते तत् कृतं क्रियमाणमपीति स्याद्वाद एव तत्र प्रगल्भत इत्याशयेनाह इत्य्मेवेति। विशिष्टसद्भावे विशेषणसद्भावो'. वश्यंभावीति सिद्धत्वविशिष्टसाध्यता यत्र तत्रावश्यमेव सिद्धत्वम् , " किञ्चित् सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते ॥ 1 ॥ इति वचनाद् वर्तमानक्रियाकाले सिद्धत्वविशिष्टसाध्यतावति सिद्धत्वस्यावश्यंभावात् क्रियमाणं कृतमित्य shyenaah-siddhtvvishisstteti| सामान्यतः सिद्धत्वं च यत् सर्वथा निष्पन्नं यच्च किञ्चिदशेन निष्पन्न किञ्चिदंशेन च साध्यते तदुभयत्र समस्तीति तत्र यत् सर्वथा निष्पन्नं तत्र कृतत्वमेव न क्रियमाणत्वम् , अन्यत्र तु कृतत्वमपि क्रियमाणत्वमपीति कृतस्य क्रियमाणत्वे भजनेत्याशयेनाह- शुद्धसिद्धतायाश्चेति । क्वचिद् विपरिणाम एव निष्टाप्रत्ययार्थः क्वचिच्च स्वरूपनिष्पत्तिरित्येवमननुगतत्वेऽपि समभिव्याहारविशेषात् कस्यचित् कुत्रचित् प्रतीत्युपपत्तिरेवमपि क्रियाकाल निष्ठाकालयोरविरोधात् क्रियामाणं कृतमित्युपपद्यत इत्याशङ्किता स्वाभिप्रेतमुपसंहरतिअस्तु वेत्यादिना। स्माध्त्ते-स्त्य्मिति। निश्चयतः nishcynytH। इत्थमेव
Page #205
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं तत्त्वव्यवस्थायामपि व्यवहारतोऽकुर्वतोऽपि नियतपूर्ववर्तिनः कारणत्वाभ्युपगमात् , अन्यथा पूर्व कुर्वद्रूपत्वानिश्चये प्रवृत्त्यनुपपत्तिप्रसङ्गात् । किञ्च, इदं कुर्वद्रूपत्वमपि सहकारिसम्पत्तावेव नान्यथेत्यवस्थितकारणादेव सहकारिचक्रानुप्रवेशात् कार्योपपत्तौ किं कुर्वदकुर्वतोर्भेदाभ्युपगमकष्टन । न चोपादानोपादेयभावनियतैः क्षणैरेव कुर्वक्रियमाणं कृतमेव, निश्चयत इत्यमेव तत्त्वव्यवस्थायामपीत्येकं वाक्य्म्। निश्चयनयतश्चरमकारणमेव कुर्वद्रूपत्वात् क्रियानयाभिमतं कारणमित्यस्य युक्तत्वेऽपि व्यवहारतो नैतद् युक्तमित्याह-व्यवहारत इति । अकुर्वतः तदानीमकुर्वतः । अन्यथा कुर्वद्रूपत्वेनैव कारणत्वाभ्युपगमे । पूर्व कार्योत्पत्तेः प्राक् । प्रवृत्त्यनुपपत्तिप्रसङ्गात् तत्तत्प्रतिनियतकार्योत्पादनार्थ तत्तत्कारणसंघटनगोचरप्रवृत्त्यनुपपत्तिप्रसङ्गात् , इष्टसाधनतानिश्चयस्य प्रवर्तकत्वात् कुर्वद्रूपत्वात्मककारणतावच्छेदकनिश्चयाभावे issttsaadhntaanishcysyaivaabhaavaaditybhisndhiH| किञ्च, कुर्वद्रूपत्वमेव नास्ति कुतस्तद्रूपेण चरमकारणस्य कारणत्वसम्भव इत्याह्क्रिन्य्चेति। इदं कारणतावच्छेदकतया nishcynysmmtm। सहकारिसम्पत्तावेव यावत्सहकारिसमवधाने सत्येव कारणे भ्व्ति। नान्यथा सहकारिसम्पत्तावसत्यां कुर्वद्रूपत्वं न भवति, एवं च कुर्वद्रूपत्वं किमिति प्रकल्प्यं ? सकलसहकारिसमवहितात् स्थिरकारणादेव कार्योत्पत्तिसम्भवे सहकार्यसमवहितं कुशूलस्थवीजमकुर्वद्रूपमन्यत्, अन्यच्च सकलसहकारिसमवहितं कुर्वद्रूपं बीजमित्येवं कुर्वद्रूपाकुर्वद्रूपभेदाभ्युपगमेनालमित्याह-इत्यवस्थितकारणादेवेति । ननु पूर्वपूर्वकारणादुपादानरूपाजायमानमुपादेयस्वरूपं तत्तत्कार्यकुर्वद्रूपात्मकमेवोपजायत इत्येतावतैव कुर्वदूपत्वनियमनं भविष्यतीति न तत्र सहकारिचक्रनियम्यत्वमुपेयत इत्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'वाच्यम्' इत्यनेन स्म्ब्न्ध्ः। एतन्मते उपादेयकाले उपादानसत्ता
Page #206
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। 157 द्रूपत्वं नियम्यत इति वाच्यम् , क्षणत्वेन सर्वेषामविशेषादेकस्वभावस्य कुतोऽपि vishessaayogaat| किञ्च, एवं कार्येण कारणानुमानोच्छेदः, सामान्यतः कारणताग्रहाभावात् । न च सादृश्येन तथाग्रहाददोषः ? पूर्वापराननुसन्धानेन क्षणिकपक्षेसादृश्यस्यैव ग्रहीतुमशक्यत्वादित्यादिकं व्युत्पादितमनेकान्तजयपताकादौ पूर्व्सूरिभिः। अत एव क्रिनोपेयते किन्तु पूर्ववर्तितयैव कारणत्वमुपादानस्य, तच्चान्यकारणानामपि समानमेवेति इदमुपादानमिदं च सहकारीति नियम एव क्षणिकवादिमते न सम्भवतीति पूर्ववर्तित्वस्वभावः सर्वेषां क्षणानामेक एव, स्वभावान्त चोपदर्शयितुमशक्यमेवेति नोक्तदिशा कुर्वद्रूपत्वनियमसम्भव इति निषेधहेतुमुपदर्शयति-क्षणत्वेनेति । किञ्च निश्चयनये वह्नित्वेन धूमत्वेन न कार्यकारणभावः किन्तु धूमं प्रति धूमकुर्वद्रूपत्वेनैव कारणत्वमिति धूमात्मककार्येण वह्नयात्मककारणानुमान न स्यादित्याह-किञ्चेति । एवं कुर्वद्रूपत्वेन कारणत्वाभ्युपगमे । कार्येण धूमत्वेन धूमलक्षणकार्येण । कारणानुमानोच्छेदः वलित्वेन व्ह्निरूप्कार्न्नानुमानोच्छेद्ः। सामान्यतः वनित्व-धृमत्वादिना । ननु धूम प्रति धूमकुर्वद्रपात्मकवलेरेव यद्यपि कारणत्वं तथापि सौवसादृश्यादकुर्वद्रूपस्यापि वह्ने कारणत्वग्रहात् तेन तदनुमानं भविष्यतीत्याशङ्का प्रतिक्षिपति-न चेति । तथाग्रहाद् कारणताग्रहात् । अदोष इति-कार्यमा कारणानुमानस्योच्छेदो नेत्य्र्थ्ः। पूर्वपूर्ववह्निना सममुत्तरोत्तरवह्नः सादृश्यग्रह एव क्षणिकपक्ष न सम्भवति, पूर्ववह्निग्रहकाले उत्तरवढेरग्रहादुत्तरवह्निग्रहकाले पूर्वयढेरग्रहात् प्रतियोग्यनुयोगिनोरग्रहे सादृश्यग्रहासम्भवादित्याह-पूर्वापराननुसन्धानेनेति । एतद्विशेषजिज्ञासुभिरनेकान्तजयपताकादिकमवलोकनीयम् , विस्तरभयान्नेह तत्वपञ्चः क्रियत इत्याशयेनाह-इत्यादिकमिति । अत एव कुर्वद्रूपत्वेन कार
Page #207
--------------------------------------------------------------------------
________________ 158 प्रमोदाविवृतिसंचलितं यमाणमेतन्नये न कृतम् , कारणचक्रसम्पत्युत्तरमेव कार्य. सिद्धेः, अन्यथा समसमयभावित्वे कार्यकारणभावव्यव. स्थाऽयोगाद्,उपादानोपादेयभावस्यापिपरस्परोपमर्दनिय. तस्य क्षणभेदनियतत्वात् । न च वर्तमानत्वमतीतत्वं चैकत्र व्यवहारसिद्धम् ,न चानीहशेऽर्थे प्रमाणावतारः, न च यत्किचिदव्यहारदर्शनात् सर्वत्र तदनाश्वासो न्याय्य इत्यादिकं व्यवहारनिश्चययोमिथो विवादमवलोक्य वस्तुस्थितिरणत्वानभ्युपगमादेव । एतन्नये व्य्व्हार्न्ये। अन्यथा कारणचक्रलम्पत्युत्तरं कार्य्मित्य्स्यान्भ्युप्ग्मे। समसमयभारित्वे कार्यकारणयोः स्मान्स्म्य्मात्र्। पूर्ववर्ति कारणमुत्तरकाल पति कार्यमित्यव्यवदितपूर्वापरीभावे स्याद् व्यवस्था, सरसमयत्वे तुइयोः समसमयत्वाविशेषात् कारणत्वेनाभिमतमपि कार्य कार्यत्वेनाभिमतमपि कारणं किं न स्यात? विशेषान्तराभावात् , समसमयभाविनोः सव्येतरगोविषाणयोरिव वा कार्यकारणभाव एव न भवेदित्याह-कार्यकारणभावब्यवस्थाऽयोगादिति । ननु यदुपादानं तत् कारणं यदुपादेयं तत् कार्यमित्येवं समसमयत्वेऽपि व्यवस्था भवेदित्यत आह-उपादानोफतदेयभावस्यापीति-यदुपट्टद्य यद् अवति तदुपादेयमुपमर्दक नुपादानं चोपमद्यमित्यपि क्षणभेदे सत्येव भवितुमर्हति नैकक्षणवृत्तित्वे इत्याशयः । वर्तमानत्वे सति भवति क्रियमाणत्वप्रतीतत्वे सति भवति कृतत्वम् , तयोश्च विरोधान्नैकत्र व्यवहारतः प्रसिद्धिरित्याह-न चेति । यच्च व्यवडियते तत्रैव प्रमाणप्रवृत्तिः, अव्यवडियमाणे च प्रमाणमपि न प्रवर्तते, क्रियमाणस्य कृतत्वे व्यवहृतिनये प्रमाणमपि नास्तीत्याह-न चानीदृशेऽयं इति । नन्वेकस्य कस्यचिद् व्यवहाराभावेऽप्यन्यस्य व्यवहारः क्वचिद दृश्यते, तथा यत्रापि व्यवहारो न दृश्यते तत्राऽपि व्यवहारः कस्यचित् कदाचिद् भविष्यतीति सम्भावनयाऽनाश्वास इत्यत आह-न चेति । 'अन्वेषणीया' इत्यनेनान्वेषणे सम्यक् क्रियमाणे स्याद्वाद.
Page #208
--------------------------------------------------------------------------
________________ 159 नयरहस्यप्रकरणम् । न्वेषणीया । फलं पुनर्विचित्रनयवादानां जिन प्रवचनविषयरुचिसम्पादनद्वारा रागद्वेषविलय एव । अत एवायं [श्रीभद्रबाहु ] भगवदुपदेशोऽपि [ आवश्यक निर्युक्तौ ] - " सव्वेसि पि णयाणं बहुविहबत्तव्वयं णिसामित्ता । नं सव्वणविद्धं जं चरणगुणडिओ साहू" / / 1065 / / [" सर्वेषामपि सूलनयानाम्, अपिशब्दात् तद्द्भेदानां च, नयानां द्रव्यास्तिकादीनाम्, बहुविधवक्तव्यतां सामान्यमेव, विशेषा एव, उभयमेव वाऽनपेक्षमित्यादिरूपाम्, अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपाम्, निशम्य श्रुत्वा तत् सर्वनयविशुद्धं सर्वनय सम्मतं वचनम्, प्रमाणराजदृष्टमार्गे एव वस्तुस्थितिर्नान्यत्रेति सूचितम् । यदि स्याद्वादत एवं वस्तुस्थितिस्तर्हि विचित्रनयवाद विचारोऽनारम्भणीय एव परीक्षकाणां फलाभावादित्यत आह-फलं पुनरिति यत् किमपि वचनवीथी मवतरति तत् सर्वमपि जिनप्रवचनविरयः, तस्य परस्परविरोधप्रतिभासे तद्विषये रुचिरपि दोलायमानेव स्वात् एवं सति कस्यचित् क्वचिद्विषयेऽमिनिवेशादिष्ट साधनातिसन्धानतो रागः क्वचिच द्विटसाधनताप्रतिसन्धानतो द्वेषश्च सतुविपात् विचित्रचादे तु विचारितेऽयमर्थोऽनेन नयेन घटवेऽयं चानेनेति जिन प्रवचनविषयाः सर्वेऽप्यर्थाः समीचीना एवेति रुचिरुपजायते तता रागद्वेषविलयोऽपीति फलवान् विचित्रनयवादद्विचार इत्याशयः । , उक्तार्थे भगवच्छ्रीभद्रबाहुसंवादमुपदर्शयति-अत एवेति-जिनप्रवचनविषयरुचिसम्पादनद्वारा विचित्रतयवादानां रागद्वेषविलयलक्षणफलवत्त्वादेवेत्यर्थः । सव्वेसि पि 0 इति - "सर्वेषामपि नयानां बहुविधवतव्यतां निशम्य । तत् सर्वनयविशुद्धं यच्चरणगुणस्थितः साधुः " ॥1॥ इति संस्कृतम्, अस्या गाथाया हरिभद्रया व्याख्या
Page #209
--------------------------------------------------------------------------
________________ 160 प्रमोदाविवृतिसंवलितं यचरणगुणस्थितःसाधुः, यस्मात् सर्वनया एव भावनिक्षेपमिच्छन्तीति गाथार्थः" इति श्रीहरिभद्रीया वृत्तिः] त्ति। चरणगुणस्थितिश्च परममाध्यस्थ्यरूपा न रागद्वेषविलयमन्तरेणेति तदर्थमवश्यं प्रयतितव्यमित्युपदेशसर्वस्वम् । / [प्रशस्तिः -] यस्यासन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशया भ्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्याप्र्दाः। प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरः सोऽयं न्यायविशारदः स्म तनुते काश्चिन्नयप्रक्रियाम् ॥ 1 ॥ स्र्वेस्सामिति। तभेदानां मूलनयभेदानाम् , anyad vyktm। tadartha रागद्वेषविलयार्थम् ॥ निर्मितस्यास्य नयरहस्यप्रकरणस्योपादेयत्वव्यक्तये तत्कर्तुः स्वस्य वैशिष्ट्यं प्र्क्त्त्य्ति-य्स्येति। समीचीनशिक्षणाध्यापनादिकर्तृस्वादिबहुविधगुरुगुणवत्त्वाववोधनाय गुरव इति बहुवचनम् । अत्र अस्मिन् गच्छे, एतेन अन्यत्रापि न्यायादिविद्याप्रदानकुशलाः काइयां गुरवः, येभ्यो न्यायादिविद्यामासादितवानस्मीति सूचितम् । प्राशत्वविशेषणात् स्व-परनयरहस्याभिज्ञत्वं तेषां ज्ञ्यापित्म्। प्रकृष्टाशयत्वविशेषणाच्च यथा स्वयमवगच्छन्ति तथैव हितबुद्धया शिष्येभ्य उपदि शन्ति, न तु क्षुद्राशयपुरुषवत् प्रतारणाद्यभिप्रायेणाऽन्यथाऽवगतमर्थमन्यथोपदिशन्तीति, तथा चैतादृशविशिष्टगुरुप्रसादतो ज्ञाततत्त्वस्य ममान्यातिशायिविद्यावत्यं प्रति किमु वक्तव्यमिति ध्वनितम् । जीतविजयश्च स्वगुरुनयविजयसतीर्थ्य इति तस्मात् प्राप्तविद्यावतोऽपि मम स्वगुरुनयविजयतोऽपिविद्याप्राप्तिवैशिष्ट्यहेतुरेवेत्याशयेनाह-भ्राजन्त
Page #210
--------------------------------------------------------------------------
________________ nyrhsyprkrnnm| - - granthe दूषणदर्शने निविशते दुर्भधसां वासना भावाभिज्ञतया मुदं तु दधते ये केपि तेभ्यो नमः । मन्दारद्रुमपल्लवेषु करभाः किं नो भृशं द्वेषिणो ये चारवादविदस्तदेकरसिकाः श्लाघ्यास्त एव क्षितौ ॥ 2 ॥ कृत्वा प्रकरणमेतत प्रवचन भत्तथा यदर्जितं सुकृत्म्। रागद्वेषविरहतस्ततोऽस्तु कल्याण सम्प्राप्तिः ॥ 3 ॥ कृतं च भट्टारकश्रीवीरविजयसूरिशिष्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यपण्डितश्रीलाभविजयगणितियपण्डितश्रीजीतविजयगणिसतीयपण्डितश्रीनय. विजयगणिशिष्यन्यायविशारद-न्यायाचायपण्डितश्रीयशोविजयगणिना ॥ श्रीनयरहस्यपकरणं संपूर्णम् ॥ / ग्रन्थानम्-पादोनालि पट्शतानिश्लोकाः प्रायः । इति। सनयत्वविशेषणोपादानानोतिमद्भ्यस्तेभ्यो नयकुशलत्वं स्वस्य जातमित्यादितम् । स्वालम्पादिताऽदि विद्या स्वसदृशान्यसंवादमलभमाना प्रतिदिन कीणातिक्षीणच संजायते, मम तु विशिष्टमतिसोदाधाधनामविजयावान संघादा सा प्रतिदिवसं प्रवर्धमानैवे. त्याशयेनारा लि । लिविकाविरुदशालिनः स्वस्य निर्मितग्रन्थो. पादेयताप्रयोऽक न्यायविशारद वमित्याशयेन न्यायविशारद इति ॥ 1 ॥ मदुकामाय -दित्वष हे जोत कालं मडुक्ति दुपयिष्यन्ति ते शास्त्रर स्थानभिज्ञा अन्यैरे त्र शाबरदस्याभिज्ञैः काले प्रतिबोधनीयाः, तैः प्रतियोषिताः सन्तोऽगि यदि तन्वं नाचगच्छेयुः किं नाम मम ग्रन्थस्य दूषणम् ! सन्ति सहृदयाः न येषामेतद्ग्रन्थरहस्यावबोधत आनन्दोल्लासः स्यालेछ ता तिन स्कतिरस्तु मदीयेत्याशयेनाहप्रन्थ इति । / 6 ॥ . स्वस्यैतद्ग्रन्थकरणफलमाशंसते-कृत्वेति ॥ 3 ॥
Page #211
--------------------------------------------------------------------------
________________ टीकागता मूलार्थसङ्ग्रहश्लोकाःवादिवातमतार्थसार्थघटनानैपुण्यभाजां सदा नीतीनां समयानुसारिभजनाकान्तप्रथासङ्घषां । लक्ष्याणामपि लक्षणाऽननुगमभ्रान्त्यादिदोषालयै दुर्लक्ष्यत्वमुखापमानितदृशां दुर्नीतितोच्छित्तये ॥ 1 ॥ सामान्येन नयस्य लक्षणमतिव्याप्त्यादिनाऽदूषितं तत्त्वार्थोक्त्यनुशीलितं प्रथमतो ग्रन्थेऽत्र संदर्शितम् । नो तन्त्रान्तरयोगिता न च तथा स्वातन्त्र्यमेषां सतां मानापेक्षितया किलोभयभिदाशुन्या इमा दृष्टयः ॥ 2 ॥ पता विप्रतिपत्तिभावविकला दृष्टान्ततो भाविता भेदाभेदमुखा विरोधरहिता जात्यन्तरे स्थापिताः। द्वौ भेदौ च नयस्य चात्र गदितौ द्रव्यार्थिकश्चादिमः . पर्यायार्थिकनामकस्तदितरो नाभ्यां विभिन्नो नयः ॥ 3 ॥ द्रव्यं केवलमभ्युपैति प्रथमः पर्यायमानं पर चत्वारः प्रथमस्य वृद्धगदिता मेदानयोऽन्त्यस्य तु। नव्यानां प्रय आदिमस्य गदिताश्चत्वार इटा मते चान्त्यस्येति ततो नयाः समुदिताः सतेति भाम्या बुधैः॥4॥
Page #212
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। - पञ्चैवेति मतान्तरे तु कथिताः शब्दात् त्रयाणां ग्रहा. ज्ज्ञेयौ नैगम संग्रही व्यवहृतिः शुद्धर्जुसूत्रस्तथा शब्दः सांप्रतनामकः समभिरूढाख्यो नयोऽन्त्यस्तथा चैवम्भूत इतीह नीतिनिपुणैज्ञेयः क्रमस्तत्त्वतः ॥ 5 ॥ ते शुद्धास्तु प्रदेश-प्रस्थक-वसत्युन्नीतदृष्टान्ततो .... निर्णीताः क्रमतो यथाक्रमममी संलक्षिता लक्षणैः । तत्त्वार्थादिचिरन्तनोक्तिघटनाऽभीष्टार्थसिद्धौ कृता निक्षेपोपगमेऽपि सनियमिता प्रत्येकमेषां घटा ॥ 6 ॥ आदेशान्तरचर्वणेऽपि बहुधा चर्चा प्रसङ्गाऽऽगता '. तत्रापीष्टविशेषितत्वगतये सप्तापि भङ्गाः श्रिताः । / एवम्भूतनयस्य तत्त्वमनने दिग्वाससां सम्मतं ' संक्षेपेण निराकृतं निजमतं संक्षेपतो भावितम् ॥ 7 ॥ नीतीनां च बलाबले तु गदिते इच्छाधिते तत्कथा सम्बन्धाद् व्यवहार-निश्चयनयोल्लासोऽपि स्ण्व्र्धित्ः। इत्थं न्यायविशारदेन मननं सिद्धान्ततः सत्रितं तत्तत्त्वावगमाय तत्र रचिता व्याख्याऽस्त्वभीष्टप्रदा ॥ 8 ॥ व्याख्या नयरहस्यस्य मन्दमोदविधायिनी । लावण्यसरिणा हब्धा गुरूणां कृपया मुदा
Page #213
--------------------------------------------------------------------------
________________ 1 परिशिष्टम्15. पृष्ठे 13 पक्तौ 'सफलमेव' इत्यनन्तरम्ननु विप्रतिपत्तिसाधकस्य अंशग्राहित्वरूपस्य द्वितीयस्य, प्रमितिदैलक्षण्यरूपस्य तृतीयस्य च हेतोरपाकरणायान्तिमोदाहरणद्वयदानं नौचितीमञ्चति, द्वितीय-तृतीयान्यतरेणवोदाहरणेन तन्निरासात्, किं मतिज्ञानादीनां प्रत्यक्षत्वं नास्ति ? आहोस्वित् प्रत्यक्षादीनां मतिज्ञानादित्यं नास्ति ? येनान्तिमोदाहरणद्वयवदान्यता दर्शितेति चेत्, न-प्रत्यक्षा-'नुमित्यादीनां मतिज्ञानत्वमविशिष्टमिति न मति ज्ञानत्वमुपादाय प्रमितिवैलक्षण्यम्, किन्तु प्रत्यक्षत्वाऽनुमितिल्वादिकमुपादायैव तथा एकत्रैवाथै घटादिरूपे कथञ्चिद्रूप रस-गन्ध स्पशात्मके चाक्षुषप्रत्यक्ष रूपमेव गृह्णाति, स्पार्शनप्रत्यक्षं स्पर्शमेव विषयीकरोति, रासनप्रत्य समवावगाहते, प्राणजप्रत्यक्षं गन्धविषयकमेव भवती त्येवं प्रत्यक्ष बावान्तरचाक्षुषत्वादिवैजात्यलक्षणप्रमितिवेलक्षण्यं प्रतिनियतविषयविभागाकलितं प्रत्यक्षत्वमुपादायैव, यद्यपि मतिज्ञान श्रुत शाने वस्तुतः परोझे, अवधि-मनःपर्यवज्ञाने विकलप्रत्यक्षे, केवलं व सकलप्रत्यक्षमित्येवमवध्यादित्रिकमेव पारमार्थिकप्रत्यक्षम् . तथापि सांव्यवहारिकप्रत्यक्षत्वं मतिज्ञानस्याप्यनुमतम् , किन्त्वनुभित्यादिआरो क्षज्ञानरूपमपि तद् इति प्रत्यक्षत्वानुभितित्वादिप्रमितिवलक्षण्यं प्रमि तिभेदनिवन्धन विरुद्धधर्मतया न मतिज्ञानस्य, तत्र प्रत्यक्षत्वानुमितित्वादः सत्वात् , न चैकनाथै प्रतिनियतत्रिपविभामा प्रतिज्ञानत्वलक्षणमितिलक्षण्यनिबन्धनः, किन्तु प्रत्यक्षत्वानान्तरमाचपत्वादिलक्षणमितिलक्षयनिबन्धन एव, चाशुषत्वादिकं न मलिशानन्यस्य साक्षाद् व्याप्यम्, किन्तु मतिज्ञान वयाप्येन्द्रिय जत्वानिन्द्रियजत्वादिव्याप्यम् , प्रतिनियतविषयविभागशालित्वमेध प्रत्यक्षादीनां प्रमितिदैलक्षण्योपोहलकं विशेषणं प्राशुपन्यस्तम्, तश्च चाक्षपत्यादिकमुपादायैव निति, चाशुषत्वादिकं च प्रत्यक्षत्वस्यै
Page #214
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्॥ चायान्तरसामान्यम् , एवं च मतिज्ञानस्य प्रत्यक्षत्वं परोक्षत्वं च, प्रत्यक्षादीनां मतिज्ञानत्वादिकमपि, परमुक्तार्थगतिः प्रत्यक्षत्वादिना प्रत्यक्षादीनामुपादायैवेत्येतदर्थमन्तिमोदाहरणद्वयोपादानम् ॥ 34 पृष्ट, 24 पनी उनसत्रं त्विति' इत्यनन्तरं त्रुटितष्टीकांशः.. अनुयोगांशमादाय' इति स्थाने 'अनुपयोगांशमादाय' इति पाटो युक्तः "अनुपयोगी द्रव्यम्, उपयोगस्तु भावः" इति पारमर्षप्रसिद्धिमाथिल्ल यदा वर्तमानावश्यकपर्यायोऽपि प्रमोता तत्र नोपयुनस्तदाऽनुपशु वर्तमालावर यकपर्याये व्यपदोपचारादुपचरितद्रव्यस्व पवनमानावश्यकपर्यायमिच्छति ऋजुरस्त्र इत्येवमर्थकरणेन निरुक्तमूनमुपपद्यते tnytulyaaNsh-dhruvaaNshlkssnndrvyaabhyupgmaabhaave'piityrthH| 40 पृष्ठे 22 par3अती 'ऋजुसूत्रस्येति भावः' इत्यनन्तरम. प्रत्येकधर्मपदेन सामान्यविश्रामपक्ष कस्य, विशेषविश्रामपक्षे च कस्य ग्रहणमित्यत्रायं विवेकः-सामान्यविश्रामपक्ष प्रदेशपदेन धर्मास्तिकायादीनां पञ्चानां प्रत्येकं यावन्तः प्रदेशास्ते सर्वेऽपि समुपस्थिताः, तेषु धर्मास्तिकायप्रदेशत्वलक्षणो यः प्रत्येकधर्ममतत्प्रकारकबुद्धिविषयत्वं नास्ति, धर्मास्तिकायप्रदेशे धमास्ति कायप्रदेशचप्रकार कबुद्धिविषयत्वस्य सत्त्वेऽपि. अधर्मास्तिकायप्रदेशे तस्थानावात् , एवमधमास्तिकायप्रदेशवलक्षणो यः प्रत्येकधर्मस्तन्प्रकारकबुद्धिविषयत्वस्याधर्मास्तिकायप्रदेशे भावेऽपि मास्तिकायप्रदेशेऽभावान् , यमाकाशास्तिकायप्रदेशत्वादेरपि प्रत्येकधर्मपदेन braha'nanvayo बोध्यः , तथा च सामान्यविश्रामपक्षे प्रत्येक पदेन धर्मास्तिकायप्रदेशत्वादेरग्रहणम् । विकोपविधामपक्षे प्रदेशपदेन धर्मास्तिकायप्रदेशस्य ग्रहणे प्रत्येकधर्मपदेन धर्मास्तिकायप्रदेशत्यस्य ग्रहणम् . एवं प्रदेशपदेनाधर्मास्तिकायप्रदेश ग्रहणे प्रत्येकधर्मपदेनाधर्मास्तिकायनदेशयस्य ग्रहणम . गवमाकाशप्रदेशत्वानेग्रहणं बोध्यम ।
Page #215
--------------------------------------------------------------------------
________________ 166 प्रमोदाविवृतिसंवलितं 48 पृष्ठे चतुर्थपतितो मुद्रितस्य सुखावबोधाय विस्तरः mR0 शब्द- समभिदैवम्भृतास्तु-प्रस्थकाधिकारजगतात् प्रस्थककर्तृगताद् वा प्रस्थकोपयोगादतिरिक्तं प्रस्थकं नः सहन्ते, निश्चयमानात्मकप्रस्थकस्य जडवृत्तित्वायोगात्, बाह्यमस्थकस्याप्यनुपलम्भकालेऽसत्त्वेनोपयोगानतिरेकाश्रयणाडू अन्ततो ज्ञानाऽद्वैतनयानुप्रवेशाद् वा । न चज्ञानाऽज्ञानात्मकत्वो भयनयविषय समावेशविरोधात् प्रत्ये कमनयत्वमाशङ्कनीयम् तादात्म्येनो भयरूपाऽसमावेशे स्पि विषयत्व तादात्म्याभ्यां तदुभयसमावेशात् । विषयत्वमपि कथञ्चित्तादात्म्यमिति तु नयान्तराकृतम् यदाश्रयणेन 'अर्थाऽभिधान प्रत्ययानां तुल्यार्थत्वम उक्तमिति दिक् । / ; , त्रयाणां शब्दनयानां प्रस्थकविषये समानाभिप्रायाणां वक्तव्यमुपदर्शयति-शब्द- समभिदेवम्भूतास्त्विति-अस्य 'न सहन्ते' इत्यनेनान्वयःम अत्रपरिमितमपि भूमौ न्यस्तं कुशूलादिगतं वा धान्यम् ' एतत् प्रस्थकप्रमितम्' इति यावन्नाऽवगतं तावत् प्रस्थकस्तन्न भवति प्रमा णाभावात् एवं प्रस्थक एव धान्यादिमापकः सन्नपि बाह्यो यावन्न मापनव्या त्या निश्चीयते-अयं प्रस्थकः' इति तावत् प्रमाणाभावात् स प्रस्थको न भवति, तथा च प्रस्थकाकारज्ञानमेव प्रस्थकस्वरूपतन्मेयनिर्णायकत्वात् प्रस्थक इति तच प्रस्थकाकारज्ञानं prasthakAfurnitari प्रस्थककर्तृगतं वा भवितुमर्हति तत्र 'अयं प्रस्थकप्रमितं धान्यादिकमिच्छति, धान्यादिकं मातुं वा प्रस्थकमिच्छति' दतीच्छाविशेष लक्षणमधिकारिपुरुपगतं प्रस्थकाधिकारं यो जानाति स
Page #216
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्नाम्। प्रस्थकाधिकारशः, स प्रस्थकोपयोगतो वाणिज्यं प्रस्थकनिमित्तं क्रय-- विक्रयादिलक्षणं विधातुं प्रगल्भत इति तत्पुरुषविशेषगतं प्रस्थका. कारज्ञानं प्रस्थकनिश्चयमानात्मकत्वात् प्रस्थक इतिः यश्च काष्ठमृत्तिकादापादानकाऽऽकारविशेषान्मकप्रस्थककर्ता पुरुषः स निर्माणसमयात् पूर्वमेव बुद्धौ 'इदमिन्थं भवितुमर्हति' इत्याकलय्य निर्मिमीने प्रस्थकमिति तद्गतं यत् प्रस्थकज्ञानं तदपि नेयमानस्वरूपप्रस्थकनिश्चयमानात्मकत्वात् प्रस्थकः तदतिरिक्त नुनिश्चयमानाऽनात्मकत्वान्न प्रस्थक, इत्याः--प्र्स्थ्काधिकार्ज्ग्तादिति। अयमभिप्रायः-मानविशेषनिर्णयप्रयोजनक एव प्रस्थकः, मानविशेषनिर्णयश्च न स्वरूपसतो बाह्यप्रस्थकात्, तथा सति प्रस्थकैकद्वयादिपरिमितधान्यविशेषक्रय.. विक्रयार्थ वाणिज्यवीधीमुपगतः पुमान् तद्वयवस्थितवाहाप्रस्थकादेव प्रस्थकाधिकारशवचनमन्तरेणैव 'प्रस्थकप्रभितमिदं धान्यम, अयं वा प्रस्थकः' इत्यवधारयेत्, तथावधारणतश्च क्रय विक्रयादिव्यवहारमपि निःसंदिग्धं प्रवर्तयेत्, न चैवम्, किन्तु प्रस्थकाधिकारशवचनादेव 'इदं प्रस्थकमितं धान्यम्, एव मापकः प्रस्थकः, एतन्मितं च प्रस्थकः' इत्याकारात् प्रस्थकादिमापक-मेयादिकमवधारयति व्यवहारविशेष व प्रवर्तयति, वचनं च तस्य तत्र न साक्षादेव प्रमाणं जडस्वरूपस्थ तस्य निश्चयप्रमाणात्मत्वाभावात, किन्तु स्वोल्लिखितं यत् प्रस्थकाधिकारक्षगतं प्रस्थकमानं तदेव निश्चयप्रमाणात्मकमिति तद्वारा तत् प्रमाणमिति, अत एव स्वाभिमुखदेशे मापकविशेषेण परिच्छिद्यमा. नमपि धान्यमिदं प्रस्थकमितं यथावत् किं वा नेति विवादे प्रमाणम. प्रायं देवदत्तः प्रस्थकाधिकारश इति लौकिका अपि व्यवहरन्ति देवदत्तादेश्च प्रामाण्यं स्वगतप्रस्थकोपयोगात्मकनिश्चयप्रमाणाधारवादेवेति सियति प्रस्थकोपयोगस्यैव प्रस्थकत्वमितिः एवं प्रस्थककर्तुर्यद् 'अयं प्रस्थकः' इति ज्ञानं तदेव प्रस्थकः, यतः प्रस्थककत. पुरुषसकाशात् प्रस्थकाद्यादानकर्ता न बाह्यकं प्रस्थकं पश्यन्नपि प्रस्थक पवायमित्यवधारयति. किन्तु प्रस्थककर्तारं पृच्छति-पतेषु
Page #217
--------------------------------------------------------------------------
________________ 168 प्रमोदाविवृतिसंवलितं मापकेषु काप्रस्थकः? इति, तत्र 'अयं प्रस्थकः' इति प्रस्थककर्तृपुरुषवचनतो निश्चिनोति-अयं प्रस्थक इति, अत्रापि तद्वचनस्य जडात्मकत्वेन निश्चयप्रमाणात्मत्वाभावान साक्षात् प्रामाण्यं किन्तु स्वोल्लिखितप्रस्थककर्तृगतप्रस्थकोपयोगस्य निश्चयप्रमाणात्मत्वेन तत्र प्रामाण्यमिति तद्वारा प्रामाण्यम्, अत एव तदर्थमुपस्थिता लोका एवं कथयन्ति 'प्रमाणमत्र प्रस्थककर्ताऽयं देवदत्तः' इति , तस्य स्वगतनिश्चयप्रमाणात्मकप्रस्थकोपयोगाधारत्वादेव प्रामाण्यम्, अतो व्यवस्थितमिदम् प्रस्थककर्तृगतं प्रस्थकशानं प्रस्थक इति । शब्दोल्लिखित एवोतदिशा प्रस्थकाधिकारज्ञगतः प्रस्थककर्तृगतो वा प्रस्थकोपयोगः प्रस्थक इत्यतः शब्दस्यात्र प्राधान्यमिति शब्दप्राधान्योपगन्तृणां शब्दसमभिरूद्वैवम्भूतानामित्थं मन्तव्यमिति । प्रस्थकोपयोगातिरिक्ते वस्तुनि प्रस्थकत्वाऽसहने प्रस्थकत्वाऽनभ्युपगमलक्षणे हेतुमुपदर्शयति-निश्चयमानान्न प्रस्थकस्येति-'प्रस्थकाधिकारज्ञगताद इत्यादिविशेषणोक्त्येदमपि सुनिश्चितमेव, यदुत-यः प्रस्थकोपयोगो न प्रस्थकाधिकारशगतो नवा प्रस्थककर्तृगतः स निरुतविशेषणविशिष्टप्रस्थकोपयोगातिरिक्तत्वात् प्रस्थको न भवति, यद्यपि शब्दनयानां ज्ञानाऽद्वैताभ्युपगन्तृत्वपर्यवसाने घटादिकं निखिलमेव बाह्यवस्तु स्वाकारोपयोगस्वरूपामति वाहाप्रस्थकोऽपि स्वाकारोपयोगस्वरूप इत्यतः सर्वस्यापि प्रस्थकोपयो. गस्य प्रस्थकरूपता सिध्यति, तथापि प्रस्थकोपयोगवन्तोऽपि निरुक्तपुरुषद्वयव्यतिरिक्ताः पुरुषा अन्येन 'किमयं प्रस्थक?' इति पृष्टाः सन्तः कथयन्ति-प्रस्थकाधिकारशात् प्रस्थककर्तुळ सकाशादयं प्रस्थक इति वयमवगच्छामः, नाऽत्राऽस्मदीयशानानामस्माकं चैतनिर्णये स्वातन्त्र्यम्, किन्तु स्वतन्त्रौ तावेवात्र प्रमाणमिति; तथा च निश्चयमानात्मकप्रस्थकोपयोगः प्रस्थकाधिकारज्ञ-प्रस्थककन्यतरगतः प्रस्थक इति, तदाधारत्वाश्च तावपि प्रमाणभूतत्वेन प्रस्थकः, निश्चयमानात्मकप्रस्थकस्य प्रस्थकोपयोगस्वरूपस्य जडवृत्तित्वाभावेन
Page #218
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। तदाधारत्वाभावानोक्त प्रस्थकोपयोगातिरिक्तस्य बाह्यप्रस्थकस्य प्रस्थकत्वम्, निकरूपुरुषढयस्य नृपयोगेन सह तादात्म्यमेव सम्बन्ध इति न taashopyogaatirikttvmityaashyH| ननु निश्चयमानात्मक प्रस्थको प्रयोगस्यैव प्रस्थकत्वाभ्युपगमे बाहोऽपि विशिष्टसंस्थानाद्याकलिते वस्तुनि प्रस्थकोऽयमिति व्यपदेशो भवति, तस्य का गतिरित्याह- म मा अकस्माधोति-प्रस्थकपदेन व्यदिश्यमानस्य वाहास्यापीत्यर्थः. यदि वाहां तद् वस्तु योगातिरितं. स्याद. अनुपयोगझालेऽपि सन स्यात् । न चानुपलम्भकाले तत् समस्तीत्यत उपयोगस्य पसेव तदित्य बाह्यप्रस्थकस्योपयोगानतिरेकानपणाद् उपयोगस्य स्थकत्वे तदभिन्नतपाऽऽश्रितस्य वाहायस्थकस्यापि प्रस्थकत्वमुपपद्यत इत्य्र्थ्ः। यद्यपि बाह्यवादिना बाह्यवस्थकस्यानुपलम्भकालेऽपि सत्त्वमेव स्वीक्रियते, शब्दसमभिरुवम्भूतामामपि वाहावादिन्चमवश्यमभ्युपगन्तव्यम, यतो लिङ्गभेदेन शब्दस्यार्थभेदं साम्प्रतनयोऽभ्युपगच्छति, पर्यायभेदेनाऽर्थभेदं समभिरूढ उररीकरोति, व्युत्पत्तिनिमितक्रियाकाल एवार्थ शब्दप्रवृनिमेवम्भूत उपैति, यदि च साकारज्ञानमात्रस्यैव, सर्वस्य वस्तुनः, उपयोगाभेदस्यैव दोपगम उत्तानयानां नर्हापर्शितमन्तव्यमेदो न स्यादिति वाह्यवादिनामेपामपालम्भकालेऽपि वाहप्रस्थकस्य सत्वमिति, तथापि सूक्ष्मविचारशालिनामेवामयमपि विचारःप्रोल्लसति यदुत.विनाशोभावानां ज्यतिरित्तो यैरुपेयते तेरतिरिने विनाशेऽपि जाते किमिति भाव. स्तदानीं नाभ्युपेयते? विनाशस्य प्रतियोगिविरोधित्वादिति न वाच्यम्, तथा सति प्रतियोग्युपादान एव विनाश इति न स्यान: यस्मिन् काले प्रचंनो न तस्मिन् काले प्रतियोगीति कालिकविरोधोऽनयोरिति चेत्, अयमपि विरोधः कुतोऽवधृतः? ध्वंसकाले प्रतियोगिनोऽनुपलम्भादिति चेत्, एवं सत्यायातो मार्ग, अनयोक्न यैतदेवाभ्युपगतम्-यो यदोपलभ्यते तदा स समस्ति, यदा नोपलभ्यते तदा
Page #219
--------------------------------------------------------------------------
________________ 170 प्रमोदाविवृतिसंवलितं नास्ति, इति सिद्धमिदम्-बाह्यप्रस्थकस्याऽनुपलम्भकालेसत्त्वंनेति, अनेन हेतुनोपयोगानतिरेकोऽपि बाह्यप्रस्थकस्य सिद्धयति, यतः, अनुपलम्भो नाम उपलम्भाभावः, तत्रान्यस्योपलम्भाभावदशायामपि स्वस्योपल. म्भसद्भावे स्वस्य सत्त्वं भवत्येवेति स्वोपलम्भाभावकाल पब स्वाऽसस्वं साधयितुममिलपितम्, तथा च यो यदा नोपलभ्यते स तदा नास्तीति नियमोऽनेन विवक्षितः, तत्रैतत् स्यात्-स्वस्योपलम्भोऽन्य इति तद. भावे कथं स्वस्याऽभावः ! ननु प्रमाणभावाधीना प्रमेयसिद्धिरिति स्वोपलम्भः स्वस्मिन् प्रमाणमिति तदभावे प्रमेयस्य स्वस्गाऽभाव इति चेद्. एतदपि कुशकाशावलम्बनम्-प्रमाणेन प्रमेयः साध्यत इति तदभावे प्रमेयसिद्धिर्मा भवतु नाम, प्रमाणरूपकारणाभावात् प्रमेयसिद्धिपकार्याभावस्य न्याय्यत्वात्, सिद्धिविषयस्तु प्रमेयो न प्रमाणस्य कार्यमिति कथं तदभावात् प्रमेयाभावः ?, नापि प्रमाणेन सह प्रमेयस्य 'यदा प्रमेयं तदा प्रणाणम् इत्येवं कालिकी व्यातिः, येन व्यापकीभूतस्य प्रमाणस्याऽभावाद् व्याप्यस्य प्रमेयस्याप्यभावः स्यात्, इत्थं परप्रश्ने इदमेवोत्तरं समीचीनतामञ्चति, यदुत-उपलम्भ उपयोगो योऽवभासकत्वात् प्रमाणमिति गीयते, तस्य प्रमेयेन सह कश्चित् तादात्म्यमेव सम्बन्ध इत्युपयोगात्मकन्वादेवोपयोगेन सोऽवभासते, नान्यथा इत्युपलम्भरूपोपयोगतादात्म्यादेव यदोपलभ्यते तदा समस्तीन्यनुपलम्भकाले उपयोगात्मकस्वस्वरूपाभावादव स्व. स्याऽसत्त्वेनोपयोगानतिरेकाश्रयणस्य 'यद् येन सहैवोपलभ्यते तत् तद्रूपम, यथा वस्तुनः स्वरूपम्, स्वोपयोगेन सहैवोपलभ्यत बाह्य वस्त्वित्युपयोगरूपं तद्' इत्येवमुपगमलक्षणस्य भावात् एतेन यदैव यद् उपलभ्यते तदैव तस्य सत्त्वमित्येतावताऽपि ज्ञानसमानकालीनत्वमेव ज्ञेयस्य सिद्धयति, न तु ज्ञानरूपत्वमित्याशङ्कापि व्युदस्ता, उक्तदिशा ज्ञानरूपत्वेनैव ज्ञानकाले प्रतिभासनियमोपपत्तेरिति । नन्वित्थं वाहाप्रस्थकस्योपयोगानतिरेकाश्रयणेन प्रस्थकव्यपदेशस्यो. पपादने घटादीनां बाहानामपि घटाद्याकारोपयोगानतिरेकाश्रयणादू
Page #220
--------------------------------------------------------------------------
________________ न्ग्र्ह्म्यूप्र्क्र्न्नाम्। घटादिपदव्यपदेश्यत्वं स्याद्, अतो व्यवहार यात्रस्यौपचारिकन्वं प्रसज्येत, न च शुद्रग्वेषु नयेपचारो युक्त इत्युक्तदिशोपयोगान तिरेकाश्रयणवलाद बाह्यप्रस्थकस्य प्रम्थकन्योगपादनं न युक्तमित्यत आह-अन्तत इति-यदि वाहाप्रस्थकम्य निश्चयमानानात्मकस्य प्रका. रान्तरेण प्रस्थकव्यपदेयत्वं न सम्भवति तदेत्यर्थः, झानाऽहतनये सर्वस्य वस्तुनः म्वाकारविज्ञानस्वरूपत्वमित्युपगन्तयोगाचारमतेऽनु प्रवेशात् सर्वस्य वस्तुनी ज्ञानरूपत्वे सर्वान्तर्गतस्थ वाहायस्थकस्यापित ज्ञानरूपत्वमिन्यन पत्र प्रस्थकत्वं तस्येत्यतः प्रस्थकोपयोगातिरि कस्य यः प्रस्थकन्चानुपगमः शब्दादीनां तस्य साङ्गन्यमित्थमुपपत्ति पद्धतिमेतीत्याशय । ननु 'उपयोगानतिरेकाद् ज्ञानाद्वैताद वा इत्यभिधाय यदेतद् 'उपयोगानतिरेकाश्रयणाद्' इति, 'ज्ञानाद्वैतनयानप्रवेशाद् इनि चा भिधान तेनेदं सुस्पष्टमेवावभासते, यद् 'बाहाप्रस्थकस्यापि इत्युक्त्या शानाऽनात्मकत्वमगि तस्य, निश्चयमानात्मकत्वमन्तरेण न प्रस्थकत्वम्, अत उपयोगानतिरेकाश्रयणं ज्ञानाऽद्वैतनयानुप्रवेशो वा, तेन च ज्ञानात्मकत्वमपि तस्य, तत्र यस्य नयस्य यद्वस्तुगतज्ञानात्मकत्वं विषयो न तस्य नयस्य तद्वस्तुगतज्ञानाऽनात्मकन्वं विषयः 'बाहाप्रस्थकस्यापि इत्येवमञ्चः प्रत्कुर्वतां शब्दादिनयानां स्वयं तस्य ज्ञानाऽनात्मकत्वमेवानुमतम, उपयोगानतिरेकाश्रयणाज्ञानाद्वैतनयानुप्रवेशाद् वा' 'इत्यनेन ब नयान्तराश्रयणतो ज्ञानात्मकत्वम् , तथा च यो नया ज्ञानात्मकत्वं तम्य स्वीकरोति स तस्याज्ञानात्म. कत्वे गजनिर्मालिकामेवावलम्बते, यश्चाज्ञानात्मकन्यं तस्योररीकरोति स तस्य नानात्मकत्वमुपेक्षत एव, बाहाप्रस्थकस्यान्युपयोगानतिरेकाध्रयणाज्ज्ञानाईतनयानुप्रवेशाद वा प्रस्थकत्वमित्येवमभिधानं च शानात्मकत्वलक्षणो य एकनयविषयः, यश्चाज्ञानात्मकत्वलक्षणोऽपरजयविषयस्तथाभूतोभयनयविषयसमावेशःप्रमाणदचन एव सम्भवति, न नु नयवचने, इति तथाभूतोभयनयविषयकत्वं न ज्ञानात्मकत्वा
Page #221
--------------------------------------------------------------------------
________________ 372 प्रमोदाविवृतिसंवलितं भ्युपगन्तृनये. अज्ञानात्मकत्यान्युपगन्तृनये वा सम्भवतीति तथा प्ररूपयत कैकस्य नयस्य वस्वंशावगाहित्वाभावादनयत्वमेव, मिलितस्य नययस्य तथा प्ररूपकत्वसम्भवेऽपि प्रमाणत्वमेव न नयत्वमित्याशय प्रतिक्षिपति-न रति-अस्य 'आशङ्कनीयम्' इत्यनेनान्वयः, सर्वम्य वस्तुनोऽनेकान्तात्मकत्यं तावत् प्रमाणतः सुव्यवस्थितमिति बाह्यप्रस्थकम्याषि ज्ञानात्मक यनयाभिप्रेतं तस्मिन् नये ज्ञानेन सह विषयम्य तादात्म्यमेव सम्बन्ध इति बानसम्बद्धत्वाज्ज्ञानात्मकत्वम्, वाह्यप्रमथकस्याज्ञानात्मकत्वं यन्नयाभिप्रेतं तस्मिन् नये शानेन सह विषयम्य विषय-विषयिभायः सम्बन्ध इति ज्ञानविषयत्वाज्ज्ञानानात्मकत्वम , नथा च ज्ञानानात्मकः प्रस्थको ज्ञामात्मक इत्येवं शानान्मकत्व-ज्ञानानात्मकत्वोभयनविपयरूपसमावेशाऽसम्भवेऽपि प्रस्थको ज्ञानसम्बद्ध इत्येवमुक्तिनयद्वयेऽपि सम्भवति, तत्र बाह्यप्रस्थकस्य ज्ञानानात्मकत्वं यनयेऽभिप्रत तन्नये ज्ञानम्नम्बद्ध इति ज्ञानविषय इत्येवरूपतयोपपद्यते, नस्य ज्ञानात्मकत्वं यन्नयेऽभिप्रेतं तन्नये ज्ञानसंबद्ध इति ज्ञानाभिन्न इत्येवंरूपतयोपपद्यते, ज्ञानसम्बद्धस्यत्र प्रस्थकम्य प्रस्थकव्यपदेश्यत्वम्, सम्बंधश्च तादात्म्यम, तच्चानतिरेकाश्रयणाज्ञानाद्वैत नयानुप्रवेशाद वा सम्भवतीति म सुस्थमित्याशयेन nissedhhetumupdshyti-तादात्म्य्न्ति-अभेदेनेत्य्र्थ्ः। उनयरूपासमावेशेऽपि ज्ञानात्मकत्वा'. ज्ञानात्मकत्वोभयरूपमावेशम्बासम्भवेऽपि । अपयन्व-तादात्म्यायामिति --ज्ञानम्य विषये विषय सम्बन्ध इति तत्सम्बन्धापेक्षया ज्ञानास्जात्मकत्वम्, झानस्य तादात्म्यं सम्बन्ध इति तत्सम्बन्धापेक्षया शानात्मकन्वमित्येवमुभयरूपम्ममावेशातू, तथा च तादात्म्य सम्बन्धापेक्षया ज्ञानात्मकत्वस्य सम्भवेन तदवगाहिनो नयम्य, विषयत्वसम्ब. धापेक्षया ज्ञानाऽनात्मकत्वमा सम्भवेन तदवगाहिनो नयस्य च नानयत्वप्रसङ्गः, यदाच बाहामस्थकम्यापि प्रस्थकत्वमुपयोगानतिरेकाश्रयणेन झानाद्वैतनयानुप्रवेशेन वाऽभ्युपगच्छन्ति शब्दनयास्नदानी तस्य झानालात्मकन्ये गजनिमीलिकामेवाश्यन्ति त पनि न प्रमाणन्वप्रसङ्गोऽपि
Page #222
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। 173 tessaamityaashyH| ननु विषयत्वेनागि ज्ञानात्मकत्वमेव नाऽज्ञानात्मकत्वं विषयत्वस्य तादात्म्यरूपत्वादिति कथं विषयत्व-तादात्म्याभ्यामुभयरूपसमावेश इत्यत आह-विषयत्वमपीति-तथा च यन्नयेन विषय. त्वस्य कश्चित् तादाम्यरूपता तन्नयेन विषयत्वस्याज्ञानात्मकत्वनिमित्तत्वं naa'traabhipretmityaashyH| अथवा येन नयेन विषयत्व कथञ्चित्तादात्म्यं तन्नयेनकेनैव विषयत्वलक्षणनिमित्तेन ज्ञानात्मकत्वाऽज्ञानात्मकत्वोमयसमावेश इत्याह विस्स्य्त्व्म्पीलि। कवितादात्म्य ज्ञानेन सह विषयस्य कश्चित्तादात्म्यम्, कथञ्चित्तादात्म्यञ्च भेदसहिष्ण्वभेद इति ज्ञानात्मकत्वाऽज्ञानात्मकत्वोभयसमावेश ityaashyH। यदाश्रयणेन नयान्तराभिप्रेतकथञ्चित्तादात्म्यलक्षणविषयत्वाश्रयणेन, 'उक्तम्' इत्य्नेनान्व्य्ः। तुल्यार्थचम् एकशब्दवाच्यत्वेन तुल्यार्थत्वं सदृशरूपत्वम् , तच्च तदा भवेद् यादृशं वाच्यत्वमेकत्र तादृशमेव त्रिषु, तञ्च विषयत्वस्य कथञ्चित्तादात्म्यरूपत्वे सत्युपपद्यते, यतः शब्दजन्यबोधविषयत्वादर्थस्थ शब्दवाच्यत्वम्, तत्र विषयत्वं तादात्म्यरूपम्, एवं तेन तज्ज्ञानमयभिधीयत इति ज्ञानस्यापि शब्दजन्यबोधविषयत्वम् , तत्र ज्ञान शब्दजन्यमेवेति स्वस्यैव स्वविषयत्वनिति तदपि तादारयमेवः शब्दोऽपि स्वेनाभिधीयते, म्बस्य स्वतादात्म्यमप्यस्ति स्वजन्यवोधविषयत्वमप्यस्ति, तद्विषयत्वमपि तादात्म्यमेवेत्येवं तुल्यार्थदम्, यदि च विषयत्वं सर्वथा तादात्म्यमेव स्याद्, एवं सत्येकत्वरूप वमेव स्यान्न तुल्यस्वरूपत्वमतः कथञ्चितादात्म्यमेव शिष म. तक्षा सति यदपेक्षयाऽथैन सह तादात्म्यं न तदपेक्षयाऽभियानन्द सर, शानेन सह वा, किन्तु भिन्नभिन्ननिमि. तापेक्षया । एवं तु यदि तुल्यप्रयोजनकत्वम् तदपि कथञ्चित्तादात्म्यपक्षे घटते. अशा तादाम्ये तु नमकप्रयोजनकत्वमेव स्यान तुल्यप्रयोजनकत्वमिति । वस्तुतः हाल-स्पशभिरूडेवम्भूतानां सूक्षोशिकामाश्रयतां न बाह्यान्युपर निर्भरः, किन्तु प्रथमतो विवेकेन स्वस्वरूपावगमाय
Page #223
--------------------------------------------------------------------------
________________ - 174 प्रमोदाविवृतिसंवलितं बाह्यमाश्रित्य लिङ्गभेद-पर्यायभेद-क्रियामेदसमाश्रयेण शब्दार्थमेदाभ्युपगमव्यवस्था, पर्यन्ते तु साकार-निराकारज्ञान-शून्यवादाभ्युपमन्तृत्वमेव क्रमेण नेपाम्, शून्यवादाभ्युपगन्ता तु व्यवहृत्युपपादनाय ज्यवहारदशायां ज्ञानाभ्युपगन्तव, विवेकस्तु तदानी लिङ्गभेदज्ञानपर्यायभेदज्ञान-क्रियाभेदज्ञानकृततत्तदर्थाकारज्ञानविलक्षणज्ञानस्वरूपभेदाभ्युपगमनिवन्धनः, इत्थं च प्रस्थकोपयोग एव प्रस्थक इति तेषां मते ज्ञानात्मत्वं प्रस्थकस्य, नैगम-सङ्ग्रह-व्यवहारर्जुमूत्रनयानां मते. 'ज्ञानात्मकत्वं प्रस्थकस्य, तत्र पराशङ्कामत्थाप्याऽपहस्तयति-न चेति -अस्य 'आशङ्कनीयम्' इत्यनेनान्वयः, ज्ञानात्मकत्वं प्रस्थकस्य साम्प्रतादिनयत्रयस्वरूपशब्दनयविषयः, अज्ञानात्मकत्वं नैगमादिनयचतुष्टयस्वरूपार्थनयनिश्यस्तदुभयात्मको यः शब्दार्थो भयन यविषयस्तस्यैकत्र वस्तुनि समावेशविरोधाद् ज्ञानात्मकं चेन्नाज्ञानात्मकम्, अज्ञानात्मकं चेन्न ज्ञानात्मक ज्ञानात्मकाऽज्ञानात्मकयोस्तादात्म्यासम्भवात्, तथा च वस्तु ज्ञानात्मका ज्ञानात्मकयोरन्यतरदेव भवितुमर्हति, तच्च परस्परविरुद्धपथमाश्रिताभ्यामर्थनय शब्दनयाभ्यां निर्णतुमशक्यमिति तथाभूतवस्त्वंशनिर्णयाऽनात्मकत्वात् प्रत्येकमर्थनयस्य शब्दनयस्य चाऽनयत्वं स्यादिनि न चाशङ्कनीयमित्यर्थः । यद्यपि विनिगमनाविरहादुभयोर्मध्ये नेकस्यैव निर्णय इत्येकान्तेन न सम्भवति नयविरुद्धयोरुभयोः सर्वथा तादात्म्यसम्भवस्तथापि किञ्चिदपेक्षया यज्ञानात्मकत्वं तच्छन्दनयोऽभ्युपगच्छति, यच्च किश्चिदपेक्षयाऽज्ञानात्मकत्वं तदर्थनय उररीकरोति, अथनये ज्ञानस्य विषये विषयत्वमेव सम्बन्ध इति विषयत्वापेक्षयाऽज्ञानात्मकत्वम्, शब्दनये ज्ञानस्य तादात्म्यमेव सम्बन्ध इति तादात्म्यापेक्षया ज्ञानात्मकत्वमित्येवं नयद्वयविषयसमावेशस्यैकत्र घटमानत्वात् प्रत्येकं स्वस्वविषयनिर्णायकस्य शब्दनयस्याऽर्थनयस्य च वस्त्वंशावगाहिनिर्णयात्मकत्वेन नयत्वमुपपद्यत इति निषेधहेतुमुपदर्शयति-तादात्म्येनेति-सर्वथा तादात्म्येनेत्यर्थः । त्दुभ्येति-shaanaatmktvaa'jnyaanaatmktvobhyetyrthH| ननु शान-विषययो.
Page #224
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । 175 विषयत्वमेव सम्वन्धतया भासत इत्यर्थनयस्य विषयत्वापेक्षया प्रस्थकस्याऽज्ञानात्मकत्वमननं युज्यते, तादात्म्यं तु तयोः संसर्गतया भासत एव नेति तदपेक्षया प्रस्थकस्य ज्ञानात्मकत्वमननं कथं सङ्गतमित्यत आह - विषयत्वमपीति । नयान्तराकृतं नयान्तरस्यार्थनयाद् भिन्नस्य शब्दनयस्याभिप्रायः । ननु किंवृत्तचिद्विधिः स्याद्वाद पत्रेति कथञ्चित्तादात्म्यमिति स्याद्वादप्रमाणसम्मतम्, कथं तदुपगमो नयान्तरस्येति चेत्, सत्यम् किन्तु प्रमाणे कथञ्चिद्वादे उभयोरपि प्राधान्यम, अत्र त्वभेरस्यैव प्राधान्यं वस्तुभूतत्वं च तस्य, भेदस्य गौणत्वमविद्याकल्पितत्वमेव तस्य न वस्तुभूतत्वम् स्याद्वादे तु तेर्स्ततयोरपि वस्तुभूतत्वमिति विशेष इति बोध्यम् । यदाश्रयणेन विषयत्वं कथचिन्तादात्म्यमिति शब्दनयाकृताश्रयणेन । अर्थाभिधानप्रत्यवानामिति- अर्थोऽपि ज्ञानविषयत्वाज्ज्ञानात्मा, शब्दोऽपि तत्त्वात् तथा, प्रत्ययस्तु स्वरूपत पत्र तथेति, अर्थस्य घटादेर्यद् जलाहरणादिकं कार्य तदप्येतन्नये ज्ञानस्वरूपमेव, शब्दस्य कार्यमर्थप्रत्यायनं ज्ञानमेव, ज्ञानस्य कार्यमर्थावभासनं स्वस्वरूपावभासनं च ज्ञानमेवेति तत्तत्कार्याणां ज्ञानव्यक्तीनां भेदेऽपि ज्ञानत्वेन सादृश्यमस्तीति तुल्यार्थत्वं सदृशप्रयोजनकत्वलक्षणमुपपद्यत इति । पूर्वव्याख्यानार्थावगमोऽतिसूक्ष्मेक्षिकानुवद्धमानसानामेव, इदं तु व्याख्यानं स्थूलमतीनामपि सुखावबोधम् । किञ्च पूर्वव्याख्यानं शब्दनय एव 'ba'hyaprasthakasyApi' इत्युक्त्याऽज्ञानात्मकत्वस्य 'उपयोगानतिरेकाश्रयणाद्' इत्याशुक्त्या ज्ञानात्मकत्वस्य च प्राप्तौ तत्सङ्गमनार्थ प्रवृत्तम्, तत्र 'नयान्तराकूतम्' इत्यनेन शब्दनयाकृतस्य ग्रहणं न सम्भवति प्रक्रतनयभिन्नस्यैव नयान्तरशब्दप्रतिपाद्यत्वेन शब्दनयस्यैव च प्रकृतनयत्वेन तद्भिन्नत्वस्य शब्दनयेऽभावात्, अर्थनयस्य नयान्तरत्वेऽपि तन्मते विषयत्वस्य कथञ्चित्तादात्म्याभावेन तत्तात्पर्यस्य ग्रहणासम्भवात् शब्दनयार्थनयातिरिक्तस्तु परिगणितसप्तनय
Page #225
--------------------------------------------------------------------------
________________ 176 प्रमोदाविवृतिसंवलितं बहिर्भूतो नास्त्येव कश्चिन्नय इति तदाकृतपरत्वमगि न सम्भवतीत्यत उक्तव्याख्यानमेव मम्यक्त्वमञ्चतीति बोध्यम् । / 106 पृष्ठ 23 पङ्क्तौ ' इत्यन्यत्र विस्तरः' इत्यनन्तरम् यथा च भावानां वर्तमानक्षणसम्बन्धो न तथाऽतीतत्वा-ना. गतत्वसम्बन्धः, अतीतत्वस्यानागतत्वेन सह विरोधे तयोरेकत्र भावे समावेशासम्भवात् . अतीतानागताकारज्ञानलक्षणविकल्पतम्तु तयोर विरोधो नाशङ्कनीयः, येनातीतत्वानागतत्वे अपि भावे स्याताम, यतः प्रत्यक्षमेव वस्तुसाधकम् , तञ्च वर्तमानाकारमेव नातीतानागताकारम्, विकल्पस्त्वतीतानागताकारोऽपीति न वन्तुसिद्धिनिवन्धनमिति न ततोऽतीतत्वा-'नागतत्वयोः सिद्धिः। तत्रेयमाशङ्का-पूर्वपूर्वज्ञानाद उत्तरोत्तरज्ञानप्रभव इति यत् पूर्वज्ञानं तत् समनन्तरप्रत्ययशब्दे. नोच्यते, तथा च यथा प्रत्यक्षज्ञानं समनन्तरप्रत्ययप्रभवं तथा विक ल्पोऽपि समनन्तरप्रत्ययप्रभव इति प्रत्यक्षस्य वस्त्वनुभवरूपत्वाद् वस्तुसाधकत्वे विकल्पस्यापि वस्त्वनुभवरूपत्वाद् वस्तुसाध कवं स्यादिति प्रत्यक्षस्येव तस्यापि प्रामाण्यं स्यादिति प्रत्यक्षाविष. यत्वेऽपि विकल्पविषयत्वादतीतत्वाऽनागतले स्थातामेव भाव्ग्ते। यदि च विकल्पस्य प्रामाण्यं नानुमन्यते तहि विकल्पद्वारा प्रत्यक्षस्यापि प्रामाण्यं न स्यात् , अभ्युपगम्यते च क्षणिकवादिना प्रत्यक्षस्य विकल्पद्वारा प्रामाण्यम् , तत एव च नीलाविवश्नुस्वलक्षणावगाहि प्रत्यक्षं यथा वस्तुनि नीलादिरूपन्नमवगाहते तथा क्षणिकत्व. मप्यवगाहते, परं नीलादिविकल्पमुत्पादयतीति नीलायंशे तस्य प्रामाण्यम् , क्षणिकत्वादिविकल्पं च नोत्पादयतीति न तस्य क्षणिकत्वांशे प्रामाण्यम् , अत एव च 'यत सत् तदक्षणिकम्' इत्या. धनुमानापेक्षा । "यत्रैव." इत्यादि वचनं लोक्तार्थस्यैवावेदकम् , यत्रैव-यस्मिन्नेव विषये नीलादौ,एनाम्-विकल्पारिका बद्धि, जनयेत् तत्रैव-तस्मिन्नेव नीलादी, अस्य-निर्विकल्पकप्रत्यक्षस्य, प्रमाणता
Page #226
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । प्रामाण्यम् , इति निरुक्त्व्च्नार्थ्ः। तथा च प्रत्यक्षविषयेऽप्यर्थे विकल्पद्वारैव प्रत्यक्षस्य प्रामाण्यम् , यदि च विकल्पस्तत्र प्रमाणं न भवेत् , न भवेत् तर्हि तद्वारा प्रत्यक्षमपि प्रमाणम् , यथा च नीलादिविकल्पकारणस्य नीलादिप्रत्यक्षस्यानुभवत्वं तथाऽतीताऽनागताकारज्ञानरूपविकल्पकारणप्रत्यक्षस्यापि समनन्तरप्रत्ययात्मकस्यानुभवत्वमित्येवं नीलादिविकल्पाऽतीतत्वा-'नागतत्वविकल्पयोरविशेषे नीलादिविकल्पस्येवातीतत्वानागतत्वविकल्पस्यापि स्वविषयसाधकत्वं स्यादेवेति " अनुभवाविशेषे विकल्पाविशेषः" itimuulshngkaabhipraayH| नीलादिवस्तुसाधकनीलादिविकल्पोपादानभूतप्रत्यक्षतो विलक्षणाऽतीतानागताकारज्ञानस्वरूपविकल्पोपादानीभूता प्रत्यक्षव्यक्तिः , यस्याः प्रभूतवासनालक्षणदोषः सहकारीति दोषसहकृतप्रत्यक्षप्रभवस्यातीतत्वादिविकल्पस्य दोषासहकृतप्रत्यक्षप्रभवनीलादि. विकल्पव्यक्तितो वैलक्षण्यमिति न नीलादिविकल्पस्येवातीतादिविकल्पस्य वस्तुसाधकत्वमित्यभिप्रायः "न-उपादान0'' इत्यादिसमाधानमूलस्य ॥ 127 पृष्ठे 17 पङ्क्तौ 'बोध्यम्' इत्यनन्तरम् - ऋजुसूत्राद् विशेषोऽस्य भावमात्राभिमानतः । सप्तभङ्गयर्पणाल्लिङ्गभेदादेर्वाऽर्थभेदतः ॥ 1 ॥ [ नयोपदेश-zlo034] इति वचनाद् भावनिक्षेपमात्राभ्युपगन्तृत्वं सप्तभयर्पकत्वं लिङ्गभेदादितोऽर्थभेदाभ्युपगन्तृत्वं चेत्येतत्त्रयं साम्प्रताख्यस्य शब्दनयस्यार्थनयाद बाजुसूत्राद् विशेषः, तत्र सप्तभङ्गी द्विविधा-अर्थनयाश्रिता शब्दनयाश्रिता च, तत्रार्थनयाश्रितायां सप्तभङ्गयां न शब्दनयाभ्युपगतमङ्गस्य घटकता, शब्दनयाश्रितायां च सप्तभङ्गयां नार्थनयाभ्युपगतभङ्गस्य प्रवेश इति शब्दप्राधान्या-'र्थप्राधान्याभ्युपगमसनुत्थयोः सतभङ्गयोविभिन्न प्रस्थानयो त्राधिकारः, यतोऽर्थनयाश्रिता सप्तमङ्गी सङ्ग्रहनयोत्थसत्त्वप्रतिपादकप्रथमभङ्ग-व्यवहारनयोत्थासत्वप्रतिपादकद्वितीयमङगऋजुसूत्रनयोत्थाऽवक्तव्यत्वप्रतिपादकतृतीयभङ्ग-सङ्ग्रह-व्यवहारनय
Page #227
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं द्वयसमुत्थक्रमिकसत्त्वाऽसत्त्वोभयप्रतिपादकतुरीयभङ्ग : प्रथमतृतीयसंयोगजपञ्चमभङ्ग-द्वितीयतृतीयसंयोगजषष्ठभङ्ग-प्रथमद्वितीयतृतीयसंयोगजसप्तमभङ्गैश्च संघटितमूर्तिः, शब्दनयाश्रिता सप्तभङ्गी पुनः पर्यायभेदेऽप्यर्थस्याभेद इन्यभेदाभ्युपगमप्रवणसाम्प्रताख्यशब्दनयसमुत्थप्रथमभङ्ग-पर्यायक्रियाभेदप्रयुक्तार्थभेदाभ्युपगमप्रवणसमभिरूढैवम्भूता. ख्यशब्दनयसमुत्थद्वितीयभङ्गघटिता,त्रिभिरपि शब्दनयैर्युगपद्भेदाऽभेदोभयविवक्षया तृतीयस्थावक्तव्यत्वभङ्गस्य, क्रमिकतदुभयविवक्षया तुरीयभङ्गस्य, प्रथम-तृतीयभङ्गसंयोगादितः पञ्चम-पष्ठ-सप्तमभङ्गानां सम्भवात् तृतीयादिभङ्गैश्च घटिता, किन्तु शब्दप्रधाने शब्दनये वचनातीतगोचरोऽवक्तव्यत्वभङ्गोन सम्भवति, परमत्रापि तृतीयभङ्गो. ल्लास ऋजुसूत्रादेवेति पर्यालोचनया शब्दा-'र्थनययाश्रिता या सप्तभङ्गी तस्या एत्राधिकारः, यस्याः सप्तभङ्गयाः प्रथमभङ्गो यत्रयसमुत्थस्तस्यां तन्नयस्य प्राधान्यमिति कृत्वा तत्र साम्प्रतनयस्य प्राधान्यमिति सा शब्दनयसप्तभङ्गीति व्यपदेशार्हा, तत्र प्रथमतृतीय-तुर्य पञ्चम सप्तमभङ्गाः साम्प्रतनयविषयविषयकत्वात् साम्प्रतनयसमुत्थाः, तृतीय-पञ्चम-षष्ठ-सप्तमभङ्गा ऋजुसूत्रनयसमुत्था इत्येकाधिकभङ्गाभ्युपगन्तृत्वात् साम्प्रताख्यशब्दनयस्य ऋजुसूत्राद् विशेष इति सूक्ष्मेक्षिकयाऽऽभाति ॥ 136 पृष्ठे, 26 पङ्क्तौ, तस्येति' इत्यनन्तरम् प्रथमनयेन यद्धर्मविशिष्टोऽर्थो गोचरीक्रियते तदवान्तरधर्मविशिष्टतयैव तद्विषयीभूतार्थस्य गोचरीकरणमुत्तरनयेन, विशेष्यीभूतधर्मिणमुपादायैव पूर्वोत्तरनययो. समानविषयत्वलक्षणप्रसङ्गसङ्गतिरिति पूर्वनयाऽविषयीभूतावान्तरधर्मविषयकत्वाद् उत्तरनयनिरूपणस्य न वैफल्यम्, प्रकृते तु नैगमादिनयेषु धात्वर्थक्रियालक्षणधर्मस्योपलक्षणविधया विषयत्वम्, एवम्भूतनये तु विशेषणतया विषयत्वमिति विशेषः ॥
Page #228
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । 137 पत्रे, 12 पतौ. 'प्रकृतेति' इत्यनन्तरम् चैतन्यस्वरूपप्राणधारणलक्षणजीवनरूपधात्वर्थस्यापि चेत्रमैत्रादिसकलजीवेषु विभिन्नत्वमेव, तत्रापि प्रत्येकं प्रतिक्षणं भिन्नत्वमिन्येवं चैतन्यसन्तानानामनेकेषामुररीकारापेक्षया जीवमात्रव्यापि एकचैतन्यमेवेति निक्षेपान्तरं लाघवादाश्रितं भवति, तथाभूतस्यापि व्यापकीभूतस्य चैतन्यस्य मायालक्षणशक्तिमत एवं भाव इति निक्षेपान्तरम, मायाऽप्यनिर्वचनीया वस्तुतो नास्त्येवेति केवलमेव चतन्यमिति निक्षेपान्तरं ब्रह्मवादियुक्क्याऽऽश्रितं भवति, तदेव चैतन्यं सच्चिदानन्दस्वरूपम्, तदधिष्ठानकवादेव तद्विवर्तेष्वनिर्वचनीयेषु घटादिषु सदादिप्रतीतिरिति निक्षेपान्तरमुपतिष्ठते, निर्धर्मकं तच्चैतन्य सत्त्व-चित्त्वा-'ऽनन्दत्वादिधर्मविकलत्वान्न सदादिव्यपदेश्यमित्यद्वैतमेव तदिति निक्षेपान्तरमप्यागच्छति, द्वैतस्य वस्तुतोऽभावे तद्विरोधिनो नाऽद्वैतस्यापि सम्भवः, घट-पटादीनाम सतां निरधिष्ठानक एव भ्रमः, अन्ते च स्वत एव भ्रमसन्ततिनिरुध्यत इति शून्यतैव तत्त्वमिति चैतन्याश्रितविचारपरम्परायां यदि न ब्रह्मविवादे विश्रामः, किन्तु तत्रापि विकल्पतोऽवान्तरसूक्ष्म-सूक्ष्मतर सूक्ष्मतमचैतन्यस्वरूपकल्पनाऽऽश्रीयते तदाऽनवस्था, तद्भयाद्ब्रह्माविवादे शून्यतायां वोक्तनीत्या पर्यवसानम्, तदा शुद्धचैतन्यात्मकप्राणधारणलक्षणजीवनरूपधात्वर्थात्मकप्रकृतमात्रस्यापर्यवसानं स्यात्, अतः सम्प्रदायमनतिक्रम्यैवौदयिकभावरूपजीवनस्यैवैवम्भूतनये जीवपदव्युत्पत्तिनिमित्तक्रियात्वमुचितमिति ॥ इति श्री 1पोगच्छाधिपति-शनसम्राड्-जगद्गुरु-श्रं विजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणाचसति-शास्त्रविशाद-कविरत्न-श्रीविजयलावण्यसूरिणा विरचिता नयरहस्यप्रकरणस्य प्रमोदा विवृतिः स्माप्ता।
Page #229
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं व्व्व्व्व्व् छद्मस्थेषु सदस्खल गतितया दोषप्रबन्धान्वये नो हास्यास्पदमत्र दोषघटनायो स्यामहं धीमताम् । नो प्रार्थ्याः कृतिनो निसर्गग रमावासा मया शोधने येषां दोषगणप्रमार्जनविधिः स्वाभाधिकोऽयं यतः ॥ 1 ॥ प्रशस्तिः [ उपजातिवृत्तम् ] श्रीनाभिजातं शुभशान्तिनाथं सुभव्यराजीनयनामृतं च । प्रकाशिपं श्रीशुभवर्द्धमानं नमामि नित्यं जिनराजराजम् ॥ 1 ॥ . [शार्दूलविक्रीडितवृत्तानि ] लोकालोकविलोकिनो जिनपतेः दुरीकृतांहस्ततेः सोल्लासैरमराधिपः कृतनतेः सूर्यातिगाङ्गद्युतेः । गीरीशस्य च नश्च शासनपतेः सिद्धार्थसत्सन्ततः पट्ट धर्मधुरन्धरं विजयते वीरप्रभोः सन्मतेः ॥ 2 ॥ तत्र श्रीश्रुतकेवली गणिमणिश्चारित्रचूलामणिः निर्ग्रन्थाभिधमच्छगच्छमतनोत् स्वामी सुधर्माभिधः । कोटीशः किल सरिमन्त्रकलनात् कोटीति नाम्नोज्ज्वलं __गच्छं चाच्छमतिश्च सुस्थित इति श्रीसूरिपोऽनु व्यधात् ॥ चन्द्रं चन्द्रकलाकलापधवलं भूयोयशोमालिन गच्छं चानुचकार चारुचरणः, श्रीचन्द्रसूरीश्वरः । तत्रैवानु च सरिराट् शमनिधिः सामन्तभद्राभिधः व्यातेने वनवासिगच्छममलं लीनं गुणानां गणे ॥ 4 ॥ संतापापहरं समाश्रितनृणां शाखावलीलालितं दीक्षादानशुभास्पदं सुचरणाबद्धं विशालोन्नतम् । श्रेयांसं वटगच्छमच्छमतुलं सत्पुण्यपण्यापणम् आचार्याधिप आततान तदनु श्रीसर्वदेवाभिधः ॥ 5 ॥
Page #230
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । भूपालेन च मेदपाटपतिना दृष्ट्वा तपो दुष्करं सान्वर्थे च महातपा इति पदं यस्मै ददे सम्मदात् । पुण्यात्मा विदधे ततः स च जगञ्चन्द्राभिधः सूरिराट् षष्ठं प्रष्ठगुणालयं किल तपागच्छं सदच्छाशयम् ॥ 6 ॥ गच्छेऽमिश्च परम्परागत महोवैशद्यलीलालये श्रद्धाचारचितां कुलालयमये राद्धान्तमार्गाध्वगे । श्रीहीरेण जिनेन्द्रशासन शिरोहीरेण धीरेण च 181 भूपालाकबरप्रबोधनकृता पुण्यात्मना सूरिणा ॥ 7 ॥ मोहेलापतिपाटने पटुतमे सद्धर्मसेनाकरे श्रीसेनेन च सैनिकेन गुणिना श्रेयोऽर्थिना सूरिणा । श्रीदेवेन च सूरिणा विबुधतास्कार्ति परां बिभ्रता श्रीसिंहेन च पापना गहरिणा श्रीसूरिणोल्लासिते ॥ 8 ॥ पृथ्वीं पादप्रचारतो विदधतो ध्वस्तान्धकारां वरां निर्मातुः रामसागरोदयरमां सद्वृत्तताशालिनः । सत्सौम्याकृतिमालिनः कुवलयाऽऽनन्दं ददानस्य व साधोस्तारकपस्य वृद्धिविजयाभिख्यस्य वै सद्गुरोः ॥ 9 ॥ पादाम्भोजरजोमरन्दमधुपो विद्याविलासालयो भूपालावलिमौलिलालितपदाम्भोजो जनानन्ददः । उच्चाचारप्रचारप्रोद्यतमना नानामुनीनां गुरुः प्रोसोढाऽऽगमयोगमुच्चविधिना प्रस्थानपञ्चत्परः ॥ 10 ॥ स्वं चास्वं समयं सदा सहृदयं विद्वांश्व दिव्याकृतिनित्यं धर्मकथाविधौ विलसता माधुर्यमाबिभ्रता । गम्भीरध्वनिना घनाघनरवं हास्यास्पदं कुर्वता तारेणाखिलभव्यकेकिनिकराऽऽनन्दं ददानः सना ॥ 11 ॥ तीर्थानामवने समुद्धृतिकृतौ लीनान्तरालः सदा शीलं शैशवतोऽमलं च कलयन्नाचार्यचूलामणिः ।
Page #231
--------------------------------------------------------------------------
________________ प्रमोदावृतिसंवलितं सम्राट् श्रीजिनशासनस्य वसतिः प्रौढप्रतापश्रियो राराजीतितरां जगद्गुरुरयं श्रीनेमिसूरीश्वरः ॥ 12 ॥ वसन्ततिलकावृत्ते] ईडे सुदर्शनधरं पुरुषोत्तमं तं मैत्रीयुतं समुदयश्रियमादधानम् । सन्नन्दनं सुमनसामनुरागच विज्ञानतामरसतामरसाकरं च ॥ 13 ॥ भव्यालिपङ्कविकलं जडतातिगं च नित्यं पुनानमखिलं किल साधुप्द्म्म्। सन्दर्शिताऽमृतपथं वरदेशनातो लावण्यमन्दिरमुदारमनोऽभिरामम् ॥ 14 ॥ [ उपजातिवृत्ते] नम्यं नरेन्द्रैः सुजयन्तमार्यदक्षं सुशीलोच्चविशुद्धचित्तम् । / कल्याणभृत्केवलनामधेयजिनप्रभोल्लासितभावविज्ञम् ॥ 15 ॥ सञ्चन्दनं सजनतापहारं प्रौढप्रभावं विबुधार्चितं च । सन्मङ्गलं सच्चरणादिकान्तं मतीशमान्यं गुणराजिरम्यम् ॥ 16 / / तस्यानल्पगुणस्य नेमिसुगुरोः सत्पट्टपद्माकरे ___ लावण्येन कजेन रैवतगिरौ नत्वा शिवानन्दनम् । आशाकाशदृशा मितेऽर्कसमये सञ्चैत्रराकादिने ग्रन्थे श्रीनयगे रहस्यविदिते टीका प्रमोदा कृता ॥ 17 ॥ चन्द्रार्कमहिमा यावद् भाति कान्तिकृतो भुवि । तावद् विवेकशालिनां ग्रन्थोऽयं हृदि नन्दतु ॥ 18 ॥ 10 0 ॥ इति प्रमोदाविवृतिः संपूर्णा ॥ टीकाग्रम्-प्रायस्त्रीणि सहस्राणि ॥ .
Page #232
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । . न 2 परिशिष्टम मूले टीकायां चोपन्यस्तानां गाथादीनामकारादिका सूचिःगाथादिकम् स्थलम् पत्रपङ्किः 1 'अत्यन्तासत्यपि ह्यर्थे' [खण्डनखण्डखाद्ये, परि0 1, zlo011] 109,5 2 'अत्र चाद्यानामादयस्त्रयः'[तत्त्वार्थवृत्ति0 a0 1, sU0 5] 86, 1 3 'अभेदं नोल्लिखन्ती धी '[खण्डनखण्डखाद्ये, परि0 1, zlo018] 71,15 4 'अर्थानां सर्वैकदेश0' [तत्त्वार्थभाष्य0, a0 1, su0 35] 91,6 5 'अर्थाभिधानप्रत्यया0' [ ] 75, 4 6 'अर्पितानर्पितसिद्धेः' [तत्त्वार्थ0. a0 5, sU0 31] 30, 2 7 'असंसर्गाग्रहस्यापि0' [खण्डनखण्डखाद्ये, परि01, zlo012] 109,25 8 'अहवा पच्चुप्पन्नो' [विशेषावश्यकभाष्यगाथा-2231] 125, 7 9 'इच्छइ विसेसियतरं0' [विशेषावश्यक निगाथा-2184] 115, 5 10 'इन्द्रो मायाभिः' [बृहदारण्यकोपनिषद् 2, 5, 18] 71, 21 11 'उज्जुसुअस्स एगे' [अनुयोगद्वारसूत्र0 14] 33-3, 113-7 12 'उत्पादव्ययध्रौव्ययुक्तं सत् [तत्त्वार्य0 a0 5, sU0 29] 73 13 13 'उप्पेइ वा विगमेइ वा धुवेइवा'[ आगमः ? 14 'उवएसो सोणओ0' [विशेषावश्यक ni0 गाथा-3592] 12, 1 15 'ऋजुसूत्रा' [नयोपदेशश्लो0 34] 16 'एकमेवाद्वितीयं ब्रह्म' [छान्दोग्योपनिषद् 6, 2, 1] 70, 26 17 'एवं जीवं जीवो संसारी0 [विशेषावश्यकभाष्यगाथा-2256] 133, 3 18 'काशीमरणान्मुक्तिः' [श्रुतिः ? 3, 18 19 किञ्चित् सिद्धमसिद्धं0 [वाक्यपदीय0 ] 20 'गुणपर्यायवद् द्रव्यम्' [तत्त्वार्थ0 a0 5, सूत्र0 37] 79, 13 व्व्व्व्व्व्व्व्व्व्व्
Page #233
--------------------------------------------------------------------------
________________ 184 प्रमोदाविवृतिसंवलितं www 21 ' जत्थ वियण जाणिज्जा0' [अनुयोगद्वारसूत्र0 8 ] 77,3 22 ' जीवो गुणपडिवन्नो0' [विशेषावश्यक ni0 गाथा - 2643] 84, 1,86,5 23 'णामाइतियं दव्वट्टियस्स0 [विशेषावश्यकभाष्यगाथा- 75 ] 24 'गेहिं माणेहिं0' [विशेषावश्यक ni0 गामा- 2162] 25 'तमेव विदित्वाऽतिमृत्युमेति0' [श्वेताश्वतरोपनिषद् 3 8] 26 'तिक्काले चदुपाणा0' [ द्रव्यसङ्ग्रहगाथा - 3 ] 84, 8 73, 2 3, 13 135, 3 27 'दासेन मे खरः क्रीतः 0 ' [नयोपदेशश्लो0 55] 28 ' द्वैताद् वै भयं भवति0' (श्रुति0 ? 36, 2 71, 23 1 29 'नयाः प्रापकाः साधकाः 0' [तत्त्वार्थ भाष्य- a01, सूत्र0 35 ] 30 'नामं आवकहियं0' [ अनुयोगद्वारसूत्र - 11] 10, 1 92, 6 73, 5 143,6 31 'निगमेषु येऽभिहिताः 0 ' [ तत्त्वार्थभाष्य0 a0 1, सत्र0 35 ] 32 'पैसमयकजकोडि0' [विशेषावश्यक भाष्यगाथा- 2318] 33 ' पच्चु पण्णग्गाही 0' [विशेषावश्यकनि0 गाथा - 2184] 34 'पलालं न दहत्यग्नि0' [नयोपदेशग्लो0 31] 35 ' प्रमाण - नयैरधिगमः ' [ तत्त्वार्थ0 a0 1, सूत्र0 6 ] 12, 9 36 'भावं चिय सद्दनया0' [ विशेषावश्यकभाष्यगाथा - 2847] 81.5,85,1 37 'भागे सिंहो नरो भागे0 ' [ 38 'मग्गणगुणठाणेहि 0' wwwwww ] (द्रव्य सङ्ग्रहगाथा - 13] [अन्ययोगव्यवच्छेदिकाश्लो0 13 ] ] 39 'माया ससीचेद 40 'यत्रैव जनयेदेनां0' [ 41 'यथार्थाभिधानं शब्द:' [ तत्त्वार्थभाष्य a0 1, सूत्र0 35] 42 या सर्वमात्मैवाभूत्0' [श्रुतिः ! ] 43 'लौकिकसम उपचारप्रा0' [तत्त्वार्थभाष्या0 1, सूत्र0 35 ] 44 'वंजण-अत्थ-तदुभए0' [विशेषावश्यकनि0 गाथा - 2185] 45 ' वच्च विणिच्छियत्थं' [विशेषावश्यकनि0 गाथा - 2183 ] 104, 7 127, 6 21, 26 135, 9 72, 22 106, 13 113, 4 71, 23 99, 3 132, 2 97, 2
Page #234
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। 46 वत्थूओ संकमणं hoi0 [विशेषावश्यकनि0 गाथा-2185] 128, 3 47 'व्यक्त्याकृतिजातयः पदार्थः [गौतमसूत्र0 ] 93, 26 48 'व्यञ्जनार्थयोरेवम्भूतः' [तत्त्वार्थभाष्य0 a0 1, सूत्र0 35] 132, 4 49 'व्याव-भाववत्तैव0' [कुसुमाञ्जलिस्तबक0 3, zlo0 2] 110, 9 50 'श्रेयांसि बहुविघ्नानि0' [ 51 'संग्गहिय-पिडियत्थं' [विशेषावश्यकनि0 गाथा-2183] 91, 1 52 'सतां सामप्रताना0' [तत्त्वार्थभाष्य0 a0 1, su0 35] 106, 5 53 'सदविशिष्टमेव सर्वम्' [वेदान्त0 ? ] 70, 1 54 'सत्स्वर्थेष्वसंक्रमः0' तत्त्वाथभाष्य0a01,सूत्र035 ] 128, 4 55 'सब्भावासभावो' विशेषावश्यकभाष्य0 गाथा2232] 125, 9 56 'सर्वे विघ्नाः शमं यान्ति0'[ ] 4, 13 57 'सव्वनया भावमिच्छन्ति[विशेषावश्यकभाष्यगाथा-3601 ] 85, 2 58 'सव्वेसि पि नयाण' [आवश्यकनि0 गाथा-1055 ] 59 'सावज्जजोगविरओ0' [आवश्यकमूलभाष्यगाथा-149] 87, 8 60 'सुदूरधावनश्रान्ता' [खण्डनखण्डखाद्यपरि01 zlo0 8] 71, 11 61 'स्निग्धोष्णं दाडिमं रम्य' [चरक saM0सूत्रस्थान a027 zlo0150] 20,9 62 'स्यादावसङ्खयेयः' [सिद्धहेम0 3, 1, 111] 131, 21 इति मुनिश्रीमहिमाप्रभविजयसङ्कलिता सूचिः ॥
Page #235
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं शुद्धिपत्रम् .. सविवरणस्य नयरहस्यप्रकरण्यस्य शुद्धिपत्रम् - चक्र0 8,28 ____9,27 अशुद्रम् शुद्धम् पत्र-पङ्क्ती अशुद्धम् शुद्रम् पत्र-पङ्की 0कस0 0कर्म0 1,24 ह pra0 0ह-pra0 8,25 चक्रु0 2, 5 दित0 दिति नास्तिक0 नास्तिकै0 2,16 धम0 धर्म 8,28 0वनाहः 0वनाहः 2,19 d, a0 0 a0 रीय0 रीण 3, 8 | उक्तव0 उक्तिवै0 10,11 सिद्ध0 सिद्धि0 3,17 तत्वार्थ तत्त्वार्थ 10,12. 0ध्वसार्थ 0ध्वंसार्थ 4, 9 दायका0 0दायका0 10,16 m, m। 4,27 शृङ शृङ्गं 11,13 स्यव स्यैव 5,9 नयर. नयैर0 12,9 तत्त्वाथ0 तत्त्वार्थ0 5,26 तैकक0 तैकैक0 12,13 माग0 मार्ग 5.28 तैकक0 तैकैक0 12,14 र्थप0 कृत्वोत्था0 कृत्योत्था0 12,15 रेऽथ रेऽर्थे प्रमाण0 प्रमाणइ0 12,27 जनं जनम् , योह0 व्योहूं0 13,2 नम् , नं तत्रान्त0 तन्त्रान्त0 13,6 0पय0 पर्य0 7,18 प्रक्षे0 प्रतिक्षे0 13,8 विषयो यः विषयः 8,17 चतुद0 चतुर्द0 14,2 सत्त्व सत्त्वं. 8,20 दीना0 दीना-0 14,6 स्थवेति स्थैवेति 8,25 हित्वे. हित्वे-0 14,7 तदिरां0 तदितरां0 8,25 / मूते भूते 14,14 *थर्घ0 7,6
Page #236
--------------------------------------------------------------------------
________________ न्य्र्ह्स्य्प्र्क्र्न्न्म्। द्वित्वं नामाध्य0 नामध्य0 14,27 / टेनक0 0ष्टे नैक0 27,14 त्रिभिनि0 त्रिभिनि0 15,1 नय-0 नय0 27,25 दिन दिन0 15,7 केनै0 केणे0 28,1 दि dvi0 दिद्वि0 15,11 व्यात्मत्वं यात्मकत्वं 28,11 di tR0 dita0 15,12 stm| stam, 29,3 0dhyayava0 0dhyava0 15.14 dita0 diti0 29,4H dvitva 0थ्ः। 0र्थ्ः। 29,7 0धम0 0धर्म0 15,19 लक्षणाव0 0लक्षणावच्छेभूत0 भूतं0 15,19 काव0 29,13, दिक दिकं 15,22 यैक0 यैकत्व0 0प्रत्तित्त्व0 0पत्तित्व0 16,16 29,15. न्ध न्धः , 29,19. tyA0 .त्यतआ0 16,20 र्षहा0 0र्ष-hA0 173 दृष्ट दृष्टि0 . 30,26. न, तद् न तद् 0 17,18 मात्रावगाही मात्रयाही 31,11 / 0कटुत्व0 0कटुकत्व0 17.29 भ्युप0 भ्युपै0 31,18. तत्व 0वत्त्व 18,1 र्भाव्ः। स 0र्भावः, स 31,23. 0धुय0 0धुर्य0 18,24 दोष0 दोषोप0 19,6 no0 भावान्नो0 32,6 तम्, kA0 0तमिति kA0 19.15 | सौवसा0 . 0सौसा0 32,14. रमेवा0 0रत्वमेवा0 19,26 तरांश0 0तरांशा0 32,23. विकारि0 0कारि0 20,2 मस्य । एव मस्य, एवं 33,8 ति, sa0 ति sa0 20,22 0त्वनु0 त्वनुप0 34,5. विभागा0विभिन्नभागा0 21,24 नैगम0 "नैगम0 35,20 0पर्यायो0 0पर्याययो0 22,23 0bda0 0ब्दाः 35,20. 0औप0 औपा0 23,8 नया तैकबो0 तैकत्वबो0 24,7 [ta0 1,34] 35,200 नाम्, नाम्। 36,10. 0दककस्वप्रकारक0 25,16 / ति। ति, 36,10. नयाः " दकस्वप्रकार " 25.5
Page #237
--------------------------------------------------------------------------
________________ प्रमोदाविवृतिसंवलितं DECERuamar 40,6 मिणइत्ती 40,19 अन्त0 44,23 मेव मेव 36,16 / एवं एवम् प्रकारबु0 प्रकारकबु0 39,3 0पटबद्धया paTamedabuddhayA70,27 तत् तत्, 39,5 पटभेदैः 0पट-मेदैः 71,3 चेति चेति सिद्ध0 सिद्धय0 71,7 त्व pra0 त्वं pra0 मिणइ त्ती 73,2 दि di0 दिदि0 ___ अनन्त0 73,18 शयति0 शयति 42,10 गाही नाही. 73,19 बाह्मणे ब्राह्मणे 43,7 विषयत्वम विषयत्वम्, 73,21 नार्थ नार्थ 44,14 पुनः पुनः, 75,10 शुद्ध0 शुद्ध0 परिणाम0 परिमाण. 76,1 किया0 क्रिया0 45,16 निक्षेपेत निक्षिपेत् 77,16 रूषैव रूपैव 45,27 माः मा 77,20 *तुत्या0 तुल्या0 50,24 मप0 मुप0 78,5 त्वं त्वं 50,27 द्रव्य-0 द्रव्य 78,14 दीनां दीनां शुद्धत्वं 51,11 कार0 कारण 78,18 तीत्यु तीत्याद्य0 51,17 तदु0 त्वदु0 80,6 . शङ्कते- 51,20 व्यमिति जीवद्रव्य इति 80,13 नहि न हि 53,1 नयेस्येति नयस्येति 80,20 नही. न hI0 53,7 तयाद्र0 0तया dra0 83,23 पेयते पेयते- 54,24 0 pra0 0णप्र0 86,9 भिन्नपं0 भिन्ने pu0 57,12 pA0 पृष्ठा0 87,10 अवएव अत एव 57,15 नविशेष0 न विशेष0 90,23 न्यतवि0 न्यवि0 60,13 सदै0 सदे0 91,20 परिमाण. परिणाम0 66,2 नास्ति नाम्नि 93,55 * जनकाताया anu0 मिति" m" इति 94,6 janakatA'nu066,11 इति, इति- 94,19 0क्त्म्। क्तम्, 63.3 / स्थापना0 स्थापन. 95,9
Page #238
--------------------------------------------------------------------------
________________ व्बहारः *स्यापला0 0हारः 0णत्व0 0 स्याप्ये 0 * पर्यात् * वत्व 0 न हि * नाती 0 0ना tI0 * व्याप्य एव *'तीत0 0गताज्ञान 0 * सूत्रं 0मित्यर्थः तदमपि 0 1 संशी 0 * ताथ भाव नोभयथा0 * दित्यथः 0 व्यवहारः स्याप्यपला0 97,27 99,2 99.2 99,10 100, 1 हारः, 0 णत्व - 0 स्याभावेऽप्ये * पर्यात्, वत्त्व0 नह ज्ञान0 नयरहस्यप्रकरणम् । 97,1 / 0त्येत्वे 0 नानती 0 ना नती0 व्याप्यमेव 105,18 *'नतीत0 105, 19 0गताकार 0 सूत्र 0 * इत्यर्थः तमपि * तार्थ0 भावधर्मो 189 111,30 112,2 112,3 112,5 *हरतः हारतः 112,5 0 षोपादः0 0षोत्पाद0 112,5 100,19 घटा0 112,10 104,1 0 दर्थ0 दर्थे 114,19 105,5 * तर तर0 115,27 105,5 समभिरूढस्य साम्प्रतस्य 116,10 117,7 117,7 118,1 118,2 कुम्भः । 106, 28 107,12 नन्वेवं 107,17 स्वपरो0 * ताना0 * तमना0 * गमो vi0 0 गमोऽवि0 107,23 0 शङ्कते ? 108,6 नन्वे 0 शंस0 106,9 106,27 तया " इदन्त्व0 एव भाव 110,16 उभयथा0 110,28 *दित्यर्थः 111,16 कुम्भः, 109,25 110,2 समाधत्ते 110,7 1 0 स्वपर0 * त्येवे0 7 0 त्वस्य 0 0घट इदन्त्व एव, कुम्भ तथा -O कुम्भ न चैवं स्व-परो0 0 शङ्कय निषेधति -न cai0 निषेधहेतु ; 0 स्व- पर0 118,13 118,16 119,1 119,4 119,12 माह 119,16 120,2 120, 3 120,5 120,10 ? 0त्वस्यै0 0 119, 13.
Page #239
--------------------------------------------------------------------------
________________ 190 प्रमोदाविवृतिसंवलितं - wwwwwwwwwwwwwww. स्वपर0 तस्ये स्व-पर0 120,16 अहि. तस्यै0 120,23 रेणव 0पदेन- पदेन 121,1 तोपका0 स्व-पर0 121,2 घट-0 चकुम्भ0 च कुम्भ 121,4 / . 122,1 सम0 सद्भावेन सद्भावे 122,18 हितः कलनायः कलनीयः 122,19 0क्षायौ0 वक्तव्य वक्तव्यत्व0 122,25 0देश0 - सिद्धयः सिद्धय 123,9 च दु गम्यम0 गमे'0 123, 90पाणा 050 0'पि 123,11 0दसय पर0 अपर 123,27 चद्वौ , 124,4 / प्राणौ च स्वपर0 स्वपरोभय0 124, 70ताद्वेचेतने बोधात् तथाबोधाद् 124.10 इति दि gA0 दिगा0 125,12 रागस्य- तथाहि तथाहि- 125,13 दर्श च विकल्प0 विकल. 126,12 नयाः देशाः, देशाः 126,13 | नयाः । 126,28 पशि0 संक्र. संक0 128,2 0मान त्ति rUDhe"tti 128,2 नाप0 भ्युप0 rthabhedAbhyupa0128,7 / मतं 0र्थमेदातत् तत् 128, 80थ्य0 पेक्षया0 पेक्षाया0 128,17 तथा गृही 129,2 रेणैव 129,13 पदं 129,26 त्तपुरस्का0 131,2 घट0 132,7 - 133,5 0-सम0 133,6 हित इति 133 क्षायो0 133, देश-0 134,4 चदु 135,3 पाणो 135,3 दसहि 135,9 चत्वारः 135,16 प्राणश्च 135,17 तोद्वेचेतने 135,18 इति- 135,20 0रागस्य 135,20 दर्शभिः 135,22 नयात् 135,22 नयात् 135,23 0पदर्शि0 138,10 मानं 138,15 न pa0 139,21 0मतं कारणं 141,10 यं 141,17 तथाऽपि 143,20
Page #240
--------------------------------------------------------------------------
________________ नयरहस्यप्रकरणम् । wwwwww तिबु 0पाद0 तिप्यु0 0णं लमु0 टेन प्रत्यय0 न च सत्या धात्वा0 प्रत्यय 0पपाद0 144,2 तदभवच्च तभावाञ्च 150,23 7 प्रत्या0 प्रत्यया0 151,12 0णम् विशेष्या0 विशेष्यता0 151,13 0lau0 146,22 Te 247.16 प्रत्यय0 प्रत्ययान्यतर0 151,13 धातु0 - 147,20 0तसम्बन्धेन तत्वसम्बन्धेन ननु 147,22 152,12 सत्या 147,23 त्यादो त्यादौ 154,11 धातुत्वा0 148,11औत sau0 157,17 प्रत्ययान्यतर0 150,22 0वोध0 बोध0 160,14 श्रीविजयनेमिमूरिग्रन्थमाला-रत्नानि । प्रकाशितग्रन्थाः । मूल्यम् 1. धातुरत्नाकर भाग-1 2 5. देवगुर्वष्टक-स्वोपज्ञवृत्तियुक्त 6. देवगुर्वष्टक तथा कदम्बाष्टक 7. धातुरत्नाकर भाग-5 8. , 6 9. नूतनजिनस्तवनमालादिसंग्रह, आवृत्ति 8 10 महावीरस्तवनमाला 4-0-0 2-0-0 2-0-0 0-4-0 0-1-0 4-0-0. 2-8-0 अमूल्य.
Page #241
--------------------------------------------------------------------------
________________ 192 प्रमोदाविवृतिसंवलितं अमूल्य 11 महावीरछत्रीशी 12 धातुपारायणम् , कण्वादिप्रकाशः 13 नूतनतीर्थस्तवनमाला 14 कण्वादिप्रकाशः 15 सविधिप्रतिक्रमणादिसंग्रह 16 धातुरत्नाकर भाग-7 17 स्तुति चोवीशी 18 विधियुक्तपञ्चप्रतिक्रमणादि भाग 1 थी 8 19 जीवविचार-पद्यानुवाद तथा उपयुक्तटिप्पणयुक्त 20 सिद्धहेमदीपिका ( अष्टाध्यायमयी) 21 तत्त्वार्थत्रिसूत्री-प्रकाशिका 22 प्रथमकर्मग्रन्थ-पद्यानुवाद-विवेचनादिविभूषित 23 जिनसंगीतसरिता 24 सिद्ध्हेम्दीपिका-prkaashH। प्रथमो भागः । 25 चैत्यवंदनभाष्य छन्दोबद्ध भाषानुवाद 26 स्याद्यन्तरत्नाकर भा. 1 0-2-0 4-8-0 0-6-0 0-12-0 0-14-0 0-8-0 बसमापप्रन्याय 1 सिद्धहेमशब्दानुशासन-महाव्याकरणम् , बृहदवृत्ति-बृहन्न्यास-लघुन्यासादिसहितम् । 2 तिलकमञ्जरी टीकात्रययुता । 3 सप्तमङ्गी-नयप्रदीपप्रकरणं बालबोधिनीविवृतियुतम् । 4 अनेकान्तव्यवस्थाप्रकरणं तत्त्वबोधिनीविवृतियुतम् ।
Page #242
--------------------------------------------------------------------------
_