________________
नयरहस्यप्रकरणम् ।
नुवेधेन जालन्तरमापन्नस्य गुड-शुष्ठीद्रव्यस्य कफ-पित्तदोषकारिलाया निवृत्तिः । नेयं जालान्तरनिमित्ता, किन्तु मियो माधुर्य-कटुकल्बोत्कर्ष-हानिप्रयुक्तेति चेत् , न-द्वयोकल्पनेति दर्शितम् , 'दृरयाइत्यस्य निवृत्तिः' इत्यनेनान्वयः। वैकल्येति, वैकल्यं शुण्ठाडव्ये गुडसंयोगाभावो गुडे शुण्ठीसंयोगाभावश्च, तत्परिहारो गुड-शुण्ठीद्रव्ययोः संयोगस्तेनेत्यर्थः, अस्य 'निवृत्तिः' इत्यत्रान्वयः। तत्प्रयुक्ताया वैकल्यप्रयुक्तायाः, अस्य 'कफपित्तकारितायाः' इत्यत्रान्वयः, उस्य शुण्ठीद्रव्यसंयोगाभावप्रयुक्तायाः कफकारितायाः शुण्ठीद्रव्यस्य गुडसंयोगाभावयुक्तायाः पित्तकारिताया इत्यर्थः । परस्परानुबंधन, अन्योन्यात्यन्तसंयोगेन । जात्यन्तरमापनस्य गुड-शुण्ठी. संयोगनिप्पन्नविलक्षणचूर्णगुटिकाद्रव्यस्य, पष्टीयं सप्तम्यर्थ, तेन एव. म्मतव्यविशेष कफ-पिसकारित्वाभाव इत्यर्थः। गुड-शुण्ठीद्रव्यस्य जात्यन्तरत्वमसहमानः परः शङ्कते-नेयमिति । इयं कफ-पित्तकारितानिवृत्तिः, माधुयोत्कर्षतो गुडे कफकारिता, तत्र शुण्ठीद्रव्यसंयोगे माधुर्वोत्कर्षहानेः कफकारितानिवृत्तिः, एवं कलकत्वोत्कर्षतः शुण्ठीद्रव्ये पित्तकारिता, गुडसंयोगे च कटुकत्वोत्कर्षहानेः पित्तकारितानिवृत्तिरित्तावतोपपत्ती गुशुण्ठीद्रव्यं जात्यन्तरं नाभ्युपेयमिति च, तदृष्टान्तेनान्यत्रापि जात्यन्तरतापन्ने प्रत्येकपक्षदोपपरिहारकल्पना भद्रेति शङ्कितुरभिप्रायः माधुर्य-कटुकत्वयोः परस्परविरोधित्वे सत्येव कलुकत्वतो माधुर्वोत्कर्षहानिर्माधुर्यतः कटुकत्वोत्कर्पहानिर्भवेन्नान्यथा, परस्पर विरोधिनोकतरबलवत्त्वे सति एकतरस्योत्कर्ष:हाभिरएक था, ए च कमुकत्वस्य बलवच्चे कटकत्वकार्य पित्तमुद्रितं स्यात् , माधुर्थस्य बलवरखे माधुर्यकार्यमुद्रिक्तकफत्वं भवेत् . तथा कनुकत्येन माधुर्योत्कर्षहानाबपि मन्दमाधुर्यसद्भायात् त का सन्दकामावः, एवं माधुयेण कटकस्योत्कर्षहानावपि मन्दकटुकत्वस्य सद्भाधेन तत्कार्थस्य मन्दशित्तस्य भावः स्यादेव, न च भवति परस्परनिथालेकद्रव्यतामुपगतस्य मुखशुण्ठीद्रव्यस्य सन्दकफकारित्वं मन्दपित्तकारित्वमपि वेति तद् द्रव्य जात्यन्तरमेवास्थे. यमिति समाधत्ते-नेति । होः माधुर्य-कदुत्वयोः । तन्न्दतायामपि साधु