________________
प्रमोदाविवृतिसंवलितं
रेकतरबलतत्व एवान्यापकर्षसम्भवात , नन्मन्दतायामपि मन्दपित्तादिदोषापत्तेश्च । एतेनेतरेतरप्रवेशादेकतरगुणपरित्यागोपि निरस्तः, अन्यतरदोषापत्तेरनुभवबाधाच । अथ समुदितगुड-शुण्टीद्रव्यं प्रत्येकगुड-शुण्टीभ्यां विभिन्नमेकस्वभावमेव द्रव्यान्तरम् , न तु मिथोऽभिव्याप्यावस्थितोभयस्वभावं जात्यन्तरमिति चेत्, न- तस्या द्रव्यान्तरत्वे विलक्षणमाधुर्य-कटुकत्वाननुर्य-कटुकन्वमन्दतायामपि । 'एतेन इत्यस्य 'निरम्नः' इत्यनेनान्वयः । इतरेतरप्रवेशाद गुड-शुण्ठीद्रव्ययोः परस्परानुवेधे गुडः शुण्ठीद्रव्ये प्रविशति, शुण्ठीद्रव्यं गुडे प्रविशतीत्येवमन्योन्यप्रवेशान् । एकतरगण. परित्यागः - गुडस्य शुण्ठीद्रव्ये प्रवेशे गुगुणस्य माधुर्यम्य परित्यागः, शुण्ठीद्रव्यस्य गुडे प्रवेशे शुण्टीद्रव्यगुणस्य कटकन्वस्य परित्यागः । 'एतेन' इत्यतिदिष्टमेव निरासहेतुमुपदर्शयनि- अन्यनरदोषापत्तरितिमाधुर्यगुणपरित्यागे कटुकत्वस्य सद्भावात् तत्कार्यस्य पित्तोद्रेकस्य कटकत्वगुणपरित्यागे वा माधुर्यस्य सद्भावात् तन्कार्यस्य कफो. देकस्य वा प्रसङ्गादित्यर्थः । अनुभवबायाचति-गुङ-शुण्ठीद्व्ये माधुर्य कटुकत्वं चानुभूयेते इति तादृशानुभवबाधादेकतरगुणपरित्यागस्योपगमासम्भव इत्यर्थः । ननु प्रत्येकमिश्रणाज्जातमुभयस्वभावं जात्यन्तरमिति किमित्युपेयम् ? द्रव्यान्तरमेव तदेकस्वभावमिन्येवं किं न स्यादिति न तदृष्टान्तवलाद भेदाभेदोमयस्वभावस्व जात्यन्तरस्य कल्पना भद्देति शङ्कते अथेति । समुदितगुड-शुण्ठीद्रव्यस्य द्रव्यान्तरत्वे प्रत्येकगतयोर्माधुर्य-कटुकत्वयोस्तदानीमपि मिश्रणप्रयुक्तं यद् विलश्रणत्वं तेनानुभवो न भवेत् , नहि प्रत्येकगुशुण्ठीद्रव्याभ्यां सर्वथा भिन्ने तण्डुलादिद्रव्ये विलक्षणमाधुयाटुकल्यानुभव इति समाधनेनेति । तस्या इति स्थाने तस्य इति पाटो युक्तः, नस्य- समुदितगुडशुण्ठीद्रव्यस्य । किञ्च, तद् द्रव्यान्तरत्वेनाभ्युपगम्यमानमेकस्वभावमनेकस्वभावं वा ?, अल्ये स्वभावमेदाद भेद पर स्यानैकत्वम्,