________________
अङ्काः विषयाः पत्रपतिः । अङ्काः विषयाः पत्रपक्तिः
ऽप्यनुग्राहकत्वादुपयुक्तत्वमुः । ४१०, एतन्मते कृतकरणा- १४१,५ पदर्शितम् ।
समाप्त्यापादनमाशङ्कयापा४०२, नयेषु बलत्त्वावलवत्त्वे १३९,४ | कृतम् । अपेक्षाकृते।
४११, यादृशदण्डादीनां पूर्व- १४१,८ ४०३, प्रकारान्तरेण नयानां १३९,६ भावतो घटोत्पत्तिस्तादृश. विशेषस्यापाकरणम् ।
दण्डादिसद्भावत उत्पत्त्य४०४, क्रियानये ज्ञाननयाद् १४०,१ नन्तरमुत्पत्यापादानमाशङ्कय
यद् विशेषस्याशङ्कनं परिहतम् । तस्य क्रियानयाज्ज्ञाननये वि- | ४१२, टीकायामेवम्भूत- १४१,१२
शेषस्योपदर्शनेनापाकरणम् । नयाभिमतयुक्तिभिः कुर्व४०५, क्रियानये कार्योपयिको-१४०,३ दूपत्वेन चरमकारणस्यैव
विशेषो ज्ञाननये व्यवहारो- कारणत्वं व्यवस्थापितम्। पयिको विशेष इत्याशङ्कायाः ४१३, घटोत्पत्तेः प्राक- १४२,२ खण्डनम् ।
कारणक्रियातस्तदुत्पत्त्यापादन४०६, इतरकारणविशिष्टं १४०,६ । माशङ्कय परिणामविशेष
चरमकारणं सामग्रीति सा- रूपकारतायाः कार्यसह
मग्रीलक्षणस्य निराकरणम् । वृत्तितानियमतः परिहृतम् । ४०७, टीकायां सामग्री- १४०,१७ ४१४, कुर्वद्रूपत्वस्याप्रामा- १४२,७
लक्षणखण्डनाभिप्रायोप- __णिकत्वंपराभिप्रेतं व्युदस्तम् । दर्शनम् ।
४१५, क्रियाया दीर्घकाल- १४१,८ ४०८, क्रियानयोपपादकः १४१,२ त्वमाश्रित्य चक्रभ्रमणादि
प्रश्नः, तत्र कुर्वद्रूपत्वेन काले घटोपलम्भापादनकारणत्वाच्चरमकारणमेव प्रश्नस्य निराकरणम् ।
कारणमिति दर्शितम् । ४१६, टीकायां कुर्वदूपत्वे १४२,२२ ४०९, क्रियमाणं कृतमेवेत्ये- १४१,४ बीजत्वादिजातिसाङ्कर्य सङ्गतन्मतम्।
मितम् ।