________________
अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपक्तिः ३८९, चेतनाद्वयशालि- १३५,५ | ३९५, प्राधान्येनाशुष्कर्मो- १३७,६
त्वेन संसारिणोऽपि जीवत्व- दयलक्षणस्यैव जीवनार्थस्य माशङ्कय व्युदस्तम्।
ग्रहणमेवम्भूतनये इत्यस्य ३९०, संसारिचैतन्यस्यापि १३५,६ शङ्काप्रतिक्षेपद्वारा व्यव
निश्चयतः शुद्धत्वम्, तत्प्र- स्थापनम् । तिपादकं द्रव्यसङ्ग्रहवचन. | ३९६, भावप्राणधारणात् १३७,१० मित्याशङ्कय प्रतिक्षिप्तम्।
सिद्धस्य जीवत्वमिति श्वेता३९१, उक्तदिगम्बरमतस्य १३६,१
म्बराय्यमलयगिरिप्रभृत्युक्तं चिन्त्यत्वम् , तत्रैवम्भूतस्य
कथं सङ्गतमित्याशङ्कायाः जीवं प्रत्यौदयिकभावग्राहक- प्रतिविधानम् । त्वम् , अत्र तस्य शुद्धधर्म
| ३९७, नैगमाद्यभिप्रायत १३८,३ ग्राहकत्वमित्याशङ्काऽपाकृता।
एव जीवस्य शास्वतिकत्वं ३९२, टीकायामुक्ताशङ्का- १३६,२८
प्रज्ञापनादाविति दर्शितम् । पाकरणहेतोरवतरणद्वारा
| ३९८, विशुद्धतरनैगमविशे. १३८,५ स्पष्टीकरणम् ।
पाभिप्रायेण दिगम्बराणां ३९३, यादृशधात्वर्थस्य १३७,१ नयान्तरे उपलक्षणीकरणं
"तिकाले चदुपाणा" इति तादृशधात्वर्थस्य प्रकारकजि
गाथा व्याख्याता चेत् तदा • शासयैवैवम्भूताभिधानं साम्प्र
सुसङ्गता। दायिकमित्यस्यानाश्रयणे
३९९, एतन्नये सिद्धस्य १३८,८ दोषाभिधानम्। .
सत्त्वादिपदप्रतिपाद्यत्वं ३९४, व्यवहारोपजीविनिश्च-१३७,२
सङ्गतम्। यावलम्ब्यैवम्भूतार्थाभिधाना.
४००, एवम्भूतस्य भाव- १३८,९ नन्तरं निश्चयोपजीविनिश्चया
निक्षेपमात्राभ्युपगन्तृत्वम् । वलम्ब्यैवम्भूतार्थाभिधानम्- ४०१, नयेषु प्रत्येकं स्वा- १३८,११ चितं न तु क्रमलङ्घनं युक्त
तिरिक्तनयविषयापाकरणमित्युपदर्शितम् ।
स्यैकान्तानुप्रवेशाप्रमाणत्वे.