________________
૧૮
अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः ३७४, येन रूपेण यत्पदार्थ- १२२,१४ । दर्शनम् , तत्र समभिरूढनय
बोधस्तेनैव रूपेण तत्पदशक्ति- शिक्षणम् ।
रिति प्रश्नाभिप्रायो दर्शितः। | ३८४, मृले सिद्ध जीवप- १३२,२१ ३७५, व्युत्पत्त्यर्थवोधं विना- १३०,१ दार्थत्वानुपपत्तिशङ्कायाष्टीका
पि पदार्थबोध इति प्रश्नपति- यामुपपादनम् । विधानम्।
एवम्भूतनये प्राण- १३३,१ ३७६, पारिभाषिकशब्द. १३०,३ धारणलक्षणजीवनक्रियाया
स्यानर्थकत्वमिष्टमेव तत्र अभावाजीवपदार्थत्वानुपपप्राचां संवादश्च।
त्तिशङ्काया इष्टापत्त्या परि३७७, यादृच्छिकशब्दस्य १३०,५ हरणम् , तत्र भाष्यसंवादश्च।
संज्ञान्तगद् वैषम्यं व्यव- ( ३८६, नैगपादयो नया: १३३,५ स्थापितम् ।
षडपि जीवो नोजीवोऽजीवो ३७८, नानार्थकपदेऽर्थसङ्क- १३१,४ नोअजीव इत्याकारिते जीवं
मवदर्थेऽपि पदसक्रमोऽ. प्रत्यौपशमिकादिभावपञ्चक स्त्वित्याशङ्कयायाः खण्डनं ग्राहिण इत्यादि प्रपश्चितम् ।
पदेऽर्थासक्रमाभ्युपगमेन। । ३८७, जीवं प्रत्यौदयिक- १३४,४ ३७९, समभिरूढस्यापि भाव १३१,७
भावग्राहिण एवम्भूतनयस्य निक्षेपमात्राभ्युपगन्तृत्वम् ।
मते जीव इत्याकारिते भवस्थ३८०, टीकायां पदेऽर्था- १३१,१६
मेव जीवं गृह्णाति न तु सिद्धसमस्योपपादनम् ।
मित्याद्यपदर्शितं श्वेताम्बर३८१, एवम्भूतनयलक्षणम् , १३२,१ सिद्धान्तेन।
तत्र सूत्रतत्त्वार्थभाष्यसंवादः। । ३८८, दिगम्बरमतम् , तत्रै- १३४,१० ३८२, एवम्भूतस्य निष्कृष्ट- १३२,५ वम्भूतनयाभिप्रायेण सिद्ध
लक्षणम् , तत्रातिव्याप्ति- एव जीवो भावप्राणधारणा. वारणं च।
दित्यायपदर्शितम्। तत्र द्रव्य३८३, एवम्भूतमन्तव्योप- १३२,७ सङ्ग्रहसंवादः ।