________________
२७
अङ्काः विषयाः पत्रपङक्तिः । अङ्काः विषयाः पत्रपङ्क्तिः ३६०, प्रमाणतयोपदर्शित- १२५,१२ प्रायः, ‘पलालं न दहत्यग्निः
विशेषावश्यकभाष्यगाथातो इति वचनेन ऋजुसूत्राभ्युपयथा सप्तभङ्गलाभस्तथा
गमश्च दर्शितः । दर्शितः।
३६७, साम्प्रतस्य भाव- १२७,१०. ३६१, आद्यभङ्गत्रिकस्य १२६,२ निक्षेपमात्राभ्युपगन्तृत्वं सकलादेशत्वं तुर्यादिभङ्गचतु
दर्शितम् । टस्य विकलादेशत्वमिति प्रद
३६८, समभिरूढलक्षणम्, १२८,२
तत्र सूत्रसंवादश्च । र्शितम्।
३६९, तल्लक्षणप्रतिपादक- १२८,४ ३६२, सप्तभङ्गपरिकलित- १२६,४
तत्त्वार्थभाष्यवचनोट्टङ्कनम् । सम्पूर्णवस्त्वभ्युपगन्तृत्वं स्या
| ३७०, निष्कृष्टं समभिरूढ १२८,७ द्वादिन एव तथापि ऋजुसूत्रा
लक्षणम् , तत्रातिव्याप्तिदोभ्युपगमापेक्षयाऽविकलाभ्यु
षापनोदः । पगमतः साम्प्रतनयस्य विशे- | 3७१.समभिरूढनयाभि- १२८,८ षिततरत्वमिति दर्शितम् ।।
प्रायावेदनम्, तत्र शब्दनय३६३, सप्तानामपि भङ्गानां १२६,१३ शिक्षणम् ।
सकलादेशत्वविकलादेशत्वे ३७२, संज्ञाभेदेनार्थमेदान- १२९,१ इत्यभ्युपगच्छतामाशयो
भ्युपगमे शब्दनयस्याभिप्रेत.. दर्शितष्टीकायाम्।
माशङ्कय प्रतिक्षिप्तम् । ३६४, 'यद्यपि' इत्यादिभूल- १२६,२६, ३७३, घट-कुटादिपदाना- १२९,४ .
ग्रन्थस्य विचारणीयत्वमावे- मेकधर्मेणार्थावबोधकत्वतः दितम् ।
पर्यायत्वमेवेति प्रश्नस्यापा-. ३६५, लिङ्ग-वचन-सङ्ख्या - १२७,३ करणम्, तत्र तेषां विभिन्नक्रि
दिभेदेनार्थभेदाभ्युपगन्तृत्वतः यापुरस्कारेणैवार्थबोधकत्वं साम्प्रतस्य ऋजुसूत्राद् विशेष भिन्नपदत्वावच्छेदेन भिन्नार्थ
इति प्रकारान्तराश्रयणम्। त्वं कल्पने लाघवं चेति ३६६, तत्र साम्प्रतस्याभि- १२७,४ । दर्शितम्।