________________
- २२ अङ्काः विषयाः पत्रपतिः अङ्काः विषयाः पत्रपङ्क्तिः
णाक्षमत्वादसत्यत्वमित्यस्य २९०, भावानां कथं नाती. १०५,२ टीकायां स्पष्टीकरणम् ।
तानागतक्षणसम्बन्ध इति२८३, उक्त प्रश्ने प्रत्यक्षनिय- १०२,१ प्रश्नप्रतिविधानम्।
तैव व्यवहारविषयतेत्यस्य २९१, ज्ञाने एकस्मिन् १०५,६ खण्डनम् ।
अतीतानागताकारदर्शनेना२८४, उक्त प्रश्नविधानम् , १०२,४ तीतत्वानगतत्वयोरविरोधा
तत्र दृष्टेऽर्थे व्यवहारविषय. शङ्कायाः खण्डनम् । ताया नैश्चयिकविषयतासंव- २९२, टीकायामुक्ताशङ्का- १०५,२० लितत्वेऽपि न लोकप्रसिद्धार्थे प्रतिविधानाभिप्रायोपवर्णनम् तथेति न पञ्चवर्णो भ्रमर २९३, ऋजुसूत्रलक्षणप्रति १०६,५ इति वाक्यस्य व्यावहारि- पादकतत्त्वार्थभाष्यगुम्फनम् । कत्वम् ।
२९४, ऋजुसूत्रे व्यवहारा- १०७,१ २८५, टीकायां समाधाना. १०२,१८ तिशायित्वं भाष्याभिप्रेतं भिप्रायोपवर्णनम्।
प्रपश्चितम् । २८६, व्यवहारस्योपचार- १०३,३ | २९५, परकीयातीतानाग- १०७,११
प्रायत्वं विस्तृतार्थत्वं च तार्थाभिधानज्ञानानभ्युयगमत भावितम्।
ऋजुसूत्रस्य यद् व्यवहाराति२८७, व्यवहारस्य सकलनि- १०३,५ शायित्वं तत् प्रपश्चितं टीका
क्षेपाभ्युपगन्तृत्वम् , स्थाप- याम्। नामयं नेच्छतीति मतखण्डनं २९६, ऋजुसूत्राभिमानस्य १०७,२५ च दर्शितिम् ।
वृथाभिमानत्वेन कदाग्रहरूप२८८, ऋजुसूत्रनयस्य लक्ष. १०४,६ त्वमित्यस्य प्रतिक्षेपो मूला
णम् , तत्र विशेषावश्यक- भिप्रेतः प्रपञ्चितः । गाथासंवादश्च ।
२९७, वैज्ञानिकस्य परदेश- १०८,१ २८९, प्रत्युत्पन्नग्राहित्वस्य १०४,८ कालादिसम्बन्धेन सत्त्वस्य
तल्लक्षणप्रविष्टस्य निर्वचनम्।। व्यवहाराङ्गत्वं दूषितम् ।