________________
अङ्काः
पत्रपङ्क्तिः
विषयाः ४२९, प्रश्नकर्त्रपपर्शितनिष्ठा- १४६,८ र्थातीतत्वस्य नश्धात्वर्थनाशेऽसम्भवतस्तन्मते नष्टो घट इत्यादिप्रयोगस्यानुपपत्तिः पूर्वोत्पन्ननाशस्यापीदानीं विद्यमानत्वेन तदुपवर्णिते वर्तमानत्वसद्भावतो नष्टेऽपि घटे नश्यन् घट इति प्रयोगप्रसङ्गश्च दर्शितः ।
३२
४३०, स्थूलकालमादायारम्भ- १४६, १ समये पचतीति प्रयोगो
विषयाः पत्रपङ्क्तिः त्यत्तिकनाशप्रतियोगिनि घटे च न नश्यन् घट इति प्रयोगापत्तिरित्याशङ्कनम् ।
४३३, धात्वर्थ एव प्रत्ययार्थ- १४७, ३ वर्तमानत्वादेरन्वय इति स्वाभीष्टनियमभङ्गप्रसङ्गेनो काशकोन्मूलनम् । ४३४, धातुत्वप्रत्ययत्वादे- १४७,३ रनुगतस्य भावत उक्तनियमस्य विशेषविश्रान्तत्वमाश
नस्यावतरणेन स्पष्टीकरणम् । ४३१, नाशे प्रश्नकर्मुक्ता- १४६,२५ तीतत्वस्यायोगो मूलोपवणितोऽभिप्रायावेदनेन समर्थितः ।
४३२, नष्टो घटो नश्यन् १४७, १ घट इत्यादौ प्रत्ययार्थयोरतीतत्व वर्तमानत्वयोः कृत्प्रत्ययार्थोत्पत्तावेवान्वयोपगमेनातीतनाशोत्पत्तिके घटे नष्टो घट इति प्रयोगस्योपपत्तिः, वर्तमानोत्पत्तिकनाशप्रतियो गिनि घटे नश्यन् घट इति प्रयोगस्योपपत्तिः, अतीतो
अङ्काः
ङ्कितम् ।
पपादनलक्षणप्रश्नयितसमाधा- ४३५, धातुत्वप्रत्ययत्वादेः १४७, ४
कथञ्चिदनुगतत्वं व्यवस्था - प्योक्त नियमस्य सामान्यरूपतैवेति तद्भङ्गदोषः स्यादेकेत्येवमुक्तशङ्काप्रतिविधानम् । ४३६, विनष्टघटे विनश्यमा १४७,१० नत्वापादनस्यावतरणेन समर्थनम् ।
४३७, कृत्प्रत्ययर्थोत्पत्तौ १४७, १३ प्रत्ययर्थातीतत्व - वर्तमानत्वयोरन्याभ्युपगमे न दोष इति मूलाशङ्काया अवतरणेनोपपादनम् । ४३८, आशङ्कितदोषपरि १४७,१८ हारा पाकरणहेतुवचनस्योक्त