________________
भाः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः
त्तरवाक्यतो यथोद्देशसिद्धि- ३२४, तत्र सूत्रं प्रमाण- ११५,५
स्तथोपणदितं टोकायाम्। तया दर्शितम्। ३१५, तत्र चिन्तामणिकृतो ११२,१६ ३२५, समभिरूद्वैवम्भूताति- ११५,७
वचनं संवादकतया दर्शितम्। व्याप्तिवारणम् । ३१६, “उज्जुसुअस्स." ११३,१ ३२६, टीकायांतदुपपादनम्।११५,२८
इति सूत्रविरोधातू सिद्धसेन- ३२७, ऋजुसूत्रात् साम्प्र- ११६,२ मतानुसारिमतस्यायुक्तत्वमा- तस्य विशेषोपदर्शने भावघट. वेदितम् ।
स्यैव परमार्थतो घटत्वम् , ३१७, साम्प्रत-समभिरू- ११३,४ अन्यत्र घटव्यवहारोऽन्यनिय
ढैवम्भूतानां शब्दनयत्वेनैक्य- म्यो न घटत्वसाधक इत्युपमिति मतावष्टम्भेन शब्दनय- दर्शितम्। लक्षणम्।
३२८, घटव्यवहाराविशेषे ११६,१६ ३१८, तल्लक्षणस्य नैगमाति- ११३५ । कथं भावघटस्यैव घटत्वमिव्याप्तिवारणम् ।
त्याशङ्कातत्प्रतिविधानयोरुप३१९, तेषु साम्प्रतनयः ११४,२ पादनम्।
लक्षणं तद्वाक्यार्थकथनं तत्फ- ३२९, घटशब्दार्थत्वा- ११७,१ लदर्शनं च।
विशेषे भावघटे घटत्व नान्य३२०, टीकायां तत्त्वार्थोक्त- ११४,८
त्रेति किं नियामकंमिति मृलगतसाम्प्रतलक्षणस्य सङ्ग
प्रश्नस्तत्प्रतिविधानं च, तत्र मनम्।
भावघटेऽनुपचरितं घटपदा३२१, मूलगतजातिघटित- ११४,२५
र्थत्वं तदन्यत्रोपचरितमिति साम्प्रतलक्षणस्यावतरणम् । ३२२, जातिघटितसाम्प्रत- ११५,२
विशेषो भावितः। लक्षणे समभिरूढातिव्याप्ति
३३०, ऋजुसूत्रात् साम्प्र- ११७,७ निरासप्रकारो दर्शितः।
तस्य विशेषिततरत्वं प्रकारा३२३, सम्प्रदायाभिमत- ११५,४
न्तरेण भावितम् , तत्र वाक्यसाम्प्रतलक्षणम् ।
प्रयोगविशेषहेतुतयाऽभिमता