________________
अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः
गुर्वर्पणास्वरूपानुषङ्गिकोपद- मिति प्रश्नः, तत्रैकपदावाच्यर्शनम् ।
त्वादवक्तव्यत्वे स्वपर्यायाव३३१, टीकायां स्वरूप- ११७,२३ च्छिन्नसत्त्वस्याप्यवक्तव्यत्वविशेषालिङ्गितगुर्वपर्णादिघ
प्रसञ्जनम्। टितवाक्यार्थप्रपञ्चनम्। ३३८, स्वपर्यायावच्छिन्न- ११९,१०० ३३२, गुर्वर्पणाघटितवाक्य. ११८,३ स्यैकपदवाच्यत्वे उभयपर्या
प्रयोगप्रयोजनोपदर्शनम् , यावच्छिन्नस्यापि तत्त्वेनावक्तप्रथमभङ्गनिगमनम्।
व्यत्वाभावापत्तिरावेदिता। ३३३, कुम्भ एव कुम्भ ११८,६ ३३९, टीकायां प्रमेयत्वा- ११९,१३ इति प्रथमभङ्गविषयविरुद्ध
दीनां कुम्भत्वसत्तावच्छेदकविषयस्यायमकुम्भ, इति
त्वं समर्थितम् । द्वितीयभङ्गस्य समर्थनम् ।। ३३४, ऊर्ध्वग्रीवत्वादिक- ११८.२२
३४०, तृतीयभङ्गविषया- १२०,२
वक्तव्यत्वनिर्वचनप्रश्नस्तत्खस्यैव कुम्भत्वसत्त्वावच्छेदक
ण्डनं च। त्वम्, त्वक्त्राणत्वादिकं
३४१, तत्र द्वितीयभङ्गेऽवक्त- १२०,५ पटादिरूपं तदनवच्छेदकत्वा.
व्यत्वोलेखापादनम्। दकुम्भत्वावच्छेदकमित्युपपादितं टीकायाम् ।
३४२, टीकायां तृतीयभङ्गा- १२०,७ ३३५, प्रमेयत्वावच्छेदेन ११९,१
सम्भवाशङ्कायाः समर्थनम् । कुम्भेऽकुम्भत्वापत्तिशङ्काया
३४३, उक्ताशङ्कायामाशः १२०,१५ निराप्तः।
कितस्योत्तरस्य यदवक्तव्य३३६, स्यादवक्तव्य एवाय- ११९५ त्वनिर्वचनं तत्सङ्गमनम् ।
मिति तृतीयभङ्गस्य समर्थ- ३४४, आशङ्कितोत्तरोपदि. १२०,१८ नम्।
ष्टावक्तव्यत्वनिर्वचनखण्डन३३७, युगपत्सत्त्वासत्त्वा- ११९,८ द्वाराऽभिप्रायोपदर्शनम् ।
भ्यामर्पितस्यैकपदावाच्यत्वा. ३४५, 'प्रकृतेऽप्येकेन' इत्या. १२०,२५ दवक्तव्यत्वमित्यस्यायुक्तत्व- दिना मूले दर्शितस्यावक्तव्य