________________
नयरहस्यप्रकरणम्।
१५
अत्र च त्रिभिनिदर्शनैर्विद्धधर्मग्राहित्यांशवाहित्वप्रमिनिवलक्षण्यत्वानां विद्यातिपत्तित्वसाधकहेतृनामसिद्धिव्यभिचारप्रदर्शनाद इष्टमिद्धिरिति विभावनीयम् । म्यादेतत-एकत्वादिकं न वास्तवसंख्यामपं किं तु वि. भिन्नधर्मप्रकारकवुद्धिविषयत्वरूपम् ,तच मिथो न विरुद्धं, नयविषयीभूतं भेदाभेदादिकं तु विरुद्धमेवेति. यथा न विप्रतिपत्तिरूपत्वं तथेत्यर्थः । पकेनैव सत्यादिनकत्वाद्यध्यवसायनिदर्शनेन नयानामविवनिपतित्वव्यवस्थितिसम्भवान्निदर्शन
याभिधानं किमर्थमित्यपेक्षायामाह अत्र चेति-सत्त्वादिप्रथमभिदीनेन विरुद्धधर्मग्राहित्वहेतोरसिद्धिव्यभिचारप्रदर्शनम , पर्यायविद्याडिवशाद इन्यादि द्वितीयनिदर्शनेनांशवाहित्वहेतोयभिचारप्रदर्शनम. एकत्राथे इत्यादि तृतीयनिदर्शनेन प्रामनिवलक्षण्य हतोयभिचारप्रदर्शनमिति निदर्शनत्रयोद्भावन सफलमेवेति । ननु सत्यादिना यदेकत्वाध्ययवसायादिकं निदर्शितं नत्र विरोधचर्चेव नास्ति, सत्त्वेनै
त्वं नाम मत्वप्रकारकबुद्धिविषयत्वम् , जीवाजीवात्मकत्वेन द्वित्वं जीवत्वाजीवत्वप्रकारकवुद्धिविषयत्वम् , एवं त्रित्वादिकमपि, न तु मलयारूपमेकत्वादिकं सत्त्वादिनकन्वाध्यवसायादौ भासत इति, तथा च सङ्ख्यारूपस्यैकत्वादेविरोधो न बुद्धिविशेषविषयत्वरूपस्येत्येक त्वाद्यध्यवमाया अविरुद्धधमविषया एव, नयविषयीभूत मेदामेदादिकं तु विरुद्धमिति तदध्यवसायरूपस्य नयस्य विप्रतिपत्तित्व म्यादेवन्याशङ्कत यादेतदिति । तच्च विभिन्नधर्मप्रकारकवुद्धिविषयत्वम्पमेकत्वादिक च । अनन्तधर्मात्मके वस्नुनि एकद्विवत्रित्वादीनां संख्यारूपाणामेव सनां वुद्धिविशेषेणाभिव्यक्तिरेव भवति, अत एवंकत्वविषयकतयैकत्वाध्यवसायो द्वित्वविषयकतया द्वित्वाध्यवसायः, श्वं त्रित्वादिविषयकत्वेन त्रित्वाद्यध्यवसायोऽनुभूयते, अन्यथा सदामिना सर्वमेकमित्यव्यवसायः सत्त्वप्रकारकज्ञानविषयत्ववन् सर्वमित्येबंरूपेणोल्लिखितः स्यादिति अपेक्षाभेदेनाविरुद्धानामेकत्वादीनामध्य