________________
नयरहस्यप्रकरणम्।
जयाभावादिति चेत् , न-यथा परेषां विशिष्ट स्यातिरि. क्तस्यासत्वेऽपि तत्राभावाश्रयत्वस्याभावप्रतियोगित्वस्य वा व्यवहारस्तथास्माकमपि सदुपरागेणासत्यपि विशिष्टे वैज्ञानिकमदन्धविशेषरूपतव्यवहारोपपत्तेः। शशरेकतगभिधानेन । ननु शशशृङ्गस्यास्तित्वाभावात् तनास्तित्वाभिधानेऽसद सरदानात् कथं न पराजय इति चेत् , झाश धर्मीकृत्य पृच्छनोऽधि शशाङ्गमनुमतमेव, तद् यद्रूपेणानुमत लढूपेणास्तित्वमप्यस्य भवितुमर्हतीत्येतावतोत्तरसम्भवात् । अथा प्रष्टा स्वयं निगृही न किमपि तद्विपयिण्यां कथायां वक्तुमईतीत्यसदुत्तरमेतसित्यापि न यादेवेत्येतावताऽप्युत्तरयितुः पायाभावात् ! उभयपिधेनेलिन शशशङ्गमस्ति नापि तन्नास्तीत्यसतो विधि निषेधासम्भवादियेवभयलिषधेनेत्यर्थः । एवमपि प्रतिवादिलो र पराजयः, धर्मिवचननामातेदैव एराजयः स्यात्, सबोमा समान पवेति । तूप मिसावेग वेनि-उत्तगहें वस्तुनि उत्तराप्रतिपतितिभेति उक्त प्रश्नच नोत्तराई इति नात्राप्रतिभात्मकनिग्रहस्थानमिति तूष्णीम्भावेनापि प्रतिवादिनः पराजयाभावादित्यथः । समाधत्ते नेति। परेषां नैयायिकादीनाम् , गुणकर्माऽन्यत्वविशिष्टसत्ता सनातोतिरिक्ता नास्ति, विशिष्टनिरूपिताधिकरणत्वस्य शुद्धनिरूपिताधिकरणतातोऽतिरित्तलादेव विशेष्यवति गुणादौ विशिष्टवत्त्वप्रतीतेः प्रामाण्यासम्भवाल, पवमपि गुणकर्मान्यत्वविशिष्टसले सामान्य नास्ती. त्यादिपतीत्या सामान्याभावाद्याश्रयत्वमुपगम्यते, गुणे गुणकर्मान्यविशिष्टत्वसत्वं नास्तीत्यादिप्रतीत्याऽभावप्रतियोगियमपि तस्य स्वीक्रियते, तदनुरोधी व्यवहारोऽपि भवति । अस्माकमपि ऋजुसूत्रनयवक्तव्यनुपपादयतां जैनानामपि । सदुपरागेण सतोः शश-शृङ्गयोः संसर्गेण । असत्यपि असद्रूपेऽपि। विशिष्टे शशशृङ्गे। वैज्ञानिकेति-शश नास्तीति विकल्पात्मकज्ञानप्रयुक्त्यर्थः, सम्बन्धविशेषः विषयत्वादिलक्षणः, तद्रूपो यो व्यवहार ऋजुसूत्रनयेऽसतोऽपि विकल्पविषयत्वमुपेयत इति तस्योपपत्तः सम्भवात् । तथा च खरशङ्गमसत् शशशङ्गमसदित्येवं खरशङ्गादिनिषेधो युक्त एवेत्यर्थः। उक्तप्रश्नप्रतिविधानमपि सम्भवत्येत्वेयाह