________________
अङ्काः विषयाः पत्रपङ्क्तिः १ अङ्काः विषयाः पत्रपङ्क्तिः
तत्र जानातीत्यत्राख्यातार्थस. ४६४, पाकोऽयमित्यत्र १५३,१८, वयानन्वयप्रसङ्गद्वोष उप- पच्धात्वर्थस्य नेदमर्थेऽन्वयो पादितः।
येन धात्वर्थप्रकारक बोध४५८, जानातीत्यत्राख्या- १५२,१० सामान्ये आख्यातादिजन्यो
तस्याश्रयत्वार्थकत्वे कार्य- पस्थिते तुत्वं न भवेत्, कारणभावान्तरकल्पनागौरव- किन्तु तत्र घअर्थस्यव पाक
दोषो मूलोक्त उपपादितः। स्येदमर्थेऽन्वय इत्यस्योप४५९, उक्तकल्पनागौरवं १५२,१४
पादनम् । नास्तीत्याशङ्कार्थोपदर्शनम् ।
४६५, विषयस्येव प्रतियो- १५४,१ ४६०, जानातीत्यत्रसंख्या- १५२,२१
गिनोऽपि प्रत्ययार्थत्वमिति तिरिक्ताख्यातार्थानुपगमे सं
नष्टो घट इत्यत्र नाशप्रति
योग्यभित्रो घट इत्यन्वयो. ख्यानन्वयप्रसङ्ग उपपादितः।
पपत्तिरिति प्रश्नः । ४६१, आख्यातार्थसंख्या- १५३,१
४६६, नाशोत्पत्तिकालेऽपि १५४,३ न्वये प्रथमान्तपदोपस्थाप्य
नाशप्रतियोगित्वस्य घटे सत्वमेव तन्त्रमिति प्रश्नस्य
त्त्वात्तदानीमपि घटो नष्ट प्रतिविधानम्, तत्र धात्वर्थ- इति प्रयोगः स्यादेव, तद्प्रकारकबोधसामान्य एवा
ष्टान्तबलात् क्रियमाणं कृत. ख्यातादिजन्योपस्थितेर्हेतुत्वं
मित्यप्युपपद्यते, कालवृत्तिव्यवस्थापितम् ।
ताविशेषरूपस्य सिद्धत्वस्य ४६२, पाकोऽयमित्यत्र घञ- १५३,५
निष्ठार्थस्य साध्यत्वेन सममथस्येव पाकस्येदमर्थेऽन्वय
विरोधः, सिद्धत्वविशिष्टइत्यावेदितम् ।
साध्यत्वमेव वर्तमानार्थों ४६३, धात्वर्थप्रकारकबोध- १५३,८
वैयाकरणाभ्युपगतः, एवमपि सामान्य एवाख्यातादिजन्यो- चिरनष्टादाविदानी नष्ट पस्थितेहेतुत्वमिति समाधान- इत्यादिप्रतीतिन प्रसज्येतेत्युस्यावतरणेनाशयःप्रकटितः।। पदर्शितम्।