________________
अङ्काः विषयाः पत्रपङ्क्तिः . अङ्काः विषयाः पत्रपङ्क्तिः ४६७, क्रियमाणस्य कृतत्वं १५५,१ । इति वचनंप्रमाणतया दर्शितम्।
भवत्येव, कृतस्य क्रियमाण-४७२, शुद्धसिद्धत्वस्य वि. १५५,१८ त्वेन भजनीयत्वमिति सिद्धा- शिष्टसाध्यत्वानियतत्वमवतान्तसङ्गमनम्, तत्र हेतूप रिकायां भावितम् । दर्शनम् ।
| ४७३, व्यवहारनये कुर्वदू. १५६,१ ४६८, निष्टार्थस्य विपरि- १५५,१ ।। पत्वेन न कारणत्वमित्यस्य
णामाद्यनेकरूपत्वेऽपि सम- व्यवस्थापनम् । भिव्याहारविशेषात् कुत्रचित् ४७४, अन्यथैवोपपत्तौ कुर्व- १५६,३ कस्यचित् प्रतीतिः, उक्त- दकुर्वतोभैंदे मानाभावात् युक्त्या क्रियकाल-निष्ठाका- कुर्वद्रूपत्वं नाभ्युपेयम् । लयोरविरोध इत्येवं क्रिय- ४७५, कुर्वद्रूपत्वनियमन. १५६,६ माणं कृनमित्युपपद्यत इति माशङ्कय परिहृतम् । प्रश्नोपसंहारः ।
४७६, प्रवृत्त्यनुपपत्तिप्रस- १ ६.११ ४६९, तत्प्रतिविधानम्, तत्र १५५,८ ङ्गात् कुर्वद्रूपत्वेन न कारण
निश्चयतः क्रियमाणं कृत- त्वमित्यस्योपपादनम् । मित्येवं तत्त्वव्यवस्थितिः, व्य- ४७७, सहकारचक्रसमव- १५६,१८ वहारतस्तु नैवमित्युपपा- हिताऽवस्थितकारणादेव दितम् ।
कार्योपपत्तो कुर्वद्रूपत्वं न ४७०, क्रियमाणं कृतं भव- १५५,९ कल्पनीयमित्यवतरणतो व्य
त्येव, कृतस्य क्रियमाणत्वे वस्थापितम् । भजनेति स्याद्वादस्यावतरणे- | ४७८, निश्चयनये उपा- १५६,२६ नोपपादनम् ।
दानानुपादानकारणयोरविशि४७१, सिद्धत्वविशिष्टसा- १५५,१२ टत्वव्यवस्थापनेनेदमुपादान
ध्यत्वस्य सिद्धत्वनियतत्वं । मिदं सहकारीति व्यवस्थैव पातनिकायामुपपादितम्, तत्र न सम्भवतीति दर्शितम् । 'किश्चित् सिद्धमसिद्धं वा' | ४७९, कुर्वद्रूपत्वेन कारण- १५७,२