________________
प्रमोदाविवृतिसंवलितं
ग्रहार्थमुभयकल्पनावश्यकत्वादिति द्रव्याधिकस्यापि पर्यायसहत्वम्" इति अपास्तम् , एवं सति पर्यायार्थिकस्य शब्दादेरपि द्रव्यसहत्वापत्तेः,अत्यन्तभेदाभेदग्राहिणोद्वयोः अन्यनयस्य या कल्पना तस्या अनुपपत्तिः, एकनयस्यैकविषयत्वे तन्नयाऽविषयविषयान्तरस्य ग्रहार्थ या अन्यनयस्य कल्पना तस्या एकस्यापि उभयविषयत्वे विषयान्तराभावादनुपपत्तिर्या सा ततो नेत्यर्थः। कथं नेत्यपेक्षायामाह-भेदाऽभेदोपरागेणेति-द्रव्यार्थिक नाऽभेदोपरागेणैव द्रव्य-पर्याययोर्ग्रहणं पर्यायार्थिकेन च भेदोपरागेणैव तयोर्गहणम् , तथा चैकेन नयेन भेदोपरागेणैवाभेदोपरागेणैव बोभयग्रहो न तु भेदाऽभेदोपरागेणोभयग्रह इति तदर्थम् । उभयकल्पनावश्यकत्वाद् द्रव्यार्थिक-पर्यायार्थिकनयोभयाकल्पनाया आवश्यकत्वाद् । इति एतस्माद हेतोः, इन्य-पायोसयविषयकत्वादिति यावत् । एवं सति प्रत्येक द्रव्यार्थिक-पर्याधार्थिकयोव्य पर्यायोभयविषयत्वाभ्युपगमे लति । 'शब्दादेः' इत्यत्रादिपदात् समभिरूढैवरभूतयोरुपग्रहः। द्रव्यसहत्वापत्तेरिति-यथा च द्रव्यार्थिकस्य नैगमस्य पर्यायविषयत्वात् पर्यायसहत्वतो नामादिनिक्षेपचतुष्टयाभ्युपगल्तृत्वं तथा शब्दादिन यस्यापि पर्यायार्थिकत्त्य द्रव्यविषयत्वाद् द्रव्यमहत्वतो विक्षपचतुष्टयाभ्युपगन्तृत्वं सज्यत इति भावनिक्षेपमात्राभ्युपगन्तवं शब्दनयानां भाप्योक्तमसमजलं स्थादित्यर्थः । अपि च व्यनयः सामान्य-विशेषयोरत्यन्तादमेवाभ्युपगच्छति पर्यापनयस्तयोरत्यन्त दमेवाभ्युपै. तीति तथाग्राहियोः समुदितयोरपि नययोभइसम्पृक्ताभेदाहित्वलक्षणं सम्बष्टित्वं न स्याद्, अपि त्वेकान्तमेदाऽसेदग्राहित्वान्मियाष्टित्वसेवापद्यतेत्याह-अत्यन्तदाऽदग्राहिणोरिति । द्वयोः पर्यायाधिक-द्रव्याथिकनथयो। किञ्च पर्यायेण गुणादिना समं द्रव्यस्यैकान्ताभेदमिच्छतो द्रव्यार्थिकस्य मते द्रव्यपदस्य समानार्थकत्वाद गुणपदं पर्याय एव, तथा च पर्याययोः घटपद-कलशपदयोर्यथा न घटः कलश इति सहोक्तिः, तथा गुणो द्रव्यमिति सहोक्तिरपि न स्यादित्याह-अत्यन्ता