________________
नयरहस्यप्रकरणम् ।
प्रवृत्त्यादिरूपव्यवहारस्य चासिद्धेः । घटशब्दार्थत्वाविशेषे भावघटे घटत्वं नापरत्रेत्यत्र किं नियामकमिति चेत्, अर्थक्रियैवेति गृहाण। अत एवानानुपचरितं घटपदार्थत्वम्, अन्यत्र तपचरितमिति गीयते विशेषः । अथवा ऋज सूत्रस्य प्रत्युत्पन्नो विशेषितः कुम्भ एवाभिमतः अस्य तु मत ऊर्ध्वग्रीवत्वादिस्वपर्यायैः सद्भावेनार्पितः कुम्भः कुम्भ इति भण्यते । इदंत्वकुम्भत्वाद्यवच्छेदेन स्वशिष्यनिस्वावच्छिन्नतत्त्वसत्ताबोधप्रयोजकप्रकृत
११७
4
पृच्छति-घटशब्दार्थत्वाविशेष इति । नापरत्र न नामघटाद घटत्वम् । उत्तरयति- अर्थक्रियेवेतीति-3 -जलाहरणाद्यर्थक्रिया भाववदेनैव जायते. न तु नामघटादिनेति तादृशार्थक्रियाकारित्वाद् भावघटस्य वटलं नाशार्थ क्रियाकारित्वाभावासामवहादीनां घटत्वाभाव इत्येवं घटत्वाऽघटत्वयोर्नियामकं जाती हीत्यर्थः । अत एव अर्थक्रियाकारित्वादेव । अत्र भावघटे । अन्यत्र तु नामघटादौ पुनः । इति एवं स्वरूपः । विशेष:सूत्रात्साम्प्रतनये विशेषः । गीयते सिद्धान्ते पूर्वाचार्यैरभिधीयते । एतावाद विशेष एव साम्प्रतनये उपपादितः न तु तद्विषये विशेषिततरत्वम्, तच्च तदोपपादितं भवेद् यदि विशेषतस् ततो वैशिष्ट्या साम्प्रतनयविषये विशेषिततरत्वमित्यतः प्रकारान्तरमाह-अथवेति-कजुसूत्रविषये कुम्मे प्रत्युarate व्यवहारयविषयात् कुम्भाद विशेष इति विशेषितत्वम्, भाग्यानुरोधि च प्रत्युत्पन्नोऽविशेषित इति वाक्यमेव युक्तम, तत्र चोक्कदिशा विशेषे सत्यपि साम्प्रतनयापेक्षयाऽविशेपित्वमिति बोध्यम् । अस्य तु मते साम्प्रतनयमते पुनः । इत्येति'स्वशिष्य०' इत्यत्र स्वपदं गुरुपरम्, 'स्वपर्याय०' इत्यत्र स्वपदं कुम्भादितत्त्वपरम् 'इदन्त्व-कुम्भत्वायवच्छेदेन' इत्यस्य 'तत्त्वसत्ताबोधे' अन्वयः, तत्रैव 'स्वशिष्यनिष्ट०' इत्यस्यान्वयः तथा च स्वपर्यायावच्छिन्ना या तत्त्वस्य कुम्भादेः सत्ता तस्या इदन्त्व-कुम्भ
"
,
2