________________
नयरहस्यप्रकरणम् ।
११५.
तज्जातीयाध्यवसायत्वं च लक्षणनिति न क्वचिदनीशम्यग्व्याप्तिः समभिरूढाद्यतिव्याप्तिश्व अध्यवसाये च तत्तदन्यत्वविशेषणदानान्निराकरणीया । सम्प्रदायेsपि "विशेषिततर ऋजुसूत्राभिमतार्थग्राही अध्यवसायविशेष इति शब्दः" इत्यापादितसंज्ञान्तरस्यास्य लक्षणम्। "इच्छ विसेसियतरं पञ्चपणं णओ सद्दों" त्ति ॥ [२१८४ ] सूत्रम् । अत्रापि तरप्रत्ययमहिम्ना विशेषिततनाधोवर्तिनज्ञातीयेति-निरुक्ताव्यवसायवृत्तिनयत्वव्याप्यजातिमध्यवसायत्वं सहस्तनयस्य लक्षणमित्यर्थः । समभिरूवादिनयोऽपि भावमात्रमेवाम्युपगच्छतीति तत्रातिव्याप्तिरेवमपि स्यादित्यत आह- समभिष्वायतिव्यातिथिति आदिपदादेवम्भूतनयपरिग्रहः । तत्तदन्यत्वेति यस्य यस्य समाचायशेषस्यैवम्भूताध्यवसायविशेषस्य वा शब्दगत
मात्राोधकत्वपर्यवसायित्वं तचत्रियस्याध्यवसायविशेषणतयोपादानानातिव्यातिरित्यर्थः । सम्प्रदायनतेन साम्प्रतनयस्य लक्षणसुपदर्शयति-सम्प्रदायेऽपीति-जिन भद्रक्षनाश्रमणप्रभृतिमतं सम्प्र दायः तत्र व्यार्थिकस्य नैगम-सङ्ग्रह व्यवहार-ऋजुत्राश्चत्वारोसेवा पर्यायार्थिकस्य शब्द- समभिरुदैवम्भूतास्त्रयो भेदाः, तन्मतेपीत्यर्थः । साम्प्रतनयः शब्द इति सामान्यनाम्नैवास्मिन मतेऽभिचीयत इत्यापादितं संज्ञान्तरं यस्य स आपादित संज्ञान्तरस्तस्येत्यर्थः । अस्य साम्प्रतनयस्य, न तु शब्द इति सामान्योक्तिमात्रेण त्रयाणामपि शब्दनयानामेतलक्षणमिति भ्रमितव्यमित्याशयः । उक्तलक्षणे सूत्रं प्रमाणयति-इच्छ३० इति - " इच्छति विशेषिततरं प्रत्युत्पन्नं नयः शब्दः" इति संस्कृतम् । प्रत्युत्पन्नमिति ऋजुसूत्रविषयोपदर्शनेन सूत्राभिमतार्थत्वं लभ्यते । अस्य लक्षणस्य समभिरूढैवम्भूतयोरतिव्याप्तिनेति दर्शयति-अत्रापीति- पतलक्षणेऽपीत्यर्थः । अपना पूर्वोक्तलक्षणे तत्तदन्यत्वविशेषणदानान्नातिव्याप्तिरित्यस्योग्रहः । तरप्रत्ययमहिम्ना- 'विशेषिततर इत्यत्र तरप्रत्ययोपादानसामर्थ्येन । विशेषिततमेति- समभिरूढनयो हि ऋजुसृत्राभिमतं विशेषिततमं गृह्णाति,