________________
अहम् । न्यायविशारद-न्यायाचार्य-महोपाध्याय
श्रीयशोविजयगणिवरविरचितं नयरहस्यप्रकरणम्।
तदुपरितपोगच्छाधिपति-श्रीविजयनेमिसूरीश्वरपट्टालङ्कार
श्रीविजयलावण्यसूरिविरचिताप्रमोदा विवृतिः।
၀၅၁pes यज्ञानाऽगोचरत्वे भवति नियमिताऽलीकता शून्यता वा, यत्पूजाकृत्यऽयोग्ये भवसमनुगतेऽभव्यता मुग्धता वा। यस्माद् भावारिवर्गोऽपसृतिमतितरां लम्भितो वाक्प्रचारो, दोषास्पृष्टो यदीयो भवतु जिनवरः सोऽन्तिमो मङ्गलाय ॥१॥ वाणी सा नीतिपूर्णा प्रमितिविषयगाऽवद्यलेशाऽविमिश्रा, स्याद्वादानन्यदेहाऽखिलमतघटनामूलतालिङ्गितार्था । युक्ता भङ्गैरनल्पैर्बुधततिमहिताऽबाध्यराद्धान्तकान्ता, जीयाद्वीरास्यगीताऽभयपद्नयनकान्तमार्गावनद्धा ॥२॥ आचार्या हेमचन्द्रप्रमुखबुधवरास्तेऽत्र कृत्ये निसर्गात, साहाय्यं स्वानुसृत्या विद्धतु महिता वाग्मिनामग्रगण्याः। यद्ग्रन्थालोकजन्मा निजपरसमयाभीष्टराद्धान्तकान्ता, वाणी निर्दृष्टभावा विलसति गहने तत्त्वमार्गेऽमिताभा ॥३॥ येषां मानविचारणाऽतिगहना नीत्यर्थचर्चा वरा, निक्षेपप्रतिपादनककलिता वाणी निसर्गोज्ज्वला । ते सूरीश्वरनेमिसूरिगुरवः सिद्धान्तपारङ्गमा, व्याकृत्यादिविधानकमनिपुणाः सन्त्वत्र विनापहाः॥४॥
Mon