________________
अङ्काः विषयाः पत्रपङ्क्तिः ४०, अनन्तधर्मात्मकचस्तु- १२,२३ व्यवस्थापनप्रवणेन प्रमाणेन तत्तद्धर्माविरोधनिमित्तापेक्षाभेदावगाहकनया अपेक्षणीया इति स्याद्वादिन पवैते न मिथ्या, अधिगमोपायाश्चेत्य
भिप्रायकं समाधानावतरणम् । ४१, नयानां स्वविषयप्राधा- १३,६
न्यस्वरूपस्य स्वातन्त्र्यस्य
मिथ्यात्वाप्रयोजकत्वं मूलोतमवतरणेन समर्थितम् । ४२, गौणत्व- मुख्यत्वयो- १३,१३ र्दृष्टान्तावष्टम्भेनापेक्षिकवस्तुधर्मत्वं मूलोतमवतरणेनोपपाद्य निष्टङ्कितम् । ४३, विभिन्ननिमित्ताश्रय- १३, १७ णेन सत्त्वासत्त्वादीनामविरोस्य समर्थनं दृष्टान्तावष्टमेन । ४४, अपेक्षाभेदेनैकस्मिन्नर्थे १३,२५
नानाध्यवसायरूपाणां नयानां विप्रतिपत्तिरूपत्वं नेति मूलाभिप्रेतस्यावतरणेन सम्यगुपपादनम् ।
४५, सत्त्व- जीवाजीवात्म- १४,१०
कत्वादिधर्मैरेकत्वद्वित्वाद्यध्यवसायानामिव नैगमाद्यध्यव
अङ्काः विषयाः पत्रपङ्क्तिः सायानां न विप्रतिपत्तित्वमित्येवं निदर्शनत्रयेण मूले व्यवस्थापितमविप्रतिपत्तित्वं प्रपञ्चत उपवर्णितम् । ४६, मूले निदर्शन त्रयोपदर्शन- १५,१ बीजमुपवर्णितम् । ४७, मूले गौणस्यैकत्वादेर्न १५,४ विरोधो वास्तविकस्य तु मेदाभेदादेविरोध एवेत्याशङ्गा । ४८, निदर्शनत्रयोद्भावनस्य १५,९ साफल्य टीकायां दर्शितम् । ४९, गौणस्यैकत्वादेर्न वि- १५,१३ रोधो भेदाभेदादेस्तु नयवियस्य विरोध एवेत्याशङ्गाभिप्रायisarरणे दर्शितः । ५०, सङ्ख्यारूपाणामेकत्वा- १५,२२ दीनामभिव्यक्तिरवच्छेदकभेदेन निदर्शनेऽभिमता, तथा च तदविरोधवन्नयविषयभेदाभेदादेरप्यविरोध इति समाधानाभिप्रायेोऽवतरणे दर्शितः ।
५१, मूले उक्ताशङ्कासमा - १६, १ धानम् । ५२, एकैकपक्षदोषो जात्य- १६,४ न्तररूपे न सम्भवतीति निदर्शनोपदर्शनेन निर्णीतम् ।