________________
अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपतिः १२०, धर्मास्तिकायादिप्रदे- ४२,१ १२७, तत्र प्रस्थककार्याकरण- ४५,२
शानां धर्मास्तिकायादिरूपत- काले प्रस्थकत्वानुपगमे घटायोक्तिः, जीवप्रदेशस्य नोजी- द्यात्मकत्वप्रसङ्गस्य परिहारः। वत्वेन स्कन्धप्रदेशस्य नोस्क- |१२८, असाधारणतदर्थक्रिया-४५,४ न्धत्वेनोक्तिरित्यत्र युक्तिरुप- ____कारित्वस्यैव तदात्मकत्वप्रयोदर्शिता ।
जकत्वमुपदर्शितम्। १२१, धर्म प्रदेश इत्येवमभि-४२,
७ १२९, सङग्रहवक्तव्यस्य ४५,६ धानं न युक्तं किन्तु धर्मःप्रदेश स्पष्टीकरणम्। इत्येवमभिधानमिति समभि
१३०, प्रस्थके घटादिनाम- ४५,२२ रूढनयमतम् ।
रूपार्थक्रियातो न घटादित्व१२२, देशप्रदेयोरसत्त्वादख- ४३,२
मित्यस्योपपादनम् । ण्डमेव वस्तु, भेदे सम्बन्धानु
१३१, प्रस्थककार्याकरणकाले-४६,१ पपत्तिरभेदे सहोक्त्यनुप
ऽनुभयरूपप्रसञ्जनाशङ्काया पत्तिः,भावाभावावच्छेदकत
अपाकरणम् । याऽऽकाशादिप्रदेशसिद्धया
१३२, अर्थक्रियाकरणाकरणा-४६,४ शङ्काया निरासश्च ।
भ्यां द्रव्यमेदद्मभ्युपगच्छतः १२३, विन्ध्यहिमवदादिभा- ४३,१७
सङ्ग्रहस्य ऋजुसूत्रमतानुवाभावच्छेदकतयाऽऽकाशादिदेशसिद्धयाशङ्काया अव
प्रवेशाशङ्का व्युदस्ता।
१३३, उक्ताशङ्का तत्खण्डना-४६,२१ तरणेनोपपादनम् ।
भिप्रायोऽवतरणे क्रमेण १२४, प्रस्थकनिदर्शने नैगम-४४,३
दर्शितः । मेदानामभिप्रायमेदोपदर्शनम्, व्यवहारस्य च ।
१३४, यथा प्रस्थककार्याका-४७,२ १२५, प्रस्थके नैगमभेदाभ्यु-४४,१३
रिणी व्यक्तिर्न प्रस्थकपदपगमप्रकाराणां स्पष्टीकरणम्।
व्यपदेश्या तथा प्रस्थकत्व१२६, प्रस्थके सङ्ग्रहवक्तव्यो-४५,१ सामान्यमपि न तत्र, व्यवपदर्शनम् ।
हारबाधश्चात्र दोषः।