________________
अङ्काः विषयाः पत्रपङ्किः | अङ्काः विषयाः पत्रपङ्क्तिः १०६, साम्प्रतसमभिरूद्वैवम्भूतानां ११४, स्याद् धर्मास्तिकायस्य ३८,५
शब्दपदेनैव सङ्ग्रहात् पञ्च प्रदेशःस्यादधर्मास्तिकायस्य नया इति मतान्तरम् ।
प्रदेश इति भजनव युक्ता, न १०७, नयानां यथाक्रमं शुद्धि. ३५ तुपञ्चविधःप्रदेश इति सम्भ
भाक्तवं प्रदेशप्रस्थकवसति- वतीति ऋजुसूत्रवक्तव्यमादृष्टान्तैर्भावितम्।
वेदितम् । १०८, धर्माधर्माकाशजीवस्क- ३५,८
११५, पञ्चविधःप्रदेश इत्युक्तौ३८,८ न्धानां तदेशस्य च प्रदेश- पञ्चविधत्वं पञ्चप्रकारकत्वम्, मभ्युपगच्छति नैगमः।
तत्र प्रकारः सङ्ख्या वा बुद्धि१०९, व्यतिरिक्तस्य देशस्या-३६,२
विशेषविषयत्वं वा भेदो वा नभ्युपगमात् पञ्चानां प्रदेश
न सम्भवीति दर्शितम् ।। इति सङ्गहोऽभ्युपगच्छति ।
११६, पञ्चविधः प्रदेश इत्यु-३८,१९ ११०, व्यवहारः पञ्चविधः ३६,६
क्ते प्रतिस्वं पञ्चविधत्वान्व. प्रदेश इत्येवमभ्युपगच्छति,
यात् पञ्चविधत्वप्रसङ्गो यथा
तथा दर्शितः। तत्र युक्तिरावेदिता।
११७, प्रकारस्य बुद्धिविशेष-३९,१३ १११, व्यवहारनयाभिप्रेता- ३६,२१
विषयत्वरूपत्वे पञ्चप्रकारत्वर्थोपवर्णनस्य समुदितार्थों
मित्यस्य पञ्चप्रकारकबुद्धिविदर्शितः।
षयत्वस्येत्युक्तिर्यथा सङ्गता ११२, व्यवहारनये घटपटोभ-३७,३
तथा दर्शितम् । यवर्तिन एकस्य रूपस्याभा
ऋजुसूत्रमता भजना न ४१,१ वाद् घटपटयो रूपमिति न
युज्यते किन्तु धर्म धर्म इति स्यादित्याशङ्केष्टापत्त्या परि- वा प्रदेशो धर्म इत्यादिदिशाहृता, सङ्ग्रहे उक्तप्रयोगो- ऽभिधेयमिति शब्दनयाभ्युपपपत्तिश्च ।
गमो दर्शितः। ११३, उक्ताशङ्कासमाधाना- ३७,११ ११९, ऋजुसूत्रमतभजनाया ४१,१३ शयोपवर्णनं टीकायाम् ।
अयुक्तत्वमुपपादितम् ।