________________
दर्शितम् ।
अङ्काः विषयाः पत्रपतिः । अङ्काः विषयाः पत्रपङ्क्तिः १३५, ऋजुसूत्रमते निष्पन्न- ४७,५ त्तादात्म्यरूपत्वं नयान्तराभि
स्वरूपोऽर्थक्रियाहेतुः प्रस्थ- प्रेतमाश्रित्यार्थाभिधानप्रत्यकः, तत्परिच्छिन्नं धान्यमपि यानां तुल्यार्थत्वं शास्त्रे प्रस्थकः, विवक्षाभेदेनैकत्व
क्रियाकरणरूपानुप्रवेशः। १४३, विषयत्वस्य कथश्चि- ५०,१८ १३६, शब्दसमभिरूद्वैवम्भूता-४८,४ त्तादात्म्यरूपत्वे विषये ज्ञाना
नां मते प्रस्थकोपयोगस्यैव त्मकत्वाज्ञानात्मकत्वोभयव्यप्रस्थकत्वं न तदतिरिक्तस्य, वस्थापनम् ।
तत्र युक्तिश्चोपदर्शिता । १४४, ज्ञानेन सह विषयस्य ५०,२३ १३७, एकस्य ज्ञानाज्ञानात्मक-४८,८ कथञ्चित्तादात्म्येऽर्थाभिधान
त्वोभयासम्भवे प्रत्येक प्रत्ययानां यथा तुल्यार्थत्वं तग्राहिनयस्यानयत्वमाश- तथोपपादितम् । ङ्कय परिहृतम्।
१४५, वसतिनिदर्शनेन नग- ५१,१ १३८, ज्ञानात्मकप्रस्थकनये ४९,३ मादीनां शुद्धत्वादिविचारे बाह्यप्रस्थकाप्रसिद्धयाबाह्य
आधारतारूपा वसतियथोप्रस्थकस्येत्युक्तिरसत्ख्याति- त्तरशुद्धानां नैगमभेदानां समाश्रयणेन ।
लोकमारभ्य मध्यगृहं यावत् १३९, वस्तुन उपयोगरूपत्वे ४९,१४ क्रमिकसङ्कोचेन भाविता। युक्तिरावेदिता।
|१४६, अतिशुद्धनैगमो वसन् ५१,३ १४०, प्रत्येकमनयत्वासन- ४९,२० वसतीत्यभ्युपगच्छति। नस्योपपादनम् ।
१४७, गृहकोण इव लोकेऽप्ये-५१,४ १४१, बाह्यस्य ज्ञानात्मकत्व-४९,२७ कक्षेत्रतयाऽऽधारत्वाविशेषादू
ग्राहिनयस्याज्ञानात्मकत्वग्रा- विशुद्धितारतम्यं नास्तीत्याहिनयस्य च नयत्वमुप
शङ्का । पादितम्।
१४८, अतिविशुद्धनगमाभि- ५१,१३ १४२, विषयत्वस्य कथञ्चि. ५०,१ ।। प्रायोऽवतरणे दर्शितः।