________________
अङ्काः विषयाः
१४९,
१२
पत्रपक्तिः
गौण - ५१,२१
प्रस्थक न्यायवद् मुख्यकृतो नात्र विशेष इति शङ्कांशव्यक्तिः ।
१५०, अखण्डक्षेत्रतो गृह- ५२,१ कोणक्षेत्रस्य पृथक्करणेन विशुद्धयपकर्षव्यवस्थापनेनोकाशङ्काप्रतिविधानम् ।
१५१, समाधानग्रन्थस्य सम्य- ५२,८ क्या विवेचनम् । : १५२, उक्तदिशा नैगमनये ५३, ३
वृक्षः कपिसंयोग इत्यत्राप्युपचारः स्यादित्याशङ्केष्टापत्त्या परिहृता, तत्र प्रश्नप्रतिविधानाभ्यामुपचारो व्यवस्थापितः । १५३, उक्ताशङ्काप्रतिविधान - ५३.१२ योस्तदवान्तरप्रश्नप्रतिविधानयोश्च स्पष्टीकरणम् । १५४, लोके व सत्याद्यभ्युपग- ५५-१ तृणां नैगमभेदानां प्रयोगे क्क ? इत्याद्याकडून बाहुल्यकृतं विशुद्धयविशुद्धिवैचित्र्यमिति मतमुपर्शितम् ।
१५५, वसतिनिदर्शने नैगम- ५५.५ व व्यवहारेऽपि विशुद्धया दिकमवसेयम् ।
१५६, व्यवहारे वसन् वसतीति५५,५
पत्रपङ्क्तिः
भेदः कथमिति प्रश्नस्तत्प्रतिविधानं च ।
अङ्काः विषयाः
१५७, पाटलिपुत्रादन्यत्र गत- ५६, १ स्य पाटलिपुत्रवासित्वं व्यवहार उपचारतः, वस्तुतो वसन्नेव वसतीति व्यवहारस्याभ्युपगम इत्यावेदनेनोक्ताशङ्काप्रतिविधानम् ।
१५८, सङ्ग्रहः संस्तारकारूढ ५६, ७ एव वसतीत्यभ्युपगच्छति । १५९, टीकायां शङ्कासमाधान- ५६,८
वाक्यार्थस्पष्टीकृतिः ।
१६०, उपचारमनाश्रयतः स - ५७,२ ग्रहस्य मते मूले वृक्षः कपिसंयोगीत्यत्रापि मूलाभिन्नो वृक्षः कपिसंयोगीत्येवार्थ इति दर्शितम् ।
१६१, ऋजुसूत्रस्तु स्वावगा - ५७,५ ह्याकाशप्रदेशेष्वेव देवदत्ता - देवसतिमभ्युपगच्छति, न संस्तारके तदवच्छिन्नाकाशप्रदेशेषु वेति ।
१६२, संस्तारकगृहकोणादौ ५७,९ देवदत्तवसतिव्यवहारो भ्रान्तिमूलकः, विवक्षिताकाशप्रदेशेष्वपि वर्तमान समय एवेति ।