________________
अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः १६३, शब्दसमभिरूढैवम्भूता-५८,६ १७०, जैनराद्धान्तेऽतिरिक्त ६२,१
नां देवदत्तादेः स्वात्मन्येव व- सामान्यविशेषानभ्युपगमेऽसतेरभ्युपगमः।
नुवृत्तिव्यावृत्तिबुद्धयोरनुपप१६४, नैगमादीनां प्रदेशादि- ५९,२ त्तिः, तयोरहेतुकत्वैकहेतु
दृष्टान्तैर्यथाक्रमं शुद्धिभाक्त्व- कत्वनिविषयत्वदोषजन्यत्वामुपसंहृतम् ।
नामभावादित्याशङ्का तत्प्रति१६५, प्रथमोद्दिष्टस्य नैगमस्य ५९,४
विधानं च । लक्षणं तदुपपादनं च। १७१, उक्ताशङ्कोपपादनम्, ६२,४ १६६, मूलोक्तनयगमलक्षणं ५९,२० अहेतुकत्वासम्भवे तत्संवाद
परिष्कृत्य दर्शितम्, तत्राव्या- कतया नित्यं सत्त्वमित्यादि प्त्यसम्भवावुपदर्य निष्कृष्टं पद्यमुपदर्शितम् । जातिघटितं लक्षणमावेदि. १७२, उक्तबुद्धयोरेकहेतु. ६२,१८ तम् ।
कत्वाभावनिर्विषयत्वाभावदोष१६७, नैगमस्य स्वतन्त्रसामा -६०,१
जत्वाभावानामुपपादनम् । न्यविशेषोभयाभ्युपगन्तृत्वे । १७३, अनुगतव्यावृत्तोभया- ६२,२५ दुर्नयत्वं शवलतदुभयाभ्युप- त्मकस्य वस्तुनोऽनुगतस्वगमे प्रमाणत्वं प्रत्येकं गौणमु- भावेनानुवृत्तिबुद्धिावृत्तिख्यभावेन तदुपगमे सङ्ग्रह- स्वभावेन व्यावृत्तिबुद्धिरित्येव्यवहारान्यतरप्रसङ्ग इत्याश- वमवतरणे समाधानाशयप्रदका तृतीयपक्षाश्रयणेन परि- शनम् । हृता ।
१७४, वस्तुनः समानासमान- ६३,४ १६८, कणादवद् दुनयत्व- ६०,११ । परिणामौ सामान्यविशेषा
मिति मूलस्य सङ्गमनम्। वित्यत्र वस्तुन एवेति पद्यं १६९, तृतीयपक्षाश्रयणे दोषा-६१,७ संवादकतया दशितम् ।
भावोपपादकस्यौपधेयसाङ्क- १७५, वैशेषिकाभिमतस्याति- ६३,६ येऽप्युपाध्योरसाकर्यादित्यस्य । रिक्तसामान्यस्य वृत्तिविकस्पष्टीकरणम् ।
ल्पेन खण्डनम् ।