________________
अङ्काः विषया: पत्रपङ्क्तिः १७६, व्यक्तिष्वेकदेशेन सा ६३,१८ मान्यस्य वृत्तावनवस्थाप्रसङ्गो दर्शितः ।
१७७, व्यक्तिषु सामान्यस्य ६३, २१ कात्स्न्र्त्स्न्येन वृत्तौ प्रतिव्यक्ति नानात्वप्रसङ्गो मुलोक्तः परिभावितः ।
१७८, सामान्यस्य सामान्यतो ६४, १ वृत्तित्वमुपेयते न तु तत्र देशकात्यो प्रवेशः इति तदाश्रयणेन विकल्प्य खण्डनं न युक्तमित्याशङ्कय प्रतिविहितमुक्तान्यतरप्रकारातिरिक्तवृ त्तिप्रकारासम्भवोपदर्शनेन, अयमभिप्रायः सम्मतिवृत्तिकर्तुः ।
१७९, न्यायालोके स्वयमुप- ६४,५ दर्शितमतिरिक्त सामान्यखण्डनमावेदितम् ।
१८०, सिद्धान्ताभ्युपगतस - ६५, ३
मानपरिणामरूपसामान्यस्यविशेषाद वैलक्षण्यमाशङ्कय परिहृतम् ।
१८१, स्वभावभेदत एव विशे- ६५, ६ षेभ्यः सामान्यस्य वैलक्षण्यसिद्धया समानपरिणामस्व
१४
विषयाः पत्रपङ्क्तिः
रूपे समानत्वस्य सामान्यगर्भत्वेन सामान्याग्रहे दुर्ग्रहत्वस्य प्रतिक्षेपः ।
| १८२, सामान्यस्य विशेषाद- ६५,१५ वैलक्षण्यशङ्काप्रतिविधानस्याभिप्रेतमवतरणे दर्शितम् । १८३, अनुवृत्तिधीजननस्व- ६५, २६ भावलक्षणसमानपरिणामस्य सामान्याघटितत्वेन सामान्याग्रहेऽपि ग्रह उपपादितः । १८४, आत्माश्रयादनुवृत्ति - ६६,८ धीजननस्वभावपरिणामत्वेनानुवृत्तिधीजनकता न सम्भवतीति मूलोकाशङ्काया अवतरणेन स्पष्टीकरणम् ।
अङ्काः
१८५, उक्तस्वभावस्यानु६६,१४ वृत्तिबुद्धिं प्रति मृत्परिणामत्वादिना जनकत्वे नात्माश्रय इत्येवमुक्ताशङ्काप्रतिविधानमवतरणेन स्फुटीकृतम् । १८६, जनकतायाः परिणाम- ६६,२३ रूपत्वेन नानात्वस्य दोषानावहत्वं मूलोक्तं स्पष्ट भावितम् । १८७, बौद्धसम्मतस्य समा- ६७,१ नाकारज्ञाने
निर्विषयत्वस्य बीजाभावादयुक्तत्वमावेदिताम्