________________
प्रमोदाविवृतिसंवलितं
दुभूतत्वेनेतराविवक्षा, तद्व्युदासेऽतात्पर्यात् उद्भूतवर्णविवक्षाया एवाभिलापादिव्यवहारहेतुत्वात्। कृष्णादिपदस्योद्भूतकृष्णादिपरत्वाद् वाऽतात्पर्यज्ञं प्रत्येतस्याप्रामागयेऽपि तात्पर्यज्ञं प्रति प्रामाण्यात् , लोकव्यवहारानुकूलत्वात् । नापि निश्चयतः, अवधारणाक्षमत्वादित्यसत्यमेव । भावावगाहित्वेन भ्रान्तत्वं भवेत् , न चैवम् , केवलमनुद्भुतत्वेनाविवक्षवान्यवर्णस्येति निषेधहेतुमुपदर्शयति-अनुभूतत्वेनेति । इतराविवक्षेति-कृष्णेतरवर्णाविवक्षा। तद्व्युदासे भ्रमरे कृष्णेतरवर्णप्रतिक्षेपे । अतात्पर्यात् कृष्णो भ्रमर इति व्यवहारवाक्यस्य तात्पर्याभावात् । तर्हि कृष्णो भ्रमर इति प्रयोगे किं वीजमित्यपेक्षायामाह-उद्धृतवर्णविवक्षाया इति-भ्रमरे कृष्णवर्ण उद्भूत इति तद्विवक्षाया अभिलापादिव्यवहारहेतुभूतायाः सद्भावात् कृष्णो भ्रमर इति वाक्यं प्रयुज्यते, कृष्णेतरवर्णस्यानुद्भूतस्य विषक्षाऽपि यदि भवेत् तदापि सा नाभिलापादिव्यवहारहेतुरिति रक्तो भ्रमर इत्यादि वाक्यं न प्रयुज्यत इत्यर्थः। अथवा कृष्णो भ्रमर इति वाक्ये कृष्णपदमुद्भूतकृष्णयोधेच्छयोच्चरितमिति उद्भूतकृष्णो भ्रमर इति ततो बोधः, उद्भतश्च भ्रमरे कृष्णवर्ण एवेति तदितरस्योद्भूतवर्णस्य व्यवच्छेदेऽपि नोक्तबोधस्य भ्रान्तत्वमिति तात्पर्यशं प्रति प्रमात्मकबोधजनकत्वादुक्तवाक्यस्य प्रामाण्यमेव, कृष्णपदभुदभूतकृष्णपरमित यो नावगच्छति तस्यातावास्यात् कृष्णवर्णबोधे सामान्यतः पोतर. वर्णस्यैव व्यवच्छेदावभासनमिति तस्य भ्रान्तत्व संप्रति तडादस्याप्रामापये दिल क्षतिरित्याह-कृष्णादिपदस्पति
र इति वाक्यस्य च सर्व वाच्यं सावधारणमिति किमानः कृष्णो भ्रमर इति वाक्यस्य कुपण एव झालर इत्यरूपोऽन क्षतिः । निश्चयनयतस्तु कृष्णो भ्रमर इति वाक्यस्य जसरी तन्मते पञ्चवर्णत्वे समरस्य सावधारणोक्तवाक्यात् तस्य त्रच्छेदावगती प्रान्तत्वस्यैव भावेन तजनकम्योक्तवाक्यस्थाप्रामाण्यस्यैव भावादित्याह-नापि निश्चयत इति यथाऽतापर्यहं प्रति नाक्त