________________
१२०
प्रमोदाविवृतिसंवलितं
स्याप्येकपदवाच्यत्वेन तथात्वापत्तेः, अन्यथा परपर्यायावच्छिन्नस्याप्यवक्तव्यत्वापत्तेः। विधेयांश एकपदजन्यस्वपरर्यायोभयावच्छिन्नप्रकारकशाब्दयोधाविषयत्वमेवावक्तव्यत्वमिति न दोष इति चेन, न- उभयपदजन्य
या कादजन्यत्वाध्यभिचारात् । कुम्भ-नपदाभ्यामकुम्मत्वकोरके द्वितीय भङ्गे परपर्यायावच्छेदेनाप्यवक्तव्यस्वपनापच्छिन्नत्यमुपलक्षणमेव घटस्य, तथा च यथा स्वपर्यायावच्छिन्नत्योपलक्षितस्य घटस्यकशब्दवाच्यत्वेन बक्तव्यत्वमिति न तततीयभङ्गावृतिस्तथा स्वपरपर्यायोभवाच्छिउलोपलक्षितस्थायि सस्पैकपदवाच्यत्वेन वक्तव्यत्वस्यवायडरवक्तव्यत्वाभावेन स्वाभासपायः सहावाऽसहावाभ्यामर्षको वृतीचमङ्गप्रवृत्तिन स्यादेवेत्यर्थः। अन्यथा उभयपर्यायावच्छिनन्दोपरागेकपदावाच्यत्वेनावक्तव्यत्वाभ्युपगमे। परेति-परपर्यायावच्छिनत्योपरागेमाकपदाबाच्यवादवक्तव्यत्वं स्थादित्यर्थः । उक्तशकायां प्रतिविधानमाशङ्कते. विषयांश इति-सलत्यन्तमिदम , तेज विधेयांशविशेष्य कन्वं तदर्थः शादसोधेऽन्वति, लेनकेन केनचित् परेन स्वपरपर्यायावच्छिन्नेन केनापि धर्षण कुम्भादेवोंधो न जायत इत्युक्तायकव्यत्यं घटादेनिबहतीत्यर्थः । स्वपर्यायेणार्पितः सन् कुम्भः परपर्यायेणापितोऽसन् कुम्भ इत्येवं स्वपरपर्यायाभ्यामर्पणे सदसदितिपदद्धयेन स्व-परपर्यायावच्छिाकारको चोचो जायो तस्याप्येकपद जन्यत्वं समस्त्येवे. त्येकपदजन्यस्वपरपर्यायोभयावच्छिन्नप्रकारकशाब्दबोधविषयत्वमेव, न तु निरुक्तशाब्दबोधाविषयत्वमिति तद्रूपमवक्तव्यत्वं न स्यादेवेति प्रश्नविता प्रतिक्षिपति-नेति। यदि च एकपदजन्यत्वमिन्यस्येकपदमात्र. जन्यत्वमित्यभिमतं तदा द्वितीयभलेऽपि नैकपदमात्रेण विधेयांशे शाब्द बोध इति तत्राप्यवक्तव्यत्वोल्लेखः स्यादित्याह-कुम्भ-गपदास्यामिति। यथा चन्द्र-सूर्ययोरप्येकेन सङ्केतितेन पुष्पदन्तपदेन दोधस्तथासत्वाऽसत्त्वयोरुभयोरप्येकेन सङ्केतितेन केनचित् पदेन बोधः स्यादेवेत्येकपदमात्रजन्यस्व-परपर्यायोभयावच्छिन्नप्रकारकशाब्दबोधविषयत्वमेव न तु निरुक्तशाब्दवोधाविषयत्वमिति तल्लक्षणावक्तव्यत्वस्थ बाधादपि न