________________
नयरहस्यप्रकरणम्।
१२१
TAMA
स्वोलेखापत्तेः। प्रकृतेऽप्येकेन तदुभयादिसाङ्केतिकपदेनबोधसम्भवाद बाधाच । अथ 'स्वपर्यायोभयावच्छिन्नकविधेयकशाब्दयोधाविषयत्वमेवावक्तव्यत्वम्', द्वितीयभङ्गे चकुम्भ-नपदाभ्यामपि तात्पर्यवशादेकविधेयकबोधस्यैबोद्देश्यत्वान्नातिप्रसङ्गः, उभयादिपदाच बुद्धिस्वशक्तादुभयविधेयकबोधस्यवोद्देशान्न बाध इति चेत् , न- अप्रतृतीयभङ्गप्रवृत्तिसम्भव इत्याह-प्रकृतेऽपीति । तदुभयेति-मत्वाऽसत्वोभयेत्यर्थः। एनसतादाकायां शडितप्रतिनिधानगतदोषपरिहाराय प्रतिविधानमाशङ्कते-अथेति-प्रथमभङ्गे स्वपर्यायावच्छिन्नसत्त्वनिष्ठकविधेयताकशाब्दबोधः, द्वितीयभङ्गे परपर्यायावचितप्रसासनिकविधेयताकशाब्दशोधो न तु स्व-परपयोयोभयावछिनेकविधेयताकशाब्दबोध इति तादृशशाब्दबोधाविषयत्वलक्षणमवक्तव्यत्वं कुम्मेऽस्तीति तयतिपादकस्तृतीयभङ्ग इत्यर्थः । द्वितीयोऽवक्तव्यत्योल्लेखापत्ति वारयति-द्वितीयभङ्गे चेति । एकविधेयकेलि नास्तित्वात्मकेकविधेयकेत्यर्थः, तृतीयभङ्गे त्वस्तित्व-नास्तियोभयविधेयकबोध उद्देश्यः, तस्याभावाद् द्वितीयभङ्गे नावकन्धयोल्लेख इत्यर्थः । अस्तित्व-नास्तित्वयोः सद्देतितादुमयादिपदाचास्तित्वनिष्टविधेयताकत्वे सति नास्तित्वनिएविधेयताको बोधो जायते, तत्र विधेयतायी न त्वेका विधेयतेति तादृशशाब्दबोधविषयत्वेऽध्येकविधेयताकशाब्दयोधाविषयत्वमस्त्येवेति न तस्य बाध इत्याह-उभयादिपदाञ्चति । 'उभयविधेयकवोधस्यैव' इत्येवकारेण स्व-परपर्यायोभयावच्छिकविधेयताकशाब्दबोधस्य व्यवच्छेदः। स्व-परपर्यायावच्छिन्नः कश्चिदेको धर्मो नास्त्येवेति तन्निकविधेयताकबोधाप्रसिद्ध्या तद्विषयत्वाप्रसिद्धौ तमावस्याप्रसिद्धेस्तल्लक्षणावक्तव्यत्वाभावान्न तस्य तृतीयभङ्गार्थत्वसम्भव इति नोक्तप्रतिविधानं युक्तमित्याह-न-अप्रसिद्धरिति। ननु विकल्पसिद्धत्वमुपगम्यत एव प्रमाणासिद्धस्यापीति निरुक्तावक्तव्यत्वस्य विकल्पसिद्धस्य तृतीयभङ्गार्थता स्यादित्यत आह~