________________
अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः २४०, मलोक्ताभिप्रायस्पष्टी. ८५,१४ २४६, नयानां स्वातन्त्र्यविशे. ८८,४ करणम् ।
षणेन स्वविषयनिर्देशे विशे२४१, भाष्ये मतभेदेन द्रव्या- ८५,१९
षणस्य कल्पितत्वमेवेत्यार्थिकस्य निक्षेपत्रय-निक्षेप
शङ्का समाहिता। चतुष्टयाभ्युपगन्तृत्ववचने,
२४७, “सावज०" इति गाथा ८८,९ आद्यमते तत्त्वार्थवृत्तिसंवा- पितम्य पीकरण ।
दश्च । २४२, द्रव्यार्थिकस्य नामादि. ८६,४ ।
२४८, मूलोक्तशङ्काग्रन्थार्थ- ८८,१४
स्फारणम् । त्रिकाभ्युपगन्तृत्वमेवेति मतावष्टम्भेन 'जीवोगुणपडिव
२४९, सङ्ग्रहनयलक्षणं ८९,६
तद्धटकविशेषणव्यावृत्तिश्च । नो०' इत्यावश्यकगाथा भाष्य
२५०, सङ्ग्रहस्य विशेष- ८९,८ कृतस्तद्व्याख्या चेति भावितम् ।
विनिर्मोकाशुद्धविषयविनि२४३, नामादयस्त्रयो विकल्पा ८८१६ मोकादिप्रकारोपदर्शनम् । द्रव्यार्थिकस्येति तत्त्वार्थ
। २५१, मृलोक्तसङ्ग्रहलक्षण- ८९,२१ वृत्यर्थस्पष्टीकरणम् ।
स्य स्पष्टीकरणम् । । २४४, पर्यायार्थिक एव द्रव्यस्य ८७,४ २५२, अशुद्धविषयविनिर्मो- ९०,१
कल्पितस्य विशेषणत्वं द्रव्या- कस्य सङ्ग्रहत्वाभ्युपगमेन थिके त्वकल्पितस्यापि पर्या- प्रस्थकस्थलीयसङ्ग्रहाभिप्रायस्य विशेषणत्वमिति द्रव्या- यसङ्ग्रहणम् । थिकस्य निक्षेपचतुष्टयाभ्युप- २५३, लक्षणप्रविष्टसङ्ग्रह- ९०,२ गन्तृत्वमिति मताभिप्रायो
प्रवणत्वस्य निर्वचनम्। व्याख्यातः।
२५४, अशुद्धविषयविनिर्मो- ९०,६ २४५, नये विशेषणं कल्पित- ८७,६ कस्य सङ्ग्रहतयाऽग्रहणे
मेवेति शङ्का 'सावजजोग- प्रस्थकनिदर्शनस्थलीयसङ्ग्रविरओ' इत्यावश्यकगाथाभि- हस्य यथासङ्ग्रहणानुपपत्तिप्रतोपवर्णनेनापाकृता।
स्तथा ग्रहणे च यथासङ्ग्र