________________
विषया: पत्रपङ्क्तिः
हणोपपत्तिस्तदुभयं टीकायां प्रपञ्चितम् ।
२५५, पर्यवसितं सङ्ग्रह - ९०,२५ सामान्यलक्षणमा वेदितम् । २५६, सङ्ग्रहलक्षणप्रतिपा- ९१, १ दिका विशेषावश्यकगाथा
साथ दर्शिता । २५७, सङ्ग्रहलक्षणप्रति
माः
९१,६
तत्वार्थ भाष्यवचनं
पादकं सार्थमुपदर्शितम् ।
२५८, सर्व वस्तुसन्मात्रमेव ९१.९ विशेषास्त्वविद्याकल्पिता
एवेत्यभिप्रायः
दर्शितः ।
सङ्ग्रहः
२५९, वेदान्तस्य सङ्ग्रह - ९२, १ मूलत्वम्, चत्वारो निक्षेपाः सङ्ग्रहमान्या इति, स्थापनां नेच्छतीति मतस्य प्रदर्शन पुरस्सरं निराकरणं च । २६०, परमतोपदर्शने "नाम" ९२,६ इत्यनुयोगद्वारसूत्रावष्टम्भेन नामस्थापनयोरैक्यसम्भव आशङ्कय परिहृतः ।
९३, ३
पदाss - कृतिस्वभावभेदेन मेद इति प्रश्नप्रतिविधानम् ।
२६१, नाम-स्थापनयोः
सङ्ग्रहस्य
२०
अङ्काः
विषयाः पत्रपङ्क्तिः
२६२, तत्र नामेन्द्रत्वस्य द्वैवि - ९३,४ ध्यं प्रश्नोपनीतं दूषितम् । २६३, भावनिक्षेपस्य व्यावृत्तये९४,५ नामस्थापनासाधारणविशेषनिर्वचनतो नाम्नि स्थापनाया अन्तर्भावः परमते समर्थितः । २६४, उपचाराश्रयणं द्रव्य - ९४,६ निक्षेपस्य नाम्न्यन्तर्भावभियाsयुक्तम्, यादृच्छिकविशेपोपग्रहोऽप्रामाणिकत्वादयुक्त इति न नाम्नि स्थापनाया अन्तर्भाव इति तन्मतखण्डनाभिप्रायः ।
२६५, यदृच्छया सङ्ग्रह - ९५,४ स्वीकारो दूषितः ।
२६६, द्रव्यस्य यथा नाम्नो ९५,६ विशेषस्तथा स्थापनाया अपीति दर्शितम् । २६७, धर्मास्तिकायादितदे - ९६,३ शानां षण्णां प्रदेशस्खीकर्तुत्वं नैगमस्य धर्मास्तिकायादिपश्चानां प्रदेश स्वीकर्तृत्वं सङ्ग्रहस्येति यथाविशेषस्तथा चतुर्निक्षेप स्वीकर्तृत्वं नैगमस्य स्थापनाभिन्ननिक्षेपत्रयस्वीकर्तृत्वं सङ्ग्रहस्येति