________________
नयरहस्यप्रकरणम् ।
१२५
स्मिस्तु परपर्यायैरसद्भावनापितोऽपरस्मिस्तु स्वपरोभ यपर्यायैः सद्भावासद्भावाभ्यामेऊन शब्देन वक्तमिष्टः कुम्भोऽकुम्भोऽवक्तव्यश्च मण्यते, देशभेदेनैकन्न त्रयबोधनतात्पर्येकवाक्येन तथाबोधादिति विशेषः ॥७ [सप्तमो भङ्गः ॥
तथा च बभाष भाष्यकार:--- "अहवा पच्चुप्पन्नो, रिउनुत्तस्माविससिओ चेव। कुंभो विसेसिययरो, सम्भावाईहिं सदस्स ॥२२३१॥ सम्भावाऽसदभावोभयपिओ सपरपजओभयो? कुंभा-कुंभाऽवत्तव्योभयरूवाइभेओसो" ॥२२३२१३ [विशेषावश्यकभाध्यगाथे ] त्ति ।
अन्न कुस्माकुम्मत्यादि गाथाधेन बड् भङ्गाः साक्षादुपात्ताः, सप्तमस्त्वादिशब्दात, तथाहि कुम्भोऽकुम्भोऽवक्तव्यः, कुम्भश्वाकुम्भश्च कुम्भश्चावक्तव्यश्चाकुम्भश्चा
इनि विशेषः-एवंस्वरूपसप्तभङ्गीसम्भवः साम्प्रतनये ऋजुसूत्राद विशेषः । साम्प्रतनये उक्तदिशा लप्तभङ्गोपगमे भाष्यसम्मतिमुपदर्शयति-तथा च वभाष भाष्यकार इति। अहवेति-"अथवा प्रत्युत्पन्न ऋजुसूत्रस्याविशेषित एव । कुम्भो विशेषिततरः सद्भावादिभिः शब्दस्य ॥ सद्भावाऽसद्भावोभयार्षितः रख-परपर्यायोभयतः। कुम्माऽकुम्भाऽवत्तव्योभयरूपादिभेदः सः ॥” इति संस्कृतम्। अत्र निरुक्तभाप्यगाथायाम् । तथाहि-उक्तमान्यतः सप्तमङ्गलाभ एचावेद्यते । कुम्भ इति-अयं कुम्भ पति प्रथमअङ्गः। अकुम्भ इलि-अयमकुम्म एवेति द्वितीयमाः । अवक्तव्य इति-अयमवक्तव्य एवेति तृतीयमङ्गः। इमे भगा एकैकधर्मावबोधकाः । कुम्भशाकुम्भश्चति-अयं कुम्भोऽकुम्भश्चेति चतुर्थभङ्गः। कुम्भश्चावत्ताव्यश्चति- अर्थ कुम्भश्चावक्तव्यश्चेति पञ्चमभङ्गः। अकुम्भश्चावत्ताव्यश्चेति-अयमकुम्भश्चावक्तव्यश्चति पष्टभङ्ग