________________
नयरहस्यप्रकरणम्।
१२९
Ename
न स्वीकुरुते, अनुशासनबलाद् घट-कुटादिशब्दानामेकत्र सङ्केतग्रहादिति चेत् ? ऋजुसूत्रेणेव तेनान्यथा ग्रहितोऽपि सङ्केतो विशेषपर्यालोचनया किमिति न परित्यज्यते । अथ येन रूपेण यत्पदार्थबोधस्तेनैव रूपेण तत्पदशक्तिः , भवति घ घटपदादिव कुटपदादपि घटत्वेनैवार्थबोध इति घट-कुटपदयोः पर्यायत्वमेव युक्तमिति चेत् , नघटन-कुटनादिविभिन्नक्रियापुरस्कारेणैव घट-कुटादिपदेभ्योऽर्थबोधात् , तेषामर्थभेदनियमादसमानाधिकरणपदत्वापेक्षया लाघवाद भिन्नपदत्वावच्छेदेनैव भिन्नार्थत्वकल्पअस्य समभिरूढस्य । साम्प्रतनयवादी आह-अनुशासनबलादिति। समभिरूढनयवादी प्राह-ऋजुसूत्रेणेवेति-व्यवहारानुसार्यनुशासनबलात् तत्तद्धर्माद्यवच्छिन्ने गृहीतोऽपि शब्दस्य सङ्केतो यथा ऋजुसूत्रेप परित्यज्यते, तेनान्यापोहपुरस्कारेणव संकेताभ्युपगमात् तथेत्यर्थः। ननु शाब्दबोधानुरोधेनार्थ पदस्य सङ्केतः स्वीक्रियते, शाब्दबोधे च येन रूपेण यदर्थस्य यत्पदाद् भानं तेनैव रूपेण तदर्थे तत्पदस्य शक्तिरुपेयते, अन्यथा तेन रूपेण तदर्थस्य तत्पदादनुपस्थिती तेन रूपेण तदर्थस्थ भानमेव शाब्दबोधे न भवेत् , भवति च यथा घटपदाद घटत्वेन रूपेण घटरूपार्थस्य शाब्दपोधे भानम् , तथा कुटपदादपि तस्य तथैव भानमिति घट-कुटपदयोः पर्यायत्वमेवेति नानुशासनबलाद गृहीतस्य सङ्केतस्य परित्यागः समुचित इति शङ्कते-अथेलि। घरपदाद् घटनक्रियाविशिष्यत्वेन रूपेण घटस्य बोधः, कुटपदाल कुटनक्रियाविशितया तस्य बोधः, इत्येकरूपेण बोधाभावान्न तकः पर्यायतेति समाचते-नेति। सामान्यतः पर्यायपदमेव नास्तीति दर्शयति-तेषामिति-घड-मुसादिपदानामित्यर्थः । यद असमानाधिकारण हा मिति नियमापेक्षया या निन्न तदिनानिति दिवसकरपल व लायमिति पवित्दसेन नास्तीत्यर्थः। ननु घटनादिक्रियामपुर