________________
नयरहस्यप्रकरणम्।
२३७
तत्रापि निक्षेपान्तराश्रयणेऽनवस्थानात , प्रकृतमात्रापर्यवसानादद्वैते शून्यतायां वा पर्यवसानात् । किञ्चैतागुपरितनवम्भूतस्य प्राक्तनवम्भूताभिधानपूर्वमेवाभिधानं सुक्तम् ,अन्यथाऽप्राप्तकालत्वप्रसझाला तस्माद् व्यवहाराद्य. भिमतव्युत्पत्त्यनुरोधेनौदयिकभावग्राहकत्वमेवास्य, सूरिभिरक्त चैतदिति स्मर्तव्यम् । न चेन्द्रियरूपप्राणानां क्षायोपशनिकत्वात् कथमेवम्भूतस्यौदयिकभावमात्रग्राहकत्वमित्याशङ्कलीयम् , प्राधान्येनायुष्कर्मोदयलक्षणस्यैच जीवनार्थस्य ग्रहणात् , उपहतेन्द्रियेऽप्यायुरुदयेनैव जीवननिश्चयात् । ननु यदि जीवं प्रत्यौदयिकभाव एव लव्धचेतन्यलक्षणभावप्राणधारणेऽपि । भवत्वनवस्थानं किं नश्छिन्नमित्यत आह-प्रकृतेति । अद्वते शून्यतायामपि एवम्भूतनयाभिप्रायस्य पयेवलानमस्वेताचताऽपि न नः किञ्चिदपनीयत इत्युच्छकलनामात्मनि स्वीकुर्याद् यद्याशाम्बरस्तदाऽप्याह-किचेति। श्रेणिक्रमेणेवो वारोहणं गुरु न तु क्रममलिकस्यैव तद युक्तमिति प्रात्तनमौदयिकप्राणाधारणलक्षणजीवनक्रियाविशिष्टो जीशे जीवपदाभिधेय इत्येबम्भूताभिप्रेतमुपदर्य तदनन्तरं सूक्षम वक्षमतरतदीयविचाराथयोनेतागुपरित वस्तस्वाभिधानं गुरु सूक्ष्मविचारस्थ स्थूलविचारपूर्धकत्यादिन्याह-मतादमिति-अनन्तगोपदर्शितरूपेत्यर्थः। प्राक्तनेति-'अमी पञ्चस्वाश गतिपु' इत्यादिनोपदर्शितेत्यर्थः । 'अभिधानपूर्वम इत्यस्याभिधाल पूर्व यस्येति विग्रहः । अन्यथा प्रान्नाभूताभिधानमत्रीवैतागुपरितनवम्भूतस्याभिधाने। उपसंहरति-तस्मादिति । अस्य एवम्भूतनयस्य । न चैतत् स्वकल्पनामात्रमित्याह-सूरिभिरिति। न च' इत्यस्य 'आशङ्कनीयम्' इत्यनेनान्वयः। निषेधे हेतुमाह-प्राधान्येनेतिअन्यत् स्पष्टम् । सिद्धस्य जीवत्वं भवदभियुक्ताभिहितमेवं मति कथं सङ्गतमिति शङ्कते-नन्विति । तन्नेगमाद्यभिप्रायेणोक्तं न त्वेव