________________
१ परिशिष्टम्१५. पृष्ठे १३ पक्तौ ‘सफलमेव' इत्यनन्तरम्ननु विप्रतिपत्तिसाधकस्य अंशग्राहित्वरूपस्य द्वितीयस्य, प्रमितिदैलक्षण्यरूपस्य तृतीयस्य च हेतोरपाकरणायान्तिमोदाहरणद्वयदानं नौचितीमञ्चति, द्वितीय-तृतीयान्यतरेणवोदाहरणेन तन्निरासात्, किं मतिज्ञानादीनां प्रत्यक्षत्वं नास्ति ? आहोस्वित् प्रत्यक्षादीनां मतिज्ञानादित्यं नास्ति ? येनान्तिमोदाहरणद्वयवदान्यता दर्शितेति चेत्, न-प्रत्यक्षा-ऽनुमित्यादीनां मतिज्ञानत्वमविशिष्टमिति न मति ज्ञानत्वमुपादाय प्रमितिवैलक्षण्यम्, किन्तु प्रत्यक्षत्वाऽनुमितिल्वादिकमुपादायैव तथा एकत्रैवाथै घटादिरूपे कथञ्चिद्रूप रस-गन्ध स्पशात्मके चाक्षुषप्रत्यक्ष रूपमेव गृह्णाति, स्पार्शनप्रत्यक्षं स्पर्शमेव विषयीकरोति, रासनप्रत्य समवावगाहते, प्राणजप्रत्यक्षं गन्धविषयकमेव भवती त्येवं प्रत्यक्ष बावान्तरचाक्षुषत्वादिवैजात्यलक्षणप्रमितिवेलक्षण्यं प्रतिनियतविषयविभागाकलितं प्रत्यक्षत्वमुपादायैव, यद्यपि मतिज्ञान श्रुत शाने वस्तुतः परोझे, अवधि-मनःपर्यवज्ञाने विकलप्रत्यक्षे, केवलं व सकलप्रत्यक्षमित्येवमवध्यादित्रिकमेव पारमार्थिकप्रत्यक्षम् . तथापि सांव्यवहारिकप्रत्यक्षत्वं मतिज्ञानस्याप्यनुमतम् , किन्त्वनुभित्यादिारो क्षज्ञानरूपमपि तद् इति प्रत्यक्षत्वानुभितित्वादिप्रमितिवलक्षण्यं प्रमि तिभेदनिवन्धन विरुद्धधर्मतया न मतिज्ञानस्य, तत्र प्रत्यक्षत्वानुमितित्वादः सत्वात् , न चैकनाथै प्रतिनियतत्रिपविभामा प्रतिज्ञानत्वलक्षणमितिलक्षण्यनिबन्धनः, किन्तु प्रत्यक्षत्वानान्तरमाचपत्वादिलक्षणमितिलक्षयनिबन्धन एव, चाशुषत्वादिकं न मलिशानन्यस्य साक्षाद् व्याप्यम्, किन्तु मतिज्ञान वयाप्येन्द्रिय जत्वानिन्द्रियजत्वादिव्याप्यम् , प्रतिनियतविषयविभागशालित्वमेध प्रत्यक्षादीनां प्रमितिदैलक्षण्योपोहलकं विशेषणं प्राशुपन्यस्तम्, तश्च चाक्षपत्यादिकमुपादायैव निति, चाशुषत्वादिकं च प्रत्यक्षत्वस्यै