________________
नयरहस्यप्रकरणम् ।
१२७
रन्ते, तथापि ऋजुसूत्रकृताभ्युपगमापेक्षया एतदन्यतरभङ्गाधिक्याभ्युपगमाच्छब्दनयस्य विशेषिततरत्वमदुष्टभिति सम्प्रदायः। अथवा लिङ्ग-वचन-संख्यादिभेदेनार्थभेदाभ्युपगमाइजुसूत्रादस्य विशेषः। अयं ग्वल्वेतस्याशयः-यदि ऋजुसूत्रेण
"पलाल न दहत्यनिभिद्यते न घटः क्वचित् । नासंयतः प्रवजति भव्योऽसिद्धो न सिद्धयति" ||१||
इत्यादाभिनिवेशस्तहि विकाराविकाराद्यर्थकक्रियानामादिपदानां सामानाधिकरण्यानुपपत्त्या किं न तथाकल्पने अभिनिविश्यतेति । अस्य चोपदर्शिततत्त्वो भावक्वाधाम इत्यत्र विनिगमकं नोपदर्शितसेच. लत बङ्गान्युपगमे ऽपि मतान्तरे सपाजामति ससानां विकलादेशाव्ये जन साधिते स्नम्पादकम्युषाप्रपालामावान स्थादित्वम् इत्यादिवचारणीयमति प्रकारान्तरजमूत्रात् साम्प्रतनयस्य विशेष दर्शयति-अथवेति-तटस्तटी तटमित्यादी लिङ्गलेदेऽप्यर्थनेजुसूत्रनयो नाभ्युपगच्छति, साम्यतनयवाभ्युपगञ्छतीति, एवं वचनादिभेदेऽपि बोध्यय। अस्य साम्प्रतनयस्य। सास्वतनयाभिप्रायं प्रकटयतिअयमिति-'यदि' इत्यादिनाऽनन्तरमेवाभिधीयमान इत्यर्थः । एतस्य साम्प्रतनयस्य । विकारेति-विकारार्थक क्रियापदं नामादिपदं चाविकारागर्थकपिति । सामानाधिकरण्यानुपपत्येति-विभिनप्रतिनिमित्तकपदानामेकार्थवृतिः सामानाधिकरण्यम् , तदनुरूपयेत्यर्थः । पदार्थयोस्तादात्म्यलम्बन्धेनाऽन्वये सत्येव तत्प्रतिपादकपदयोः सामानाधिकरण्यलाभवः, विकाराऽधिकाररूपार्थयोश्च न तादात्म्यमिति न तत्प्रतिपादकक्रिया-नामपदयोः सामानाधिकरण्यामिति । तथाकल्पने उक्त दिशाऽर्थ मेदकल्पने। साम्यतनयश्च भावनिक्षेपमेवाभ्युपगच्छतीत्याह-अस्य चेति-साम्प्रतनयस्य पुनरित्यर्थः। अदर्शिततत्त्वः नामघटादयो नजलाहरणाद्यर्थक्रियाकारिण इति न ते कुम्भशब्दवाच्याः, ऊध्यग्रीवत्व-पृथुवुधनोदरादित्ववानेव जलाहरणाद्यर्थक्रियाकारी घट इन्येवमुपदर्शिततत्त्वः।
॥ इति साम्प्रतनयनिरूपणम् ॥