________________
नयरहस्यप्रकरणम्।
-
-
ग्रन्थे दूषणदर्शने निविशते दुर्भधसां वासना
भावाभिज्ञतया मुदं तु दधते ये केपि तेभ्यो नमः । मन्दारद्रुमपल्लवेषु करभाः किं नो भृशं द्वेषिणो
ये चारवादविदस्तदेकरसिकाः श्लाघ्यास्त एव क्षितौ ॥२॥ कृत्वा प्रकरणमेतत प्रवचन भत्तथा यदर्जितं सुकृतम्। रागद्वेषविरहतस्ततोऽस्तु कल्याण सम्प्राप्तिः ॥३॥ कृतं च भट्टारकश्रीवीरविजयसूरिशिष्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यपण्डितश्रीलाभविजयगणितियपण्डितश्रीजीतविजयगणिसतीयपण्डितश्रीनय. विजयगणिशिष्यन्यायविशारद-न्यायाचायपण्डितश्रीयशोविजयगणिना
॥ श्रीनयरहस्यपकरणं संपूर्णम् ॥
। ग्रन्थानम्-पादोनालि पट्शतानिश्लोकाः प्रायः । इति। सनयत्वविशेषणोपादानानोतिमद्भ्यस्तेभ्यो नयकुशलत्वं स्वस्य जातमित्यादितम् । स्वालम्पादिताऽदि विद्या स्वसदृशान्यसंवादमलभमाना प्रतिदिन कीणातिक्षीणच संजायते, मम तु विशिष्टमतिसोदाधाधनामविजयावान संघादा सा प्रतिदिवसं प्रवर्धमानैवे. त्याशयेनारा लि । लिविकाविरुदशालिनः स्वस्य निर्मितग्रन्थो. पादेयताप्रयोऽक न्यायविशारद वमित्याशयेन न्यायविशारद इति ॥१॥ मदुकामाय -दित्वष हे जोत कालं मडुक्ति दुपयिष्यन्ति ते शास्त्रर स्थानभिज्ञा अन्यैरे त्र शाबरदस्याभिज्ञैः काले प्रतिबोधनीयाः, तैः प्रतियोषिताः सन्तोऽगि यदि तन्वं नाचगच्छेयुः किं नाम मम ग्रन्थस्य दूषणम् ! सन्ति सहृदयाः न येषामेतद्ग्रन्थरहस्यावबोधत आनन्दोल्लासः स्यालेछ ता तिन स्कतिरस्तु मदीयेत्याशयेनाहप्रन्थ इति ।। ६ ॥. स्वस्यैतद्ग्रन्थकरणफलमाशंसते-कृत्वेति ॥३॥