________________
टीकागता मूलार्थसङ्ग्रहश्लोकाःवादिवातमतार्थसार्थघटनानैपुण्यभाजां सदा
नीतीनां समयानुसारिभजनाकान्तप्रथासङ्घषां । लक्ष्याणामपि लक्षणाऽननुगमभ्रान्त्यादिदोषालयै
दुर्लक्ष्यत्वमुखापमानितदृशां दुर्नीतितोच्छित्तये ॥१॥ सामान्येन नयस्य लक्षणमतिव्याप्त्यादिनाऽदूषितं
तत्त्वार्थोक्त्यनुशीलितं प्रथमतो ग्रन्थेऽत्र संदर्शितम् । नो तन्त्रान्तरयोगिता न च तथा स्वातन्त्र्यमेषां सतां
मानापेक्षितया किलोभयभिदाशुन्या इमा दृष्टयः ॥२॥ पता विप्रतिपत्तिभावविकला दृष्टान्ततो भाविता
भेदाभेदमुखा विरोधरहिता जात्यन्तरे स्थापिताः। द्वौ भेदौ च नयस्य चात्र गदितौ द्रव्यार्थिकश्चादिमः
. पर्यायार्थिकनामकस्तदितरो नाभ्यां विभिन्नो नयः ॥३॥ द्रव्यं केवलमभ्युपैति प्रथमः पर्यायमानं पर
चत्वारः प्रथमस्य वृद्धगदिता मेदानयोऽन्त्यस्य तु। नव्यानां प्रय आदिमस्य गदिताश्चत्वार इटा मते
चान्त्यस्येति ततो नयाः समुदिताः सतेति भाम्या बुधैः॥४॥