________________
अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङक्तिः १९९, मेदप्रतीतिरमेदसाधि- ७०,१६ २०६, नैगमलक्षणोपदर्शका- ७३,२
कैवेति प्रपञ्चत उपपादितम् । नुयोगद्वारसूत्रतत्त्वार्थभाष्य२००, एकमेवाद्वितीयं ब्रह्मेति ७०,२६ योरुट्टङ्कनम् ।
श्रुत्या यथा भेदबुद्धयभेदबु. | २०७, तत्त्वार्थभाष्ये पूर्वदलस्य ७३,८ द्धयोरभेदसिद्धया न बाध्य- स्वोक्तलक्षणे पर्यवसानमुत्त
बाधकभावस्तथोपपादितम् । रदलस्य विषयविभागविधा२०१, भेदस्याविद्याकल्पित- ७१,१ निरूपणाभिप्रायकत्वम्।
त्वेन न पारमार्थिकाभेदबाध २०८, अत्र पूर्वदलमित्यादि- ७३,१९ कत्वम् ।
मूलग्रन्थसङ्गमनम् । २०२, प्रसङ्गात् संवादकतया७१,१० २०९, नैगमस्य सामान्यविशे-७४,४
खण्डनखण्डखाधगते सुदूर- ___षोभयग्राहित्वे प्रमाणत्वमाधावितेति-अमेदं नोल्लिखन्ती- शङ्कय परिहृतम् । ति पद्ये दर्शिते ।
२१०, देशसमग्रवाहित्वयोः ७४,९ २०३, श्रुत्या भेदस्याविद्य- ७१,२१ पारिभाषिकार्थानाश्रयणे द्वैरू
कत्वं यथोपपत्तिपद्धतिमेति प्यं न स्यादिति मूलस्वारस्यतथा परिभावितम्।
मावेदितम् । २०४, भेदस्यावास्तावत्वेऽभे- ७२,२ २१२, नैगमे प्रमाणत्वाशङ्का-७४,१६
दस्याप्यवास्तवत्वं प्रसज्येत समाधानयोः सङ्गमना कृता। सर्वथा तादात्म्यं च पौनरु- २१२, नामस्थापनाद्रव्यभाव- ७५,१ पत्याद्यापत्त्या न सम्भवती- रूपनिक्षेपचतुष्टयाभ्युपगन्तुति युक्तितः श्रीहर्षमतस्यायु- त्वं नैगमनयस्योपपादितम् । क्तत्वं भावितम् ।
२१३, तत्र घट इत्यभिधानस्य ७५,३ २०५, सर्वथा तादात्म्ये पौन-७२,१७
घटार्थता व्यवस्थापिता। रुक्त्यसङ्गमनं मायावादखण्ड-२१४, नामघटस्थापनाघटः ७५,९ ने श्रीहेमसूरिसंवादः कथञ्चि
द्रव्यघटभावघटानां निदर्शनत्तादात्म्यव्यवस्थापनं च । पुरस्लरमुपपादनम् ।