________________
नयरहस्यप्रकरणम्।
३५
ar
प्रतिक्षेपाद, अध्रुवधर्माधारांशद्रव्यमपि नास्य विषयः शब्दनयेष्वतिप्रसङ्गादित्येतत्परिष्कारः।
पर्यायार्थिकस्य त्रयो भेदा:-"शब्दः, समभिरूढः, एक. म्भूतश्च" इति सम्प्रदायः। "ऋजुसूत्राद्याश्चत्वारः" इति तु वादी सिद्धसेनः। तदेवं सप्तोत्तरभेदाः। शब्दपदेनैव साम्प्रत-समभिरूढवम्भूतात्मकनयभेदत्रयोपसङ्ग्रहात् पञ्चेत्यादेशान्तरम् । ते च प्रदेश-प्रस्थक-वसतिदृष्टान्त. यथाक्रमं शुद्धिभाजः। तथाहि-नैगमनयस्तावद् धर्माऽधअध्रुवति-अनित्या ये धर्मास्तदाधारांश एव द्रव्यम् , तदपि न ऋजुसूत्रस्य विषयो येन तद्विषयत्वेन द्रव्यार्थिकत्वमस्य स्यात् , तद्विपयत्वमभ्युपेत्य तस्य द्रव्यार्थिकत्वाभ्युपगमे ऋजुसूत्रविषय पव सूक्ष्म-सूक्ष्मतर-सूक्ष्मतमपर्यायविशुद्धिमपेक्ष्य साम्प्रत-समभिरूद्वैवम्भूताख्यास्त्रयोऽपि शब्दनयाः प्रवर्तन्त इति तेष्वपि द्रव्यार्थिकत्वं म्यादित्याह-शब्दनयेष्यिति । एतत्परिष्कारः सिद्धसेनमतपरिष्कारः।
सम्प्रदाय इति-जिनभद्रगणिक्षमाश्रमणप्रभृतीनां मतमित्यर्थः । ऋजुसूत्र-शब्द-समभिरूढैवम्भूताश्चत्वारः पर्यायार्थिका इति सिद्धसेनमतमिन्याह-ऋजुसूत्राद्या इति । द्रव्यार्थिकपर्यायार्थिकयोरवान्तरभेदसमाकलने नैगमलग्रहव्यवहारर्जुसूत्रशब्दसमभिरुवम्भूताः सप्त नया इत्युपसंहरति-नदेवं सटोत्तरभेदा इति । केचन आचार्याः साम्प्रत-समभिरूढैवम्भूतनयानां शब्दनयत्वेनैकीकृत्य नैगम-सङ्ग्रह-व्यवहारर्जुसूत्र-शब्दनया इत्येवं पञ्च नया इत्युपदिशन्ति, तन्मतमुपदर्शयति-शब्दपदेनैवेति। नैनमादिपु नयेषु पूर्वपूर्वनयापेक्षयोत्तरोत्तरनयानां शुद्धिभाक्त्वमित्याहने लि-अनन्तरोपदर्शिता दया पुनरित्यर्थः। तत्र प्रदेशदृष्टान्तेन शुद्धिभावत्वं भावयति-तबाहीति । 'बैंगननयः' इत्यस्य 'आह' इत्यनेन सम्बन्धः। स्कन्धरदेन स्कत्वात्मकपुदलग्रहणम् , परमावात्मक