Book Title: Agam Suttani Satikam Part 10 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003314/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमसुवाणि (सटीकं) भागः - 10 राजुल नमो नमो निम्मल दंसणस्स * संशोधक सम्पादकश्च : मुनि दीपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद क्षमा-ललित सुशील-सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक (सटीक) भागः-10 प्रज्ञापना-उपाङ्गसूत्रम्-1| -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर ता. 14/4/2000 रविवार 2056 चैत्र सुद 11 45- आगम सुत्ताणि-सटीक मूल्य रू.11000/ Wan आगम श्रुत प्रकाशन -: संपर्क स्थल :-- "आगम आराधना केन्द्र'' शीतलनाथ सोसायटी विभाग-1, फ्लेट नं-13, 4-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) / Page #3 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रस्य पृष्ठाङ्कः 122 177 188 1 | प्रज्ञापनाउपाङ्गसूत्रस्य विषयानुक्रमः पदानि-1.....14 पद-15 थी 36 माटे असो m॥1-11 मूलाङ्क: विषयः । पृष्टाङ्कः मूलाङ्कः विषयः 1-191 पदं-1 प्रज्ञापना द्वारं-22 अस्तिकायः अजीव pra0, जीव प्रज्ञा0 द्वारं-23 चरमः -256/पदं-2 स्थानं द्वारं-24 जीवः तिर्यंच-नैरयिक द्वार-25 क्षेत्रं मनुष्य-देवानाम् स्थानं द्वारं-26 बन्धं -297 पदं-3 बहुवक्तव्यता द्वार-27 पुद्गलः, दिशाद्वारं-1 दिशा आदिनामल्पबहुत्वम् द्वारं-2 गतिः -306 पदं-4 स्थितिः द्वार-3 इन्द्रियं नैरयिकादिनाम् स्थिति द्वार-4 कायः -325/ पदं-5 विशेष द्वारं-5 योगः जीव-अजीवाभ्याम् अनन्त द्वार-6 वेदः स्य हेतुः वर्णनम् द्वार-7 कषायः 352 पदं-6 व्युत्क्रान्तिः द्वार-8 लेश्या द्वार-1 'द्वादशः' द्वारं-9 दृष्टिः गतिअपेक्षायाः उपपातद्वारं-10 ज्ञानं उद्वर्तना-विरहः द्वारं-11 अज्ञानं द्वार-2 'चतुर्विंशतिः' द्वारं-12 दर्शनं चतुर्विंशतिदण्डकायाः द्वार-13 संयतः उपपात-उद्वर्तना-विरहः द्वारं-14 उपयोगः द्वारं-3 'सान्तरं' द्वारं-15 आहारकः सान्तर-निरन्तर उपपातः द्वारं-16 भाषकः द्वारं-4 'एकसमयं' द्वारं-17 परित्तः एकसमयापेक्षया उपपातादिः द्वारं-18 पर्याप्तः द्वार-5 'आगतिः' द्वार-19 सूक्ष्म द्वार-6 उद्वर्तना/गतिः द्वार-20 संज्ञी द्वार-7 परभवायुः द्वारं-21 भवसिद्धिकः द्वार-8 आकर्षः/आयुबन्धः 214 Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः पृष्टाङ्कः 279 मूलाङ्कः विषयः -353/ पद-7 'उच्छ्वासः' 356 पदं-8 संज्ञा -360 पदं-9 योनिः चतुर्विशतिदण्डका पेक्षया जीवस्ययोनि -374 पद-10 चरिमः' पृथ्वी-संस्थान- जीव-आदि अपेक्षा चरमाचरम -399 पदं-11 'भाषा' भाषायाः चत्वारा भेदाः, आराधक-विराधकभाषादि पृष्टाङ्कः मूलाङ्कः विषयः । 230] -404 पदं-12 'शरीरं' शरीराणाम् पञ्चभेदानि (235] -412/ पदं-13 परिणामः जीव-गति-इन्द्रियं kssaay-leshyaa-yogH| 239 उपयोगः-ज्ञानाज्ञान-दर्शन चारित्र-वेदानां परिणाम पदं-14 'कषायः' कषायस्यचत्वाराभेदाः चतुर्विशतिदण्डकापेक्षया कषायस्यवर्णनम् 300 Page #5 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रम् - भागः-10 प्रज्ञापनाउपाङ्गसूत्रम्-1 पदानि-1.....14 - भागः-11 प्रज्ञापनाउपाङ्गसूत्रम्-2 पदानि-15.....36 Page #6 -------------------------------------------------------------------------- ________________ आर्थिक अनुदाता OS DE -प.पू. मालवभुषण तपस्वी आचार्यदेव श्री नवरत्नसागर सुरीश्वरजी म. सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एक. -प.पू. सरळ स्वभावी-श्रीमद् भगवतीसूत्र व्याख्यान पटु आचार्यदेव श्री नरदेवसागरसूरीश्वरजी म. सा. तथा पूज्यश्रीना शिष्यरत्न तपस्वी गणिवर्यश्री चंद्रकीर्तिसागरजी म. सा.नी प्रेरणाथी श्री पुरुषादानीय पार्श्वनाथ जे. मूर्ति. जैन संघ, देवकीनंदन सोसायटी, अमदावाद तरफथी नकल एक. -प.पू. शासन प्रभावक-क्रियारागी आचार्यदेवश्री विजय चकचंद्र सूरीश्वरजी म. सा.नी प्रेरणाथी एक सदगृहस्थ तरफथी नकल एक. -प.पू. साहित्यप्रेमी मुनिराज श्री सर्वोदय सागरजी म. सा.नी प्रेरणाथी- "अचलगच्छाधिपति प.पू. A. भ. श्री गुणसागरसूरीश्वरजी म.सा.ना शिष्यरत्न प.पू. मुनिराज श्री चारित्ररत्नसागरजी म. नी 19मी अठ्ठाइ निमित्ते-श्री चारित्ररत्न फा.चे.ट्रस्ट तरफथी नकल एक. -प.पू. वैयावृत्यकारिका साध्वी श्री मलयाश्रीजी म.सा. ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जैन आराधना मंदिर-"ज्ञानखाता" तरफथी नकल एक. -प.पू. सौम्यमूर्ति साध्वीश्री सौम्यगुणाश्रीजी म.नी प्रेरणाथी प.पू. गुरुमाता-वात्सल्यमूर्ति सा. श्री रत्नत्रयाश्रीजी म. नी पंचमी पुन्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी. दामाणी तरफथी नकल एक. -प.पू. स्वनामधन्या सा. श्री सोम्यगुणाश्रीजी तथा तेओना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी-2053ना यशस्वी चातुर्मास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बे. -प.पू. रत्नत्रयाराधका साथ्वीथी सौम्यगुणाश्रीजी तथा तेओश्रीना शिष्या सा. श्री समशाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ आराधनामय चातुर्मासनी स्मृतिमां-घाटलोडिया (पावापुरी) जैन श्वे. मूर्ति. संघ, अमदावाद तरफथी nakala eka.. For Privale & Personal use only www jainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ | -pa.pU. साध्वी श्री रत्नत्रयाश्रीजी म. ना परम विनया सा. श्री सौम्यगुणाश्रीजीनी प्रेरणाथी तेओना संसारीभाईश्री इन्द्रवदनभाई दामाणीना अनुमोदनीय पुरुषार्थथी "आगम दीप-saMpuTa"nA बदलामां प्राप्त रकममांथी-नकल चार. -प.पू. प्रशमरसनिमग्ना साध्वीश्री प्रशमशीलाश्रीजी म.नी प्रेरणाथीसमेतशिखर तिर्थोद्धारिका प.पू. साध्वीश्री रंजनश्रीजी म. सा. ना शिष्या अप्रतिम वैयावृत्यकारिका सा. श्री मलयाश्रीजी तत् शिष्या सा. श्री नरेन्द्रश्रीजी-त शिष्या सा. श्री प्रगुणाश्रीजी म.ना. आत्मश्रेयार्थेअरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एक. -प.पू. आगमोद्धारक आचार्यदेवश्री ना समुदायवर्ती प.पूज्य वियावृत्यकारिका सा. श्री मलयाश्रीजी म.ना शिष्या पू.सा. श्री कैवल्यश्रीजी म.ना शिष्या पू.सा. श्री भव्यानंदश्रीजी म. सा. ना सुशिष्या मिष्टभाषी साध्वीश्री पूर्णप्रज्ञाश्रीजी म. सा. तथा तेमना विनित शिष्या सा. श्री पूर्णदर्शिताश्रीजी तथा सा. पूर्णनंदीताश्रीजीनी प्रेरणाथी-सर्वोदय पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. -प.पू. वैयावृत्यकारिका साध्वीश्री मलयाश्रीजी म. ना प्रशिष्या सा. श्री भव्यानंदश्रीजीम.ना सुविनिता सा. श्री कल्पप्रज्ञाश्रीजी तथा कोकीलकंठी सा. श्री कैरवप्रज्ञाऋजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक -श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जैन पाठशाळा, जामनगर तरफथी नकल बे. -श्री मंगळ पारेखनो खांचो-जैन श्वे. मूर्ति. संघ, अमदावाद. तरफथी 2054ना चातुर्मास निमित्ते नकल बे. - श्री आकोटा जैन संघ, वडोदरानी बहेनो तरफथी नकल एक. -श्रीमती नयनाबेन रमेशचंद्र शाह, वडोदरानी प्रेरणाथी आगमोना सेटना बदलामां प्राप्त रकममांथी नकल पांच. शेष सर्वे रकम "अमारा" आज पर्यन्त प्रकाशनोना बदलामां प्राप्त थयेली che. Page #8 -------------------------------------------------------------------------- ________________ पदं-,उद्देशकः-, द्वारं नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः 15 प्रज्ञापनाउपाङ्गसूत्रम्-1 (सटीक) चतुर्थम् उपाङ्गम्-1 (श्यामाचार्य संकलितं मूलसूत्रम् + मलयगिरिआचार्य विरचिता वृत्तिः) ॥ 1 ॥ जयति नमदमरमुकुटप्रतिबिम्बच्छद्मविहितबहुरूपः । उद्धर्तुमिव समस्तं विश्वं भवपङ्कतो वीरः । / ॥ 2 ॥ जिनवचनामृतजलधिं वन्दे यद्विन्दुमात्रमादाय । अभवन्नूनं सत्त्वा जन्मजराव्याधिपरिहीणाः । / ॥ 3 ॥ प्रणमत गुरुपदपङ्कजमधरीकृतकामधेनुकल्पलतम् । यदुपास्तिवशानिरुपममश्नुवते ब्रह्म त्नुभाज्ः॥ ॥ 4 ॥ जडमतिरपि गुरुचरणोपास्तिसमुद्भूतविपुलमतिविभवः । समयानुसारतोऽहं विदधे प्रज्ञापनाविवृतिम् ॥ - अथ प्रज्ञापनेति कः शब्दार्थः ?, उच्यते, प्रकर्षण-निःशेषकुतीर्थितीर्थकरासाध्येन यथावस्थितस्वरूपनिरूपणलक्षणेन ज्ञाप्यन्ते-शिष्यबुद्धावारोप्यन्तेजीवाजीवादयः पदाऐनयेति प्रज्ञापना, इयं च समवायाख्यस्य चतुर्थाङ्गस्योपाङ्गं, तदुक्तार्थप्रतिपादनात्, उक्तप्रतिपादनमनर्थकमिति चेत्, न, उक्तानामपि विस्तरेणाभिधानस्य मन्दमतिविनेयजनानमुग्रहार्थतया सार्थकत्वात् । इदञ्चोपाङ्गमपि प्रायः सकलजीवाजीवादिपदार्थशासनात्शास्त्रं, शास्त्रस्य चादौ प्रेक्षावतां प्रवृत्त्यर्थमवश्यं प्रयोजनादित्रितयं मङ्गलं च वक्तव्यम्, उक्तं c॥1॥ "प्रेक्षावतां प्रवृत्त्यर्थं, फलादित्रितयं स्फुत्त्म्। मङ्गलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये ॥ " इति तत्र प्रयोजनं द्विधा-परमपरंच, पुनरेकैकं द्विधा-कर्तृगतं श्रोतृगतंच, तत्र द्रव्यास्तिकनयमतपर्यालोचनायामागमस्य नित्यत्वात् कर्तुरभाव एव, तथाचोक्तम् "एषा द्वादशाङ्गी न कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति, ध्रुवा नित्या शाश्वती' त्यादि, पर्यायास्तिकनयमतपर्यालोचनायांचानित्यत्वादवश्यंभावी तत्सद्भावः, तत्त्वपर्यालोचनायांतुसूत्रार्थोभयरूपत्वादागमस्याथर्थापेक्षया नित्यत्वात् सूत्रापेक्षयाचानित्यत्वात् कथञ्चित् कर्तृसिद्धिः, तत्र सूत्रकर्तुरनन्तरं प्रयोजनं सत्त्वानुग्रहः परम्परंत्वपवर्गप्राप्तिः, उक्त्ण्च्॥1॥ "सर्वज्ञोक्तोपदेशेन, यः सत्त्वानामनुग्रहम् । करोति दुःखतप्तानां, स प्राप्नोत्यचिराच्छिवम् । / " Page #9 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं -9-1-1-1 तदर्थप्रतिपादकस्यार्हतः किं प्रयोजनमिति चेत्, न किञ्चित्, कृतकृत्यत्वात्, प्रयोजनमन्तरेणार्थप्रतिपादनप्रयासो निरर्थक इति चत्, न, तस्य तीर्थकरनामकर्मविपाकोदयप्रभवत्वात्, उक्तं च- "तंच कहं वेइज्जइ ?, अगिलाए धम्म देसणाए u" श्रोतॄणामनन्तरं प्रयोजनं विवक्षिताध्ययनार्थपरिज्ञानं, परम्परंतु निःश्रेयसावाप्तिः, ते हि विवक्षितमध्ययनमर्थतः सम्यगवगम्य संसाराद्विरज्यन्ते, विरक्ताश्च सन्तः संसाराद्विनिर्जिगमिषवः संयमाध्वनि यथाऽऽगमं सम्यक् प्रवृत्तिमातन्वते, प्रवृत्तानां च संयमप्रकर्षवशत उपजायते सकलकर्म्मक्षयान्निःश्रेयसावाप्तिरिति, उक्तं ca119 11 "सम्यग्भावपरिज्ञानाद्विरक्ता भवतो जनाः । kriyASS सक्ता ह्यविघ्नेन, गच्छन्ति परमां गतिम् ॥ ' इति, 6 अभिधेयंजीवाजीवस्वरूपं, तच्च प्राक् प्रदर्शितनामव्युत्पत्तिसामर्थ्यमात्रादवगतम् । सम्बन्धो द्वेधा- उपायोयेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्राद्यस्तर्कानुसारिण; प्रति, तद्यथा-वचनरूपा - पन्नं प्रकरणमुपायः तत्परिज्ञानं चोपेयं, गुरुपर्वक्रमलक्षणः केवल श्रद्धानुसारिणः प्रति, तं चाग्रे स्वयमेव सूत्रकृदभिधास्यति । इदं च प्रज्ञापनाख्यमुपाङ्गं सम्यग्ज्ञानहेतुत्वादत एव परम्परया मुक्तिपदप्रापकत्वात् श्रेयो भूतम्, अतो मा भूदत्र विघ्न इति विघ्नविनायकोपशान्तये शिष्याणां मङ्गलबुद्धिपरिग्रहाय स्वतो मङ्गलभूतस्याप्यस्यादिमध्यावसानेषु मङ्गलमभिधातव्यम्, आदिमङ्गलं ह्यविघ्नेन शास्त्रपारगमनार्थ, मध्यमङ्गलमवगृहीतशास्त्रार्थस्थिरीकरणार्थम्, अन्तमङ्गलं शिष्यप्रशिष्यपरम्परया शास्त्रस्याव्य- वच्छेदार्थं, उक्तं च 119 11 ॥ 2 ॥ तत्र प्रथमपदगतेन 'ववगयजरमरणभये' इत्यादिना ग्रन्थेनादिमङ्गलम्, इष्टदेवतास्तवस्य परममङ्गलत्वात्, उपयोगपदगतेन 'कैविहे णं भंते! उवओगे पन्नत्ते' इत्यादिना मध्यमङ्गलम्, उपयोगस्य ज्ञानरूपत्वात्, ज्ञानस्य च कर्मक्षयं प्रति प्रधानकारणतया मङ्गलत्वात्, न च कर्मक्षयं प्रति प्रधानकारणता तस्य न प्रसिद्धा, तस्याः साक्षादागमेऽभिधानात्, तथा cAgamaH"jaM अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहि गुत्तो खवेइ उस्सासमित्तेणं ॥ " 119 11 "तथा समुद्घातपदगतेन केवलिसमुद्घातपरिसमाप्तयुत्तरकालभाविना सिद्धाधिकार प्रतिबद्धेन 119 11 मू. (1) "तं' मङ्गलमाईए मज्झे पजंतए य सत्थस्स । पढमं सत्थत्थाविग्घपारगमणाय निद्दिवं ॥ तस्सेव य थेज्जत्वं मज्झिमयं अन्तिमंपि तस्सेव । अव्वोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स ॥ " निच्छिन्नसव्वदुक्खा जाइजरामरणबन्धणविमुक्का । सासयमव्वाबाहं चिट्ठन्ति सुही सुहं पत्ता ॥ " -इत्यादिना अवसानमङ्गलम् ॥ अधुना'' दिमङ्गलसूत्रं व्याख्यायते पदं - 1 - प्रज्ञापना ववगयजरमरणभये सिद्धे अभिवंदिऊण तिविहेणं । वंदामि जिनवरिंदं तेलोक्क गुरुं महावीरं । Page #10 -------------------------------------------------------------------------- ________________ पदं - 9, उद्देशक:-, द्वारं वृ. सितं-बद्धमष्टप्रकारं कर्मेन्धनं ध्यातं दग्धं जाज्वल्यमानशुक्लध्यानानलेन यैस्ते निरुक्तविधिना सिद्धाः, अथवा 'षिधु गतौ' सेधन्ति स्म - अपुनरावृत्त्या निर्वृतिपुरीमगच्छन् यदिवा 'षिध संराद्धौ' सिध्यन्ति स्म - निष्ठितार्था भवन्ति स्म यद्वा 'षिधु शास्त्रे माङ्गल्ये च' सेधन्ते स्म - शासितारोऽभवन् मङ्गल्यरूपतां वाऽनुभवन्ति स्मेति सिद्धाः, अथवा सिद्धाः - नित्या अपर्यवसानस्थितिकत्वात्, प्रख्याता वा भव्यैरुपलब्धगुण- सन्दोहत्वात् उक्तं च 119 11 "ध्यातं सितं येन पुराणकर्म, यो वा गतो निर्वृतिसौधमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो मे । / " सिद्धाश्च नामादिभेदतोऽनेकधा ततो यथोक्तसिद्धप्रतित्त्यर्थं विशेषणमह - 'व्यपगतजरामरणभयान्' जरावयोहनिलक्षणा मरणं - प्राणत्यागरूपम् भयम्-इहलोकादिभेदात्सप्तप्रकारम्, उक्तं च-- "इहपरलोगादाणं अकम्हआजीवमरणमसिलोए' इति, विशेषतः - अपुनर्भावरूपतया अपगतानि-परिभ्रष्टानि जरामरणभयानि योभ्यस्ते तथा तान्, 'त्रिविधेन' मनसा वाचा कायेन, अनेन योगत्रयव्यापारविकलं द्रव्यवन्दनमित्याह, 'अभिवन्द्य' अभिमुखं वन्दित्वा, प्रणम्येत्यर्थः अनेन समानकर्तृकतया पूर्वकाले क्त्वाप्रत्ययविधानान्नित्यानित्यैकान्तपक्षव्यवच्छेदमाह, एकान्तनित्यानित्यपक्षे कृत्वाप्रत्ययस्यासम्भवात्, तथाहि--अप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्यम्, तस्य कथं भिन्नकालक्रियाद्वयकर्तृत्वोपपत्तिः ?, आकालमेकखभावत्वेनैकस्या एव कस्याश्चित् क्रियायाः सदा भावप्रसङ्गात्, अनित्यमपि प्रकृत्यैकक्षणस्थितिधर्मकम्, ततस्तस्यापि भिन्नकालक्रियाद्वयकतृत्वायोगः, अवस्थानाभावादित्यलं विस्तरेण, अन्यत्र सुचर्चितत्वात् कत्वाप्रत्ययस्योत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह - 'वंदामि जिनवरिंद' मित्यादि, 'सूर वीर विक्रान्ती' वीरयति स्म कषायादिशत्रून् प्रति विक्रामति स्मेति वीरः, महांश्चासी वीरश्च महावीरः, इदं च 'महावीर' इति नाम न याच्छिकम्, किन्तु यथावस्थितमनन्यासाधारणं परीषहोपसर्गादिविषयं वीरत्वमपेक्ष्य सुरासुरकृतम्, उक्तं च- "अयले भयभेरवाणं खंतिखमे परीसहोवसग्गाणं । देवेहिं खए महावीर" इति, अनेनापायापगमातिशयो ध्वन्यते, तं कथंभूतमित्याह-'जिनवरेन्द्रम्' जयन्ति - रागादिशत्रूनभिभवन्ति जिनाः, तेच चतुर्विधाः, तद्यथा श्रुतजिना अवधिजिना मनःपर्यायजिना केवलिजिनाः, तत्र केवलिजिनत्वप्रतिपत्तये वरग्रहणम्, जिनानां वराउत्तमा भूतभवद्भाविभावस्वभावावभासिकेवलज्ञानकलितत्वात् जिनवराः, ते चातीर्थकरा अपि सन्तः सामान्यकेवलिनो भवन्ति ततस्तीर्थकरत्वप्रतिपत्त्यर्थमिन्द्रग्रहणम्, जिनवराणामिन्द्रो जिनवरेन्द्रः, प्रकृष्टपुण्यस्कन्धरूपतीर्थं करनामकर्मोदयात्तीर्थकर इत्यर्थः । 7 अनेन ज्ञानातिशयं पूजातिशयं चाह, ज्ञानातिशयमन्तरेण जिनेषु मध्ये उत्तम त्वस्य पूजातिशयमन्तरेण जिनवराणामपि मध्ये इन्द्रत्वस्यायोगात्, तं पुनः किंभूतमित्याह - त्रैलोक्यगुरुम् गृणाति यथावस्थितं प्रवचनार्थमिति गुरुः त्रैलोक्यस्य गुरुस्त्रैलोक्यगुरुः, तथाच भगवान् अधोलोकनिवासिभवनपतिदेवेभ्यस्तिर्यग्लोकनिवासिव्यन्तरनरपशुविद्याधरज्योतिष्केभ्य ऊर्ध्वलोकनिवासिवैमानिकदेवेभ्यश्च धर्मं दिदेश, तम्, अनेन वागतिशयमाह । एते चापायापगमातिशयादयश्चत्वारोऽप्यतिशया देहसौगन्ध्यादीनामतिशयानामुपलक्षणम्, तानन्तरेणैषामसम्भवात्, ततश्चतुस्त्रिंशदतिशयोपेतं भगवन्तं महावीरं वन्दे इत्युक्तं Page #11 -------------------------------------------------------------------------- ________________ 8 प्रज्ञापनाउपाङ्गसूत्रं-1- 1/-1-19 द्रष्टव्यम् । / आह-ननु ऋषभादीन् व्युदस्य किमर्थं भगवतो महावीरस्य वन्दनम् ?, उच्यते, वर्त्तमानती- र्थाधिपतित्वेनासन्नोपकारित्वात, तदेवासन्नोपकारित्वं दर्शयतिसुयरयणनिहाणं जिनवरेणं भवियजननिव्वुइकरेणं । उवदंसिया भगवया पन्नवणा सव्वभावाणं । / मू. (2) वृ. अत्र प्रज्ञापनेति विशेष्यं शेषं सामानाधिकरण्येन वैय्यधिकरण्येन च विशेषणं, 'जिनवरेण' न्ति जिना:- सामान्यकेवलिनः तेषामपि वरः - उत्तमस्तीर्थकृत्त्वात् जिनवरस्तेन सामर्थ्यात् महावीरेण, अन्यस्य वर्त्तमानतीर्थाधिपतित्वाभावात्, इह छद्मस्थक्षीणमोहजिनापेक्षया सामान्यकेवलिनोऽपि जिनवरा उच्यन्ते ततस्तत्कल्पं मा ज्ञासीद्विनेयजन इति तीर्थकृत्त्वप्रतिपत्तये विशेषणान्तरमाह - 'भगवता' भगः- समग्रैश्वर्यादिरूपः, उक्तं च 119 11 "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥ " भगोऽस्याऽस्तीति भगवान्, अतिशायने वतुप्रत्ययः, अतिशायी च भगो वर्द्धमानस्वामिनः शेषप्राणिगणापेक्षया, त्रैलोक्याधिपतित्वात् तेन भगवता, परमार्हन्त्यमहिमोपेतेनेत्यर्थः, पुनः कथंभूतेनेत्याह-'भव्यजननिर्वृतिकरेण' भव्यः - तथाविधानादिपारिणामिकभावात् सिद्धिगमनयोग्यः स चासौ जनश्च भव्यजनः निर्वृतिः - निर्वाणं सकलकर्ममलापगमनेन स्वस्वरूपलाभतः परमं स्वास्थ्यं तद्धेतुः सम्यग्दर्शनाद्यपि कारणे कार्योपचारात् निर्वृतिस्तत्करणशीलो निर्वृतिकरः भव्यजनस्य निर्वृतिकरो भव्यजननिर्वृतिकरस्तेन, आह-भव्यग्रहणमभव्यव्यवच्छेदार्थमन्यथा तस्य नैरर्थक्यप्रसङ्गात्, तत इदमापतितंभव्यानामेव सम्यग्दर्शनादिकं करोति नाभव्यानाम्, न चैतदुपपन्नम्, भगवतो वीतरागत्वेन पक्षपातासम्भवात्, नैतत्सारम्, सम्यकवस्तुतत्त्वापारिज्ञानात्, भगवान् हि सवितेव प्रकाशमविशेषेण प्रवचनार्थमातनोति, केवलमभव्यानां तथास्वाभाव्यादेव तामसखगकुलानामिव सूर्यप्रकाशो न प्रवचनार्थ उपदिश्यमानोऽपि उपकाराया प्रभवति, तथा चाह वादिमुख्यः ॥ 1 ॥"sddhrmmbiijvpnaandhkaushlsy, यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेषु हि तामसेषु, सूर्यांशवो मधुकरीचरणावदाताः ॥ " ततो भव्यानामेव भगवद्वचनादुपकारो जायते इति भव्यजननिर्वृतिकरेणेत्युक्तम् । किमित्याह-'uvadaMsiya'ttiupa- सामीप्येन यथा श्रोतॄणां झटिति यथाऽवस्थितवस्तुतत्त्वावबोधो भवति तथा, स्फुटवचनैरित्यर्थः, दर्शिता - श्रवणगोचरं नीता, उपदिष्टा इत्यर्थः, काऽसौ ? - 'प्रज्ञापना' प्रज्ञाप्यन्ते - प्ररूप्यन्ते जीवादयो भावा अनया शब्दासंहत्या इति प्रज्ञापना, किंविशिष्टेत्यत आह- 'श्रुतरत्ननिधानम्' इह रत्नानि द्विविधानि भवन्ति, तद्यथा - द्रव्यरत्नानि भावरत्नानि (च), तत्र द्रव्यरत्नानि वैडूर्यमरकतेन्द्रनीलादीनि, भावरत्नानि श्रुतव्रतादीनि, तत्र द्रव्यरत्नानि न तात्त्विकानीति भावरलैरिहाधिकारः, तत एवं समासः - श्रुतान्येव रत्नानि श्रुतरत्नानि न तु श्रुतानि च रत्नानि च नापि श्रुतानि रत्नानीवेति, कुत इति चेत् ?, उच्यते, प्रथमपक्षे श्रुतव्यतिरिक्तैर्द्रव्यरलैरिहाधिकाराभावात्, द्वितीयपक्षे तु श्रुतानामेव तात्त्विकरत्नत्वात्, शेषरत्नैरुपमाया अयोगात्, निधानमिव निधानं श्रुतरत्नानां निधानं श्रुतरत्ननिधानं, केषां प्रज्ञापनेत्यत Page #12 -------------------------------------------------------------------------- ________________ पदं-1, उद्देशक:-, द्वारं आह- 'सर्वभावानाम्' सर्वे च ते भावाश्च सर्वभावाः - जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाः, तथाहि--अस्यां प्रज्ञापनाया षट्त्रिंशत्पदानि तत्र - प्रज्ञापना बहुवक्तव्यविशेषचरमपरिणामसञ्जञेषु पञ्चसु पदेषु जीवाजीवानां प्रज्ञापना प्रयोगपदे क्रियापदे चाश्रवस्य 'कायवाङ्गमनः कर्मयोगः (स) आश्रवः' इति वचनात्, कर्मप्रकृतिपदे बन्धस्य समुद्घातपदे केवलिसमुद्घातप्ररूपणायां संवरनिर्जराभोक्षाणां त्रयाणां, शेषेषु तु स्थानादिषु पदेषु क्वचित्कस्यचिदिति, अथवा 'सर्वभावाना' मिति द्रव्यक्षेत्रकालभावानाम्, एतद्वयतिरेकेणान्यस्य प्रज्ञापनीयस्याभावात्, तत्र प्रज्ञापनापदे जीवाजीवद्रव्याणां प्रज्ञापना स्थानपदे जीवाधारस्य क्षेत्रस्य स्थितिपदे नारकादिस्थितिनिरूपणात् कालस्य शेषपदेषु सङ्ख्याज्ञानादिपर्यायव्युकान्त्युच्छ्वासादीनां भावानामिति । अस्याश्च गाथाया 'अज्झयणमिणं चित्त' मित्यनया गाथया सहाभिसम्बन्धः ॥ केवलं येनेयं सत्त्वानुग्रहाय श्रुतसागारादुद्धृ ता असावप्यासन्नतरोपकारित्वादस्मद्विधानां नमस्काराई इति तन्नमस्कारविषयमिदमपान्तराल एवान्यकर्तृकं गाथाद्वयम्वायगवरवंसाओ तेवीसैमेण धीरपुरिसेणं । मू. (3) दुद्धरधरेण मुनिना पुव्वसुयसमिद्धबुद्धीण ॥ (pra0) वृ.वाचकाः- पूर्वविदः वाचकाश्च ते वराश्च वाचकवराः - वाचकप्रधानाः तेषां वंशः - प्रवाहो वांचकवरवंशः तस्मिन्, सूत्रे च पञ्चमीनिर्देशः प्राकृतत्वात्, प्राकृते हि सर्वासु विभक्तिष्वपि सर्वा विभक्तयो यथायोगं प्रवर्त्तन्ते, तथा चाह पाणिनिः स्वप्राकृतव्याकरणे - 'व्यत्ययोऽप्यासा' मिति, त्रयोविंशतितमेन तथा च सुधर्मस्वामिन आरभ्य भगवानार्यश्यास्त्रयोविंशतिता एव, किंभूतेन ? - 'धीरपुरुषेण' धीः - बुद्धिस्तया राजते इति धीरः धीरश्चासौ पुरुषश्च धीरपुरुषस्तेन, तथा दुर्द्धराणि प्राणातिपातादिनिवृत्तिलक्षणानि पञ्च महाव्रतानि धारयतीति दुर्द्धरधरस्तेन, तथा मन्यते जगतस्त्रिकालावयामिति मुनिस्तेन, विशिष्टसंवित्समन्वितेनेत्यर्थः, पुनः कथंभूतेनेत्याह- 'पूर्वश्रुतसमृद्धबुद्धिना' पूर्वाणि च तत् श्रुतं च पूर्वश्रुतं तेन समृद्धा - वृद्धिमुपगता बुद्धिर्यस्य स पूर्वश्रुतसमृद्धबुद्धिस्तेन, आह- यो वाचकवरवंशान्तर्गतः स पूर्वश्रुतसम्बद्धबुद्धिरेव भवति, ततः किमनेन विशेषणेन ?, सत्यमेतत्, किन्तु पूर्वविदोऽपि षट्स्थानपतिता भवन्ति, तथा च चतुर्दशपूर्वविदामपि मतिमधिकृत्य षट्स्थानकं वक्ष्यति, तत आधिक्यप्रदर्शनार्थमिदं विशेषणमित्यदोषः, 'समिद्धबुद्धीणे' त्यत्र णाशब्दस्य हॠस्वत्वं द्धिशब्दस्य च दीर्घताऽऽर्षत्वात्, सुयसागरा विणेऊण जेण सुयरयणमुत्तमं दिन्नं । मू. (4) सीसगणस्स भगवओ तस्स नमो अज्जसामस्स ॥ (pra0) वृ. तथा श्रुतमनर्वाक्पारत्वात् सुभाषितरत्नयुक्तत्वाच्च सागर इव श्रुतसागरः 'व्याघ्रादिभिर्गेणैस्तद्गुणानुक्ताविति' समासः, तस्मात् 'विणेऊणन्ति' देशीवचनमेतत्, साम्प्रतकालीनपुरुषयोग्यं वीनयित्वेत्यर्थः, येनेदं प्रज्ञापनारूपं श्रुतरत्नमुत्तमं - प्रधानं, प्राधान्यं च न शेषश्रुतरत्नापेक्षया, किन्तु स्वरूपतः, दत्तं शिष्यगणाय तस्मै, भगवते - ज्ञानैश्वर्यधर्मादिमते आरात्सर्वहयधर्मेभ्यो यातः-प्राप्तो गुणैरित्यार्यः स चासौ श्यमाश्च आर्यश्यामः तस्मै, सूत्रे च षष्ठी चतुथ्यर्थे द्रष्टव्या, छठ्ठिविभत्तीए मन्नै चउत्थी' इति वचनात् ॥ अधुनोक्तसम्बन्धैवेयं गाथा Page #13 -------------------------------------------------------------------------- ________________ 10 प्रज्ञापनाउपाङ्गसूत्र-1-1/-1-15 मू. (5) अज्झयणमिणं चित्तं सुयरयणं दित्त्त्थिवाय्न्नीस्ण्द्ण्। जह वन्नियं भगवया अहमवि तह वन्नैस्सामि ॥ वृ.अध्ययनमिदं-प्रज्ञापनाख्यम्, ननुयदीदमध्ययनंकमित्यस्यादावनुयोगादिद्वारोपन्यासो न क्रियते?,उच्यते, नायंनियमोयदवश्यमध्ययनादावुपक्रमाद्युपन्यासः क्रियतेइति, अनियमोऽपि कुतोऽवसीयते? इतिचेत्, उच्यते, नन्द्यध्ययनादिपदर्शनात, तथाचित्रार्थाधिकारयुक्तत्वाचित्रम्, श्रुतमेवरत्नंश्रुतरत्नं दृष्टिवादस्य-द्वादशाङ्गस्यनिष्यन्दैव दृष्टिवादनिष्यन्दः, सूत्रेनपुंसकतानिर्देशः प्राकृतत्वात्, यथावर्णितं भगवता-श्रीमन्महावीरवर्धमानस्वामिना इन्द्रभूमिप्रभृतीनामध्ययनार्थस्य वर्णितत्वात् अध्ययनं वर्णितमित्युक्तम्, अहमपि तथा व्र्न्न्यिस्स्यामि||| आह-कथमस्य छद्मस्थस्य तथा वर्णयितुं शक्तिः?, नैष दोषः, सामान्येनाभिधेयपदार्थवर्णमात्रमधिकृत्यैवमभिधानात्, तथा चाहमपि तथा वर्णयिष्यामीति किमुक्तं भवति ? - तदनुसारेण वर्णयिष्यामि, न स्व्म्नीस्सिक्येति॥अस्याण्च्प्र्ज्ञ्याप्नायां षड्त्रिंशत् पदानि भवन्ति, पदं प्रकरणमर्थाधिकार इति पर्यायः, तानि च पदान्यमूनिमू. (6) पनवणा ठाणाई बहवत्तव्वं ठिई विसेसा य । वक्कंती ऊसासो सन्ना जोणी य च्रिमाइण्॥ वृ.तत्र प्रथमंपदंप्रज्ञापनाविषयंप्रश्नमधिकृत्य प्रवृत्तत्वात्प्रापना 1 एवंद्वितीयंस्थानानि 2 तृतीयं बहुवक्तव्यम् 3 चतुर्थं स्थितिः 4 पञ्चमं विशेषाख्यं 5 षष्ठं व्युत्क्रान्तिः, व्युक्रान्तिलक्षणाधिकारयुक्तत्वात 6 सप्तममुच्छ्वासः7 अष्टमं संज्ञा 7 नवमं योनिः 9 दशमं चरमाणि चरमाणीति प्रश्नमुद्दिश्य प्रवृत्तत्वात् 10 / मू. (7) भासा सरीर परिणाम कसाए इन्दिए पओगे y। लेसा कायठिई या सम्मत्ते अंतकिरिया y॥ वृ. एकादशं भाषा 11 द्वादशं शरीरं 12 त्रयोदशं परिणामः 13 चतुर्दशं कषायं 14 पञ्चदशमिन्द्रियं 15 षोडशं प्रयोगः 16 सप्तदशं लेश्या 17 अष्टादशं कायस्थितिः 18 एकोनविंशतितमं सम्यकत्वम् 19 विंशतितममन्तक्रिया 20 / मू. (8) ओगाहणसण्ठाणा किरिया कम्मे इयावरे । बन्धए वेदे ए वेदस्स बन्धए वेय्वेये॥ वृ. एकविंशतितममवगाहनास्थानं 21 द्वाविंशतितमं क्रिया 22 त्रयोविंशतितमं कर्म 23 चतुर्विंशतितमं कर्मणो बन्धकः, तस्मिन् हि यथाजीवः कर्मणो बन्धको भवति तथा प्ररूप्यते इति तत्तथानाम 24 एवं पञ्चविंशतितमं कर्मवेदकः 25 षड्विंशतितमं वेदस्य बन्धक इति, वेदयते अनुभवतीति वेदस्तस्य बन्धएव बन्धकः, किमुक्तं भवति?-कतिप्रकृतीर्वेदयमानस्य कतिप्रकृ.तीनां बन्धो भवतीति तत्र निरूप्यते ततस्तद्वेदस्य बन्ध इति नाम 26 एवं कां प्रकृति वेदयमानः कति प्रकृतीर्वेदयति इत्यर्थप्रतिपादकं वेदवेदको नाम सप्तविंशतितमम् 27 / आहारे उवओगे पावणया सन्नि सञ्जमे चेव । ओही पवियारण वेदना य तत्तो स्मुग्धाए॥ वृ. अष्टाविंशतितममाहारप्रतिपादकत्वादाहारः 28 एवमेकोनत्रिंशत्तममुपयोगः 29 Page #14 -------------------------------------------------------------------------- ________________ पदं-1, उद्देशक:-, द्वारं त्रिंशत्तमं 'pAsaNaya'tti दर्शनता 30 एकत्रिंशत्तमं संज्ञा 31 द्वात्रिंशत्तमं संयमः 32 त्रयस्त्रिंशत्तममवधिः 33 चतुस्त्रिंशत्तमं प्रविचारणा 34 पञ्चत्रिंशत्तमं वेदना 35 षट्त्रिंशत्तमं समुद्घातः 36 ॥ तदेवमुपन्यस्तानि पदानि । / 11 साम्प्रतं यथाक्रमं पदगतानि सूत्राणि वक्तव्यानि, तत्र प्रथमपदगतमिदमादिसूत्रम्(अथ प्रथम- प्रज्ञापना पदं आरभ्यते) मू. (10) से किं तं पन्नवणा ?, पन्नवणा दुविहा पन्नत्ता, तंजहा- जीवपन्नवणाय अजीव पन्नवणा य ॥ वृ. अथास्य सूत्रस्य कः प्रस्तावः ?, उच्यते, प्रश्नसूत्रमिदम्, एतच्चादावुपन्यस्तमिदं ज्ञापयति- पृच्छतो मध्यस्थबुद्धिमतोऽर्थिनो भगवर्हदुपदिष्टतत्त्वप्ररूपणा कार्या, न शेषस्य, तथा चोक्तम्- 'मध्यस्थो बुद्धिमानर्थी, श्रोता पात्रमिति स्मृतः, तत्र सेशब्दो मागधदेशीप्रसिद्धो निपातः तत्रशब्दार्थे, अथवा अथशब्दार्थे, स च वाक्योपन्यासार्थः, किमिति परप्रश्ने, 'taM'ti तावदिति द्रष्टव्यम्, तच्च क्रमोद्दयोतने, तत एष समुदायार्थः- तिष्ठन्तु स्थानादीनि पदानि प्रष्टव्यानि, वाचः क्रमवर्त्तित्वात् प्रज्ञापनाऽनन्तरं च तेषामुपन्यस्तत्वात्, तत्रैतावदेव तावत्पृच्छामि- किं प्रज्ञापनेति, ? अथवा प्राकृतशैल्या 'अभिधेयवल्लिङ्गवचनानि योजनीयानि' इति न्यायादेवं द्रष्टव्यम्, तत्र का तावत् प्रज्ञापनेति ?, एवं सामान्येन केनचित्प्रश्ने कृते सति भगवान् गुरुः शिष्यवचनानुरोधेनादरार्थं किञ्चित् शिष्योक्तं प्रत्युच्चार्याह- 'पन्नवण दुविहा पन्नत्ता' इति, अनेन चागृहीतशिष्याभिधानेन निर्वचनसूत्रेणैतदाचष्टे - न सर्वमेव सूत्र गणधरप्रश्नतीर्थकरनिर्वचनरूपम्, किन्तु किञ्चिदन्यथाऽपि, बाहुल्येन तु तथारूपम्, यत उक्तम्- 'अत्थं भासइ अरिहा सुत्तं गंथन्ति गणहरा निउण' मित्यादि, तत्र प्रज्ञापनेति पूर्ववत्, 'द्विविधा' द्विप्रकारा 'प्रज्ञप्ता' प्ररूपिता, यदा तीर्थकरा एव निर्वक्तारस्तदाऽयमर्थो' वसेयः-अन्यैरपितीर्थकरैः, यदा पुनरन्यः कश्चिदाचार्यस्तन्मतानुसारी तदा तीर्थकरगणधरैरिति द्वैविध्यमेवोपदर्शयति- 'तंजहा जीवपन्नवणा य अजीवपन्नवणा य' 'तद्यथेऽति वक्ष्यमाणभेदकथनप्रकाशनार्थः, जीवन्तिप्राणान् धारयन्तीति जीवाः, प्राणाश्च द्विधा- द्रव्यप्राणा भावप्राणाश्च तत्र द्रव्यप्राणा इन्द्रियादयो भावप्राणा ज्ञानादीनि, द्रव्यप्राणैरपि प्राणिनः संसारसमापन्ना नारकादयः, केवलभावप्राणैः प्राणिनो व्यपगतसमस्तकर्मसङ्गाः सिद्धाः, जीवानां प्रज्ञापना जीवप्रज्ञापना, न जीवा अजीवा - जीवविपरीतस्वरूपाः, ते च धर्माधर्माकाशपुद्गलास्तिकायाद्धासमयरूपास्तेषां प्रज्ञापना अजीवप्रज्ञापना, चकारौ द्वयोरपि प्राधान्यख्यापनार्थी, न खल्विहान्यतरस्याः प्रज्ञापनायाः गुणभावः, एवं सर्वत्राप्यक्षरगमनिका कार्या ॥ तदेवं सामान्येन प्रज्ञापनाद्वयमुपन्यस्य सम्प्रति विशेषस्वरूपावगमार्थमादावल्पवक्तव्यत्वादजीवप्रज्ञापनां प्रतिपिपादयिषुस्तद्विषयं प्रश्नसूत्रमाह मू. (11) से किं तं अजीवपन्नवणा?, अजीवपन्नवणा दुविहा पन्नत्ता, तंजहा - रुविअजीवपन्नवणा य अरूविअजीवपन्नवणा य । वृ. अथ किं तत् अजीवप्रज्ञापनेति ?, अथवा का साऽजीवप्रज्ञापना ?, सूरिराह - 'अजीवपन्नवणा दुविहा पन्नत्ता, तंजहा' इत्यादि, अजीवप्रज्ञापना द्विविधा प्रज्ञप्ता, तद्यथा-रूप्यजीवप्रज्ञापना Page #15 -------------------------------------------------------------------------- ________________ 12 प्रज्ञापनाउपाङ्गसूत्र-1-1/-1-111 च अरूप्यजीवप्रज्ञापना च, रूपमेषामस्तीति रूपिणः, रूपग्रहणं गन्धादीनामुपलक्षणम्, तद्वयतिरिकेण तस्यासम्भवात्, तथाहि-प्रतिपरमाणु रूपरसगन्धस्पर्शाः, उक्तं च-' 'कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च" तस्मादव्यतिरेकः परस्परं रूपादीनामिति, अथवा रूपनाम-स्पर्शरूपादिसम्मूर्च्छनामिका मूर्तिस्तदेषामस्तीतिरूपिणाः, रूपिणश्चतेऽजीवाश्च रूप्यजीवाः तेषांप्रज्ञापना रूप्यजीवप्रज्ञापना, पुद्गलस्वरूपाजीवप्रज्ञापनेतियावत्, पुद्गलानामेव रूपादिमत्त्वात्, रूपिव्यतिरेकेणारूपिणो धर्मास्तिकायादयस्ते च तेऽजीवाश्चारूप्यजीवाः तेषां प्रज्ञापना अरूप्यजीवप्रज्ञापना, चशब्दौ प्राग्वत् ॥ तत्राल्पवक्तव्यत्वात् प्रथमतोऽरूप्यजीवप्रज्ञापनां चिकीर्षुरिदमाह मू. (12) से किं तं अरुविअजीवपन्नवणा?, अरुविअजीवपन्नवणा दसविहा पन्नत्ता, तंजहा-धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मस्थिकायस्स पदेसा अधम्मत्थिकाए अधम्मत्थिकायस्स देसेअधम्मस्थिकायस्स पदेसा आगासत्थिकाएआगासस्थिकायस्सदेसे आगासस्थिकायस्स पदेसा अद्धासमए 10, सेत्तं अरूविअजीव्प्न्न्व्न्ना॥ वृ. सेशब्दोऽथशब्दार्थः, अथ का सा अरूप्यजीवप्रज्ञापना ?, सूरिराह-अरूप्यजीवप्रज्ञापना 'दशविधा' दशप्रकाराप्रज्ञप्ता, अरूप्यजीवानांदशविधत्वात्तत्प्ररूपणाऽपिदशविधोक्ता, तदेव दशविधत्वं दर्शयति-'तंजहे त्यादि, तद्यथेति वक्ष्यमाणभेदकथनोद्दयोतनाराथः, तद् दशविधत्वम्, यदिवा 'तदि' त्यव्ययं सर्वलिङ्गवचनेषु सा दशविधाऽरूप्यजीवप्रज्ञापना यथा भवति तथा दर्श्यते- 'धम्मत्थिकाएऽत्ति जीवानां पुद्गलानां च स्वभावत एव गतिपरिणामपरिणतानां तत्स्वभाव-धरणात्-तत्स्वभावपोषणाद्धर्मः अस्तयश्चेहप्रदेशास्तेषां कायः-सङ्घातः, 'गणकाए य निकाए खन्धे वग्गे तहेव रासी य' इतिवचनात्, अस्तिकायः प्रदेशसङ्घात इत्यर्थः, धर्मश्चासौ अस्तिकायश्च धर्मास्तिकायः, अनेन च सकलमेव धर्मास्तिकायरूपमवयविद्रव्यमाह, अवयवी चनामावयवानां तथारूपसङ्घातपरिणामविशेष एव, न पुनरवयवद्रव्येभ्यः पृथगर्थान्तरं द्रव्यम्, तथाऽनुपलम्भात्, तन्तव एव हि आतानवितानरूपसङ्घातपरिणामविशेषमापन्ना लोके पटव्यपदेशभाज उपलभ्यन्ते, न तदतिरिक्तं पटाख्यं नाम, उक्तं चान्यैर्पि॥1॥ तन्त्वादिव्यतिरेकेण, न पटाद्युपलम्भनम् । तन्त्वादयो विशिष्टा हि, पटादिव्यपदेशिनः । / " कृतं प्रसङ्गेन, अन्यत्र चिन्तित्वादेतद्वादस्य, तथा 'धर्मास्तिकायस्य देश' इति तस्यैव धर्मास्तिकायस्य बुद्धिविकल्पितोद्यादिप्रदेशात्मको विभागः, 'धममत्थिकायस्स पदेसा' इतिप्रकृष्टा देशाः प्रदेशाः-निर्विभागाभागा इतिभावः,तेचासङ्खयेयाः, लोकाकाशप्रदेशप्रमाणत्वात्तेषाम्, अतएवबहुवचनम्, धर्मास्तिकायप्रतिपक्षभूतोऽधर्मास्तिकायः, किमुक्तंभवति?-जीवपुद्गलानां स्थितिपरिणामपरिणतानांतत्परिणामोपष्टम्भकोऽमूर्तोऽसंख्यातप्रदेशसंघातात्मकोऽधर्मास्तिकायः 'अधर्मास्तिकायस्य देश' इत्यादि पूर्ववत् । ___ तथा 'AGi'ti मर्यादया स्वस्वभावापरित्यागरूपया काशन्ते-स्वरूपेण प्रतिभासन्ते अस्मिन् व्यवस्थिताःपदार्था इत्याकाशम्, यदा त्वभिविधावाङ्तदा 'AGi'tisarvabhAvAbhivyAptayA काशते इत्याकाशम्, अस्तयः-प्रदेशास्तेषां कायोऽस्तिकायः आकाशं च तदस्तिकायश्चा Page #16 -------------------------------------------------------------------------- ________________ पदं-1, उद्देशकः-, द्वारंकाशास्तिकायः, 'आकाशस्तिकायस्य देश'; इत्यादि पूर्ववत्, नवरं प्रदेशा अनन्ता द्रष्टव्याः, अलोक्स्यान्न्त्त्वात्। 'अद्धेति' कालस्याख्या, अद्धाचासौ समयश्चाद्धासमयः, अथवाऽद्धायाः समयो निर्विभागो भागः, अयं च एक एव वर्तमानः परमार्थः सन्, नातीता नानागताः समयाः, तेषां यथाक्रमं विनष्टानुत्पन्नत्वेनासत्त्वात्, ततः कायत्वाभाव इति देशप्रदेशकल्पनाविरहः, आवलिकादयस्तु पूर्वसमयनिरोधेनैवोत्तरसमयसद्भाव इति ततः समुदयसमित्याद्यसम्भवेन व्यवहारार्थमेव कल्पिता इति द्र्स्स्त्त्व्य्म्। तथा अमीषामित्थं क्रमोपन्यासे किं प्रयोजनम् ?, उच्यते, इह धर्मास्तिकाय इति पदं मङ्गलभूतम्, आदौ धर्मशब्दान्वितत्वात्, पदार्थप्ररूपणा च सम्प्रति प्रथमत उत्क्षिप्ता वर्तते, ततो मङ्गलार्थमादौ धर्मास्तिकायस्योपादानम्, धर्मास्तिकायप्रतिपक्षभूतश्चाधर्मास्तिकाय इति तदनन्तरमधर्मास्तिकायस्य, द्वयोरपिचानयोराधारभूतमाकाशमिति तदनन्तरमाकाशास्तिकायस्य, ततः पुनरजीवसाधादद्धासमयस्य, अथवेहधर्माधर्मास्तिकायौ विभून भवतः, तद्विभुत्वे तत्सामर्थ्यतो जीवपुद्गलानामस्खलितप्रचारप्रवृत्तौ लोकालोकव्यवस्थाऽनुपपत्तेः, अस्ति च लोकालोकव्यवस्था, तत्र तत्र प्रदेशे सूत्रे साक्षाद्दर्शनात्, ततो यावति क्षेत्रेऽवगाढौ तावत्प्रमाणो लोकः शेषस्त्वलोक इति सिद्धम्, उक्त्ण्च्॥1॥ "धर्माधर्मविभुत्वात् सर्वत्र च दीवपुद्गलविचारात् । नालोकः कश्चित्स्यान्न च सम्मतमेतदार्याणाम् ॥ ॥ 2 ॥ तस्माद्धर्माधर्माववगाढी व्याप्य लोकखं सर्वम् । एवं हि परिच्छिन्नः सिध्यति लोकस्तदविभुत्वात् ॥ " ततः एवं लोकालोकव्यवस्थाहेतू धर्माधर्मास्तिकावावित्यनयोरादावुपादानम्, तत्रापि माङ्गलिकत्वात् प्रथमतो धर्मास्तिकायस्य, तत्प्रतिपक्षत्वात् ततोऽधर्मास्तिकाकस्य, ततो लोकालोकव्यापित्वादाकाशास्तिकायस्य, तदनन्तरं लोके समयासमयक्षेत्रव्यवस्थाकारित्वादद्धासमयस्य, स्वमागमानुसारेणान्यदपि युक्तयनुपाति वक्तव्यम्, इत्यलं प्रसङ्गेन । प्रकृतोपसंहारमाह-'सेतंअरूविअजीवपन्नणा' सैषाअरूप्यजीवप्रज्ञापना ॥पुन्राः विनेयः मू. (13) से किं तं रूविअजीवपन्नवणा?, रूविअजीवपन्नवणा चउव्विहा पन्नत्ता, तंजहा-खंधा खंधदेसा खंधपएसा परमाणुपोगला, ते समासओ पंचविहा पन्नत्ता, तंजहा-वण्णपरिणया गंधपरिणया रसपरिणया फासपरिणया स्ण्त्थान्न्प्रिन्न्या। वृ. अथ का सा रूप्यजीवप्रज्ञापना?, सूरिराह-रूप्यजीवप्रज्ञापना चतुर्विधा प्रज्ञप्ता, तद्यथा-'स्कन्धाः स्कन्दन्तिशुकन्तिधीयन्तेच-पुष्यन्तेपुद्गलानां विचटनेनचटनेनचेति स्कन्धाः, 'पृषोदरादय' इति रूपनिष्पत्तिः,अत्रबहुवदनंपुद्गलस्कन्धानामानन्त्यक्यापनार्थम्, नचानन्त्यमनुपपन्नम्, आगमेऽभधानात्, तथा च वक्ष्यति 'दव्वओणंपुग्गलत्थिकाएऽइत्यादि, 'स्कन्धदेशाः' स्कन्धानामेव स्कन्धत्वपरिणाममजहतो बुद्धिपरिकल्पिताव्यादिप्रदेशात्मका दिभागाः, अत्रापिबहुवचनमनन्तानन्तप्रादेशिकेषुतथाविधेषु स्कन्धेषुदेशानन्तत्वसम्भावनाराथम्, स्कन्धानांस्कन्धत्वपरिणामपरिणतानांबुद्धिपरिकल्पिताः प्रकृष्टा देशा निर्विभागा भागाः परमाणव इत्यर्थः स्कन्धप्रदेशाः, अत्रापि बहुवचनंप्रदेशानन्तत्व ___ Page #17 -------------------------------------------------------------------------- ________________ 14 प्रज्ञापनाउपाङ्गसूत्र-1-1/-/-/13 सम्भावनार्थम्, 'परमाणुपुद्गला इति' परमाश्च तेऽणवश्च परमाणवो निर्विभागद्रव्यरूपाः तेच ते पुद्गलाश्च परमाणुपुद्गलाः, स्कन्धत्वपरिणामरहिताः केवलाः परमाणव इत्यर्थः । 'तेसमासओऽइत्यादि, ते स्कन्धाध्यो यथासम्भवं समासतः' सङ्केपेण पञ्चविधाःप्रज्ञप्ताः, तद्यथा-'वर्णपरिणताः' वर्णतः परिणताः, वर्णपरिणामभाजइत्यर्थः, एवंगन्धपरिणता रसपरिणताः स्पर्शपरिणताः संस्थानपरिणताः, परिणता इत्यतीतकालनिर्देशो वर्तमानातगतकालोपलक्षणं, वर्तमानानागतत्वमन्तरेणातीतत्वस्यासम्भवात्, तथाहि-यो वर्तमानत्वमतिक्रान्तः सोऽतीतोहवति, वर्तमानत्वं च सोऽनुभवति योऽनागतत्वमतिक्रान्तवान्, उक्तं c॥1॥ "भवति स नामातीतो यः प्राप्तो नाम वर्तमानत्वम् । एष्यंश्च नामस भवति यः प्राप्स्यति वर्तमानत्वम् । / " ततो वर्णपरिणता इति वर्णरूपतया परिणताः परिणमन्ति परिणमिष्यन्तीति द्रष्टव्यम्, एवं गन्धरसपरिणता इत्याद्यपि प्रिभाव्नीय्म्। मू. (13-वर्तते) जे वण्णपरिणया ते पंचविहा पन्नत्ता, तंजहा-कालवण्णपरिणया नीलवण्णप0 लोहियवण्णप0 हालिद्दवण्णप0 सुकिल्लवण्णपरिणया, जे गंधपरिणता ते दुविहा paM0 taM0- सुब्भिगंधपरिणता य दुब्भिगंधपरिणता य, जे रसपरिणता ते पंचविहा paM0 taM0-तित्तपरिणता कडुयरसपरिणता कसायरसपरिणया अंबिलरसपरिणता महुरसपरिणया, जे फासपरिणता ते अट्ठविहापं0 20-कक्खडफासपरिणयामौयफासपरिणयागुरुयफासपरिणता लहुयफासपरिणया सीयफासपरिणया उसिणफासपरिणया निद्धफासपरिणया लुक्खफासपरिणया, . जे सण्ठाणपरिणया ते पंचविहा paM0 20-परिमंडलसंठाणपरिणया वट्टसंठाणपरि0 तंससंठाणप0 चौरंससं0pa0 आय्त्स्ण्त्थान्न्प्रिन्न्या। वृ. ये वर्णपरिणतास्ते पञ्चविधाः प्रज्ञप्ताः, तद्यथा-कृष्णवर्णपरिणताः कज्जलादिवत्, नीलवर्णपरिणता नील्यादिवत्, लोहितवर्णपरिणताहिङ्गुलकादिवत्, हारिद्रवर्णपरिणताहरिद्रादिवत्, शुक्लवर्णपरिणताः shngkhaadivt। येगन्धपरिणतास्तेद्विविधाः प्रज्ञप्ताः, तद्यथा-सुरभिगन्धपरिणताश्चदुरभिगन्धपरिणताश्च, चशब्दौ परिणामभवनंप्रति विशेषाभावख्यापनार्थी, तथाहि-यथाकथञ्चिदवस्थिताः सामग्रीवशतः सुरभिगन्धपरिणामभजन्तेतथा कथञ्चिदवस्थिताएवसामग्रीवशतोदुरभिगन्धपरिणाममपीति, सुरभिगन्धपरिणताश्च यथा श्रीखण्डादयः, दुरभिगन्धपरिणता लसुनादिवत् |ये रसपरिणतास्ते पञ्चविधाःप्रज्ञप्ताः, तद्यथा-तिक्तरसपरिणताः कोशातक्यादिवत्, कटुकरसपरिणताः सुण्ठ्यादिवत्, कषायरसपरिणता अपक्ककपित्थादिवत्, अम्लरसपरिणता अम्लवेतसादिवत्, मधुररसपरिणताः शर्करादिवत् । ये स्पर्शपरिणतास्तेऽष्टविधाः प्रज्ञप्ताः, तद्यथा-कर्कशस्पर्शपरिणताः पाषाणादिवत्, मृदुस्पर्शपरिणता हंसरुतादिवत्, गुरुकस्पर्शपरिणताः वज्रादिवत, लघुकस्पर्श0 अर्कतूला- दिवत्, शीतस्पर्शपरिणता मृणालादिवत्, उष्णस्पर्श0 वह्ययादिवत्, स्निग्धस्पर्शपरिणता घृतादिवत्, रूक्षस्पर्शपरिणता भस्मादिवत् । येसंस्थानपरिणतास्तेपञ्चविधाः प्रज्ञप्ताः, तद्यथा-परिमण्डलसंस्थानपरिणतावलयवत्, Page #18 -------------------------------------------------------------------------- ________________ 15 पदं-1, उद्देशकः-, द्वारवृत्तसंस्थानपरिणताः कुलालचक्रादिवत्, त्र्यनसंस्थानपरिणताःशृङ्गाटकादिवत्, चतुरनसंस्थानपरिणताः कुम्भिकादिवत्, आयतसंस्थानपरिणता दण्दादिवत्, एतानि च परिमण्डलादीनि संस्थानानिधनप्रतरभेदेन द्विविधानि भवन्ति, पुनः परिमण्डलमपहायशेषाणिओजःप्रदेशजनितानि युग्मप्रदेशजनितानीति द्विधा, तत्रोत्कृष्टं परिमण्डलादिसर्वमनन्ताणुनिष्पन्नमसङ्खयेयप्रदेशावगाढं चेति प्रतीतमेव, जघन्यं तु प्रतिनियतसङ्ख्येपरमाण्वात्मकम्, अतो नानिर्दिष्टं ज्ञातुं शक्यते इति विनेयजनानुग्रहाय तदुपदर्श्यते-तत्रौजःप्रदेशप्रतरवृत्तं पञ्चपरमाणुनिष्पन्नं पञ्चाकाशप्रदेशावगाढं च, तद्यथा-एकः परमाणुर्मध्ये स्थाप्यते, चत्वारः क्रमेणपूर्वादिषुचतसृषु दिक्षु, युग्मप्रदेशप्रतरवृत्तं द्वादशपरमाण्वात्मकं द्वादशप्रदेशावगढं च, तत्र निरन्तरं चत्वारः परमाणवश्चतुष्वाकाशप्रदेशेषु रुचकाकारेणव्यवस्थाप्यन्ते, ततस्तत्परिक्षेपेण शेषाअष्टौ ओजःप्रदेशंधनवृत्तंसप्तप्रदेशंसप्तप्रदेशावगाढं च, तच्चैवं-तत्रैव पञ्चप्रदेशे प्रतरवृत्ते मध्यस्थितस्य परमाणोरुपरिष्टादधस्ताच्च एकैकोऽणुरवस्थाप्यते, तत एवं सप्तप्रदेशंभवति युग्मप्रदेशंधनवृत्तं द्वात्रिंशप्रदेशं द्वात्रिंशप्रदेशावगाढं च, तच्चैवं-पूर्वोक्तद्वादशप्रदेशात्मकस्य प्रतरवृत्तस्योपरि द्वादश, तत उपरिष्टादधश्चान्ये चत्वारश्चत्वारः परमाणव इति __ ओजः प्रदेशं प्रतरत्र्यनं त्रिप्रदेशं त्रिप्रदेशावगाढंच, तच्चैवंपूर्वतिर्यगणुद्वयं न्यस्यते, तत आद्यस्याध एकोऽणुः, स्थापना-युग्मप्रदेशं प्रतरत्र्यनं षट्परमाणुनिष्पन्नं षट्प्रदेशावगाढं च, तत्र तिर्यग निरन्तरं त्रयः परमाणवःस्थाप्यन्ते, ततआद्यस्याध उपर्यधोभावेनाणुद्वयं द्वितीयस्याध एकोऽणुः, स्थापनाओजः-प्रदेशंधनत्र्यनं पञ्चत्रिंशत्परमाणुनिष्पन्नं पञ्चत्रिंशप्रदेशावगाढंच, तच्चैवं-तिर्यग निरन्तराः पञ्च परमाणवःस्थाप्यन्ते, तेषां चाधोऽधः क्रमेण तिर्यगेवचत्वारस्त्रयो द्वावेकश्चेति पञ्चदशात्मकः प्रतरोजातः, स्थापना-अस्यैवचप्रतरस्योपरि सर्वपङ्तिश्वन्त्यान्त्यपरित्यागेन दश 10, तथैव तदुपर्युपरि षट् त्रय एकश्चेति क्रमेणाणवः स्थाप्यन्ते, एते मीलिताः पञ्चत्रिंशद्भवन्ति युग्मनदेशं धनत्र्यनं चतुष्परमाणवात्मकं चतुष्प्रदेशावगाढंच प्रतरत्र्यनस्यैव त्रिप्रदेशात्मकस्य सम्बन्धिन एकस्याणोरुपर्येकोऽणुः स्थाप्यते, ततो मीलिताश्चत्वारो भवन्ति ॥ ___ओजःप्रदेशं प्रतरचतुरनं नवपरमाण्वात्मकं नवप्रदेशावगाढं च, तत्र तिर्यग् निरन्तरं त्रिप्रदेशास्तिनः पङ्कतयः स्थाप्यन्ते, स्थापनायुग्मप्रदेशंप्रतरचतुरनंचतुष्परमाण्वात्मकंचतुष्प्रदेशावगाढंच, तत्र तिर्यग द्विप्रदेशे द्वेपङ्कित स्थाप्येते, ओजःप्रदेशंधनचतुरनंसप्तविंशतिपरमाण्वात्मकं सप्तविंशतिप्रदेशावगाढं च, तत्र नवप्रदेशात्मकस्यैव पूर्वोक्तस्य प्रतरस्याध उपरि च नव नव प्रदेशाः स्थाप्यन्ते, ततः सप्तविंशतिप्रदेशात्मकमोजः प्रदेशंधनचतुरस्रं भवति अस्यैव युग्मप्रदेशं धनचतुरसमष्टपरमाण्वात्मकमष्टप्रदेशावगाढंच, तच्चैवं-चतुष्प्रदेशात्मकस्यपूर्वोक्तस्य प्रतरस्योपरि चत्वारोऽन्ये परमाणवः स्थाप्यन्ते 3 / / ओजःप्रदेशं श्रेण्यायतंत्रिपरमाणु त्रिप्रदेशावगाढंच, तत्र तिर्यग् निरन्तरं त्रयः स्थाप्यन्ते युग्मप्रदेशं श्रेण्यायतं द्विपरमाणु द्विप्रदेशावगाढंच, तथैवाणुद्वयं स्थाप्यते ओजः-प्रदेशं प्रतरायतं पञ्चदशपरमाण्वात्मकं पञ्चदशप्रदेशावगाढं च, तत्र पञ्चप्रदेशात्मिकास्तिनः पङ्तयस्तिर्यक् स्थाप्यन्ते, युग्मप्रदेशं प्रतरायतं षट्परमाण्वात्मकं षट्प्रदेशावगाढंच, तत्रत्रिप्रदेशं पक्तिद्वयंस्थाप्यते, स्थापना-ओजःप्रदेशंधनायतंपञ्चचत्वारिंशत् परमाण्वात्मकंतावप्रदेशावगाढंच, तत्र पूर्वोक्तस्यैव प्रतरायतस्य पञ्चदशप्रदेशात्मकस्याधौपरि Page #19 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्र-1-1/-/-/13 तथैव पञ्चदशपरमाणव;-स्थाप्यन्ते युग्मप्रदेशंधनायतं द्वादशपरमाण्वात्मकं द्वादशप्रदेशावगाढं च, तत्र प्रागुक्तस्य षट्प्रदेशस्य प्रतरायतस्योपरि तथैव तावन्तः परमाणवः स्थाप्यन्ते 4 ॥ प्रतरपरिमण्डलं विंशतिपरमाण्वात्मकं विंशतिप्रदेशावगाढंच, तच्चैवं-प्राच्यादिषुचतसृषु दिक्षुप्रत्येकंचत्वारश्चत्वारोऽणवः स्थाप्यन्ते, विदिक्षुचप्रत्येकमेकैकोऽणुःस्थाप्यतेघनपरिमण्डलं चत्वारिंशप्रदेशावगाढं चत्वारिंशत्परमाण्वात्मकं च, तत्र तस्या एव विंशतरुपरि तथैवान्या विंशतिरवस्थाप्यते 5 ॥ इत्थं चैषां प्ररूपणमितोऽपि न्यूनप्रदेशतायां यथोक्तसंस्थानाभावात्, एतत्सङ्गङ्ग्राहिकाश्चेमा उत्त्राध्य्य्न्नियुक्तिगाथाः॥1॥ "परिमण्डले य वट्टे तंसे चौरंस आयेचेव्। घनपयर पढमवज्जं ओजपएसे य जुम्मे y॥ ॥ 2 ॥ पंचगबारसगं खलु सत्तगबत्तीसगंच वट्टम्मि । तिय छक्कपणगतीसा चत्तारि यहोतितसंम्मि । ॥ 3 ॥ नवचेव तहा चौरो सत्तावीसा य अट्ठ curNse। tigadgapannaraseva ya chacceva ya Ayae hoti| // 4 // पणयाला बारसगं तह चेवय आययम्मि संठाणे । वीसा चत्तालीसा परिमंडलए य स्ण्त्थान्ने॥" इत्यादि। ___ -सम्प्रत्येतेषामेव वर्णादीनां परस्परं संवेधमाहमू. (13-वर्तते) जे वण्णओ कालवण्णपरिणता ते गंधओ सुब्भिगंधपरिणतावि दुन्भिगंधपरिणतावि रसओ तित्तरसपरिणयावि कडुयरसपरिणयावि कसायरसपरिणयावि अंबिलरसपरिणयावि महुररसपरिणयाविफासओ कक्खडफासपरिणयाविमौयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीयफासपरिणयावि उसिणफासपरिणयावि निद्धफासपरिणयावि लुक्खफासपरिणयावि संठाणओ परिमंडलसंठाणपरिणतावि वट्टसंठाणपरिणयावि तंससंठाणपरिणयावि चौरंससंठाणपरिणयावि आयतसंठाणपरिणायावि 20, जेवन्नओनीलवण्णपरिणतातेगंधओसुब्मिगंधपरिणायाविदुभिगंधपरिणयाविरसओ तित्तरसपरिणयावि कडुयरसपरिणतावि कसायरसपरिणतावि अंबिलरसपरिणतावि मुहुररसपरिणताविफासओकक्खडफासपरिणताविमौयफासपरिणताविगुरुयफासपरिणतावि लहुयफासपरिणतावि सीतफासपरिणतावि उसिणफासपरिणतावि निद्धफासपरिणतावि लुक्खफासपरिणतावि संठाणओ परिमंडलसण्ठाणपरिणतावि वट्टसंठाणपरिणयावि तंससंठाणपरिणयावि चौरंससंठाणपरिणयावि आयतसंठाणपरिणयावि20, जे वण्णओ लोहियवण्णपरिणया ते गंधओ सुब्भिगंधपरिणयावि दुन्भिगंधपरिणयावि रसओ तित्तरसपरिणतावि कडुयरसपरिणतावि कसायरसपरिणतावि अंबिलरसपरिणयावि महुररसपरिणतावि फासओकक्खडफासपरिणताविमौयफासपरिणाताविगुरुयफासपरिणयावि लहुयफासपरिणतावि सीतफासपरिणतावि उसिणफासपरिणतावि निद्धफासपरिणयावि लुक्खफासपरिणयावि संढाणओ परिमंडलसंठाणपरिणतावि वट्टसंठाणपरिणतावि तंससंठाणपरिणयाविचौरंससंठाणपरिणयाविआयतसंठाणपरिणतावि 20, Page #20 -------------------------------------------------------------------------- ________________ पद-1, उद्देशकः-, द्वार 17 जेवण्णओ हालिद्दवण्णपरिणया ते गंधओ सुब्मिगंधपरिणयावि दुब्भिगंधपरिणयावि रसओ तित्तरसपरिणयावि कडुयरसपरिणतावि कसायरसपरिणतावि अंबिलरसपरिणतावि महुररसपरिणयाविफासओ कक्खडफासपरिणयाविमौयफासपरिणयाविगुरुयफासपरिणयावि लहुयफासपरिणयावि सीयफासपरिणयावि उसिणफासपरिणयावि निद्धफासपरिणयावि लुक्खफासपरिणयावि संठाणओ परिमंडलसंठाणपरिणयावि वट्टसंठाणपरिणयावि तंससंठाणपरिणयावि चौरंससंठाणपरिणतावि आयतसंठाणपरिणतावि 20, ___ जे वन्नओ सुकिल्लवण्णपरिणता ते गंधओ सुब्भिगंधपरिणतावि दुब्भिगंधपरिणतावि रसओ तित्तरसपरिणतावि कडुयरसपरिणतावि कसायरसपरिणतावि अंबिलरसपरिणतावि मुहुररसपरिणताविफासओकक्खडाफासपरिणताविगुरुयफासपरिणताविलहुयफासपरिणतावि सीयफासपरिणताविउसिणफासपरिणताविनिद्धफासपरिणताविलुक्खफासपरिणताविसंठाणओ परिमंडलसंठाणपरिणयाविवट्टसंठाणपरिणयावितंससंठाणपरिणयाविचौरंससंठाणपरिणयावि आययसंठाणपरिणयावि 20, 100 / जे गंधओ सुब्भिगंधपरिणया ते वण्णओ कालवण्णपरिणयावि नीलवण्णपरिणयाविलोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि रसओ तित्तरसपरिणयाविकडुयरसपरिणताविकसायरसपरिणताविअंबिलरसपरिणताविमहुररसपरिणयावि फासओकक्खडफासपरिणतावि मौयफासपरिणताविगरुयफासपरिणताविलहुयफासपरिणतावि सीतफासपरणतावि उसिणफासपरिणयावि निद्धफासपरिणयावि लुक्खफासपरिणयावि सणंठाणओ परिमंडलसंठाणपरिणयावि वट्टसंठाणपरिणयावि तंससंठाणपरिणयावि चौरंससंठाणपरिणयाविआययसंठाणपरिणयावि23, जे गंधओदुभिगंधपरिणयाते वण्णओ कालवण्णपरिणयावि नीलवण्णपरिणयावि लोहियवण्णपरिणयावि हारिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि रसओ तित्तरसपरिणयावि कडुयरसपरिणयावि कसायरसपरिणयावि अंबिलरसपरिणयावि महुररसपरिणयाविफासओ कक्खडफासपरिणयाविमौफासपरिणयावि गुरुयफासपरिणयाविलहुयफासपरिणयाविसीयफासपरिणयाविउसिणफासप0निद्धफासप0 लुखफासपरिणयावि संठाणओ परिमंडल- संठाणपरिणयावि वट्टसंठाण0 तंससंठाणप0 चौरंससंठाणपरिणयाविआययसंठाणपरिणयावि26, 46 / जे रसओ तित्तरसपरिणया ते वण्णओ कालवण्णपरिणतावि नीलवण्णपरिणयावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुक्किलवण्णपरिणयावि गंधओ सुब्भिगंधपरिणयावि दुन्भिगंधपरिणयावि फासओ कक्खडफासपरिणयावि मौयफासपरिणतावि गुरुयफासपरिणताविलहुयफासपरिणताविसीतफासपरिणताविउसिणफासपरिणताविनिद्धफासपरिणयाविलुक्खफासपरिणयाविसंठाणओपरिमंडलसंठाणपरिणयाविवट्टसंठाण-परिणयावि तंससंठाणपरिणयावि चौरंससंठाणपरिणयावि आययसंठाणपरिणयावि 20, जेरसओकडुयरसपरिणतातेवण्णओकालवण्णपरिणयाविनीलवण्णपरिणयाविलोहियवण्णपरिणयाविहालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयाविगंधओ सुब्भिगन्धपरिणयावि [10[2] Jatraducaton International Page #21 -------------------------------------------------------------------------- ________________ 18 प्रज्ञापनाउपाङ्गसूत्र-1-1/-/-/13 दुन्भिगंधपरिणयाविफासओ कक्खडफासपरिणयाविमौफासयपरिणयावि गुरुयफासपरिणयाविलहुयफासपरिणयावि सीतफासपरिणयावि उसिणफासपरिणयावि निद्धफासपरिणयावि लुक्खफासपरिणयावि संठाणओ परिमंडलसंठाणपरिणयावि वट्टसंठाणपरिणयावि तंससंठाणपरिणयावि चौरंससंठाणपरिणयावि आयतसंठाणपरिणयावि20, जे रसओ कसायरसपरिणता ते वण्णओ कालवण्णपरिणतावि नीलवण्णपरिणतावि लोहियवण्णपरिणताविहालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयाविगंधओ सुब्भिगंधपरिणयाविदुन्भिगंधपरिणयावि फासओ कक्खडफासपरिणयावि मौयफासपरिणयावि गुरुयफासपरिणयाविलहुयफासपरिणयाविसीतफासपरिणताविउसिणफासपरिणयावि निद्धफासपरिणयावि लुक्खफासपरिणयावि संठाणओ परिमंडलसंठाणपरिणतावि वट्टसंठाणपरिणयावि तंससंठाणपरिणयावि चौरंससंठाणपरिणयावि आययसंठाणपरिणयाविर20, जे रसओ अंबिलरसपरिणया ते वण्णओ कालवण्णपरिणयावि नीलवण्णपरिणयावि लोहियवण्णपरिणयाविहालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयाविगंधओ सुब्भिगंधपरिणयावि दुब्भिगंधपरिणयावि फासओ कक्खडफासपरिणयावि मौयफासपरिणयावि गुरुयफासपरिणयाविलहुयफासपरिणयावि वट्टसंठाणपरिणयावितंससंठाणपरिणयाविचौरंससंठाणपरिणयावि आययसंठाणपरिणयावि 20, / जेरसओमहुररसपरिणयातेवण्णओकालवण्णपरिणयाविनीलवण्णपरिणयाविलोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि गंधओ सुब्भिगंधपरिणयावि दुभिगंधपरिणयाविफासओकक्खडफासपरिणयाविमौयफासपरिणयाविगुरुयफासपरिणतावि लहुयफासपरिणताविसीतफासपरिणयाविउसिणफासपरिणयावि निद्धफासपरिणयाविलुक्खफासरिणताविसंठाणओपरिमंडलसंठाणपरिणताविवट्टसंठाणपरिणतावितंससंठाणपरिणतावि घौरंससंठाणपरिणतावि आययसंठाणपरिणयावि 20, 100 / जेफासतो कक्खडफासपरिणतातेवण्णओकालवण्णपरिणताविनीलवण्णपरिणतावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणतावि सुक्किलवण्णपरिणतावि गंधओ सुब्भिगंधपरिणयावि दुब्भिगंधपरिणतावि रसओ तित्तरसपरिणतावि कडुयरसपरिणतावि कसायरसपरिणतावि अंबिलरसपरिणतावि महुररसपरिणतावि फासओ गुरुयफासपरिणतावि लहुयफासपरिणताविसीतफासपरिणताविउसिणफासपरिणतावि निद्धफासपरिणताविलुक्खफासपरिणताविसंठाणतो परिमंडलसंठाणपरिणताविवट्टसंठाणपरिणतावितंससंठाणपरिण-तावि घौरंससंठाणपरिणताविआयतसंठाणपरिणयावि 23, जे फासओ मौयफासपरिणता ते वण्णओ कालवण्णपरिणतावि नीलवण्णपरिणतावि लोहियवण्णपरिणतावि हालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि गंधओ सुभिगंधपरिणताविदुब्भिगंधपरिणताविरसओतित्तरसपरिणताविकडुयरसपरिणताविकसायरसपरिणताविअंबिलरसपरिणताविमहुररसपरिणताविफासओगुरुयफासपरिणयाविलहुयफासपरिणयाविसीतफासपरिणयाविउसिणफासपरिणयावि निद्धफासपरिणताविलुक्खफासपरिणयावि संठाणओ परिमंडलसंठाणपरिणयावि वट्टसंठाणपरिणयावि तंससंठाणपरिणयावि Page #22 -------------------------------------------------------------------------- ________________ पदं-1, उद्देशकः-, द्वार ____ 19 चौरंससंठाणपरिणयाविआययसंठाणपरिणयावि 23, जे फासओ गुरुयफासपरिणता ते वण्णओ कालवण्णपरिणातावि नीलवण्णपरिणतावि लोहियवण्णपरिणताविहालिद्दवण्णपरिणतावि सुक्किआलवण्णपरिणताविगन्धओ सुब्भिगंधपरिणताविदुब्भिगंधपरिणताविरसओतित्तरसपरिणताविकडुयरसपरिणताविकसायपसपरिणतावि अंबिलरसपरिणतावि महुररसपरिणताविफासओ कक्खडफासपरिणताविमौयासपरिणतावि सीयफासपरिणतावि उसिणफासपरिणतावि निद्धफासपपरिणतावि लुक्खफासपरिणतावि संठाणओ परिमंडलसंठाणपरिणतावि वट्टसंठाणपरिणयावि तंससंठाणपरिणयावि चौरंससंठाणपरिणयावि आययसंठाणपरिणयावि 23, जेफासओ लहुयफासपरिणता ते वण्णओ कालवण्णपरिणतावि नीलवण्णपरिणयावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणतावि सुकिल्लवण्णपरिणताविगंधओ सुब्भिगंधपरिणयाविदुभिगंधपरिणयाविरसओ तित्तरसपरिणताविकडुयरसपरिणतावि कसायरसपरिणतावि अंबिलपसपरिणताविमहुररसपरिणतावि फासओकक्खडफासपरिणताविमौयफासपरिणयावि सीयफासपरिणयाविउसिणफासपरिणयाविनिद्धफासपरिणताविलुक्खफासपरिणताविसंठाणओ परिमंडलसंठाणपरिणताविवट्टसंठाणपरिणयावितंससंठाणपरिणयाविचौरंससंठाणपरिणयावि आययसंठाणपरिणयावि 23, जे फासओ सीयफासपरिणता ते वण्णओ कालवण्णपरिणयावि नीलवण्णपरियावि लोहियवण्णपरिणयाविहालिद्दवण्णपरिणताविसुकिल्लवण्णपरिणयाविगंधओ सुब्भिगंधपरिणताविदुब्भिगंधपरिणताविरसओ तित्तरसपरिणयाविकडुयरसपरिणयावि कसायरसपरिणतावि अंबिलरसपरिणताविमहुररसपरिणतावि फासओकक्खडफासपरिणयाविमौयफासपरिणयावि गुरुयफासपरिणताविलहुयफासपरिणयाविनिद्धफासपरिणताविलुक्खफासपरिणयाविसंठाणओ परिमंडलसंठाणपरिणयाविवट्टसंठाणपरिणयावितंससंठाणपरिणयाविचौरंससंठाणपरिणयावि आयतसंठाणपरिणयावि 23, जे फासओ उसिणफासपरिणता तेवण्णओ कालवण्णपरिणयावि नीलवण्णपरिणयावि लोहियवण्णपरिणयाविहालिद्दवण्णपरिणयाविसुकिल्लवण्णपरिणयाविगंधओसुब्मिगंधपरिणयाविदुब्भिगंधपरिणयाविरसओतित्तरसपरिणयाविकडुयरसपरिणयावि कसायरसपरिणयावि अंबिलरसपरिणयाविमहुररसपरिणयावि फासओकक्खडफासपरिणयाविमौयफासपरिणयावि गुरुयफासपरिणयाविलहुयफासपरिणयाविनिद्धफासपरिणयांविलुक्खफासपरिणयाविसंठाणओ परिमंडलसंठाणपरिणयाविवट्टसंठाणपरिणयावितंससंठगणपरिणयाविचौरंससंठाणपरिणयावि आयतसंठाणपरिणतावि 23, जे फासओ निद्धफासपरिणता ते वण्णओ कालवण्णपरिणतावि नीलवण्णपरिणतावि लोहियवण्णपरिणयाविहालिद्दवण्णपरिणयाविसुकिल्लवण्णपरिणयाविगंधओ सुब्मिगंधपरिणयाविदुभिगंधनपरिणयाविरसओतित्तरसपरिणयाविकडुयरसपरिणयाविकसायरसपरिणयावि अंबिलरसपरिणयाविमुहुररसपरिणयाविफासओकक्खडफासपरिणयाविमौयफासपरिणयावि गुरुयफासपरिणयाविलहुयफासपरिणयावि सीतफासपरिणताविउसिणफासपरिणयावि संठा Page #23 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्र-1-1/-1-113 णओ परिमंडलसंठाणपरिणयावि वट्टसंठाणपरिणयावि तंससंठाणपरिणयावि चौरंससंठाणपरिणयावि आययसंठाणपरिणयावि 23, जेफासओ लुक्खफासपरिणता ते वण्णओ कालवण्णपरिणताविनीलवण्णपरिणयावि लोहियवण्णपरिणयाविहालिद्दवण्णपरिणयाविसुकिल्लवण्णपरिणयाविगंधओ सुब्भिगंधपरिणयावि दुब्भिगंधपरिणयावि तित्तरसपरिणयावि कडुयरसपरिणयावि कसायरसपरिणयावि अंबिलरसपरिणयाविमहुररसपरिणयाविफासओ कक्खडफासपरिणयाविमौयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीतफासपरिणयावि उसिणफासपरिणयावि संठाणओ परिमंडलसंठाणपरिणयतावि वट्टसंठाणपरिणयावि तंससंठाणपरिणयावि चौरंससंठाणप0 आययसंठाणप0 23, 184 / जे संठाणओ परिमंडलसंठाणपरिणता ते वण्णओ कालवण्णपरिणतावि नीलवण्णपरिणयावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि गंधओ सुब्भिगंधपरिणयावि दुब्भिगंधपरिणयावि रसओ तित्तरसपरिणयावि कडुयरसपरिणयावि कसायरसपरिणयाविअंबिलरसपरिणयाविमहुररसपरिणयाविफासओ कक्खडफासपरिणयावि मौयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीयफासपरिणयावि उसिणफासपरिणयावि निद्धफासपरिणयावि लुक्खफासपरिणयावि20, जेसंठाणओवट्टसंठाणपरिणतातेवण्णओ कालवण्णपरिणयाविनीलवण्णपरिण-यावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि गंधओ सुब्भिगंधपरिणयावि दुन्भिगंधपरिणयावि रसओ तित्तरसपरिणतावि कडुयरसपरिणतावि कसायरसपरिणताविअंबिरसपरिणयाविमहुररसपरिणतावि फासओ कक्खडफासपरिणतावि मौयफासपरिणयावि गुरुयफासपरिणयावि लहुयफसपरिणयावि सीयफासपरिणयावि उसिणफासपरिणयावि निद्धफासपरिणयावि लुक्खफासपरिणयावि 20, जेसंठाणओतंससंठाणपरिणतातेवण्णओकालवण्णपरिणयाविनीलवण्णपरिणयावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि गंधओ सुब्भिगंधपरिणयावि दुभिगंधपरिणयावि रसओ तित्तरसपरिणयावि कडुयरसपरिणयावि कसायरसपरिणयावि अंबिलरसपरिणयावि महुररसपरिणयावि फासओ कक्खडफासपरिणयावि मौयफासपरिणयाविगुरुयफासपरिणयाविलहुयफासपरिणयाविसीयफासपरिणयाविउसिणफासपरिणयावि निद्धफासपरिणयाविलुक्खफासपरिणयावि 20, जे संठाणओ चौरंससंठाणपरिणता ते वण्णओ कालवण्णपरिणतावि नीलवण्णपरिणतावि लोहियवण्णपरिणतावि हालिद्दवण्णपरिणयावि सुकिलवण्णपरिणयावि गंधओ सुब्भिगंधपरिणयावि दुन्भिगंधपरिणयावि रसओ तित्तरसपरिणयावि कडुयरसपरिणयावि कसायरसपरिणयाविअंबिलरसपरिणयावमहुररसपरिणयावि फासओ कक्खडफासपरिणतावि मौयफासपरिणतावि गुरुयफासपरिणतावि लहुयफासपरिणतावि सीयफासपरिणयावि उसिणफासपरिणयावि निद्धफासपरिणयावि लुक्खफासपरिणयावी 20, जे संठाणओ आयतसंठाणपरिणताते वण्णओकालवण्णपरिणताविनीलवण्णपरिणा ___ Page #24 -------------------------------------------------------------------------- ________________ पदं - 9, उद्देशक:-, द्वारं यावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुक्किल्लवण्णपरिणयावि गन्धओ सुब्भिगंधपरिणयावि दुब्भिगंधपरिणयावि रसओ तित्तरसपरिणतावि कडुयरसपरिणतावि कसायरसपरिणतावि अंबिलरसपरिणयावि महुररसपरिणयावि फासओ कक्खडफासपरणयावि मौयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीयफासपरिणयावि उसिणफासपरिणयावि निद्धफासपरिणयावि लुक्खफासपरिणतावि 20, 100 / सेत्तं रूविअजीवपन्नवणा, सेत्तं अजीवपन्नवणा । 21 वृ. ये स्कन्धा दयो 'वर्णतो' वर्णमाश्रित्य कालवर्णपरिणता अपि भवन्ति ते 'गंधतो' गन्धमाश्रित्य सुरभिगन्धपरिणता अपि भवन्ति, दुरभिगन्धपरिणता अपि किमुक्तं भवति ? - गन्धमधिकृत्य ते भाज्याः,केचित् सुरभिगन्धपरिणता भवन्ति केचिद्दुरभिगन्धपरिणताः, न तु प्रतिनियतैकगन्धपरिणामपरिणता एवेति, एवं च रसतः स्पर्शतः संस्थानतश्च वाच्याः, तत्र द्वौ गन्धौ पञ्च रसा अष्टौ स्पर्शाः पञ्च संस्थानानीति, एते च मीलिता विंशतिरिति कृष्णवर्णपरिणता एतावतो भङ्गांल्लभन्ते 20, एवं नीलवर्णपरिणता अपि 20, लोहितवर्णपरिणता अपि 20, हारिद्रवर्णपरिणता अपि 20, शुक्लवर्णपरिणता अपि 20, एवं पञ्चभिर्वर्णैर्लब्धं शतम् 100 / गन्धमधिकृत्याह-'ये गंधतो' इत्यादि, ये 'गन्धतो' गन्धमधिकृत्य सुरभिगनधपरिणामपरिणतास्ते वर्णतः कालवर्णपरिणता अपि नीलवर्णपरिणता अपि लोहितवर्णपरिणता अपि हारिद्रवर्णपरिणता अपि शुक्लवर्णपरिणता अपि 5, एवं रसतः 5 स्पर्शतः 8 संस्थानतः 5, एते च मीलितास्त्रयोविंशतिः 23 इति सुरभिगन्धपरिणतास्त्रयोविंशतिभङ्गांलभन्ते, एवं दुरभिगन्धपरिणता अपि 23, ततो गन्धपदेन लब्धा भङ्गानां षट्चत्वारिंशत् 46 / रसमधिकृत्याह-ये 'रसतो' रसमधिकृत्य तिक्तरसपरिणतास्ते वर्णतः 5 गन्धतः 2 स्पर्शतः 8 संस्थानतः 5 एते सर्वेऽप्येकत्र मीलिता विंशतिः इति तिक्तरसपरिणता विंशतिभङ्गाल्लभन्ते, एवं कटुकरसपरिणताः 20 कषायरसपरिणताः 20 अम्लरपसरिणताः 20 मधुररसपरिणताश्च 20, एवं रसपञ्चटकसंयोगे लब्धं भङ्गकानां शतम् 100 इत्यादि । स्पर्शमधिकृत्याह - 'जे फासतो कक्खडफासपरिणया' इत्यादि, ये स्पर्शतः कर्कस्पर्शपरिणतास्ते वर्णतः 5 गन्धतः 2 रसतः 5 स्पर्शतः 6 प्रतिपक्षस्पर्शयोगाभावात् संस्थानतः 5, एते सर्वेऽप्येकत्र मीलितास्त्रयोविंशतिः 23, एतावतो भङ्गान् कर्कशस्पर्शपरिणता लभन्ते 23, एतावत एव मृदुस्पर्शपरिणताः 23 गुरुस्पर्शपरिणताः 23 लघुस्पर्शपरिणताः 23 शीतस्पर्शपरिणताः 23 उष्णस्पर्शपरिणताः 23 स्निग्धस्पर्शपरिणताः 23 रूक्षस्पर्शपरिणताः 23, एतैषामेकत्र मीलने जातं भङ्गकानां चतुरशीत्यधिकं शतं 184 इत्यादि । संस्थानमधिकृत्याह - 'जे सण्ठाणओ परिमण्डलसण्ठाणपरिणया' इत्यादि, ये संस्थानतछः परिमण्डलसंस्थानपरिणतास्ते वर्णतः 5 गन्धतः 2 रसतः 5 स्पर्शतः 8 एते सर्वेऽप्येकत्र मीलिताः विंशतिः 20 एतावतो भङ्गान् परिमण्डलसंस्थानपरिणता लभन्ते, एवं वृत्तसंस्थानपरिणताः 20 त्र्यस्त्रसंस्थानपरिणताः 20 चतुरम्नसंस्थानपरिणताः 20 आयतसंस्थानपरिणताः 20, अमीषां चैकत्र मीलने लब्धं भङ्गाकानां शतम्, एतेषां च वर्णगन्धरसस्पर्शसंस्थानानां सकलभङ्गसङ्कलने जातानि पञ्च शतानि त्रिंशदधिकानि 430 / इह यद्यपि बादरेषु स्कन्धेषु पञ्चापि वर्णा द्वावपि Page #25 -------------------------------------------------------------------------- ________________ 22 प्रज्ञापनाउपाङ्गसूत्रं - 1- 1/-/-/13 गन्धौ पञ्चापि रसाः प्राप्यन्ते, ततो'-वधिकृतवर्णादिव्यतिरेकेण शेषवर्णादिभिरपि भङ्गाः सम्भवन्ति, तथापि तेष्वेव बादरेसु स्कन्धेषु ये व्यवहारतः केवलकृष्णवर्णाद्युपेता अपान्तरालस्कन्धा यथा देहस्कन्ध एव लोचनस्कन्धः कृष्णस्तदन्तर्गत एव कश्चिल्लोहितोऽन्यस्तदन्तर्गत एव शुक्ल इत्यादि ते इह विवक्ष्यन्ते तेषां चान्यद्वर्णान्तरादि न सम्भवति, स्पर्शचिन्तायां त्ववधिकृतस्पर्शं प्रति प्रतिपक्षव्यतिरेकेणान्ये स्पर्शा लोकेऽप्यविरोधिनो दृश्यन्ते ततो यथोक्तैव भङ्गसङ्ख्या, साऽपिच परिस्थूरन्यायमङ्गीकृत्याभिहिता, अन्यथा प्रत्येकमप्येषां तारतम्येनानन्तत्वादनन्ता भङ्गाः संभवन्ति, एतेषां च वर्णादिपरिणामानां जघन्यतोऽवस्थानमेकं समयमुत्कर्षतोऽसङ्घयेयं कालम्, सम्प्रत्युपसंहारमाह 'सेत्तं रूविअजीवपन्नवणा, सेत्तं अजीवन्नवणा' सैषा रूप्यजीवप्रज्ञापना, सैषाऽजीवप्रज्ञापना । / साम्प्रतं जीवप्रज्ञापनामभिधित्सुस्तद्विषयं प्रश्नसूत्रं चा (त्रमा) ह मू. (14) से किं तं जीवपत्रवणा ?, 2 दुविहा पन्नत्ता, तंजहा - संसारमावण्णजीवपन्नवणा य असंसारसमावण्णजीवपन्नवणा य वृ. अथ का सा जीवप्रज्ञापना ?, सूरिराह - जीवप्रज्ञापना द्विविधा प्रज्ञप्ता, तद्यथा-संसारसमापन्नजीवप्रज्ञापना चासंसारसमापन्नजीवप्रज्ञापना च, तत्र संसरणं संसारो - नारकतिर्यगनरामरभवानुभवलक्षणस्तं सम्यग् - एकीभावेनापन्नाः संसारसमापन्नाः, संसारवर्त्तिन इत्यर्थः, ते च ते जीवाश्च तेषां प्रज्ञापना संसारसमापन्नजीवप्रज्ञापना, न संसारोऽसंसारो - मोक्षस्तं समापन्ना असंसारसमापन्ना मुक्ता इत्यर्थः, ते च ते जीवाश्च तेषां प्रज्ञापनाऽसंसारसमापन्नदजीवप्रज्ञापना, चशब्दौ प्राग्वत् । तत्राल्पवक्तव्यत्वात्प्रथमतोऽसंसारसमापन्नजीवप्रज्ञापनाभिधित्सुस्तद्विषय प्रश्नसूत्रमाह मू. (15) से किं तं असंसारसमावणाणजीवपन्नवणा ?, असंसारसमावण्णजीवपन्नवणा दुविहा पन्नत्ता, तंजहा - अनन्तरसिद्ध असंसारसमावन्नजीवपन्नवणा य परम्परसिद्धासंसारसमावन्नजीवपन्नवणाय । वृ. अथ का सा असंसारसमापन्नजीवप्रज्ञापना ?, सूरिराह - असंसारसमापन्नजीवप्रज्ञापना द्विविधा प्रज्ञप्ता, तद्यथा - अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापनाच परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापनाच, तत्र न विद्यतेऽन्तरं व्यवधानमर्थात्समयेन येषां तेऽनन्तरास्ते च ते सिद्धाश्चानन्तरसिद्धाः सिद्धत्वप्रथमसमये वर्त्तमाना इत्यर्थः ते च तेऽसंसारसमापन्नजीवाश्चानन्तरसिद्धासंसारसमापन्नजीवास्तेषां प्रज्ञापनाऽनन्तरसिद्धाऽसंसारसमापन्नजीवप्रज्ञापना, चशब्दः स्वगतानेकभेदसूचकः, तथा विवक्षिते प्रथमे समये यः सिद्धस्तस्य यो द्वितीयसमयसिद्धः स परस्तस्यापि यस्तृतीय- समयसिद्धः स परः एवमन्येऽपि वाच्याः, परे च परे चेति वीप्सायां 'पृषोदरादय' इति परम्परशब्द- निष्पत्तिः, परम्पराश्च ते सिद्धाश्च परम्परसिद्धाः विवक्षितसिद्धस्य प्रथमसमयात् प्राग् द्वितीयादिषु समयेष्वनन्तामतीताद्धां यावद्वर्त्तमाना इति भावः, ते तेऽसंसारसमापन्नाश्च परम्परसिद्धा - संसारसमापन्नास्ते च ते जीवाश्च तेषां प्रज्ञापना परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापना, अत्रापि चशब्दः स्वगतानेकभेदसूचकः ॥ मू. (16) से किं तं अनन्तरसिद्ध असंसारसमावण्णजीवपन्नवणा ?, अनन्तरसिद्धा , Page #26 -------------------------------------------------------------------------- ________________ 23 पदं-1, उद्देशकः-, द्वारसंसारसमावन्नजीवपन्नवणा पन्नरसविहा पन्नत्ता, तंजहा तिथिसिद्धाअतिथिसिद्धा तित्थगरसिद्धाअतित्थगरसिद्धासयंबुद्धसिद्धा पत्तेयबुद्धसिद्धा बुद्धबोहियसिद्धा इत्थीलिङ्गसिद्धापुरिसलिङ्गसिद्धा नपुंसकलिङ्गसिद्धा सलिङ्गसिद्धा अन्नलिङ्गसिद्धा गिहिलिङ्गसिद्धा एगसिद्धा अनेग्सिद्धा। वृ. 'से kiMta'mityAdi, अथ का सा अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञत्रापना ?, सूरिराह-अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापना पञ्चदशविधाप्रज्ञप्ता, अनन्तरसिद्धानामुपाधिभेदतः पञ्चदशविधत्वात. तदेवपञ्चदशविधत्वं तेषामाह-'तंजहेऽत्यादि, 'तद्यथेतिपञ्चदशभेदोपदर्शनसूचकं, तीर्थसिद्धाः तीर्यतेसंसारसागरोऽनेनेति तीर्थ-यथावस्थितसकलजीवाजीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनम्, तच्च निराधारं न भवति इति सङ्घः प्रथमगणधरो वा वेदितव्यः,उकतं च -"तित्थं भंते ! तित्थं तित्थकरे तित्थं ? go0 अरिहा ताव नियम तित्थकरे, तित्थं पुन चाउव्वण्णो समणसङ्घो पढमगणहरो वेऽति, तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः, तथा तीर्थस्याभावोऽतीर्थं, तीर्थस्याभावश्चानुत्पादोऽपान्तराले व्यवच्छेदो वातस्मिन्ये सिद्धास्तेऽतीर्थसिद्धाः, तत्र तीर्थस्यानुत्पादे सिद्धामरुदेवीप्रभृतयः, नहि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पन्नमासीत्, तथा तीर्थस्य व्यवच्छेदः सुविधिस्वाम्याद्यपान्तरेलेषु तत्र ये जातिस्मरणादिनाऽपवर्गमार्गमवाप्य सिद्धास्ते तीर्थव्यवच्छेदसिद्धाः 2, तथा तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धाः 3 सामान्यकेवलिनःसन्तो ये सिद्धास्तेऽतीर्थकरसिद्धाः 4 तथा स्वयंबुद्धाः सन्तोये सिद्धास्ते स्वयम्वुद्धसिद्धाः 5, प्रत्येकबुद्धाः सन्तो ये सिद्धास्तेप्रत्येकबुद्धिसिद्धाः 6, अथ स्वयम्बुद्धप्रत्येकबुद्धानां कः प्रतिविशेषः?, उच्यते, बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथाहि-स्वयम्बुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, स्वयमेव-बाह्यप्रत्ययमन्तरेणैव निजजातिस्मर-णादिना बुद्धाः स्वयम्बुद्धा इति व्युत्पत्तेः, तेच द्विधा-तीर्थंकरास्तीर्थकरव्यतिरिक्ताश्च, इह तीर्थकर- व्यतिरिक्तैरधिकारः, आह च नन्द्यध्ययनचूर्णिकृत्-तेदुविहासंयबुद्धा-तित्थयरा तित्थयरवैरित्ता य, इह वैरित्तेहिं अहिगारो' इति। प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य, प्रत्येकं-बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धा इति व्युत्पत्तेः, तथा च श्रूयते-बाह्यप्रत्ययसापेक्षा करकण्ड्वादीनांबोधिः, बहिःप्रत्ययमपेक्ष्य च ते बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति, न गच्छवासिन इव संहताः, आह च नन्धध्ययनचूर्णिकृत्-पत्तेयं-बाह्यं वृषभादिकं कारणभिसमीक्ष्यबुद्धाः, बहिष्प्रत्ययंप्रति बुद्धानां च पत्तेयं नियमा विहारो जम्हा तम्हा य ते पत्तेयबुद्धा' इति, svayambuddhAnAmupadhi'dazavidha एव पात्रादिकः, प्रत्येकबुद्धानां तु द्विधा-जघन्यतस्तथोत्कर्षतश्च, तत्रजघन्यतो द्विविधः, उत्कर्षतो नवविधः प्रावरणवर्जः, उक्तंच "पत्तेयबुद्धाणं जहन्नेणं दुविहो उक्कोसेणं नवविहो नियमा पाउरणवज्जो भवै" इति, तथा स्वयम्बुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा, यदि भवति ततो लिङ्गदेवता वा प्रयच्छति गुरुसन्निधौ वा गत्वा प्रतिपद्यते, यदि च एकाकिविचरणसमर्थः इच्छा वा तस्य तथारूपा जायते तत एकाकी विहरति,अन्यथा गच्छवासेऽवतिष्ठते, अथपूर्वाधीतं श्रुतंतस्य न भवतितर्हिनियमाद्गुरुसन्निधौ गत्वा लिङ्गं प्रतिपद्यते गच्छंचावश्यं न मुञ्चति, तथा चोक्तम् Page #27 -------------------------------------------------------------------------- ________________ 24 प्रज्ञापनाउपाङ्गसूत्र-1-1/-1-116 "पुव्वाहीयं सुयं से हवै वा न वा, जै से नत्थि तो लिङ्गं नियमा गुरुसन्निहे पडिवज्जइ गच्छे यविहरैत्ति, अहपुव्वाधीयसमयसम्भवोऽत्थि तोसे लिङ्गदेवया पडियच्छइगुरुसनिहे वा पडिवज्जइ, जै य एगविहारविहरणसमत्थो इच्छा वा से तो एक्को चेव विहरै, अन्यथा गच्छे विहरै" त्ति प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति, तच्च जघन्यत एकादशाङ्गानि, उत्कर्षतः किञ्चिन्यूनानिदशपूर्वाणि,तथा लिङ्गंतस्मैदेवताप्रयच्छति लिङ्गरहितोवा कदाचिद्भवति, तथा चोक्तम्-"पत्तेयबुद्धाणं पुव्वाहीयं सुयं नियमा हवै, जहन्नेणं इक्कारस अङ्गा, उक्कोसेणं भिन्नदसपुवा, लिङ्गंच सेदेवयापयच्छइ, लिङगवजिओवाभवै, जओभणियं-रुप्पंपत्तेयबुद्धा" इति । तथा बुद्धा-आचास्तैइर्बोधिताःसन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः । एते च सर्वेऽपि केचित्स्त्रीलिङ्गसिद्धाः, स्त्रिया लिङ्गस्त्रीलिङ्ग, स्त्रीत्वस्योपलक्षणमित्यर्थः, तच्चत्रिधा, तद्यथा-वेदःशरीरनिवृत्तिर्नेपथ्यंच,,तत्रेह शरीरनिर्वृत्त्या प्रयोजनम्, नवेदनेपथ्याभ्यां, वेदे सति सिद्धत्वाभावात्, नेपथ्यस्यचाप्रमाणत्वात्, आह चनन्धध्ययनचूर्णिकृत्-"इत्थीए लिङ्गंइथिलिङ्ग, इत्थीए उवलक्खणंति वुत्तं भवै, तंच तिविहं-वेदोसरीरनिवित्ती नेवत्थं च, इह ससीरनिव्वत्तीए अहिगारो, न veyanevatthehiM"ti / ततस्तस्मिन् स्त्रीलिङ्गे वर्तमानाः सन्तो ये सिद्धास्ते स्त्रीलिङ्गसिद्धाः, एतेन यदाहुरा- शाम्बराः-'न स्त्रीणां nirvANa'miti, तदपास्तं द्रष्टव्यं, स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात्, तप्रतिषेधस्ययुत्तयाअनुपपन्नत्वात्, तथाहि-मुक्तिपथोज्ञानदर्शनचारित्राणि 'सम्यग्दर्शन- ज्ञानचारित्राणि मोक्षमार्ग' इति वचनात्, सम्यग्दर्शनादीनि च पुरुषाणामिव स्त्रीणामप्यविकलानि, तथाहि-श्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः, - जानतेचषडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतं, परिपालयन्ति सप्तदशप्रकारमकलङ्गं संयम, धारयन्ति च देवासुराणामपि दुर्धरं ब्रह्मचर्य, तप्यन्ते च तपांसि मासक्षपणादीनि, ततः कथमिव नतासांमोक्षसम्भवनः?,स्यादेतत्-अस्ति स्त्रीणांसम्यग्दर्शनं ज्ञानंवा, नपुनश्चारित्रं, संयमाभावात्, तथाहि-स्त्रीणामवश्यं वस्त्रपरिनभोगेन भवितव्यमन्यथा विवृताङ्गयस्तास्तिर्यकस्त्रियैवपुरुषाणामभिभवनीया भवेयुः, लोकेच गर्होपजायते, ततोऽवश्यंताभिर्वस्त्रंपरिभोक्तव्यं, वस्त्रपरिभोगेच सपरिग्रहता, सपरिग्रहत्वेचसंयमाभावैति, तदसमीचीनम्, सम्यसिद्धान्तापरिज्ञानात्, परिग्रहो हि परमार्थतो मूर्छाऽभिधीयते, 'मुच्छा परिग्गहोवुत्तो' इतिवचनात्, तथाहिमूरिहितो भरतश्चक्रवर्ती सान्तःपुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निष्पपरिग्रहोगीयते, अन्यथा केवलोत्पादासम्भवात्, अपि च-यदि मूर्छाया अभावेऽपि वस्त्रसंसर्गमात्रं परिग्रहो भवेत् ततो जिनकल्पंप्रतिपन्नस्य कस्यचित्साधोस्तुषारकणानुषक्ते प्रपतति शीते केनाप्यविषयोपनिपातमद्य शीतमिति विभाव्य धर्मार्थिना शिरसि वस्त्रे प्रक्षिप्ते तस्य सपरिग्रहता भवेत्, न चैतदिष्टं, तस्मान्न वस्त्रसंसर्गमानं परिग्रहः, किन्तु मूर्छा, सा च स्त्रीणां वस्त्रादिषु न विद्यते, धर्मोपकरणमात्रतया तस्योपादानात्, न खलु ता वस्त्रमन्तरेणात्मानंरक्षयितुमीशते, नापि शीतकालादिषु व्यग्रदशायां स्वाध्यायादिकं कर्तुं, ततो दीर्घतरसंयमपरिपालनाय यतनया वस्त्रं परिभुजाना नताः परिग्रहवत्यः, अथोच्येत-सम्भवतिनामस्त्रीणामपि सम्यग्दर्शनादिकं रत्रत्रयं, परं न तत् सम्भवमात्रेण मुक्तिपदप्रापकं भवति, किन्तु प्रकर्षप्राप्तम्, अन्यथा दीक्षानन्तरमेव सर्वेषामप्यविशेषेण मुक्तिपदप्राप्तिप्रसक्तिः, सम्यग्दर्शनादिरत्नत्रयप्रकर्षश्च स्त्रीणामसम्भवी, ततो Page #28 -------------------------------------------------------------------------- ________________ 25 पदं-1, उद्देशकः-, द्वार-- न निर्वाणमिति, तदप्ययुक्तम्, स्त्रीषु रत्नत्रयप्रकर्षासम्भवे ग्राहकप्रमाणस्याभावात्, न खलु सकलदेशकालव्याप्तया स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकंप्रमाणं विजम्भते, देशकालविप्रकृप्टेषु प्रत्यक्षस्याप्रवृत्तेः, तदप्रवृत्तौ चानुमानस्याप्यसम्भवात्, नापितासु रत्नत्रयप्रकर्षासम्भवप्रतिपादकः कोऽप्यागमो विद्यते, प्रत्युत सम्भवप्रतिपादकः स्थाने स्थानेऽस्ति, यथेदमेव प्रस्तुतं सूत्रं, ततो न तासां रत्नत्रयप्रकर्षासम्भवः, अथमन्येथाः-स्वभावत एवातपेनेव छाया विरुध्यते स्त्रीत्वेन सह रत्नत्रयप्रकर्षः, ततस्तदसम्भवो'- नुभीयते, तदयुक्तमुक्तं, युक्तिविरोधात्, तथाहि-रत्नत्रयप्रकर्षः स उच्यते यतोऽनन्तरं मुक्तिपदप्राप्तिः, स चायोग्यवस्थाचरमसमयभावी, अयोग्यवस्था चास्मादशामप्रत्यक्षा, ततः कथं विरोधगतिः?, न हि अदटेन सह विरोधःप्रतिपत्तुंशक्यते, मा प्राप्तयुरुषेष्वपिप्रसङ्गः, ननुजगतिसर्वोत्कृष्टपदप्राप्तिःसर्वोत्कृष्टेनाध्यवसायेनावाप्यते, नान्यथा, एतच्चोभयोरप्यावयोरागमप्रामाण्यबलतः सिद्धं, सर्वोत्कृष्टे च द्वेपदे-सर्वोत्कृष्टदुःखस्थानं सर्वोत्कृष्टसुखस्थानंच, तत्र सर्वोत्कृष्टदुःखस्थानं सप्तमनरकपृथ्वी, अतः परं परमदुःखस्थानस्याभावात्, सर्वोत्कृष्टसुखस्थानं तु निःश्रेयसं, तत्र स्त्रीणां सप्तमनरकपृथिवीगमनमागमे निषिद्धं, निषेधस्य च कारणं तद्गमनयोग्यतथाविधसर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, ततः सप्तमपृथिवीगमनवत्त्वाभावात्, सम्मूर्छिमादिवत्, अपि च-यासांवादलब्धविकुर्वणत्वादिलब्धौ पूर्वगतश्रुताधिगतौ चन सामर्थ्यमस्तितासां मोक्षगमनसामर्थ्यमित्यतिदुःश्रद्धेयं, तदेतदयुक्तं, यतो यदि नाम स्त्रीणां सप्तमनरकपृथिवीगमनं प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, तत एतावताकथमवसीयते-निःश्रेयसमपिप्रति तासांसर्वोत्कृष्टमनोवीर्यपरिणत्यभावोन हि यो भूमिकर्षणादिकं कर्मकर्तुं न शक्नोति स शास्त्राण्यप्यवगाढुं न शक्नोतीति प्रत्येतुं शक्यम्, प्रत्यक्षविरोधात्, अथ सम्मूर्छिमादिषूभयत्रापि सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्टः ततोऽत्राप्यवसीयते, ननु यदि तत्र 6ष्टस्तर्हि कथमत्रावसीयते? नखलुबहिर्व्याप्तिमात्रेण हेतुर्गमको भवति, किन्त्वन्तर्व्याप्तया, अन्तर्व्याप्तिश्च प्रतिबन्धवलेन, नचात्र प्रतिबन्धो विद्यते, न खलु सप्तमपृथिवीगमनं निर्वाणगमनस्य कारणं, नापि सप्तमपृथिवीगमनाविनाभाविनिर्वाणगमनं, चरमशरीरिणां सप्तमपृथिवीगमनमन्तरेणैव निर्वाणगमनभावात्, न च प्रतिबन्धमन्तरेणैकस्याभावेऽन्यस्यावश्यमभावः, मा प्रापत् यस्य तस्य वा कस्यचिदभावे सर्वस्याभावप्रसङ्गः, यद्येवंतर्हि कथं सम्मूर्छिमादिषु निर्वाणगमनाभाव इति?, उच्यते, तथाभवस्वाभाव्यात, तथाहि तेसम्मूर्छिमादयो भवस्वभावत एव न सम्यग्दर्शनादिकं यथावप्रतिपत्तुं शक्यन्ते, ततोन तेषांनिर्वाणसम्भवः, स्त्रियस्तुप्रागुक्तप्रकारेणयथावत्सम्यग्दर्शनादिरलत्रयसम्पद्योग्याः, ततस्तासां न निर्वाणगमनाभावः, अपि च-भुजपरिसर्पा द्वितीयामेव पृथिवीं यावद्गच्छन्ति न परत;, परपृथिवीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात्, तृतीयां यावत्पक्षिणश्चतुर्थी चतुष्पदाः पञ्चमीमुरगाः, अथ च सर्वेऽप्यूध्वमुत्कर्षतः सहस्रारं यावद्गच्छन्ति, तन्नाधोगतिविषये मनोवीर्यपरिणतिवैषम्यदर्शनादूर्ध्वगतावपि च तद्वैषम्यम्, आह च ॥ 1 ॥ "विषयमगतयोऽप्यधस्तादुपरिष्टात्तुल्यमासहस्रारम् । Page #29 -------------------------------------------------------------------------- ________________ 26 प्रज्ञापनाउपाङ्गसूत्र-1-1/-/-/16 गच्छन्ति च तिर्यञ्चस्तदधोगत्यनताऽहेतुः ॥ " / तथा च सति सिद्धं स्त्रीपुंसनामधोगतिवैषम्येऽपि निर्वाणं समं, यदप्युक्तम्-'अपि च यासां वादलब्धावित्यादि' तदप्यश्लील, वादविकुर्वणत्वादिलब्धिविरहेऽपि विशिष्टपूर्वगतश्रुताभावेऽपि माषतुषादीनां निःश्रेयससम्पदधिगमश्रवणात्, आह c॥1॥ "वादविकुर्वणत्वादिलब्धिविरहे श्रुते कनीयसि c। जिनकल्पमनः पर्यवविरहेऽपि न सिद्धिविरहोऽस्ति ॥ " अपि च-यदि वादादिलब्ध्यभाववनिःश्रेयसाभावोऽपि स्त्रीणामभविष्यत् ततस्तथैव सिद्धान्ते प्रत्यपादयिष्यत्, यथा जम्बूयुगादारात् केवलज्ञानाभावो, नच प्रतिपाद्यते क्वपिस्त्रीणां निर्वाणाभावैति, तस्मादुपपद्यतेस्त्रीणां निर्वाणमितिकृतंप्रसङ्गेन । तथापुंल्लिङ्गे-शरीर-निवृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुंल्लिङ्गसिद्धाः, एवं नपुंसकलिङ्गसिद्धाः, तथा स्वलिङ्गेरजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः, तथाऽन्यलिङ्गे-परिव्राजकादिसम्बधिनिवल्कलकाषायादिरूपेद्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्तेऽन्यलिङ्गसिद्धाः, गृहिलिङ्गे सिद्धा गृहिलिङ्गसिद्धाः मरुदेवीप्रभृतयः, तथैकसिद्धा एकस्मिन् 2 समये एक्का एव सन्तः सिद्धा एकसिद्धाः, 'अनेगसिद्धा' इतिएकस्मिन् समयेऽनेके सिद्धा अनेकसिद्धाः,अनेके चैकस्मिन्समये सिध्यन्त उत्कर्षतोऽष्टोत्तरशतसङ्ख्या वेदितव्याः, य्स्मादुक्त्म्॥1॥ "बत्तीसा अडयाला सट्ठी बावत्तरी य बोद्धव्वा । चुलसीई छनौइ उ दुरहियमद्रुत्तरसयं च ॥ " अस्याविनेयजनानुग्रहायव्याख्या-अष्टौ समयान्यावनिरन्तरमेकादयो द्वात्रिंशत्पर्यन्ताः सिध्यन्तः प्राप्यन्ते, किमुक्तंभवति?-प्रथमे समयेजघन्यतएको द्वौवोत्कर्षतो द्वात्रिंशत्सिध्यन्तः प्राप्यन्ते, द्वितीयेऽपि समये जघन्यत एको द्वौ वोत्कर्षतो द्वात्रिंशत्, एवं यावदष्टमेऽपि समये जघन्यत एको द्वौ वोत्कर्षतो द्वात्रिंशत्, ततः परमवश्यमन्तरं, तथा त्रयस्तिंशदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरंसिध्यन्तः सप्त समयान्यावत्प्राप्यन्ते, परतोनियमादन्तरं, तथाएकोनपञ्चाशदादयः षष्टिपर्यन्ता निरन्तरंसिध्यन्त उत्कर्षतः षट्समयान्यावदवाप्यन्तेपरतोऽवश्यमन्तरं, तथैकषष्ट्यादयो द्विसप्ततिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षत; पञ्च समयान् यावदवाप्यन्ते ततः परमन्तरं, त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतश्चतुरःसमयान्यावत्तत ऊर्ध्वमन्तरं, तथा पञ्चाशीत्यादयः षन्नवतिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतस्त्रीन् समयान् यावत्परतो नियमादन्तरं, तथा सप्तनवत्यादयो द्युत्तरशतपर्यन्ता निरन्तरंसिध्यन्त उत्कर्षतोद्वौसमयौपरतोऽवश्यमन्तरं, तथा त्र्यत्तरशतादयोऽष्टोत्तरशतपर्यन्ताः सिध्यन्तोनियमादेकमेव समयंयावदवाप्यन्ते, न द्विवादिसमयान्, तदेवमेकस्मिन् समये उत्कर्षतोऽष्टोत्तरशतसङ्ख्याः सिध्यन्तः प्राप्यन्ते इत्यनेकसिद्धा उत्कर्षतोऽष्टोत्तरशतप्रमाणा वेदित्व्याः। आह-तीर्थसिद्धातीर्थसिद्धरूपभेदद्वयएवशेषभेदा अन्तर्भवन्ति तत्किमर्थं शेषभेदोपादानम्?, उच्यते, सत्यमन्तर्भवन्ति परं न तीर्थसिद्धातीर्थसिद्धभेदद्वयोपादानमात्राच्छेषभेदपरिज्ञानं भवति, विशेषपरिज्ञानार्थं च एष शास्त्रारम्भप्रयास इति शेषभेदो पादानम्, ___ उपसंहारमाह-'settami'tyAdi, सैषा अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापना ॥ Page #30 -------------------------------------------------------------------------- ________________ - - पदं-1, उद्देशकः-, द्वार 27 मू. (17) से किंतंपरम्परसिद्धासंसारसमावण्णजीवपन्नवणा?, 2 अनेगविहा पन्नत्ता, तंजहा-अपढमसमयसिद्धा दुसमयसिद्धा तिसमयसिद्धा चउसमयसिद्धा जावसद्धिजसमयसिद्धा असजिसमयसिद्धाअनन्तसमयसिद्धा, सेत्तं परम्परसिद्धासंसारसमावण्णजीवपन्नवणा, सेत्तं असंसारसमावण्णजीवपन्नवणा । वृ.अथ कासापरम्परसिद्धासंसारसमापन्नजीवप्रज्ञापना?,सूरिराह-परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापनाऽनकेविधा प्रज्ञप्ता, परम्परसिद्धानामनेकविधत्वात्, tadevAnekavidhatvamAha'taMjahe'tyAdi, 'तद्यथे' त्यनेकविधत्वोपदर्शने, 'अप्रथमसमयसिद्धा' इति, न प्रथमसमयसिद्धा अप्रथमसमयसिद्धाः-परम्परसिद्धविशेषणप्रथमसमयवर्तिनः, सिद्धत्वसमयाद्वितीयसमवर्तिन इत्यर्थः,त्र्यादिषुतुसमयेषुद्वितीयसमयसिद्धादयौच्यन्ते, यद्वासामान्यतः प्रथममप्रथमसमयसिद्धा इत्युक्तं, तत एतद्विशेषतो व्याचष्टे द्विसमयसिद्धास्त्रिसमयसिद्धाश्चतुःसमयसिद्धा इत्यादि यावच्छब्दकरणात् पञ्चमसमयसिद्धादयः परिगृह्यन्ते । 'सेत्त' मित्यादि निगमनद्वयं सुगम, तदेवमुक्ता असंसारसमापन्नजीवप्रज्ञापना । / सम्प्रतिसंसारसमापन्नजीवप्रज्ञापनामभिधित्सुस्तद्विषयं प्रश्नसूत्रमाह मू. (18) से किंतंसंसारसमावण्णजीवपन्नवणा?,संसारसमावण्णजीवपन्नवणापंचविहा पन्ता, तंजहा-एगेदियसंसारसमावण्णजीवपन्नवणा बेइंदियसंसारसमावण्णजीवपन्नवणा तेइंदियसंसारसमावण्णजीवपन्वणा चौरिदियसंसारसमावण्णजीवपन्नवणा प्ण्चिण्दिय्स्ण्सार्स्माव्न्न्न्न्जीव्प्न्न्व्न्ना। वृ. अध का सा संसारसमापन्नजीवप्रज्ञाना?, सूरिराह-संसारसमापन्नजीवप्रज्ञापना पञ्चविधा प्रज्ञप्ता, तद्यथा-एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापनेत्यादि, तत्रैकंस्पर्शनलक्षणमिन्द्रियं येषां तेएकेन्द्रियाः-पृथिव्युम्वुतेजोवायुवनस्पतयो वक्ष्यमाणस्वरूपास्तेचतेसंसारसमापन्नजीवाश्च तेषां प्रज्ञापना एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापना, एवं सर्वपदेष्वक्षरघटना कार्या, नवरं द्वे स्पर्शनरसनालक्षणे इन्द्रिये येषां ते द्वीन्द्रियाः शङ्खशुक्तिकादयः, त्रीणि-स्पर्शनरसनाघ्राणलक्षणानीन्द्रियाणि येषां ते त्रीन्द्रियाः-यूकामत्कुणादयः, चत्वारि स्पर्शनरसनाघ्राणचक्षुर्लक्षणानीन्द्रियाणि येषां ते चतुरिन्द्रियाः-दंशमशकादयः, पञ्च स्पर्शनरसनाघ्राणचक्षुःश्रोत्रलक्षणानीन्द्रियाणि येषां ते प्न्य्चेन्द्रियाः-म्त्स्य्म्क्र्म्नुजाद्य्ः। अमीषां चैकादिसङ्ख्यानामिन्द्रियाणां स्पर्शनादीनामसंव्यवहारराशेरारभ्य प्रायोऽनेनैव क्रमेण लाभ इति सम्प्रत्ययार्थमित्थं क्र्मेन्नैकेन्द्रियाद्युप्न्यास्ः। इन्द्रियाणि च द्विधा, तद्यथा-द्रव्येन्द्रियाणिभावेन्द्रियाणिच, तत्र द्रव्येन्द्रियाणि निर्वृत्त्युपकरणरूपाणि, तानि च सविस्तरं नन्द्यध्यनटीकायां व्याख्यातानीति न भूयो व्याख्यायन्ते, भावेन्द्रियाणिक्षयोपशमोपयोगरूपाणि, तानि चानियतानि, एकेन्द्रियाणामपिक्षयोपशमोपयोगरूपभावेन्द्रियपञ्चकसम्भवात्, केषाञ्चितत्तत्फलदर्शनात्, तथाहि-बकुलादयो मत्तकामिनीगीतध्वनिश्रवणसविलासकटाक्षनिरीक्षणमुखक्षिप्तसुरागण्डूषगन्धाघ्राणरसास्वादस्तनाद्यवयवस्पर्शनतः प्रमोदभावेनाकालक्षेपमुपलभ्यन्ते पुष्फफलानि प्रयच्छन्तः, उक्तं च ॥ 1 ॥ "जंकिर बौलाईणं दीसइ सेसिंदिओवलम्भोऽवि । Page #31 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्र-1-1/-/-/18 teNa'sthi तदावरणक्खओवसमसम्भवो तेसिं । / " ततो न भावेन्द्रियाणि लौकिकव्यवहारपथावतीर्णैकेन्द्रियादिव्यपदेशनिबन्धनं, किन्तु द्रव्येन्द्रियाणि, तथाहि-येषामेकं बाह्यं द्रव्येन्द्रियं स्पर्शनलक्षणमस्ति ते एकेन्द्रियाः येषां द्वे ते द्वीन्द्रियाः एवं यावद्येषां पञ्च ते पञ्चेन्द्रियाः, आह c॥1॥ "पंचिंदिओवि बौलो नरोव्व स्व्व्विस्योव्ल्म्भाओ। तहविन भन्नै पंचंदिओत्ति ब्झिण्दियाभावा॥" मू. (19) से किंतं एगेंदियसंसारसमावण्णजीवपन्नवणा?, एगेंदियसंसारसमावण्णजीवपन्नवणा पंचविहा पन्नत्ता, तंजहा-पुढविकाइया आउक्काइया तेउक्काइया वाउक्काइया व्न्न्स्सिकाइया। वृ. अथ का सा एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापना ?, सूरिराह-एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापना पञ्चविधा प्रज्ञप्ता, एकेन्द्रियाणां पञ्चविधत्वात्, तदेव paJcavidhatvamAha'taMjahe त्यादि, पृथिवी-काठिन्यादिलक्षणाप्रतीता सैवकायः-शरीरं येषांतेपृथिवीकायाः पृथिवीकाया एव पृथिवीकायिकाः, स्वार्थेइकप्रत्ययः, आपो-द्रवास्ताश्च प्रतीता एव ताःकायः-शरीरं येषां तेऽप्कायाः अप्काया एवाप्कायिकाः, तेजो-वह्निः तदेव कायः-शरीरं येषां ते तेजस्काया तेजस्काया एव तेजस्कायिकाः, वायुः-पवनः स एव कायो येषां ते वायुकायाः वायुकाया एव वायुकायिकाः, वनस्पतिः-लतादिरूपः स एव कायःशरीरं येषां ते वनस्पतिकायाः वनस्पतिकाया एव व्न्स्प्तिकायिकाः|इः सर्वभूताधारत्वात् पृथिव्याः पृथिवीकायिकानांप्रथममुपादानं, तदनन्तरं तत्प्रतिष्ठित- त्वादप्कायिकानां, अप्कायिकाश्च तेजः प्रतिपक्षभूतास्तत्तदनन्तरं तेजस्कायिकानामुपादानं, तेजश्चवायुसम्पर्कतःप्रवृद्धिमुपयातितत एतदनन्तरंवायुकायिकग्रहणं, वायुश्च दूरस्थितो वृक्षशाखादि-कम्पनतो लक्ष्यते ततस्तदनन्तरं वनस्पतिकायिकोपादानं । / सम्प्रति पृथिवीकायिकमनवबुध्यमानस्तद्विषयं शिष्यः प्रश्नं करोति मू. (20) से किंतंपुढविकाइया?, पुढविकाइयादुविहापन्नत्ता, तंजहा-सुहमपुढविकाइया य बादरपुढविकाइया y। वृ. अथ के ते पृथिवीकायिकाः ?, सूरिराह - पृथिवीकायिकाः द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मपृथिवीकायिकाश्च बादरपृथिवीकायिकाश्च, सूक्ष्मनामकर्मोदयात्सूक्ष्माः बादरनामकर्मोदयद्वादराः, कर्मोदयजनिते खल्वेते सूक्ष्मबादरत्वे नापेक्षिके बदरामलकयोरिव, सूक्ष्माश्च ते पृथिवीकायिकाश्च सूक्ष्मपृथिवीकायिकाः, चशब्दः स्वगतपर्याप्तापर्याप्तभेदसूचकः, बादराश्च ते पृथिवीकायिकाश्च बादरपृथिवीकायिकाः, अत्रापि चशब्दः शर्करावालुकादिभेदसूचकः, तत्र सूक्ष्मपृथिवीकायिकाः समुद्गकपर्याप्तप्रक्षिप्तगन्धावयववत्सकललोकव्यापिनो, बादराः प्रतिनियतदेशचारिणः, तच्च प्रतिनियतदेशचारित्वं द्वितीयपदे प्रकटयिष्यते । / तत्र सूक्ष्मपृथिवीकायिकानां स्वरूपं जिज्ञासुरिदमाह मू. (21) से किंतं सुहमपुढविकाइया?, 2 दुविहा पन्नत्त, तंजहा-पज्जत्तसुहमपुढविकाइया य अपजत्तसुहुमपुढविकाइया य, सेत्तं सुहुम्पुद्ध्विकाइया। __ वृ.अथ केते सूक्ष्मपृथिवीकायिकाः?, सूरिराह-सूक्ष्मपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, Page #32 -------------------------------------------------------------------------- ________________ पदं - 9, उद्देशक:-, द्वारं 29 तद्यथा-पर्याप्तसूक्ष्मपृथिवीकायिकाश्चापर्याप्तसूक्ष्मपृथिवीकायिकाश्च, तत्र पर्याप्तिर्नाम आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः, स च पुद्गलोपचयादुपजायते, किमुक्तं भवति उत्पत्तिदेशमागतेन प्रथमं ये गृहीताः पुद्गलास्तेषां तथाऽन्येषामपि प्रतिसमयं गृह्यमाणानां तत्सम्पर्कतः तद्रूपतया जातानां यः शक्तिविशेषः आहारादिपुद्गलखलरसरूपताऽऽपादानहेतुर्यथोदरान्तर्गतानां पुद्गलविशेषाणामाहारपुद्गलखलरसरूपतापरिणमनहेतुः, साच पर्याप्तिः षोढा आहारपर्याप्तिः शरीरपर्याप्तिरिन्द्रियपर्याप्तिःप्राणापानपर्याप्तिर्भाषापर्याप्तिर्मनः पर्याप्तिश्च, तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः, यया रसीभूतमाहारं रसासृगमासंभेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः, यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयतसा इन्द्रियपर्याप्तिः, तथा चायमर्थोऽन्यत्रापि भङ्ग्यन्तरेणोक्तः, पञ्चानामिन्द्रियाणां प्रायोग्यान् पुद्गलान् गृहीत्वा' नाभोगनिर्वर्त्तितेन वीर्येण तद्भावनयनशक्तिरिन्द्रियपर्याप्तिरिति, यया पुनरुच्छ्वासप्रायोग्यान् पुद्गलानादायोच्छ्वासरूपतया परिणमय्यालम्ब्य च मुञ्चति सा उच्छ्वासपर्याप्तिः, यया तु भषाप्रयायोग्यान् पुद्गलानादाय भाषात्वेन परिणमय्यालम्ब्य च मुञ्चति सा भाषापर्याप्तिः, यया पुनर्मनःप्रायोग्यान् पुद्गलानादाय मनस्त्वेन परिणमय्यालम्ब्य च मुञ्चति सा मनःपर्याप्तिः, एताश्च यथाक्रममेकेन्द्रियामां संज्ञिवर्जानां द्वीन्द्रियादीनां संज्ञिनां चतुः "पञ्चषट्संख्या भवन्ति, उक्तं च प्रज्ञापनामूलटीकाकृता "एकेन्द्रियाणां चतन विकलेन्द्रियाणां पञ्च सञ्जिञनां षट्" इति, उत्पत्तिप्रथमसमय एव एता यथायथं सर्वा अपि युगपन्निष्पादयितुमारभ्यन्ते, क्रमेण च निष्ठामुपयान्ति, तद्यथा - प्रथममाहारपर्याप्तिस्ततः'" शरीरपर्याप्तिस्तत इन्द्रियपर्याप्तिरित्यादि, आहारपर्याप्तिश्च प्रथमसमय एव निष्पत्तिमुपपद्यते, शेषास्तु प्रत्येकमन्तर्मुहूर्तेन कालेन, अथाहारपर्याप्तिः प्रथमसमय एव निष्पद्यते इति कथमवसीयते ?, उच्यते, यत आहारपदे द्वितीयोद्देशके सूत्रमिदम्- 'आहारपज्जत्तिए अपजत्तए णंभंते! किं आहारए अनाहारए ?, गोयमा ! नो आहारए अनाहारए' इति, तत आहारपर्याप्तयाऽपर्याप्तो विग्रहगतावे - वोपपद्यते, नोपपातक्षेत्रमागतोऽपि, उपपातक्षेत्रमागतस्य प्रथमसमयएवाहारकत्वात्, तत एकसामयिकी आहारपर्याप्तिनिर्वृत्तिः, यदि पुनरुपपातक्षेत्रमागतोऽप्याहारपर्याप्तयाऽपर्याप्तः स्यात् तत एवं सति व्याकरणसूत्रमित्थं भवेत् -"सिय आहारए सिय अनाहारए' यथा शरीरादिपर्याप्तिषु 'सिय आहारए सिय अनाहारए" इति, सर्वासामपि च पर्याप्तीनां परिसमाप्तिकालोऽन्तर्मुहूर्तप्रमाणः, पर्याप्तयो विद्यन्ते येषां ते पर्याप्ताऽअभ्रादिभ्य' इति भत्वर्थीयोऽप्रत्ययः, पर्याप्तकाश्च ते सूक्ष्मपृथिवीकायिकाश्च पर्याप्तसूक्ष्मपृथिवीकायिकाः, चशब्दो लब्धिपर्याप्तकरणपर्याप्तरूपस्वगतभेदद्वयसूचकः, ये पुनः स्वयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्याप्ताः अपर्याप्ताश्च ते सूक्ष्मपृथिवीकायिकाश्चापर्याप्तसूक्ष्मपृथिवीकायिकाः, चशब्दः करणलब्धिनिबन्धनस्वगतभेदद्वयसूचकः, तथाहि - द्विविधाः सूक्ष्मपथिवीकायिका अपर्याप्तास्तद्यथा-लब्ध्या कारणैश्च तत्र ये' पर्याप्तका एव सन्तो म्रियन्ते ते लब्ध्यपर्याप्तकाः, ये पुनः करणानि - शरीरेन्दिज्रयादीनि न तावन्निर्वर्त्तयन्ति अथाचावश्यं निर्वर्त्तयिष्यन्ति ते करणापर्याप्ताः, उपसंहारामाह - 'सेत्त' मित्यादि त एते सूक्ष्मपृथिवीकायिकाः ॥ तदे Page #33 -------------------------------------------------------------------------- ________________ 30 प्रज्ञापनाउपाङ्गसूत्र-1-1/-1-21 सूक्ष्मपृथिवीकायिकानभिधाय सम्प्रति बादरपृथिवीकायिकानभिधित्सुस्तद्विषयं प्रश्नसूत्रमाह मू. (22) से किं तं बादरपुढविकाइया?, बादरपुढविकाइया दुविहा पन्नत्ता, तंजहासहबादरपुढविकाइया य खरबादरपुढविकाइया y। वृ. अथ के ते बादर पृथ्विईकायिकाः ? सूरिरहि-बादर0 द्विविधा प्रज्ञप्ताः, तद्यथाश्लक्ष्णबादरपृथिवीकायिकाश्च बादरपृथिवीकायिकाश्च, तत्र श्लक्ष्णा नाम चूर्णितलोष्ठकल्पा मृदुपृथिवी तदात्मका जीवा अप्युपचा रतः श्लक्ष्णास्ते च ते बादरपृथिवीकायिकाश्च श्लक्ष्णबादरपृथिवी- कायिकाः, अथवा श्लक्ष्णा च सा बादरपृथिवीच 2 सा कायः-शरीरं येषां ते श्लक्ष्णबादरपृथिवीकायाः त एव स्वार्थिकेकप्रत्ययविधानात् श्लक्ष्णबादरपृथिवीकायिकाः, चशब्दो वक्ष्यमाणस्वगतानेकभेदसूचकः, खरा नाम पृथिवीसङ्घातविशेषं काठिन्यविशेष चापन्नवा तदात्मका जीवाअपि खरास्तेचतेबादरपृथिवीकायिकाश्च खरबादरपृथिवीकायिकाः, अथवा पूर्ववप्रकारान्तरेण समासः, चशब्द svgtvkssymaannctvaariNshbhedsuuckH|| मू. (23) से किंतंसण्हबायरपुढविकाइया?, सण्हबायरपुढविकाइया सत्तविहा पन्नता, तंजहा-किण्हमत्तिया नीलमत्तिया लोहियमत्तिया हालिद्दमत्तिया सुकिल्लमत्तिया पाण्डुमत्तिया पनगमत्तिया, सेत्तं स्न्न्ह्बाद्र्पुद्ध्विकाइया। वृ. अथ के ते श्लक्ष्णबादरपृथिवीकायिकाः, सूरिराह-श्लक्ष्णबादरपृथिवीकायिकाः सप्तविधाः प्रज्ञप्ताः, तदेव सप्तविधत्वंतद्यथेत्यादिनोपदर्शयति, कृष्णमृत्तिकाः-कृष्णमृत्तिकारूपा एवं नीलमृत्तिकालोहितमृत्तिका हारिद्रमृत्तिका शुक्लमृत्तिकाः, इत्थं वर्णभेदेन पञ्चविधत्वमुक्तं, पाण्डुमृत्तिका नाम देशविशेषे या धूलीरूपा सती पाण्डू इति प्रसिद्धा, तदात्मकाजीवाअप्यभेदोपचारात्पाण्डुमृत्तिकेयुक्ताः, पनगमट्टियत्ति नद्यादिपूरप्लाविते देशे नद्यादिपूरेऽपगते यो भूमौ श्लक्ष्णमृदुरूपोजलमलापरपर्यायः पङ्कः स पनकमृत्तिका तदात्मका जीवा अप्यभेदोपचारात्पनकमृत्तिकाः, निगमनमाह-सेत्तं सण्हबायरपुढविकायै, सुगमम् ॥ मू. (24) से किंतंखरबायरपुढविकाया?, खरबायरपुढविकाइया अनेगविहा pa0 taM0 वृ.अथ केतेखरबादरपृथिवीकायिकाः?, सूरिराह-खरबादरपृथिवीकायिकाअनेकविधाः प्रज्ञप्ताः, चत्वारिंशभेदा मुख्यतया प्रज्ञप्ता इत्यर्थः, तानेव चत्वारिंशभेदानाह-'तंजहा पुढवी ya'ityAdi गाथाचतुष्ट्यं । मू. (25) पुढवी य सक्करा वालुया य उवले सिला य लोणूसे । अय तंब तौय सीसय रूप्प सुवन्ने य वैरे य 14 ॥ वृ.पृथिवीतिभामा सत्यावामावत्शुद्धपृथिवीचनदीतटभित्त्यादिरूपा, चशब्दौत्तरभेदापक्षया समुच्चये 1 शर्करा-लघूपलशकलरूपा 2 वालुका-सिकताः 3 उपलः-टङ्काधुपकरणपरिकर्मणायोग्यः पाषाणः 4 शिला-घटनयोग्या देवकुलपीठाधुपयोगी महान् पाषाण विशेषः 5 लवणं-सामुद्रादि6 ऊषो यद्वशादूषरं क्षेत्रम्7 अयस्ताम्रत्रपुसीसकरूप्यसुवर्णानिप्रतीतानि 13 वज्रो-हीरकाः 14 / मू. (26) हरियाले हिंगुलए मनोसिला सासगंजणपवाले । अब्भपडलब्भवालुय बायरकाए मणिविहाणा 8 ॥ Page #34 -------------------------------------------------------------------------- ________________ पदं-1, उद्देशकः-, द्वारं 31 वृ.हरितालहिङ्गुलकमनःशिलाःप्रतीताः 17 सासगं-पारदः 18अञ्जनं-सौवीराञ्जनादि 19 प्रवालं-विद्रुमः 20 अभ्रपटलं-प्रसिद्धम् 21 अभ्रवालुका-अभ्रपटलमिश्रा वालुका 22 'बायरकाये' इति बादरपृथिवीकायेऽमी भेदा इति शेषः, 'मणिविहाणा' इति चशब्दस्य गम्यमानत्वान्मणिविधानानि च-मणिभेदाश्च बादरपृथिवीकायभेदत्वेन ज्ञातव्याः । तान्येव मणिविधानानमि दर्शयतिमू. (27) गोमेजए य रूयए अंके फलिहे य लोहियक्खे y। मरगय मसारगल्ले भुयमोयगइंदनीले य 9 ॥ वृ. गोमिज्जए' इद्याति, गोमेजकः 23 चः समुच्चयेरूचकः 24 अङ्कः25 स्फटिकः 26 चःपूर्ववत् लोहिताक्षः 27 मरकतः 28 मसारगल्लः 29 भुजमोचकः 30 इन्द्रनीलश्च 31 / मू. (28) चंदन गेरुय हंसगब्भ पुलए सोगंधिए य बोद्धव्वे । चंदप्पभवेरुलिए जलकते सूरकते य 9 ॥ वृ. चन्दनो 32 गैरिको 33 हंसगर्भः 34 पुलकः 35 सौगन्धिकश्च 36 चन्द्रप्रभो 37 वैडूर्यो 38जलकान्तः 39 सूर्यकान्तश्च 40, तदेवमाद्यगाथयापृथिव्यादयश्चतुर्दशभेदा उक्ताः, द्वितायगाथयाऽष्टौ हरितालादयः, तृतीयगाथयागोमेज्जकादयोनव, तुर्यया गाथयानवेति सङ्ख्यया चत्वारिंशत् 40 / मू. (29)जेयावन्नेतहप्पगारातेसमासओ दुविहा पन्नत्ता, तंजहा-पज्जत्तगायापज्जत्तगा य, तत्थणं जे ते अपज्जत्तगा तेणं असंपत्ता तत्थ णं जे ते पजत्तगा एतेसिं वन्नादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणंसहस्सग्गसो विहाणाई, सङ्घजाईजोणिप्पमुहसतसहस्साइं, पजत्तगणिस्साए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा asafejA, से तं खरबायरपुढविकाइया, सेत्तं बायरपुढविकाइया, सेत्तं पुद्ध्विकाइया। . वृ. 'जे यावन्ने तहप्पगारा' इतियेऽपिचान्येतथाप्रकारामणिभेदाः-पद्मरागादयस्तेऽपि खरबादरपृथिवीकायत्वेन वेदितव्याः 'तेसमासओऽइत्यादि, 'ते' सामान्यतोबादरपृथ्वीकायिकाः 'समासतः' सङ्केपेण द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्तका अपर्याप्तकाश्च, तत्र येऽपर्याप्तकास्ते खयोग्याः पर्याप्तीः साकल्येनासंप्राप्ता अथवाऽसंप्राप्ता इति-विशिष्टान् वर्णादीननुपगताः, तथाहि-वर्णादिभेदविवक्षायमातेन शक्यन्तेकृष्णादिनावर्णभेदेन व्यपदेष्टुं किं कारणमिति चेद्, उच्यते, इह शरीरादिपर्याप्तिषु परिपूर्णासु सतीषु बादराणां वर्णादिविभागः प्रकटो भवति नापरिपूर्णासु, ते cApA~ptA उच्छ्वासपर्याप्तयाऽपर्याप्ता एव म्रियन्ते, ततोन स्पष्टतरवर्णादिविभाग इत्यसंप्राप्ता इत्युक्तं, ननुकस्मादुच्छ्वासपर्याप्तयैवापर्याप्ताम्रियन्तेनार्वाक्शरीरेन्द्रियपर्याप्तिभ्यासमपर्याप्ता अपि ?, उच्यते, यस्मादागामिभवायुर्बध्वा नियन्ते सर्व एव देहिनो नावध्ध्वा, तच्च शरीरेन्द्रियपर्याप्तिभ्यां पर्याप्तानां बन्धमायाति नान्यथेति, अन्ये तु व्याचक्षते-सामान्यतो वर्णदीनसंप्राप्ता इति, तच्च न युक्तं, यतः शरीरमात्रभाविनो वर्णादयः, शरीरं च शरीरपर्याप्तया सातामिति । 'तत्थणंजे ते पज्जत्तगा' इत्यादि, तत्रयेते पर्याप्तकाः-परिसमाप्तस्वयोग्यसमस्तपर्याप्तयः, एतेषां 'वणदिशेन' वर्णभेदविवक्षया एवंगन्धादेशेन रसादेशेन स्पशदिशेन 'सहस्रग्रशः' सहनसङ्ख्य Page #35 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्र-1-1/-/-/29 या विधानानि-भेदाः, तद्यथा-वर्णाः कृष्णादिभेदात्पञ्चगन्धौ सुरभीतरभेदाद्वौ रसाः तिक्तादयः पञ्च स्पर्शा मृदुकर्कशादयोऽष्टौ, एकैकस्मिंश्च वर्णादौ तारतम्यभेदेनानेकेऽवान्तरभेदाः, तथाहि-भ्रमरकोकिलकज्जलादिषु तरतमभावात्कृषणकृष्णतरकृष्णतमेत्यादिरूपतया अनेके कृष्णभेदाः, एवं नीलादिष्वप्यायोज्यं, तथा गन्धरसस्पर्शेष्वपि,तथा परस्परंवर्णानां संयोगतो घूसरकवूरत्वादयोऽनेकसङ्ख्या भेदाः, एवंगन्धादीनामपि परस्परंगन्धादिभिःसमायोगाद, अतो भवन्ति वर्माद्यादेशैः सहस्राग्रशो भेदाः, 'सङ्घजाई जोणिप्पमुहसयसहस्साइंति सङ्घयेयानि योनिप्रमुखाणि-योनिद्वाराणि शतसहस्राणि, तथाहि-एकैकस्मिन् वर्णेगन्धेरसे स्पर्शेचसंवृतायोनिः पृथिवीकायिकानां, सापुनस्रधासचित्ता अचित्ता मिश्रा च, पुनरेकैका त्रिधा-शीता उष्णा शीताष्णा, शीतादीनामपि प्रत्येक तारतम्यभेदादनेकभेदत्वं, केवलमेवं विशिष्टवर्णादियुक्ताः सङ्ख्यातीताअपि स्वस्थाने व्यक्तिभेदेन योनयो जातिमधिकृत्यैकैव योनिर्गण्यते, ततः सङ्खयेयानि पृथिवीकायिकानां योनिशतसहस्राणि भवन्ति, तानि च सूक्ष्मबादरगतसर्वसङ्ख्यया सप्त, 'पज्जत्तगनिस्साए' इत्यादि, पर्याप्तकनिश्रयाऽपर्याप्तका व्युकामन्ति-उत्पद्यन्ते, क्रियन्त इत्याह-यत्रैकः पर्याप्तकस्तत्र नियमात्तन्निश्रयाऽसङ्खयेयाः-सङ्ख्यातीता अपर्याप्तकाः, उपसंहारमाह-'setta'mityAdi निगमनत्रयं सुगमम् ॥ तदेवमुक्ताः पृथिवीकायिकाः, सम्प्रत्यप्कायिकप्रतिपादनार्थमाह मू. (30) से किंतंआउक्काइया?, आउक्काइया दुविहा पन्नत्ता, तंजहा-सुहुमआउक्काइया यबादरआउक्काइयायासे किंतंसुहुमआउक्काइया?,सुहुमाउका0 दुविहा पन्नत्ता, तंजहा-पज्जत्तसुहुमआउकाइया य अपजत्तसुहुमआउकाइया य, सेत्तं सुहुमाउकाइया। से किं तंबादरआउकाइया?, 2 अनेगविहा पन्नत्ता, तंजहा-उस्सा हिमए महिया करए हरतणुए सुद्धोदए सीतोदए उसिणोदए खारोदए खट्टोदए अम्बिलोदए लवणोदए वारुणोदए खीरोदए घओदए खोतोदए रसोदए, -जेयावन्नेतहप्पगाराते समासओदुविहा पन्नत्तातं0-पजत्तगाय अपज्जत्तगाय, तत्थ गंजेते अपञ्जत्तगा तेणं असंपत्ता, तत्थणंजेते पज्जत्तगाएतेसिंवण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाईसंखेनाइजोणिप्पमुहसयसहसाई, पज्जत्तगनिस्साएअपजत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखिज्जा, सेतं बादरआउक्कायिया, सेतं आउकाइया। वृ. सुगमम्, 'उस्सा' इत्यवश्यायः त्रेहः हिमं' स्त्यानोदकं 'महिका' गर्भमासेषु सूक्ष्मवर्षः करको-घनोपलः हरतनुर्योभुवमुद्भिद्य गोधूमाकुरतृणाग्रादिषु बद्धो बिन्दुरुपजायते 'शुद्धोदकं' अन्तरिक्षसमुद्मवं नद्यादिगतं च, तच्च स्पर्शरसादि भेदादनेकभेदं, तदेवानेकभेदत्वं darzayati'zItodakaM' नदीतडागावटवापीपष्करिण्यादिषु शीतपरिणामं 'उष्णोदकं' स्वभावत एव क्वचिन्निर्झरा- दावुष्णपरिणामं 'क्षारोदकं' ईषल्लवणस्वभावं यथा लाटदेशादौ केषुचिदवटेषु 'खट्टोदकम् ईषदम्लपरिणामं 'अम्लोदकं' स्वभावत् एवाम्लपरिणामं काजिकवत् __ लवणोदकं लवणसमुद्रे वारुणं वारुणसमुद्रे क्षीरोदकंक्षीरसमुद्रे क्षोदोदकंइक्षुसमुद्रे रसोदकं पुष्करवरसमुद्रादिषु, येऽपि चान्ये तथाप्रकाराः-रसस्पर्शादिभेदभिन्ना घृतोदकादयो बादरा अकायिकाः तेसर्वेबादराकायिकतया प्रतिपत्तव्याः, तेसमासओइत्यादि प्राग्वत्, नवरंसद्धयेयानि Page #36 -------------------------------------------------------------------------- ________________ पदं - 1, उद्देशक:-, द्वारं योनिप्रमुखाणि शतसहस्राणि इत्यत्रापि सप्त वेदितव्यानि ॥ उक्ता अप्कायिकाः, समप्रति तेजस्कायिकान् प्रतिपिपादयिषुराह मू. (31) से किं तं तेऊकाइया ?, 2 दुविहा पत्रत्ता, तंजहा - सुहुमतेऊकाइया य बादरतेऊकाइया य । से किन्तं सुहुमतेऊकाइया ?, 2 दुविहा पन्नत्ता, तंजहा- पचत्तगा य अपजत्तगा य, सेत्तं सुहुमतेऊकाइया से किं तं बादरतेऊकाइया ?, 2 अनगविहा पन्नत्ता, तंजहा - इङ्गाले जाला मुम्मुरे अच्ची अलाए सुद्धागनी उक्का विज्जू असणी निग्धाए संघरिससमुट्ठिए सूरकंतमणिणिस्सिए, -जे यावन्ने तहप्पगारा ते समासओ दुविहा पन्नत्ता, taM0- पज्जत्तगा य अपजत्तगा य, तत्थ णं जे ते अपजत्तगा ते णं असंपत्ता, तत्थ णं जे ते पज्जत्तगा एएसिणं वन्नादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाइं सर्व्वजाई जोणिप्पमुहसयसहस्साइं, पज्जत्तगणिस्साए अपजत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखिज्जा, सेत्तं बादरतेऊकाइया, से त्तं तेऊकाइया 33 वृ. सुगमं, नवरमङ्गारो - विगतधूमः 'ज्वाला' जाज्वल्यमानखादिरादिज्वाला अनलसम्बद्धा दीपशिखेत्यन्ये ऽमुर्मुर:' फुम्फकादी भस्ममिश्रिताग्निकणरूपः 'अर्चिः' अनलाप्रतिबद्धा ज्वाला 'अलातं' उल्मुकं 'शुद्धाग्निः' अयःपिण्डादौ 'उल्का' चुडुल्ली विद्युत् प्रतीता 'अशनिः' आकाशे पतन् अग्निमयः कणः निर्घातो - वैक्रियाशनिप्रपातः सङ्घर्षसमुत्थितः - अरण्यादिकाष्ठ निर्म्मथनसमुद्भुतः सूर्यकान्तमणिनिसृतः - सूर्यखरकिरणसम्पर्के सूर्यकान्तमणेर्यः समुपजायते, 'जे यावन्ने तहप्पगारा' इति येऽपि चान्ये तथाप्रकाराः - एवेप्रकारास्तेजस्कायिकास्तेऽपि बादरतेजस्कायिकतया वेदितव्याः, 'ते समासओ' इत्यादि प्राग्वत्, नवरमत्रापि सङ्घयेयानि योनिप्रमुखाणि शतसहस्राणि सप्त वेदितव्यानि । / उक्ताः तेजस्कायिकाः, वायुकायिकप्रतिपादनार्थमाहमू. (32) से किंतं वाउकाइया ?, 2 दुविहा पन्नत्ता, तंजहा - सुहुमवाउकाइया य बादरवाउकाइया य । से किन्तं सुहुमवाउकाइया ?, 2 दुविहा पन्नत्ता, तंजहा-पजत्तगसुहुमवाउकाइया य अपजत्तगसुहुमवाउकाइया य, सेत्तं सुहुमवाउकाइया । से किंतं बादरवाउकाइया ?, 2 अनेगविहा पन्नत्ता, तंजहा - पाइणवाए पडीणवाए दाहिणवाए उदीणवाए उड्डवाए अहोवाए तिरियवाए विदिसीवाए वाउब्भामे वाउक्कलिया वायमंडलिया उक्कलियावाए मंडलियावाए गुंजावाए झंझावाए संवट्टवाए घणवाए तणुवाए सुद्धवाए -जे यावण्णे तहप्पगारा ते समासओ दुविहा पन्नत्ता, तंजहा-पजत्तगा य अपजत्तगा य, तत्थ णं जे ते अपजत्तगा ते णं असंपत्ता, तत्थ णं जे ते पज्जत्तगा एतेसिणं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाइं संखेज्जाई जोणिप्पमुहसयसहस्साइं पञ्जत्तगनिस्साए अपज्जत्तया वक्कमंति, जत्थ एगो तत्थ नियमा असंखेज्जा, से त्तं बादरवाउक्का0, से तं वाउक्काइया वृ. प्रतीतं, नवरं 'पाईणवाए' इति यः प्राच्या दिशः समागच्छति वातः स प्राचीनवातः एवमपाचीनवातः दक्षिणवातः उदीचीनवातश्च वक्तव्यः, ऊर्ध्वमुद्गच्छन् यो वाति वातः स ऊर्ध्ववातः, एवमधोवाततिर्यग्वातवपि परिभावनीयौ, 'विदिग्वातो' यो विदिग्भ्यो वाति 'वातोद्भ्रामः' अनवस्थितवातः वातोत्कलिका - समुद्रस्येव वातोत्कलिका 'वातमण्डली' वातोली 'उत्कलिकावात' उत्कलिकाभिः प्रचुरतराभिः सम्मिश्रितो यो वातो 10 3 Page #37 -------------------------------------------------------------------------- ________________ 34 प्रज्ञापनाउपाङ्गसूत्रं-1-1/-1-132 - -'मण्डलीकावातो' मण्डलिकाभिर्मूलत आरभ्यप्रचुरतराभिः समुत्थोयोवातः 'गुजावातो' यो गुञ्जन्-शब्दं कुर्वन् वाति 'झञ्झावातः' सवृष्टिरशुभनिष्ठुर इत्यन्ये, "संवर्तकवातः' तृणादिसंवर्तनखंभावः 'धनवातो;'धनपरिणामोरत्नप्रभापृथिव्याद्यधोवर्ती तनुवातो विरलपरिणामो धनवातस्याधःस्थायी 'शुद्धवातो' मन्दस्तिमितोबस्तिवृत्यादिगतैत्यन्ये, 'तेसमासओ' इत्यादि प्राग्वत्, अत्रापि सङ्ख्येयानि योनिप्रमुखाणि शतसहस्राणि स्प्ताव्सेयानि॥ उक्ता वायुकायिकाः, सम्प्रतिवनस्पतिकायिकप्रतिपादनार्थमाह मू. (33) से किं तं वणस्सैकाइया?, वणस्सैकाइया दुविहा पन्नत्ता, तंजहा-सुहुमवणस्सैकाइया य बायरवणस्सैकाइया y। मू. (34) से किं तं सुहुमवणस्सैकाइया?, 2 दुविहा पन्नत्ता, तंजहा-पञ्जतगसुहुमवणस्सैकाइया य अपजत्तगसुहुमवणस्सैकाइया य, सेत्तं सुहुम्व्न्न्स्सिकाइया। मू. (35) से किंतं बादरवणस्सइ0?, 2 दुविहा पन्नत्ता, तंजहा-पत्तेयसरीरबादरवणस्सइ0 साहारणस0 बाद्र्व्न्न्स्सि0| वृ.सुगमयावत् सेत्तंसुहुमवणस्सैकाइया,' 'sekiMta'mityAdi, अथ केतेबादरवनस्पतिकायिकाः?,2 द्विविधाः प्रज्ञप्ताः,तद्यथा-प्रत्येकशरीरबादरवनस्पतिकायिकाचसाधारणशरीरबादरवनस्पतिकायिकाश्च, तत्रैकमेकं जीवं प्रति गतं प्रत्येकं शरीरं येषां ते प्रत्येकशरीराः तेचते बादरवनस्पतिकायिकाश्चप्रत्येकशरीरबादरवनस्पतिकायिकाः, चशब्दः स्वगतानेकभेदसूचकः, समानं-तुल्यंप्राणापानाधुपभोगंयथा भवतिएवमा समन्तादकीभावनानन्तानांजन्तूनांधारणंसङ्गमणयेनतत्साधारणंसाधारणंशरीरंयेषांतेशाधारणशरीराःतेचतेबादरवनस्पतिकायिकाश्च साधारणबादरवनस्पतिकायिकाः, चशब्दोऽत्रापि स्व्ग्तानेक्भेद्सूच्क्ः। मू. (36) से किंतं पत्तेयसरीरबादरवणस्सैकाइया?, 2 दुवालसविहा pa0, तंजहा वृ. 'से किं त' मित्यादि, अथ के ते प्रत्येकशरीरबादरवनस्पतिकायिकाः?, सूरिराहप्रत्येकशरीरबादरवनस्पतिकायिकाः द्वादशविधाः प्रज्ञप्ताः, तद्यथामू. (37) रुक्खा गुच्छा गुम्मा लता य वल्ली य पव्वगा चेव । तणवलयहरियओसहि-जलरुहकुहणा य बोद्ध्व्वा॥ वृ. 'रुक्खेऽत्यादि, 'वृक्षाः' चूतादयः 'गुच्छा' वृन्ताकीप्रभृतयः 'गुल्मानि' नवमालिकाप्रभृतीनि 'लताः' चम्पकलतादयः, इह येषां स्कन्धप्रदेशे विवक्षितोध्वगतैकशाखाव्यतिरेकेणाऽन्यच्छाखान्तरं परिस्थूरं न निर्गच्छति ते लता विज्ञेयास्ते च चम्पकादय इति, 'वल्लयः' कूष्माण्डीत्रपुषीप्रभृतयः, पर्वगा' इक्ष्वादयः, 'तृणानि कुशजंजुकाऽर्जुनादीनि वलयानि केतकीकदल्यादीनि तेषां हि त्वचा वलयाकारेण व्यवस्थितेति, 'हरितानि तण्डुलीयकवास्तुलप्रभृतीनि 'औषध्यः' फलपाकान्ताः ते च शाल्यादयः, जले रुहन्तीति जलरुहाः-उदकावकपनकादयः 'कुहणा' भूमिस्फोटाभिधानाः ते चाकायप्रभृतयः । मू. (38) से किंतं रुक्खा?, 2 दुविहा पन्नत्ता, तंजहा-एगट्ठिया य बहुबीयगा य । से किं तं एगट्ठिया?, 2 अनेगविहा पन्नत्ता, तंजहा वृ.तत्र 'यथोद्देशं निर्देश' इतिन्यायात्प्रथमतो वृक्षप्रतिपादनार्थमाह-'से किंतमित्यादि, Page #38 -------------------------------------------------------------------------- ________________ पदं-1, उद्देशकः-, द्वारं अथ के ते वृक्षाः ?, सूरिराह-वृक्षा द्विविधाः प्रज्ञप्ताः, तद्यथा-एकास्थिकाश्च बहुबीजकाश्च, तत्र फलं फलं प्रति एकमस्थि येषां ते एकास्थिकाः, चशब्दो वक्ष्यमाणस्वगतानेकभेदसूचकः, तथा प्रायोऽस्थिबन्धमन्तरेणैवमेव फलान्तवर्तीनि बहूनि बीजानियेषां ते बहुबीजकाः, शेषाद्वे' तिकप्रत्ययः, atraapicshbdovkssymaannsvgtaanekbhedsuuckH||त्त्रैकास्थिक्प्र्तिपाद्नार्थ्माहथ् के ते एकास्थिकाः ?, 2 अनेकविधाः प्रज्ञप्ताः, तद्यथा-'निबंबेऽत्यादि गाथात्रयं, मू. (39) निबंबजंबुकोसंबसालांकुल्ल पीलु सेलू y। __ सल्लैमोइमालुय बौल पलासे करंजे y॥ मू. (40) puttaMjIvaya'riTe बिहेलए हरिडए य भिल्लाए । उंबेभरिया खीरिणि बोद्धव्वे धायै पियाले ॥ मू. (41) पूइनिंबकरेले सुण्हा तहसीसवा य असने य । पुन्नागनागरुक्खे सीवण्णि तहा असोगे य । / वृ.तत्र निम्बाम्रजम्बुकोशम्बाःप्रतीताः शालः-सर्जः 'aGkolla'tti अकोठः प्राकृतत्वात्सूत्रे ठकारस्य लादेशः, 'अङ्कोल्ल' इति वचनात्, पीलुः-प्रतीतः शेलुः-स्लेष्मातकः सल्लकी-गजप्रिया मोचकीमालुकौ देशविशेषप्रतीतौ बकुलः-केसरः पलाशः-किंशुकःकरो-नक्तमालः पुत्रजीवको-देशविशषप्रसिद्धः अरिष्ट:-पिचुमन्दःबिभीतकः-अक्षः हरीतकः-कोङ्कणदेशप्रसिद्धः कषायबहुलः भल्लातको यस्य भल्लातकाभिधानानि फलानि लोकप्रसिद्धानि उम्बेभरिकाक्षीरणीघातकीप्रियालपूति (निम्ब) करनश्लक्ष्णाशिंशपाऽशनपुन्नागनागश्रीपण्यशोका लोकप्रतीताः । मू. (42) जे यावन्ने तहप्पगारा, एएसि णं मूलावि असंखेजजीविया कंदावि खंधावि तयावि सालाविपवालाविपत्ता पत्तेयजीविया पुप्फा अनेगजीविया फलाएगडिया, सेत्तंएगडिया वृ. 'जे यावन्ने तहप्पगारा' इति येऽपि चान्ये तथाप्रकाराः-एवंप्रकारास्तत्तद्देशविशेषभाविनः ते सर्वेऽप्येकास्थिका वेदितव्याः, एतेषाम्-एकास्थिकानां मूलन्यप्यसङ्खयेयजीवकानि-असङ्खयेयप्रत्येकशरीरजीवात्मकानि, एवं खन्दा अपि स्कन्धा अपि त्वचोऽपिशाखा अपि प्रवाला अपि प्रत्येकमसङ्खयेयप्रत्येकशरीरजीवकाः, तत्र मूलानि यानि कन्दस्याघस्ताद् भूमेरन्तः प्रसरन्ति, तेषामुपरि कन्दास्ते च लोकप्रतीताः,स्कन्धाः स्थडाः, त्वचः-छल्लयः शालाः-शाखाः प्रवालाः-पल्लवङ्कराः, 'पत्ता patteyajIvaya'ttipatrANi प्रत्येकजीविकानि-एकैकं पत्रमे (कै)केनजीवेनाधिष्ठितमिति भावः, 'पुप्फा anegajIviya'tti पुष्पानयनेकजीवानि, प्रायः प्रतिपुष्पपत्रं जीवभावात्, फलान्येकास्थिकानि, उपसंहारमाह-'से तंएगट्ठिया' सुगमं । / बहुबीजकप्रतिपादनार्थमाहमू. (42/1) से कंतं बहुबीयगा?, बहुबीयगा अनेगविहा paM0 taM0 वृ.अथ के ते बहुबीजकाः?, सूरिराह-बहुबीजका अनेकविधाः प्रज्ञप्ताः,तद्यथामू. (43) अस्थिय तेंदु कविढे अंबाडमाउलिंग बिल्ले या । आमलग फणिस दालिम आसोठे उंबर वडे य । / मू. (44) नग्गोह नंदिरुक्खे पिप्परी सयरी पिलुक्खरुक्खे य । काउंबरि कुत्युंभरि बोद्धव्वा देवदाली y॥ Page #39 -------------------------------------------------------------------------- ________________ 36 प्रज्ञापनाउपाङ्गसूत्रं-11-1/-/-/45 मू. (45) तिलए लौए छत्तोह सिरीस सत्तवन्न दहिवन्ने । लोद्धद्धवचंदनज्जुणनीमे कुडए कयंबे या ॥ वृ. 'अत्थिये ऽत्यादि गाथात्रयं, एते च अस्थिक तिन्दुककपित्थ अम्बाडक मातुलिङ्गं बिल्वा मलक पनस दाडिम अश्वत्थ उदुम्बर वटन्यग्रोधनन्दिवृक्ष पिप्पली शतरी प्लक्षका दुम्बरिकुस्तुम्भरि देवदालि तिलक लवकच्छत्रोपग शिरीष सप्तपर्णदधिपर्ण लोद्र धवचन्द नार्जुननी पकुट जकदम्बकानां मध्ये केचिदतिप्रसिद्धाः केचिद्देशविशेषतो वेदितव्याः, नवरमिहामलकादयो न लोकप्रसिद्धाः प्रतिपत्तव्याः तेषामेकास्थिकत्वात्, किन्तु देशविशेषप्रसिद्धा बहुबीजका एव केचन । " मू. (46) जे यावत्रे तहप्पगारा, एतेसि णं मूलावि असंखेज्जजीविया कंदावि खंधावि सालावि पत्ता पत्तेयजीविया पुप्फा अनेगजीविया फला भुबीय्गा। से त्तं बहुबीयगा, से तं रुक्खा । वृ. 'जे यावन्ने तहप्पगार' त्ति, येऽपि चान्ये तथा - प्रकाराः - एवंप्रकारास्तेऽपि च बहुबीजका मन्तव्याः, एतेषामपि मूलकन्दस्कन्धत्वक्शाखाप्रवालाः प्रत्येकमसङ्घयेयप्रत्येकशरीरजीवाकः, पत्राणि प्रत्येकजीवकानि, पुष्पाण्यनेकजीवकानि फलानि बहुबीजकानि, उपसंहारमाहसेत्तमित्यादि निगमनद्वयं सुगमं । / सम्प्रति गुच्छप्रतिपादनार्थमाह पू. (48) मू. (49) मू. (46/1) से किं तं गुच्छा ?, गुच्छा अनेगविहा पत्रत्ता, taM0मू. (47) वाइंगणिसल्लैथुण्डई य तह कत्थुरी य जीभुमणा । रुवी आढइ नीली तुलसी तह माउलिंगी. य ॥ कच्छुभरि पिप्पलिया अतसी बिल्ली य काइमाईया । वुच्चू पडोलकंदे विउव्वा वत्थलंदेरे ॥ पत्तरौर सीयौरए हवति तहा जवसए य बोद्धव्वे । निग्गुमिअंकतबरि अत्थई तेव तलौदाडा ॥ सणपाणकासमुद्दग उग्घाडग साम सिंदुवारे साम य । करमद्द अद्दडूसग करीर एरावणमहित्थे । / जाउलगमीलपरिली गयमारिणि कुव्वरारिया भंडा । जीवै केयै तह गंज पाडलादासिअंकोले । / मू. (50) मू. (51) मू. (53) मू. (54) मू. (52) जे यावन्ना तहप्पगारा, सेत्तं गुच्छा । से किं तं गुम्मा ? गुम्मा अनेगविहा pa0 taM0 सेणयए नोमालिय कोरंटय बंधुजीवगमणोज्जे । पीअयं पाणं कणयर कुज्जय तह सिंदुवारे य । / जाई मोग्गर तह जूहिया य तह मल्लिया य वासंती । वत्थुल कत्थुल सेवाल गंठी मगदंतिया चेव ॥ चंपगजीइ नीइया कुंदी (कंदो) तहा महाजाई । एवमनेगागारा हवंति गुम्मा मुणेयव्वा0 ॥ मू. (55) मू. (56) से त्तं गुम्मा । / से किं तं लयाओ ?, लयाओ अनेगविहाओ पन्नत्ताओ, taM0पउमलया नागलया असोग चंपगलया य चूतलता । मू. (57) Page #40 -------------------------------------------------------------------------- ________________ पदं - 9, उद्देशक:-, द्वारं वनलय वासंतिलया ऐमुत्तय कुंदसामलया ॥ मू. (59) मू. (60) मू. (61) मू. (58) जे यावन्ने तहप्पगारा, से त्तं लयाओ ॥ से किं तं वल्लीओ ?, अनेगविहाओ pa0 taM0पूसफली कालिंगी तुंबी तौसी य एलवालुंकी । घोसाडइ पंडोला पंचंगुलि आयनीली या ॥ कंगूया कंडुइया कक्कोडई कारियल्लई सुभगा । कुयवाय वागली पाव वल्ली तह देवदाली य ॥ अप्फेया ऐमुत्तगणागलया कण्हसूरवल्ली य । संघट्टसुमणसावि य जासुवन कुविंदवल्ली य ॥ मुद्दिय अंबावल्ली किण्हछीरालि जयंति गोवाली । पाणी मासावल्ली गुंजीवल्ली य विच्छाणी ॥ ससिवी दुगोत्तफुसिया गिरिकण्णइ मालुया य अंजनई । दहिफोल्लै कागलि मोगली य तह अक्क बोंदी या । पू. (62) पू. (63) taM0 मू. (64) जे यावन्ने तहप्पगारा, से त्तं वल्लीओ । से किं तं पव्वगा ? अनेगविहा pa0, पू. (65) इक्खू य इक्खुवाडी वीरुणी तह एक्कडे य मासे य । सुंठे सरे य वेत्ते तिमिरे सतोरग णले य ॥ मू. (66) वंसे वेच्छू कण कंकावंसे य चाववंसे य । उद कुड विसए कंडा वेल्ले य कल्लाणे ॥ मू. (67) जे यावन्ना तहप्पगारा, से त्तं पव्वगा ॥ से किं तं तणा ?, तणा अनेगविवा पन्नत्ता, तं संडिय मंतिय होत्तिय दब्भकुसे पव्वए य पोडैला । अज्जुण असाढए रोहियंसे सुयवेखीरबुसे । / एरंडे कुरुविंदे करजर सुंठे तहा विभंगू य । महुरतण छुरय सिप्पिय बोद्धव्वे सुंकलितणे य ॥ 37 मू. (68) पू. (69) मू. (70) जे यावन्ने तहप्पगारा, से त्तं तणा । / से किं तं वलया ? अनेगवनिहा pa0, taM0ताल तमाले तक्कलि तोयली साली य सारकत्ताणे । मू. (71) मू. (72) सरले जावति केतै कदली तह धम्मरुक्खे य । / मुयरुक्ख हिंगुरुक्खे लवंगुरुक्खे य होइ बोद्धव्वे । पूयफली खजुरी बोद्धव्वा णालिएरी य ॥ मू. (74) मू. (75) मू. (73) जे यावन्ना तहप्पगारा, से त्तं व्ल्या। से किं तं हरिया ? अनेगविहा pa0 taM0अजोरुह वोडाणे हरितग तह तंदुलेज्जगतणे य । वत्थल पोरग मज्जारयाइ बिल्ली य पालक्का ॥ दगपिप्पली य दव्वी सोत्तिय साए तहेव मंडुक्की । मूलग सरिसव अंबिल साएय जियंतए चेव ॥ तुलस कण्ड उराले फणिज्जए अज्जए य भूयणए । वारग दमणग मखरुयग सतपुष्फींदीवरे य तहा । / मू. (76) Page #41 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं-1- 1/-1-/77 मू. (77) जे यावन्ना तहप्पगारा, से त्तं हरिया । / से किं तं ओसिहिओ ?, ओसिहिओ अनेगविहाओ पन्नत्ताओ, taM0 - साली वीही गोहुम जव जवजवा कलमसूरतिलमुग्गमासणिप्फावकुलत्थ आलिसंदसतीणपलिमंथा अयसीकुसुंभकोद्दव कंगूरालगमासकोहंसा सणसरिसवमूलिगबीया, जे यावन्ना तहप्पगारा, से त्तं ओसहीओ ॥ . से किं तं जलरुहा ?, जलरुहा अनेगविहा पत्रत्ता, taM0- उदए अवए पनए सेवाले कलंबुया हढे कसेरुया कच्छभाणी uppale paume kumude NaliNe subhae सुगंधिए पोण्डरीयए महापुंडरी- यए सयपत्ते सहस्सपत्ते कल्हारे कोकनदे अरविंदे तामरसे भिसे भिसमुणाले पोक्खले पोक्खलत्थिमुए, जे यावन्ना तहप्पागारा, से त्तं जलरुहा ॥ 38 से किं तं कुहुणा ?, कुहुणा अनेगविहा पन्नत्ता, तं - आह काए कुहणे कुणक्के दव्वहलिया सफाए सज्झाए छत्तोए वंसीण हिताकुरए, जे यावन्ना तहप्पगारा, से त्तं कुहुणा । / मू. (78) नानाविह संठाणा रुक्खाणं एगजीविया पत्ता । खंधावि एगजीवा तालसरणालिएरीणं ॥ जह सगलसरिसवाणं सिलेसमिस्साण वट्टिया विट्टी । पत्तेयसरीराणं तहेति सरीरसंघाया ॥ मू. (79) मू. (80) जह वा तिलपप्पडिया बहुएहिं तिलेहि संहता संती । पत्तेयसरीराणं तह होंति सरीरसंघाया ॥ मू. (81) से त्तं पत्तेयसरीरबादरवणप्फैकाइया ॥ ? वृ. एते गुच्छादिभेदाः स्वरूपत एव प्रतीताः केचिद्देशविशेषादवगन्तव्याः, अत्र वृक्षादिषु यस्यैकस्य नाम गृहीत्वाऽपरत्रापि तन्नाम गृहीतं तत्रान्यो भिन्नजातीयः सद्ग्नामा प्रतिपत्तव्यः, अथवा एकोऽपि कश्चिदनेकजातीयको भवति, यथा - नालिकेरीतरुरेकास्थिकत्वादेकास्थिकः, त्वचो वलयाकारत्वाच्च वलयः, ततोऽनेकजातीयत्वादपि तन्नाम निर्दिश्यमानं न विरुध्यते । साम्प्रतमुक्तानुक्तार्थसंग्रहार्थमिदमाह - 'नानाविदेहेत्यादि' नानाविधं - नानाप्रकारं संस्थानं - आकृतिर्येषां तानि नानाविधसंस्थानानि, 'वृक्षाणा' मिति वृक्षग्रहणमुपलक्षणं, तेन गुच्छ गुल्मादीनामपि द्रष्टव्यं, पत्राणि एकजीवकानि - एकजीवाधिष्टितानि वेजितव्यानि, स्कन्धोऽपि एकजीवाधिष्ठितः, किं सर्वेषामपि ?, नेत्याह - तालसरलनालिकेरीणां, तालसरलनालिकेरीग्रहणमुपलक्षणं, तेनान्येषामपि यथाऽऽगममेकजीवाधिष्ठितत्वं स्कन्धस्य प्रतिपत्तव्यं, अन्येषां तु स्कन्धाः प्रत्येकमनेकप्रत्येकशरीरजीवात्मका इति सामर्थ्यादवसेयं, 'खंधावि अणेगजीविया' इति पूर्वमभिधानात् । अथ अयदि प्रत्येकमनेकशरीरजीवाधिष्ठितास्ततः कमथमेकखण्डशरीराकारा उपलभ्यन्ते इति ?, तदवस्थानस्वरूपमाह - 'जह सगले ऽत्यादि, यथा सकलसर्षपाणां 'श्लेष्ममिश्राणां' श्लेष्म- द्रव्यविमिश्रितानां वलिता वत्तिरिकरूपा भवति, अथ ते सकलसर्षपाः परिपूर्णशरीरा; सन्तः पृथक्स्वस्वावगाहनयाऽवतिष्ठन्ते ' तथा ' अनवैवोपमया प्रत्येकशरीराणां जीवानां शरीरसङ्घाताः पृथक्पृथक्स्वस्वागाहना भवन्ति, इह श्लेषद्रव्यस्थानीयं रागद्वेषोपचितं तथाविधं कर्म सकल- सर्षपस्थानीयाः प्रत्येकशरीराः, सकलसर्षग्रहणं सर्षपवैविक्त्यप्रतिपत्त्या पृथक्स्वस्वावगाहकप्रत्येक शरीरवैविक्त्यप्रतिपत्त्यर्थं । Page #42 -------------------------------------------------------------------------- ________________ पदं - 1, उद्देशक:-, द्वारं अत्रैव दृष्टान्तान्तरमाह-'जह वे ऽत्यादि, वाशब्दो दृष्टान्तान्तरसूचने, यथा तिलशष्कुलिकातिलप्रधाना पिष्टमयी अपूपिका बहुभिस्तिलैर्मिश्रिता सती यथा पृथक् 2 स्वस्वावगाहतिलात्मिका भवति कथञ्चिदेकरूपा च ' तथा ' अनयैवोपमया प्रत्येकशरीरिणां जीवानां शरीरसङ्घाताः कथञ्चिदेकरूपाः पृथक्स्वस्वावगाहनाश्च भवन्ति । उपसंहारमाह-सेत्तमित्यादि सुगमं । / ' से त्त' मित्यादि सुगमं । सम्प्रति साधारणवनस्पतिकायिकप्रतिपादनार्थमाह पू. (84) मू. (85) पू. (86) मू. (87) मू. (88) मू. (89) मू. (82) से किं तं साहारणसरीरबादरवणस्सैकाइया ?, अनेगविहा pa0 taM0मू. (83) अवए पनए सेवाले लोहिणी मिहुत्थु हुत्थिभागा (य) / अस्सकन्नि सीहकन्नी सिंउढि तत्तो मुसुंढी य ॥ रुरु कुण्डरिया जीरु छीर विराली तहेव किट्टीया । हालिद्दा सिंगबेरे य आतूलुगा भूलए इय ॥ कंबूयं कन्नुक्कड सुमत्तओ वलै तहेव महुसिंगी । नीरुह सप्पसुगंधा छिन्नरुहा चैव बीयरुहा । / पाढामियवालुंकी महुररसा चेव रायवत्ती य । पउमा माढरि दंतीति चंडी किट्टीत्ति यावरा ॥ मासपन्नि मुग्गपन्नी जीवियरसहे य रेणुया चेव । काओली खीरकाओली तहा भंगी नही इय । / किमिरासि भद्द मुच्छा नंगलई पेलुगा इय । किण्ह पौले य हढे हरतणुया चेव लोयाणी । / कण्हे कंदे वज्रे सूरणकंदे तहेव खल्लूरे । एए अनंतजीवा जे यावन्ने तहाविहा । / तणमूल कंदमूले, वंसीमूलेत्ति आवरे । संखिज्जभ संखिज्जा, बोद्धव्वणंतजीवा य ॥ सिंघाडगस्स गुच्छो अनेगजीवो उ होइ नायव्वो । पत्ता पत्तेयजीवा दोन्नि य जीवा फले भणिया । जस्स मूलस्स भग्गस्स, समो भंगो पदीसइ । अनंतजीवे उसे मूले, जे यावन्ने तहाविहा ॥ जस्स कंदस्स भग्गस्स, समो भंगो पदीसइ । अनंतजीवे उसे कंदे, स जे यावन्ने तहाविहा ॥ जस्स खंधस्स भग्गस्स, समो भंगो पदीसइ । अनंतजीवे उसे खंधे, जे यावन्ने तहाविहा । / जीसे तया भग्गाए, समो भंगो पदीसए । अनंतजीवा तया साउ, जे यावन्ने तहाविहा ॥ जस्स सालस्स भग्गस्स, समो भंगो पदीसए । अनंतजीवे य से साले, जे यावन्ने तहाविहा ॥ सू. (90) मू. (91) मू. (92) मू. (93) मू. (94) मू. (95) मू. (96) 39 Page #43 -------------------------------------------------------------------------- ________________ 40 मू. (97) मू. (98) मू. (99) मू. (100) मू. (101) भू. (102) मू. (103) मू. (104) मू. (105) मू. (106) मू. (107) यू. (108) यू. (109) मू. (110) पू. (999) मू. (112) मू. (113) प्रज्ञापनाउपाङ्गसूत्रं-1- 1/-/-/97 जस्स पवालस्स भग्गस्स, समो भंगो पदीसए । अनंतजीवे पवाले से, जे यावन्ने तहाविहा ॥ जस्स पत्तस्स भग्गस्स, समो भंगो पदीसए । अनंतजीवे उसे पत्ते, जे यावन्ने तहाविहा ॥ जस्स पुप्फस्स भग्गस्स, समो भंगो पदीसए । अनंतजीवे उसे पुष्फे, जे यावन्ने तहाविहा । / जस्स फलस्स भग्गस्स, समो भंगो पदीसए । अनंतजीवे फले से u, जे यावन्ने तहाविहा ॥ जस्स बीयस्स भग्गस्स, समो भंगो पदीसए । अनंतजीवे उसे बीए, जे यावन्ने तहाविहा ॥ जस्स मूलस्स भग्गस्स, हीरो भंगोपदीसए । परित्तजीवे उ से मूले, जे यावन्ने तहाविहा ॥ जस्स कंदस्स भग्गस्स, हीरो भंगो पदीसए । परित्तजीवे उसे कंदे, जे यावन्ने तहाविहा । / जस्स खंधस्स भग्गस्स, हीरो भंगो पदीसए । परित्तजीवे उसे खंधो, जे यावन्ने तहाविहा । / जीसे तया भग्गाए, हीरो भंगो पदीसए । परित्तजीवा तया सा u, जे यावन्ने तहाविहा ॥ जस्स सालस्स भग्गस्स, हीरो भंतो पदीसए । परित्तजीवे उसे साले, जे यावन्ने तहाविहा ॥ जस्स पवालस्स भग्गस्स, हीरो भंगो पदीसए । परित्तजीवे पवाले u, जे यावन्ने तहाविहा ॥ जस्स पत्तस्स भग्गस्स, हीरो भंगो पदीसए । परित्तजीवे उसे पत्ते, जे यावन्ने तहाविहा ॥ उस्स पुप्फस्स भग्गस्स, हीरो भंगो पदीसए । परित्तजीवे उसे पुप्फे, जे यावन्ने तहाविहा । / जस्स फलस्स भग्गस्स, हीरो भंगो पदीसए । परित्तजीवे फले से u, जे यावन्ने तहाविहा ॥ जस्स बीयस्स भग्गस्स, हीरो भंगो पदीसए । परित्तजीवे उसे बीए, जे यावन्ने तहाविहा । / जस्स मूलस्स कट्ठाओ, छल्ली बहुलतरी भवे । अनंतजीवा उसा छल्ली, जे यावन्ने, तहाविहा ॥ जस्स कंदस्स कट्ठाओ, छल्ली बहलतरी भवे । अनंतजीवा उसा छल्ली, जे यावन्ने तहाविहा ॥ Page #44 -------------------------------------------------------------------------- ________________ पदं-1, उद्देशकः-, द्वारं 41 मू. (114) जस्स संघस्स कट्ठाओ, छल्ली बहलतरी भ्वे। अनंतजीवा उ सा छल्ली, जे यावन्ना थाविहा॥ मू. (115) जीसे सालाए कट्ठाओ, ठल्ली बहलतरी भ्वे। अनंतजीवा उ सा छल्ली, जे यावन्ना थाविहा॥ मू. (116) __ जस्स मूलस्स कट्ठाओ, छल्ली तनुयरी भवे । परित्तजीवा उ सा छल्ली, जे यावन्ना तहाविहा । / मू. (117) जस्स कंदस्स कट्ठाओ, छल्ली तनुययरी भवे । परित्तजीवा उ सा छल्ली, जे यावन्ना थाविहा॥ मू. (118) जस्स खंधस्स कट्ठाओ, छल्ली तनुययरी भवे । परित्तजीवा उसा छल्ली, जे यावन्ना थाविहा॥ मू. (119) जीसे सालाए कट्ठाओ, छल्ली तनुययरी भवे । . परित्तजीवा उ सा छल्ली, जे यावन्ना तहाविहा । / वृ. 'से kiMta'mityAdi, अथ के ते साधारणशरीरबादरवनस्पतिकायिकाः?, सूरिराहसाधारणशरीरबादरवनस्पतिकायिका अनेकविधाः प्रज्ञप्ताः, तद्यथा-'अवएऽइत्यादि, एते च केचिदतिप्रसिद्धत्वात्केचिद्देशविशेषतः स्वयमवगन्तव्याः । 'जे यावन्ने तहाविहा' इति, येऽपि चान्ये-उक्तव्यतरिक्तास्तथाप्रकारा उक्तप्रकारास्तेऽपि अनन्तजीवा ज्ञातव्याः तणेऽत्यादि, तृणमूलं कन्दमूलं यच्चापरकंवंशीमूलं, एतेषांमध्ये क्वचिजातिभेदतो देशभेदतो वा सङ्ख्याता जीवाः कचिदसङ्ख्याता अनन्ताश्च ज्ञातव्याः 'सिंघाडगस्सेऽत्यादि, श्रृङ्गाटकस्य यो गुच्छः सोऽनेकजीवो भवति ज्ञातव्यः, त्वक्शाखादीनामनेकजीवात्मकत्वात्, केवलं तत्रापि यानि पत्राणि तानि प्रत्येकजीवानि, फले पुनः प्रत्येकमेकैकस्मिन् द्वौ द्वौ जीवौ भणितौ । 'जस्स मूलस्सेऽत्यादि, यस्य मूलस्य भग्नस्य सतः-समः-एकान्तसदशरूपः चक्राकारो भङ्गः प्रकर्षेण दृश्यते तन्मूलमनन्तजीवमवसेयं । 'जे यावन्ने तहाविहा' इति, यान्यपि चान्यानि अभग्नानि तथाप्रकाराणि अधिकृतमूलभग्नसमप्रकाराणि तान्यप्यनन्तजीवानि ज्ञातव्यानि एवं कन्दस्कन्धत्वक्शाखाप्रवालपत्रपुष्पफलबीजविषया अपि नव गाथा व्याख्येयाः सम्प्रतिप्रत्येकशरीरलक्षणाभिधानार्थंगाथादशकमाह- 'जस्सेऽत्यादि, यस्य मूलस्य भग्नस्य सतोभङ्गे-भङ्गप्रदेशे तुहीरो-विषमच्छेदमुद्दन्तुरं वा प्रदृश्यते-प्रकर्षण स्पष्टरूपतया लक्ष्यते ततो मूलं परित्तजीवं' प्रत्येकशरीरजीवात्मकं ज्ञातव्यं, 'जे यावन्ने तहाविहा' इति, यान्यपि चान्यानि भग्नानि तथाप्रकाराणिअधिकृतसहीरभग्नमूलसदशानि मूलानि तान्यपि प्रत्येकशरीरजीवात्मकानि मन्तव्यानि, एवं कन्दादिविषया अपि नव गाथा भावनीयाः, यत्र कुत्रापि लिङ्गव्यत्ययः स प्राकृतलक्षणा- दवसेयः । अधुना मूलादिगतानां वल्कलरूपाणामनन्तजीवत्वपरिज्ञानार्थं लक्षणमाह-यस्यमूलस्य काष्ठात्-मध्यसारात्छल्लीवल्कलरूपा बहुलतरा भवतिसाअनन्तजीवा ज्ञातव्या, 'जे यावन्ना tahAviha'tti याऽपिचान्या अधिकृतयाअनन्तजीवत्वेन निश्चितयाछल्लया समानरूपा छल्ली सापि तथाविधा-अनन्तजीवात्मिका ज्ञातव्या, एवं कन्दस्कन्धशाखाविषया अपितिनगाथाः परिभावनीयाः अधुना तासामेव छल्लीनां Page #45 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं-1-1/-1-1119 प्रत्येकजीवत्वपरिज्ञानाय लक्षणमाह-'जस्स मूलस्से' त्यादि गाथाचतुष्टयं, यस्य मूलस्य काष्ठात्-मध्यसारात्छल्ली-वल्कलरूपा तनुतराभवतिसा परित्तजीवा' प्रत्येकशरीरजीवात्मिका द्रष्टव्या, 'जेयावन्नातहाविहा' इतियापिचान्याअधिकृतयाप्रत्येकशरीर-जीवात्मकत्वेन निश्चितया छल्लया समानरूपा छल्ली सापितथाविधा-प्रत्येकशरीरजीवात्मिका अवगन्तव्या, ____ एवं कन्दादिविषया अपि तिम्रः गाथा भावनीयाः । / यदुक्तम्-'जस्स मूलस्स भग्गस्स समो भङ्गो पदीसइ' इत्यादि, तदेव लक्षणं स्पष्टं प्रतिपिपादयिषुरिदमाहमू. (120) चक्कागं भज्जमाणस्स, गंठी चुन्नघनो भवे । पुढविसरिसेण भेएण, अनंतजीवं वियाणाहि ॥ वृ. 'चक्काग मित्यादि, चक्रकं-चक्राकारं एकान्तेन समं भङ्गस्थानं यस्य भज्यमानस्य मूलकन्दस्कन्धत्वक्शाखापत्रपुष्पादेर्भवति तन्मूलादिकमनन्तजीवं विजानीहि इति सम्बन्धः, तथा 'गंठी चुन्नघनो भवे' इति ग्रन्थिः पर्वसामान्यतो भङ्गस्थानं वास यस्य भज्यमानस्य चूराणेन-रजसा धनो-व्याप्तो भवति ॥अथ्वा यस्य पत्रादेर्भज्यमानस्य चक्राकारं भङ्गं ग्रन्थिस्थाने रजसा व्याप्तिं च विना पृथिवीसदशेन भेदेन भङ्गस्थानं भवति, सूर्यकरनिकरप्रतप्तकेदारतरिकाप्रतरखण्डस्येव समो भङ्गो भवतीतिभावः तमनन्तकायं विजानीहि । / मू. (121) गूढसिरागंपत्तं सच्छीरं जंच होइ निच्छीर्ण्। जंपिय पणट्ठसंधिं अनंतजीवं वियाणाहि ॥ वृ.पुनरपिलक्षणान्तरमाह-यत्पत्रंसक्षीरंनिःक्षीरंवागूढशिराकं अलक्ष्यमाणशिराविशेष यदपि च प्रनष्टसन्धि-सर्वथाऽनुपलक्ष्यमाणपत्रार्द्धद्वयसन्धि तदनन्तजीवं विजानीहि । मू. (122) पुप्फा जलया थलया य बिंटबद्धा य नालबद्धा y। संखिज्जमसंखिज्जा बोद्धव्वाऽनंतजीवा y॥ वृ.सम्प्रति पुष्पादीगतं विशेषमभिधित्सुराह-पुष्पाणिचतुर्विधानि, तद्यथा-जलजानिसहस्रपत्रादीनि स्थलजानि-कोरण्टकादीनि, एतान्यपिच प्रत्येकंद्विधा, तद्यथा-कानिचिन्तबद्धानि अतिमुक्तकप्रभृतीनि कानिचिन्नालबद्धानि जातिपुष्पप्रभृतीनि, अत्र एताषां मध्ये कानिचित्पत्रादिगतजीवापेक्षया सङ्घयेयजीवानि कानिचिदसङ्खयेयजीवानि कानिचिदनन्तजीवानि यथाऽऽगमं बोद्ध्व्यानि। मू. (123) जे केइ नालियाबद्धा पुप्फा संखिजजीविया भ्न्निया। निहुया अनंतजीवा जे यावन्ने तहाविहा । / वृ.अत्रैव कञ्चिद्विशेषमाह-यानि कानिचित् नालिकाबद्धानि पुष्पाणि जात्यादिगतानि तानि सर्वाण्यपि सङ्ख्यातजीवकानि भणितानितीर्थकरगणधरैः,स्निहुः-स्निहूपुष्पं (थोहरपुष्पं) पुनरनन्तजीवं, यान्तपि चान्यनि स्निहूपुष्पकल्पानि तान्यपि तथाविधानि-अनन्तजीवात्मकानि ज्ञ्यात्व्यानि॥ मू. (124) पउमुप्पलिनीकंदे अंतरकंदे तहेव झिल्ली y। एए अनंतजीवा एगो जीवो बिसमुणाले । वृ. पद्मिनीकन्दः-उत्पलिनीकन्दः, अन्तरकन्दो-जलजवनस्पतिविशेषकन्दः, झिल्लिका । Page #46 -------------------------------------------------------------------------- ________________ 43 पदं-1, उद्देशकः-, द्वारंवनस्पतिविशेषरूपा, एते सर्वेऽप्यनन्तजीवाः, नवरं पद्मिन्यादीनां बिसे मृणाले च किमिति ? (एको जीवः) एकजीवात्मके बिसमृणाले इति भावः मू. (125) पलंडूल्हसुणकंदे य, कंदली य कुसुण्बे। एए परित्तजीवा, जे यावन्ने थाविहा॥ वृ. पलण्डुकन्दो लसुनकन्दः कन्दलीकन्दको वनस्पतिविशेषः, कुस्तुम्बकोऽप्येवमेव, एते सर्वेऽपि परित्तजीवा' प्रत्येकशरीरजीवात्मकाः प्रतिपत्तव्याः, येऽपि चान्ये एवंप्रकारा अनन्तजीवात्मकलक्षणविरहितास्तेऽपि तथाविधाः-प्रत्येकशरीरजीवात्मका वेदितव्याः । मू. (126) पउमुप्पलनलिणाणं, सुभगसोगंधियाण य । अरविंदकुंकणाणं, syvttshsspttaannN|| मू. (127) बिंट वाहिरपत्ता य, कन्निया चेव एगजीवस्स । __ अभिंतरगा पत्ता पत्तेयं केसरा भिंजा । / बृ. पद्मानाम् उत्परलानां नलिनानां सुभगानां सौगन्धिकानां अरविन्दानां कोकनदाना शतपत्राणां सहस्रपत्राणां प्रत्येकं यत् वृन्तं-प्रसवबन्धनं यानिच बाह्यपत्राणि प्रायो हरितरूपाणि या च कर्णिका-पत्राधारभूता एतानि त्रीण्यपि एकजीवात्मकानि, यानि पुनरभ्यन्तराणि पत्राणि यानिच केसराणि याश्च भिआः-फलानि एतानि प्रत्येकमेकैकजीवाधिष्ठितानि । / मू. (128) वेणुनल इक्खुवाडिय समासइक्खू य इक्कडे रंडे । करकर सुंठि विहंगू तणाण तह पव्वगाणं च ॥ मू. (129) अछिं पव्वं बलिमोडओ य एगस्स होति जीव्स्स्। पत्तेयं पत्ताइं पुप्फाइं अनेग्जीवाई। वृ.वेणुः-वंशोनड:-तृणविशेषः इक्षुवाटिकादयोलोकतः प्रत्येतव्याः, तृणानि दूर्वादीनि यानिच पर्वगानि-पर्वोपेतानिएतेषां यदक्षि चन्च पर्वंयन्त्र बलिमोडउत्तिपर्वपरिवेष्टनंचक्रकारं, एतानि एकजीवस्य सम्भन्धीनि भवन्ति, एकजीवात्मकानि भवन्तीति भावः, पत्राणि एतेषां प्रत्येकमेकजीवाधिष्ठितानि पुष्पाण्यनेकजीवात्मकानि । / मू. (130) पूसफलं कालिंगं तुंबं तौसेल एल्वालुण्क्। घोसाडय पंडोलं तिंदूयं ceva teNduusN॥ mU. (131) टिसमंसकडाहं एयाइं हवंति एग्जीव्स्स्। पत्तेयं पत्ताई सकेसरं केसरं मिण्जा॥ वृ. पुष्पफलं एवं कालिङ्गं तुम्बंत्रपुषं 'elAvAlu'tti चिर्भटविशेषरूपं, वालुकं-चिर्भटे, तथा घोषातकं पटोलं तेन्दुकं तिन्दुसं च यत्फलं, एतेषु प्रत्येकं वृन्तसमं 'सकडाहंति समांसं सगिरंतथा कटाह एतानित्रीण्येकस्यजीवस्य भवन्ति, एकजीवात्मकान्येतानि त्रीणि भवन्तीत्यर्थः तथा एतेषामेव पुष्पफलादीनां तिन्दुकपर्यन्तानां पत्राणि पृथक् 'प्रत्येक' मिति प्रत्येकशरीराधिष्ठितानि, एकैकजीवाधिष्ठ तानीत्यर्थछः । तथा सकेसरा अकेसरा वा मिञ्जा-बीजानि प्रत्येकमेकैकजीवाधिष्ठितानि । मू. (132) सप्फाए सज्झाए उव्वेहलिया य कुहणकंदुक्के । Page #47 -------------------------------------------------------------------------- ________________ 44 प्रज्ञापनाउपाङ्गसूत्रं-1- 1/-/-/132 एए अनंतजीवा कंदुक्क होइ भयणा उ ॥ वृ. एते कुहनादिवनस्पतिविशेषा लोकतः प्रत्येतव्याः, एते चानन्तजीवात्मकाः, नवरं कंदुक्के भजना, सहि कोऽपि देशविशेषादनन्तः -- अनन्तजीवात्मको भवति, कोऽप्य सङ्घयेयजीवात्मक इति । आह- किं बीजजीव एव मूलादिजीवो भवति उतान्यस्तस्मिन्नपक्रान्ते उत्पद्यते इति परप्रश्नमाशङ्कयाहमू. (133) बीए जोणिब्भूए जीवो वक्कमै सो व अन्नो वा । जोऽवियं मूले जीवो सोऽविय पत्ते पढमयाए ॥ वृ. बीजे योनिभूते -योन्यवस्थां प्राप्ते, योनिपरिणाममजहतीति भावः, बीजस्य हि द्विविधा - वस्था, तद्यथा-योन्यवस्था अयोन्यवस्था च, तत्र यदा बीजं योन्यवस्थां न जहाति अथ च उज्झितं जन्तुना तदा तत् योनिभूतमित्यभिधीयते, उज्झितं च जन्तुना निश्चयतो नावगन्तुं शक्यते ततोऽनतिशायिना सम्प्रति सचेतनमचेतनं वा अविध्वस्तयोनि योनिभूतमिति व्यवह्नियते, विध्वस्तयोनि तु नियमादचेतनत्वादयोनिभूतमिति, अथ योनिरिति किमभिधीयते ?, उच्यते, जन्तोरुत्पत्तिस्थानं अविध्वस्तशक्तिकं तत्रस्थजीवपरिणमनशक्तिसम्पन्नमिति भावः, तस्मिन् बीजे योनिभूते जीवो 'व्युत्क्रामति' उत्पद्यते 'स एव' पूर्वको बीजजीवः अन्यो वा आगत्य तत्रोत्पद्यते, किमुक्तं भवति ? -यदा बीजजीवनिर्वर्त्तकेन जीवेन स्वायुषः क्षयात् बीजपरित्यागः कृतो भवति, तस्य च वीजस्य पुनरम्बुकालावनिसंयोगरूपसामग्रीसंभवस्तदा कदाचित्स एव प्राक्तनो बीजजीवो मूलादिनामगोत्रे उपनिबध्य बीजे उत्पद्यते - तत्रागत्य परिणमति, कदाचिदन्यः पृथिवीकायिकादिबीजः, 'योऽपि च मूले जीव इति' य एव मूलतया परिणमते जीवः सोऽपिच पत्रे प्रथमतयेति-स एव प्रथमपत्रतयाऽपि परिणमते इत्येकजीवकत' के मूलप्रथमपत्रे इति । मू. (134) सव्वोऽवि किसलओ खलु उग्गममाणो अनंतओ भणिओ । सो चेव विवडुंतो होइ परित्तो अनंतो वा ॥ वृ. आह-यद्येवं 'सव्वोऽवि किसलओ खलु उग्गममाणो अनंतओ भणिओ' इत्यादि वक्ष्यमाणं कथं न विरुध्यते ?, उच्यते, इह बीजजीवोऽन्यो वा बीजमूलत्वेनोत्पद्य तदुत्सूनावस्थां करोति, ततस्तदनन्तरभाविनीं किसलयावस्थां नियमतोऽनन्ता जीवाः कुर्वन्ति, पुनश्च तेषु स्थितिक्षयात्परिणतेषु असावेव मूलजीवोऽनन्तजीवतनुं स्वशरीरतया परिणमय्य तावद्वर्द्धते यावत्प्रथमपत्रमिति न विरोधः, अन्ये तु व्याचक्षते - प्रथमपत्रमिह याऽसौ बीजस्य समुच्छूनावस्था, तेन एकजीवकर्त्त के मूलप्रथमपत्रे इति, किमुक्तं भवति ? - मूलसमुच्छूनावस्थे एकजीवकर्तृके, एतच्च नियमप्रदर्शनार्थमुक्तं मूलसमुच्छूनावस्थे एकजीवपरिणामिते एव, शेषं तु किसलयादि नाश्यं मूलजीवपरिणामाविर्भावितमिति, ततः सव्वोऽवि किसलओ खलु उग्गममाणो अनंतओ भणिओ' इत्याद्यपि वक्ष्यमाणमविरुद्धं, मूलस-मुच्छूनावस्थानिर्वर्त्तनारम्भकाले किसलयत्वाभावादिति, आह-प्रत्येकशरीरवनस्पतिकायिकानां सर्वकालं शरीरावस्थामधिकृत्य किं प्रत्येकशरीरत्वमुत कस्मिंश्चिदवस्थाविशेषे अनन्तजीवत्वमपि सम्भवति ?, तथा साधारणवनस्पतिकायिकानामपि किं सर्वकालमनन्तजीवत्वमुत कदाचित् Page #48 -------------------------------------------------------------------------- ________________ पदं-1, उद्देशकः-, द्वार 45 प्रत्येकशरीरत्वमपि भवति?,तत आह-'savvo'vI'tyAdi, इह सर्वशब्दोऽपरिशेषवाची,सर्वोऽपि वनस्पतिकायः प्रत्येकशरीरः साधारणोवा किसलयावस्थामुपगतः सननन्तकायस्तीर्थकरणधरैर्भणितः, स एव किसलयरूपोऽनन्तकायिकः प्रवृद्धिं गच्छन् अनन्तो वा भवति परीत्तो वा, कथम् ?, उच्यते, यदि साधारणं शरीरं निर्वत्त्यते तदा साधारण एव भवति, अथ प्रत्येकशरीरं ततः प्रत्येक इति, कियतः कालादूध्वं प्रत्येको भवति इति चेत्, उच्यते अन्तर्मुहूर्तात्, तथाहिनिगोदानामुत्कर्षतोऽप्यन्तर्मुहूर्तकालं यावस्थितिरुक्ताततोऽन्तर्मुहूर्तात्परतोविवर्द्धमानः प्रत्येको भवतीति । / समप्रति साधारणलक्षणमाहमू. (135) समयं वक्वंताणं समयं तेसिं स्रीर्निव्व्त्ती। समयं आणुग्गहणं समयं ऊसास्नीसासो॥ वृ.'समय' युगपद्व्युत्क्रान्तानां-उत्पन्नानांसतां तेषां साधारणजीवानांसमकम्-एककालं शरीरनिर्वृत्तिर्भवति, समकं च प्राणापानग्रहणं-प्राणापानयोग्यपुद्गलोपादानम् ततः समकम्-एककालं तदुत्तरकालभाविनावुच्छ्वासनिःश्वासौ । मू. (136) इक्कस्स उजंगहणं बहूण साहार्न्नान्न्त्ण्चेव्। जंबहुयाणं गहणं समासओ तंपि इक्कस्स ॥ वृ.तथा एकस्ययताहारादिपुद्गलानांग्रहणंतदेवबहूनामपि साधारणजीवानामवसेयं, किमुक्तं भवति?-यत् आहारादिकमेको गृह्णह्वति शेषा अपि तच्छरीराश्रिता बहवोऽपि तदेव गृह्णन्तीति, तथा च यद्बहूनां ग्रहणं तत्संक्षेपादेकत्र शरीरे समावेशात् एकस्यापि ग्रहणम् । मू. (137) साहारणमाहारो साहारणमानुपानगहणं च । .. साहारणजीवाणं साहारणलक्खणं एवं ॥ वृ.सम्प्रत्युरक्तार्थोपसंहारमाह-सर्वेषामप्येकशरीराश्रितानांजीवानामुक्तप्रकारेण यत् साधारणं साधारणः, सूत्रे नपुंसकतानिर्देशः आर्षत्वात्, आहारः आहारयोग्यपुद्गलोपादानम् यच्च साधारणं प्राणापानयोग्यपुद्गलोपादानं उपलक्षणमेतत् यौ साधारणावुच्छ्वासनिःश्वासौ या च साधारणा शरीरनिर्वृत्तिः एतत्साधारणजीवानां ल्क्स्स्न्न्म्। मू. (138) जह अयगोलो धंतो जाओ त्त्त्त्व्न्निज्ण्स्कासो। सव्वो अगनिपरिणओ नमिगोयजीवे तहा जाण ॥ वृ. सम्प्रतियथैकस्मिन् निगोदशरीरे अनन्ता जीवाः परिणताः प्रतीतिपथमवतरन्ति तथा प्रतिपादयन्नाह-यथाअयोगोलोभातः सन्तप्ततपनीयसंकाशः सर्वोऽग्निपरिणतो भवति तथा निगोदजीवान् जानीहि, निगोदरूपेऽप्येकैकस्मिन् शरीरे तच्छरीरात्मकतया अनन्तान् जीवान् परिणतान् जानीहि। मू. (139) एगस्स दोण्ह तिण्ह व संखिजाण व न पासिउं स्क्का। दीसंति सरीराइं nigoyajIvANa'naMtANaM // वृ.एवं च सति-एकस्यद्वयोस्त्रयाणां यावत्संख्येयानां वाशब्दादसंख्येयानांवा निगोदजीवानांशरीराणि द्रष्टुंनशक्यानि, कुत इति चेत्?, उच्यते-अभावात्, न हि एकरादिजीवगृहीतानि अनन्तवनस्पतिशरीराणि सन्ति, अनन्तजीवपिण्डात्मकत्वात्तोषाम्, कथं तर्हि उपलभ्यानि?, Page #49 -------------------------------------------------------------------------- ________________ 46 प्रज्ञापनाउपाङ्गसूत्रं-1-1/-/-/139 इत्यत आह- 'दीसंती' त्यादि, दृश्यन्ते शरीराणि निगोदजीवानांबादरनिगोदजीवानां अनन्तानां न तु सूक्ष्मनिगोदजीवानां तेषां शरीराणमनन्तजीवसङ्घातात्मकत्वेऽप्यनुपलभ्यस्वभावत्वात् तथासूक्ष्मपरिणामपरिणतत्वात्, अथ कथमेतदवसीयते - निगोदरूपशरीरं नियमादनन्त जीवपरिणामाविर्भावितं भवति ?, उच्यते - जिनवचनात्, तच्चेदम् "गोला य असंखेज्जा होंति निगोया असंखया गोले । एक्क्को य निगोओ अनंतजीवो मुणेयव्वो । / " लोगागासपएसे निगोयजीवं ठवेहि इक्किक्कं । एवं मविजमाणा हवंति लोगा अनंता उ ॥ ॥ 1 ॥ मू. (140) वृ. सम्प्रति एतेषामेव निगोदजीवानां प्रमाणमभिधित्सुराह-एकैकस्मिन् लोकाकाशप्रदेशे एकैकं निगोदजीवं स्थापय, एवमेकैकस्मिन् आकाशप्रदेशे एकैकजीवरचनया मीयमानः 'अनन्तलोका' अनन्तलोकाकाशप्रमाणा निगोदजीवा भवन्ति ॥ मू. (141) लोगागासपएसे परित्तजीवं ठवेहि इक्किक्कं । एवं मविजमाणा हवंति लोगा असंखिज्जा । / वृ. सम्प्रति प्रत्येकवनस्पतिजीवप्रमाणमाह-एकैकस्मिन् लोकाकाशप्रदेशे एकैकं प्रत्येकवनस्पतिजीवं स्थापय, एवमुक्तप्रकारेण मीयमानाः प्रत्येकतरुजीवा असङ्घयेयलोकाकाशप्रदेशप्रमाणा भवन्ति । मू. (142) पत्तेया पज्जत्ता परस्स असंखभागमित्ता उ । लोगाऽसंखा पजत्तयाण साहारणमनंता । / वृ. सम्प्रति पर्याप्तापर्याप्तभेदेन प्रत्येकसाधारणवनस्पतिजीवानां प्रमाणमाह-पर्याप्ताः प्रत्येक वनस्पतिजीवाः घनीकृतस्य सम्बन्धिनः प्रतरस्य असङ्ख्येयतमे भागे यावन्त आकाशप्रदेशास्तावप्रमाणा भवन्ति, अपर्याप्तानां पुनः प्रत्येकरुजीवानामसङ्घयेया लोकाः परिमाणं, पर्याप्तानां अपर्याप्तानां च साधारणजीवानां अनन्तलोकाः, किमुक्तं भवति ? - असङ्घयेयलोकाकाशप्रदेशप्रमाणा अपर्याप्ताः प्रत्येकतरवः, अनन्तलोकाकाशप्रदेशप्रमाणाः पर्याप्ता अपर्याप्ताश्च साधारजीवा इति ॥ मू. (143) एएहिं सरीरेहिं पच्चक्खं ते परूविया जीवा । सुहुमा आणागिज्झा चक्खुप्फासां न ते इति । / मू. (144) जे यावन्ने तहप्पगारा, ते समासओ दुविहा पन्नत्ता, taM0-पजत्तगाय अपजत्तगा य, तत्थ णं असंपत्ता, तत्थ णं जे ते पज्जत्तगा तेसिणं वन्नाएसेणं गंधाएसेणं रसाएसेणं फासाएसेणं सहस्सग्गसो विहाणाई, संखिज्जाई जोणिप्पमुहसयसहस्साईं, पजत्तगनीसाए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ सिय संखिज्जा सिय असंखिज्जा सिय अनंता । / एएसिणं इमाओ गाहाओ अनुगंतव्वाओ, तंजहा वृ. 'जे यावन्ने तहप्पगारा' इति, , येऽपि चान्ये- अनुक्तरूपास्तथाप्रकाराः - प्रत्येकतरुरूपा साधारणरूपाश्च तेऽपि वनस्पतिकायत्वेन प्रतिपत्तव्याः, 'ते समासओ' इत्यादि प्राग्वत्, नवरं यत्रैको बादरपर्याप्तस्तत्र तन्निश्रया अपर्याप्ताः कदाचित् सङ्ख्येयाः, कदाचितदसङ्घयेया कदाचिद Page #50 -------------------------------------------------------------------------- ________________ पदं-1, उद्देशकः-, द्वारं 47 नन्ताः, प्रत्येकतरवः सङ्खयेया असङ्खयेया वा, साधारणास्तु नियमादनन्ता इति भाव्ः। "एतेषां साधारणप्रत्येकतरुरूपाणांवनस्पतिविशेषाणां वक्ष्यमाणानामिमाः-विशेषप्रतिपादिका वक्ष्यमाणा गाथा अनुगन्तव्याः-प्रतिपत्तव्याः, ता एवाह-'तंजहा' तद्यथामू. (145) कंदा य कंदमूला य, रुक्खमूला इयावरे । गुच्छा य गुम्मवल्ली य, वेणुयाणि तणाणि y॥ वृ. 'कंदायेऽत्यादि गाथात्रयं 'कन्दाः' सूरणकन्दादयः कन्दमूलानिवृक्षमूलानि चसाधारणवनस्पतिविशेषाः 'गुच्छा' गुल्मा, वल्लयश्च प्रतीताः 'वेणुका' वंशास्तृणानिअर्जुनादीनि । मू. (146) पउमुप्पल संघाडे हढे य सेवाल किन्नए प्ने। अवए य कच्छभाणी कंदुक्केगूणवीसैमे ॥ वृ. पद्तमोत्पलश्रृङ्गाटकानि प्रतीतानि 'हढो' जलजवनस्पतिविशेषः सेवालः-प्रसिद्धः कृष्णकपनकावककच्छभाणिकन्दुकाः-साधारणवनस्पतिविशेषाः । मू. (147) तय छल्लि पवालेसु ya pttpupphphlesuy| मूलग्गमज्झबीएसु, जोणी कस्सवि कित्तिया॥ वृ. एतेषामेकोनविंशतिसभङ्ख्यानां त्वगादिषुमध्ये कस्यापिकापियोनिः, किमुक्तं भवति कस्यापित्वक्योनिः कस्यापि छल्ली यावत्कस्यापिमूलं कस्याप्यग्रंकस्यापि मध्यंकस्यापिबीजमिति मू. (148) से तं साहरणसरीरवणस्सैकाइया से तं बायरवणस्सैकाइया, से तं वणस्सैकाइया, सेत्तं एगिण्दिया॥ वृ. 'सेत्त' मित्यादि निगमनचतुष्टयं सुगमं ॥ तदेनमुक्ता एकेन्द्रिययाः, सम्प्रति द्वीन्द्रियप्रतिपादनार्थमाह मू. (149) से किं तं बेइंदिया?, बेइंदिया अनेगविहा पन्नत्ता, तंजहा-पुलाकिमिया कुच्छिकिमियागंडूयलगागोलोमाणेउरा सोमंगलगा वंसीमुहा सूइमुहागोजलोयाजलोयाजालाउया संखा संखणगाधुल्लाखुल्ला गुलया खंधावराडासोत्तियामुत्तिया कलुयावासा एगओवत्तादुहओवत्ता नंदियावत्ता संबुक्का माइवाहा सिप्पिसंपुडा चंदना समुद्दलिक्खा, / -जे यावन्ने तहप्पगारा, सव्वे ते संमुच्छिमा नपुंसगा, ते समासओ दुविहा पन्नत्ता, तंजहा-पजत्तगा य अपज्जत्तगा य, एएसिणं एवमाइयाणं बेइंदियाणं पज्जत्तापज्जत्ताणं सत्त जाइकुलकोडिजोणीपमुहसयसहस्सा भवंतीति मक्खायं । सेत्तं बेइण्दिय्स्ण्सार्स्माव्न्न्जीव्प्0| वृ.अथ केतेद्विन्द्रियाः?,सूरिराह-द्विन्द्रिया अनेकविधाःप्रज्ञप्ताः, तद्यथा-'पुलाकिमिया' इत्यादि, पुलाकिमिया नाम पायुप्रदेशोत्पन्नाः कृमयः कुक्षिकृमयः-कुक्षिप्रदेशोत्पन्नाः शङ्खाःसमुद्रोद्भवाः प्रतीताः शङ्खनकाः त एव लघवःधुल्लाः-धुल्लिकाः खुल्ला-लघवः शङ्खाः-सामुद्रशवाकाराः वराटा:-कपर्दकाः 'sippisaMpuDa'tti संपुटरूपाः शुक्तयः चन्दनका-अक्षाः, शेषास्तु यथासम्प्रदायं वाच्याः, 'जे यावन्ने तहप्पगारा' इति येऽपिचान्ये तथाप्रकारा-एवंप्रकारा मृतककडेवर- सम्भूतकृम्यादयस्ते सर्वे द्वीन्द्रिया ज्ञातव्याः, ते संमुर्छिमत्वादेव च नपुंसकाः, संमुर्छिमानामवश्यं नपुंसकत्वात् 'नारकसंमुर्छिमा नपुंसका' इतिवचनात्, 'ते समासओ' इत्यादि, ते द्वीन्द्रियाः समासतः-संक्षेपेण द्विविधाः प्रज्ञप्ताः, तद्यथा Page #51 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्र-1-1/-/-/149 पर्याप्तकाश्चापर्याप्तकाश्च, चशब्दौयोनिकुलभेदेन स्वगतानेकभेदसूचकौ, एतेषांद्वीन्द्रियाणामेवमादीनां पुलाकृम्यादीनां द्वीन्द्रियाणां पर्याप्तपर्याप्तादीनां सर्वसङ्घयया सर्वजातिकुलकोटीनां योनिप्रमुखाणि-योनिप्रवहाणि योनिशतसहस्राणिभवन्ति, सप्तजातिकुलकोटिलक्षा भवन्तिति भावः, इत्याख्यातं तीर्थकृभिः, मकारोऽलाक्षणिकः, इयमत्र भावना-इह जातिकुलयोनीनां परिज्ञानार्थमिदंपरिस्थूरमुदाहरणंपूर्वाचर्यैरुपदर्शितम्, तद्यथा-जातिरितिकिलतिर्यग्गतिः तस्याः कुलानि-कृमिकीटवृश्चिकादीनि, इमानि च कुलानि योनिप्रमुखाणि, तथाहि एकस्यामेव योनौ अनेकानि कुलानि भवन्ति, यथा छगणयोनौ कृमिकुलं कीटकुलं वृश्चिककुलमित्यादि, अथवा जातिकुलमित्येकंपदम्, जातिकुलयोन्योश्च परस्परंविशेषः, एकस्यामपि योनौ अनेकजातिकुलसम्भवात्, यथा एकस्यामेव योनौ कृमिजातिकुलं कीटकजातिकुलं वृश्चिकजातिकुलमित्यादि, एवंचएकसल्यामेवयोनाववान्तरजातिभेदभावादनेकानियोनिप्रवहाणि जातिकुलानि सम्भवन्तीत्युपपद्यन्ते, द्वीन्द्रियाणां सप्त जातिकुलकोटीनां शतसहस्राणाम्, उपसंहारमाह-'सेत्त' मित्यादि, सैषा द्वीन्द्रिय्स्ण्सार्स्माप्न्न्जीव्प्र्ज्ञ्याप्ना। सम्प्रति त्रीन्द्रियसंसारसमापन्नजीवप्रज्ञापनार्थमाह मू. (150) से किंतंतेइंदियसंसारसमावनजीवपन्नवणा?, तेइंदियसंसारसमावनजीवपन्नवणा अनेगविहा पन्नत्ता, तं-ओवैया रोहिणिया कुंयू पिपीलिया उददंसगा उद्देहिया उक्कलिया उप्पाया उप्पडातणहाराकट्ठहारामालुया पत्ताहारातणबेटियापत्तबेटियापुप्फबेंटिया फलबेटिया बीयबेटिया तेबुरणमिंजिया तओसिमिंजिया कप्पासटिमिंजिया हिल्लियाझिल्लियाझिंगिरा किंगिरिडा बाहुया लहुया सुभगा सोवत्थिया सुयबेंटा इंदकाइया इंदगोवया तुरुतुंबगा कुच्छलवाहगा जूया हालाहला पिसुया सयवाइया गोम्ही हत्थिसोंडा, .. जेयावन्नेतहप्पगारा, सव्वेते संमुच्छिमा नपुंसगा तेसमासओदुविहापन्नत्ता, taM0-पज्जत्तगा यापजत्तगाय, एएसिणंएवमाइयाणं तेइंदियाणंपजत्तापज्जत्ताणंअट्ठजाइकुललोडिजोणिप्पमुहसयसहस्सा भवंतीतिमक्खायं, सेत्तं तेइण्दिय्स्ण्सार्स्माव्न्जीव्प्न्न्व्न्ना। 'अथ का सा त्रीन्द्रियसंसारसमापनजीवप्रज्ञाना ?, भगवानाह-त्रीन्द्रियसंसारसमापन्नजीवप्रज्ञाना अनेकविधा प्रज्ञप्ता, तामेव तद्यथेत्यादिनोपदर्शयति, एते च औपयिकप्रभृतयस्त्रीन्द्रिया देशविशेषतो लोकतश्चावगन्तव्याः, नवरं गोम्ही-कर्णसियालिया 'जे यावन्ने तहप्पगारा' येऽपि चान्ये तथाप्रकारास्ते सर्वेत्रीन्द्रिया ज्ञातव्या इतिशेषः, सव्वे 'ते संमुच्छिमानपुंसका' इत्यादि पूर्ववत्, 'etesiNa'mityAdi, एतेषां-त्रीन्द्रियाणामेवमादिकानाम्-औपयिकप्रभृतीनांपर्याप्तापर्याप्तानां सर्वसङ्ख्यया अष्टौजातिकुलकोटीनांयोनिप्रमुखाणि-योनिप्रवाहाणि शतसहस्राणि भवन्ति, अष्टौ कुलकोटिलक्षा भवन्तीति भावः, इत्याख्यातं तीर्थकृभिः, उपसंहारमाह-'setta'mityAdi । तदेवमुक्ता त्रीन्द्रिय संसारसमापन्नजीवप्रज्ञापना, सम्प्रति चतुरिन्द्रियसंसारसमापन्न-जीवप्रज्ञापनामाह मू. (151) से किंतं चौरिदियसंसारसमावन्नजीवपन्नवणा?, 2 अनेगविहापं0, taM0मू. (152) अंधिय पत्तिय मच्छिय मसगा कीडे तहा पयंगे y। ढंकुण कुक्कड कुक्कुह नंदावते य सिंगिरडे ॥ Page #52 -------------------------------------------------------------------------- ________________ पदं-1, उद्देशक:-, द्वारं मू. (153) किण्हपत्ता नीलपत्ता लोहियपत्ता हालिद्दपत्ता सुकिल्लपत्ता चित्तपक्खा विचित्तपक्खा ओहंजलिया जलचारिया गंभीरा णीणिया तंतवा अच्छिरोडा अच्छिवेहा सारंगा नेउरा दोला भमरा भरिली जरुला तोट्टा विंछुया पत्तविच्छुया छाणविच्छुया जलविच्छुया पियंगाला कणगा गोमयकीडा, जे यावन्ने तहप्पगारा, सव्वे ते संमुच्छिमा नपुंसंगा, ते समासओ दुविहा पन्नत्ता, taM0 - पजत्तगाय अपज्जत्तगा य, एएसिणं एवमाइयाणं चौरिदियाणं पज्जत्तापञ्जत्ताणं नव जाइकुलकोडिजोणिप्पमुहसयसहस्साइं भवतीतिमक्खायं, से तं चौरिंदियसंसारसमावन्नजीवपन्नवणा ॥ वृ. एतेऽपि चतुरिन्द्रिया लोकतः प्रत्येतव्याः, एतेषां च पर्याप्तापर्याप्तानां सर्वसङ्ख्यया जातिकुलकोटीनां नव लक्षा भवन्ति, शेषा अक्षरगमनिका प्राग्वत्, उपसंहारमाह- 'सेत्त' मित्यादि उक्ता चतुरिन्द्रियसंसारसमापन्नजीवप्रज्ञापना, सम्प्रति पञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापनामाह मू. (154) से किं तं पंचेदियसंसारसमावन्त्रजीवपन्नवणा ?, 2 चउव्विहा paM0, taM0 - नेरइयपंचिंदियसंसारसमावन्नजीवपन्नवणा, तिरिक्खजोणियपंचिंदियसंरसमावन्नजीवपन्नवणा मणुस्सपंचिंदियसंसारसमावन्नदजीवपन्नवणा देवपंचिंदियसंसारसमावन्नजीवपन्नवणा । वृ. अथ का सा पञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना ?, सूरिराह - पञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना चतुर्विधा प्रज्ञप्ता, तद्यथा - 'नैरयिके' त्यादि, अयम्-इष्टफलं कर्म निर्गतमयं येभ्यस्ते निरया - नरकावासास्तेषु भवा नैरयिकास्ते च ते पञ्चेन्द्रियसंसारसमापन्नजीवाश्च नैरयिकपञ्चेन्द्रियसंसारसमापन्नजीवास्तेषां प्रज्ञापना, तथा 'अञ्च गतौ' तिरोऽञ्चन्तीति तिर्यञ्चः, 'तिरसस्तिर्यतीति' तिरसस्तिर्यादेशः, तेषां योनिः - उत्पत्तिस्थानं तिर्यग्योनिस्तत्र भवास्तैय्योर्निकास्ते च ते पञ्चेन्द्रियसंसासरसमापन्नजीवाश्च तेषां प्रज्ञापना तैर्यग्योनिकपञ्चेन्द्रियसंसार समापन्नजीवप्रज्ञापना, तथा मनुशब्दो मनुष्यवाची यथा राजशब्दो राज्यन्याभिधायक, मनोरपत्यानि मनुष्याः, 'मनोर्यङ्गौ यश्चेति' यः प्रत्ययः षकारश्चागमः, अयंचयः प्रत्ययो जाताविति मनुष्यशब्दो जातिवाची राजन्यशब्दवत्, ते च ते पञ्चेन्द्रियसंसारसमापन्नजीवाश्च तेषां प्रज्ञापना मनुष्यपञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना, तथा दीव्यन्ति - स्वेच्छया क्रीडन्तीति देवाः भवनपत्यादयः ते च ते पञ्चेन्द्रियसंसारसमापन्नजीवाश्च तेषां प्रज्ञापना देवपञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना । / 49 तत्र नैरयिकप्रतिपादनार्थं प्रश्ननिर्वचनसूत्रे आह मू. (155) से किं तं नेरइया ?, नेरइया सत्तविहा पन्नत्ता taM0 - रयणप्पभापुढविनेरइया 1 सक्करप्पभापुढविनेरइया 2 वालुयप्पभापुढविनेरइया 3 पंकप्पभापुढविनेरइया 4 धूमप्पभापुढविनेरइया 5 तमप्पभापुढविनेरइया 6 तमतमप्पभापुढविनेरइया 7, ते समासओ दुविहा पन्नत्ता, taM0-पजत्तगा य अपजत्तगा य, से तं नेरइया ॥ वृ. सप्तविधत्वं नैरयिकाणां पृथिवीभेदेन अन्यथा प्रभूतभेदत्वमपि घटते, ततः पृथिवीभेदत एव सप्तविधत्वं तद्यथेत्यादिनोपदर्शयति- रत्नानि वज्रवैडूर्यादीनि, प्रभाशब्दोऽत्र सर्वत्रापि स्वभाववाची रत्नानि प्रभा - स्वरूपं यस्याः सा रत्नप्रभा - रत्नबहुला रत्नमयीति भावार्थ:, सा 104 Page #53 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं - 1-1/-/-/155 चासौ पृथिवी च 2 तस्यां नैरयिका रत्नप्रभापृथिवीनैरयिकाः, एवं 'सक्करप्पहापुढविनेरइया' इत्यादि भावनीयम्, उपसंहारमाह - 'सेत्तं नेरइया' ॥ अधुनोद्देशक्रमप्रामाण्यानुसरणतस्तिर्यक्पञ्चेन्द्रियान् प्रतिपिपादयिषुराह 50 मू. (156 ) से किं तं पंचिंदियतिरिक्खजोणिया ?, पंचिंदियतिरिक्खजोणिया तिविहा पन्नत्ता, taM0-1 जलयरपंचिंदियतिरिक्खजोणिया य 1 थलयपंचिंदियतिरिक्खजोणिया य 2 खहयरपंचदियतिरिक्खजोणिया य 3 / वृ. अथ के ते पञ्चेन्द्रियतिर्यग्योनिका ?, सूरिराह - पञ्चेन्द्रियतिर्यग्योनिकास्त्रिविधाः प्रज्ञप्ताः, तद्यथेत्यादि, 'जलयरे -' त्यादि, जले चरन्ति - पर्यटन्तीति जलचराः, 'आधारादिति' टप्रत्ययः, ते च ते पञ्चेन्द्रियतिर्यग्योनिकाश्च जलचरपञ्चेन्द्रियतिर्यग्योनिकाः, स्थले चरन्तीति स्थलचराः, खे- आकाशे चरन्तीति खचराः, प्राकृतत्वादार्षत्वाच्च 'खहचरा' इति सूत्रे पाठः, तत उभयत्रापि पञ्चेन्द्रियतिर्यग्योनिकशब्देन सह विशेषणसमासः । मू. (157) सेकिं तंजलयरपंचिंदियतिरिक्खजोणिया ?, जलयरपंचिंदियतिरक्खजोणिया पंचविहा पन्नत्ता, taM0 - 1 मच्छा 2 कच्छभा 3 गाहा 4 मगरा 5 सुसुमारा ॥ सें किं तं मच्छा ?, मच्छा अनेगविहा पन्नत्ता, taM0-सण्हमच्छा खवल्लमच्छा जुंगमच्छा विज्झडियमच्छा हलिमच्छा मगरिमच्छा रोहियमच्छा हलीसागरा गागरा वडा वडगरा गब्भया उसगारा तिमितिमिंगिला नक्का तंदुलमच्छा कणिक्कामच्छा सालिसत अथियामच्छा लंभणमच्छा पडागा पडागाइपडागा जे यावन्नेतहप्पगारा, सेत्तं मच्छा ॥ वृ. अथ के ते जलचरपञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह - जलचरपञ्चेन्द्रियतिर्यग्योनिकाः पञ्चविधाः प्रज्ञाप्तः, तदेव पञ्चविधत्वं तद्यथेत्यादिनोपदर्शयति 1 मत्स्याः 2 कच्छपाः, सूत्रे पकारस्य भकारः प्राकृतत्वात् 3 ग्राहा 4 मकराः 5 शिशुमाराः, प्राकृतत्वात्सूत्रे 'सुसुमारा' इति पाठः । मत्स्यादीनां च विशेषा लोकतो वेदितव्याः, मू. (158) से किं तं कच्छभा ?, कच्छभा दुविहा पन्नत्ता, taM0 -अट्ठिकच्छभा य मंसकच्छभा य से त्तं कच्छभा ॥ वृ. नवरमस्थिकच्छपा मांसकच्छपा इति-ये अस्थिबहुलाः कच्छपास्ते अस्थिकच्छपाः ये मांसबहुलास्ते मांसकच्छपाः । मू. (159) से किं तं गाहा ?, गाहा पंचविहा पन्नत्ता, taM0-1 दिली 2 वेढगा 3 मुद्धया 4 पुलया 5 सीमागारा, से त्तं गाहा ॥ मू. (160) से किं तं मगरा ?, मगरा दुविहा पन्नत्ता, तं - 1 सोंडमगरा य 2 मट्ठमगरा य, से त्तं मगरा । / से किं तं सुसुमारा ?, सुसुमारा एगागारा पन्नत्ता, से त्तं सुसुमारा। जे यावन्ने तहप्पगारा । ते समासओ दुविहा pa0 taM0 - संमुच्छिमा य गब्भवक्कंतिया य, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा, तत्थ णं जे ते गब्भवक्कंतिया ते तिविहा, pa0, taM0 - इत्थी पुरिसा नपुंसगा । एएसिणं एवमाइयाणं जलयरपचिंदियतिरिक्खजोणियाणं पज्जत्तापजत्ताणं अद्धतेरसजाइकुलकोडिजोणिप्पमुहसयसहस्सा भवन्तीति मक्खायं । सेत्तं जलयरपंचिंदियतिरिक्खजोणिया वृ. 'ते समासओ' इत्यादि, तेजलचरपञ्चेन्द्रियतैर्यग्योनिकाः समासतः - संक्षेपेण द्विविधाः Page #54 -------------------------------------------------------------------------- ________________ पदं - 9, उद्देशक:-, द्वारं 51 प्रज्ञप्ताः, तद्यथा-संमूर्च्छिमाश्च गर्भव्युत्क्रान्तिकाश्च, "मूर्च्छा मोहसमुच्छ्राययोः" अस्मात् संपूर्वात् संमूर्च्छनं संमूर्च्छ:, "अकर्तरि" इति भावे धञ्प्रत्ययः, गर्भोपपातव्यतिरेकेण एवमेव प्राणिनामुत्पाद इति भावः तेन निर्वृत्ताः संमूर्च्छिमाः "भावादिम" इति इमप्रत्ययः । गर्भे व्युत्क्रान्तिः - उत्पत्तिर्येषां ते, व्युत्क्रान्तिशब्दोऽत्रोत्पत्तिवाची, तथा पूर्वाचार्यप्रसिद्धेः, यदिवा 'गर्भात्' गर्भावासाद् व्युत्क्रान्तिः - निष्क्रमणं येषां ते गर्भव्युत्क्रान्तिकाः 'शेषाद् वा" इति कचसमासान्तः । चशब्दौ प्रत्येकं स्वगतानेकभेदसूचकौ । तत्र ये ते संमूर्च्छिमास्ते सर्वे नपुंसकाः संमूर्च्छिमभावस्य नपुंसकत्वाविनाभावित्वात् । ये तु गर्भव्युत्क्रान्तिकास्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा- स्त्रियः पुरुषा नपुंसकाः । एतेषां चोभयेषामपि शरीरावगाहनादिषु द्वारेषु यच्चन्तनं यच गर्भव्युत्क्रानतिकानां स्त्रीपुंसनपुंसकानां परस्परमल्पबहुत्वतचिन्तनं तज्जीवाभिगमटीकायां कृतमिति ततोऽवधार्यम् । 'एएसिणं' इत्यादि, एतेषामेवमादिकानामुपदर्शितप्रकारादीनां जलचरपञ्चेन्द्रियतैर्यग्योनिकानां पर्याप्तापर्याप्तानां सर्वसंख्ययाऽर्धत्रयोदशजातिकुलकोटीनां योनिप्रमुखानियोनिप्रवहाणि शतसहस्राणि भवन्तीत्याख्यातं भगवद्भिस्तीर्थकरैः । उपसंहारमाह- 'सेत्तं' इत्यादि, तदेवमुक्ता जलचरपञ्चेन्द्रियतैर्यग्योनिकाः । / सम्प्रति स्थलचरपञ्चेन्द्रियतैर्यग्योनिकानभिधित्सुराह मू. (161 ) से किं तं थलयरपंचिंदियतिरिक्खजोणिया ?, थलयरपंचिं0 दुविहा paM0, taM0 - चउप्पयथलयरपंचिं दियतिरिक्खजोया य परिसप्पथलयरपंचिंदियतिरिक्खजोणिया य । से किं तं चउप्पयथलयरपंचिंदियतिरिक्खजोणिया ?, चउप्पयथलयरपंचिंदियतिरिक्खजोणिया चउव्विहा paM0 taM0- एगखुरा बिखुरा गंडीपदा स्न्न्प्फ्दा। से किं तं एगखुरा ?, एगखुरा अनेगविहा paM0, taM0 - अस्सा अस्सतरा घोडगा गद्दभा गोरक्खरा कंदलगा सिरिकंदलगा आवत्तगा जे यावत्रे तहप्पगारा, सेत्तं एग्खुरा। से किं तं दुखुरा ?, दुखुरा अणेगविहा paM0, taM0-उड्डा गोणा गवया रोज्झा पसुया महिसा मिया संबरा वराहा आया एलगरुरुसरभचमरकुरंगगोकन्नमादि जे यावन्ने तहप्पगारा, सेत्तं दुखुरा । से किं तं गंडीपया ?, गंडीपया अनेगविहा paM0, taM0 - इत्थी हत्थीपूयणया मंकुणहत्थी खगा (ग्गा) गंडा जे यावन्ने0, सेत्तं गंडीपया ! से किं तं सणप्फया ?, अनेगविहा paM0, taM0 - सीहा वग्घा दीविया अच्छा मरच्छा परस्सरा सियाला बिडाला सुणगा कोलसुणगा कोकंतिया ससगा चित्तगा चिल्लगा जे यावन्ने0, सेत्तं सणप्फया । " ते समासओ दुविहा paM0 taM0 - संमुच्छिमा य गन्भवक्कन्तिया य, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा, तत्थ णं जे ते गब्भवक्कंतिया ते तिविहा paM0, taM0 - इत्थी पुरिसगा नपुंसगा । एएसिणं एवमाइयाणं थलयरपंचिंदियतिरिक्खजोणियाणं पञ्जत्तापञ्जत्ताणं दस जाइकुलकोडिजोणिप्पमुहसयसहस्सा भवन्तीतिमक्खायं । सेत्तं चउप्पयथलयरपंचिंदियतिरिक्खजोणिया । वृ. चत्वारि पदानि येषां ते चतुष्पदाः - अश्वादयः ते च ते स्थलचरपञ्चेन्द्रियतैर्यग्योनिकाश्च चतुष्पदस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः, उरसा भुजाभ्यां वा परिसर्पन्तीति परिसर्पाः - अहिनकुलादयः, ततः पूर्ववत् स्थलचरपञ्चेन्द्रियतैर्यग्योनिकपदेन सह विशेषणसमासः, चशब्दौ प्रत्येकं Page #55 -------------------------------------------------------------------------- ________________ 52 प्रज्ञापनाउपाङ्गसूत्रं-1-1/-/-/161 स्वगतानेकभेदसूचकौ, तदेवानेकभेदत्वं क्रमेणप्रतिपिपादयिषुरिदमाह-'सेकिंत' इत्यादि, अथ के ते चतुष्पदस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः ?, सूरिराह-चतुष्पदस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-'एगखुरा' इत्यादि, तत्र प्रतिपदमेकः खुरः-शफो येषां ते एकखुराः-अश्वादयः, द्वौ द्वौ खुरौ प्रतिपदं येषां ते द्विखुराः-उष्ट्रादयः, तथा चैकैकस्मिकन् पदे द्वौ द्वौशफौश्येते, गण्डीव-सुवर्णकाराधिकरणीस्थानमिवपदंयेषांतेगण्डीपादाः-हस्त्यादयः, तथा सनखानि-दीर्धनस्वपरिकलितानिपदानियेषांतेसनखपदाः-श्वादयः, प्राकृतत्वाच्च सणप्फया इति सूत्रे निर्देशः । अधुना एतानेव एकशखुरादीन् भेदतः क्रमेण प्रतिपिपादयिषुरिदमाह से किं तं' इत्यादि, सुगमम्, नवरं ये केचिजीवभेदाः प्रतीतास्ते लोकतो वेदित्व्याः। ते समासओदुविहापन्नत्ता' इत्यादिसूत्रप्रागवद्भावनीयम्, नवरमत्रजातिकुलकोटीनांयोनिप्रमुखानि शतसहस्राणि दशभवन्तीतिवेदितव्यम् । अत्रापिच संमूर्छिमानांगर्भव्युत्क्रान्तिकानांच प्रत्येक यत् शरीरादिद्वारेषु चिन्तनं यच्च स्त्रीपुंनपुंसकानां परस्परमल्पबहुत्वं तज्जीवाभिगमटीकातो वेदितव्यम्, 'सेत्तं चउप्पया' इत्यादि । मू. (162) से किं तं परिसप्पथलयरपंचिंदियतिरिक्खजोणिया ?, परिसप्पथलयर-0 दुविहा paM0, taM0-उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया यभुयपरिसप्पथलयरपंचिंदियातरिक्खजोणिया य । से किं तं उरपरिसप्पथलयरपंचिंदियति- रिक्खजोणिया ?, उरपरिसप्पथलयरपंचिंदियाउव्विहा paM0, taM0-अही अयगरा आसालिया म्होर्गा। से किं तं अही?, अही दुविहा paM0, taM0-दव्वीकरा य मौलिणो य, से किं तं दव्वीकरा दव्वीकरा अनेगविहापं0, taM0-आसीविसा दिट्ठीविसा उग्गविसा भोगविसा तयाविसा लालाविसा उस्सासविसा नीसासविसा कण्हसप्पा सेदसप्पाकाओदरा दज्झपुप्फा कोलाहा मेलिमिंदा सेसिंदा जेयावन्ने तहप्पगारा, सेत्त्ण्द्व्वीक्रा|से किंतंमौलिणो?, mauliNoanegavihApaM0,0-दिव्वागा गोणसा कसाहीया वइउला चित्तलिणो मंडलिणनो मालिणो अही अहिसलागा वासपडागा जे यावन्ने तहप्पगारा, सेत्तं मौलिणो, सेत्तं अही। ___ से किं तं अयगरा?, अयगरा एगागारा pa0, सेत्तं अय्ग्रा। सेकिंतंआसालिया?, कहिणंभंते! आसालिया संमुच्छति?,गोयमा! अंतोमणुस्सखितते अड्डाइजेसु दीवेसु निव्वाधाएणं पन्नरससु कम्मभूमिसु वाघायं पडुचच पंचसु महाविदेहेसु चक्कवट्टिखंधावारेसुवासुदेवखंधवरेसुलदेवखंधावारेसुमंडलियखंधावारेसुमहामंडलियखंधावारेसु गामनिवेसेसु नगरनिवेसेसु निगमनिवेसेसु खेडनिवेसेसु कब्बडनिवेसेसु मडंबनिवेसेसु दोणमुहनिवेसेसुपट्टणनिवेसेसुआगरनिवेसेसुआसमनिवेसेसुसंवाहनिवेसेसुरायहाणीनिवेसेसु एएसिणं चेव विनासेसुएत्थणं आसालिया संमुच्छति । जहन्नेणं अंगुलस्सासंखेजइभागमित्ताए ओगाहणाए उक्कोसेणं बारसजोयणाईतयणुरूवं च णं विक्खंभबाहल्लेणं भूमींदालित्ताणं समुढेइ, असन्नी मिच्छदिट्ठी अन्नाणी aMtomutta'ddhAuyA चेव कालं करेइ, सेत्तं आसालिया। __ सेकिंतंमहोरगा?, महोरगाअनेगविहापं0, taM0-अत्थेगइआअंगुलंपिअंगुलपुहुत्तियावि वियत्थिंपि वियत्थिपुहुत्तियावि रयणिपि रयणिपुहुत्तियावि कुच्छंपि कुच्छिपुहुत्तियावि घणुंपि घणुपुहुत्तयावि गाउयंपि गाउयपुहत्तयावि जोयणंपिजोयणपुहुत्तयावि जोयणसयंपि जोयणस Page #56 -------------------------------------------------------------------------- ________________ पदं-1, उद्देशक:-, द्वारं 53 यहुत्तयावि जोयणसहस्संपि, ते णं थले जाता जलेऽवि चरंति थलेऽवि चरन्ति, ते नत्थि इहं, बाहिरएसु दीवेसु समुद्दएसु हवंति, जे यावन्ने तहप्पगारा, सेत्तं महोरगा । - ते समासओ दुविहा paM0 taM0 - संमुच्छिमा य गब्भवकंतिया य, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा, तत्थ णं जे ते गब्भवक्कंतिया ते णं तिविहा paM0, taM0 - इत्थी पुरिसगा नपुंसगा एएसिणं एवमाइयाणं पज्जत्तापज्जत्ताणं उरपरिसप्पाणं दस जाइकुलकोडिजोणिप्पमुहसयसहस्सा भवतीतिमखायं, सेत्तं उरपरिसप्पा । से किं तं भुयपरिसप्पा ?, भुयपरिसप्पा अणेगविहा paM0 taM0- नौला सेहा सरडा सल्ला सरंठा सारा खोरा घरोइला विस्संभरा मूसा मंगुसा पयलाइया छीरविरालिया जहा चउप्पाइया, जे यावन्ने तहप्पगारा, ते समासओ दुविहा paM0 taM9 - संमुच्छिमा य गब्भवक्कंतिया य, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा, तत्थ णं जे ते गब्भवक्कंतिया ते णं तिविहा paM0 taM0 - इत्थी पुरिसा न्पुण्स्गा। एएसिणं एवमाइयाणं पज्जत्तापजत्ताणं भुयपरिसप्पाणं नव जाइकुलकोडिजोणियपमुहसयसहस्सा भवन्तीति मक्खायं, सेत्तं भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया, सेत्तं परिसप्पथलयरपंचिदियतिरिक्खजोणिया । वृ. अथ के ते परितपस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः ?, सूरिराह - परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिका द्विविधाः - द्विप्रकाराः प्रज्ञप्ताः, तद्यथा - 'उरपरिसप्प' इत्यादि, उरसा परिसर्पन्तीति उरः परिसर्पाः ते च ते स्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः उरः परिसर्पस्थलचलरपञ्चेन्द्रियतैर्यग्योनिकाः, भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः ते च ते स्थलचरपञ्चेन्द्रियतैर्यग्योनिकाश्च भुजपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः, चशब्दी प्रत्येकं स्वगतानेकभेदसूचकी, तत्रोरः परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकभेदानुपदिदर्शयिषुरिदमाह - 'से किं तं उरपरिसप्प' इत्यादि, अथ के ते उरः परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः सूरिराह - उरः परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाश्चतुर्विधाः प्रज्ञप्ताः - अहयोऽजगरा आसालिगा महोरगाः । एतेषामेव भेदानामवगमाय प्रश्ननिर्वचनसूत्राण्याह- 'से किं तं' इत्यादि, अथ के तेऽहयः गुरुराह - अहयो द्विविधाः प्रज्ञप्ताः, तद्यथा - दर्वीकराश्च मुकुलिनश्च, तत्र दर्वीव दर्वी-फणा तत्करणशीला दर्वीकराः, मुकुलं- फणाविरहयोग्या शरीरावयवविशेषाकृतिः सा विद्यते येषां ते मुकुलिनः, फणाकरणशक्तिविकला इत्यर्थः, अत्रापि चशब्दौ स्वगतानेकभेदसूचकौ । तत्र दर्वीकरभेदानभिधित्सुराह - 'से किं तं' इत्यादि, आश्यो- दंष्ट्राः तासु विषय येषां ते आशीविषाः, उक्तं च-'"आसी दाढा तग्गयविसा य आसीविसा मुणेयव्वा" इति दृष्टौ विषं येषां ते दृष्टिविषाः उग्रं विषं येषां ते उग्रविषाः भोगः-शरीरं तत्र विषं येशां ते भोगविषाः त्वचि विषं येषां ते त्वग्विषाः लाला - मुखात् स्रवः तत्र विषं येषां ते लालाविषाः निःश्वासे विषं येषां ते निःश्वासविषाः कृष्णसर्पादयो जातिभेदा लोकतः प्रतिपत्तव्याः, उपसंहारमाह- 'सेत्तं दव्वीकरा' मुकुलिनः प्रतिपिपादयिषुरिदमाह - 'से किंतं' इत्यादि, एतेऽपि लोकतो ऽवसेयाः । अजगराणामवान्तरजातिभेदा न विद्यन्ते तत उक्तम् - एकाकार अजगराः प्रज्ञप्ताः । आसालिगामभिधित्सुराह - 'से किं तं आसालिया' अथ का सा आसालिगा ?, एवं शिष्येण प्रश्ने कृते सति भगवान् आर्यश्यामो यदेव ग्रन्थान्तरेषु आसालिगाप्रतिपादकं गौतमप्रश्नभगवन्निर्वचनरूपं Page #57 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं-9-91-1-1162 सूत्रमस्ति तदेवागमबहुमानतः पठति-'कहिणं भंते!' इत्यादि, क्व 'ण' इति वाक्यालङ्कारे भदन्त!-परमकल्याणयोगिन्! आसालिगा संमूर्च्छति?,एषा हि गर्भजा न भवति किन्तुसंमूर्छिमैव तत उक्तं संमूर्च्छति, भगवानाह-गौतम ! अन्तः-मध्ये मनुष्य-क्षेत्रे-मनुष्यक्षेत्रस्य न बहिः, एतावता मनुष्यक्षेत्राद् बहिरस्या उत्पादो न भवतीति प्रतिपादितं, तत्रापि मनुष्यक्षेत्रे सर्वत्र न भवति किन्वर्द्धतृतीयेषु द्वीपेषु अर्द्ध तृतीयं येषां तेऽर्द्धतृतीयाः, अवयवेन विग्रहः, समुदायःसमासार्थः, तेषु, एतावता लवणसमुद्रे कालोदसमुद्रे वा न भवतीत्यावेदितमित्यर्थः 'निव्वाधाएणं' इत्यादि, निर्व्याधातेन-व्याघातस्याभावो निव्याघातं तेन यदि पञ्चसुभरतेषु पञ्चसु ऐरवतेषु सुषमसुषमादिरूपो दुष्षमदुष्षमादिरूपश्च कालो व्याघाततहेतुत्वा व्याघातो न भवति तदा पञ्चदशसु कर्मभूमिषुसंमूर्चछति, व्याघातं प्रतीत्य, किमुक्तं भवति? .. यदि पञ्चसु भरतेषु पञ्चस्वैरवतेषु यथोक्तरूपोव्याघातो भवति ततः पञ्चसु महाविदेहेषु संमूर्च्छति, एतावता त्रिंशत्यप्यकर्मभूमिषु नोपजायते इति प्रतिपादितम्, पञ्चदशसु कर्मभूमिषु पञ्चसुवामहाविदेहेषुनसर्वत्रसंमूर्च्छति, किन्तुचक्रवर्तिस्कन्धावारेषु, वाशब्दःसर्वत्रापि विकल्पार्थो द्रष्टव्यः, बलदेवस्कन्धावारेषु वासुदेवस्कन्धावारेषु, माण्डलिकः-सामान्यराजाऽल्पर्धिकः, महामाण्डलिकः स एवानेकदेशाधिपतिः तत्स्कन्धावारेषु, 'गामनिवेसेसु' इत्यादि, ग्रसति बुद्धयादीन् गुणानिति ग्रामः, यदिवा गम्यः शास्त्रप्रसिद्धानामष्टादशकराणामिति ग्रामः, निगमः-प्रभूततरवणिग्वर्गावासः, पांसुप्राकारविबद्धं खेटं, क्षुल्लकप्राकारवेष्टितं कर्बटम्, अर्द्धतृतीयगव्यूतान्तामान्तररहितंमडम्बम्, 'पट्टणत्ति' पट्टनं पत्तनंवा, उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात्, तत्र यन्नौभिरेव गम्यं तत् पट्टनं, यत्पुनर्शकटैधौटकैनौभिर्वा गम्यं तत् पत्तनं, यथा भृगुकच्छं, उक्त्ण्च्॥1॥ "पत्तनं शकटैगम्यं, घोटकैनौभिरेव c। नौभिरेव तु यद् गम्यं, पट्टनं tprcksste॥" द्रोणमुखं-बाहुल्येनजलनिर्गमप्रवेशम्, आकरो हिरण्याकरादिः, आश्रमः-तापसावसथोपलक्षित आश्रयः, संबाधोयात्रासमागतप्रभूतजननिवेशः, राजधानी-rAz2आधिष्ठानं न्ग्र्ण्। "एएसिणं' इत्यादि, एतेषां चक्रवर्तिस्कन्धावारादीनामेव विनाशेषूपस्थितेषु एत्थणंति' एतेषु चक्रवर्तिस्कन्धावारादिषु स्थानेषु आसालिका संमूर्च्छति, सा च जघन्यतोऽङ्गुलासंख्येयभागमात्रयाऽवगाहनया समुत्तिष्ठतीतियोगः, एतच्चोत्पादप्रथमसमयेवेदितव्यं, उत्कर्षतोद्वादश योजनानि, तदनुरूपं-द्वादशयोजनप्रमाणदैध्यानुरूपं 'विक्खंभबाहल्लेणं' ति विष्कम्भश्च बाहल्यं च विष्कम्भबाहल्यं समाहारो द्वन्द्वः तेन, विष्कम्भो-विस्तारः बाहल्यं-स्थूलता, भूमी 'दालित्ता णं' विदार्य समुपतिष्ठति, चक्रवर्तिस्कन्धावारादीनामधस्ताद् भूमेरन्तरुत्पद्यते इति भावः, सा चासंज्ञिनी-अमनस्का, संमूर्छिमत्वात्, मिथ्यादृष्टिः,सास्वादनसम्यकत्वस्यापितस्या (a)संभवात्, अत एवाज्ञानिनी अन्तर्मुहूर्तायुरेव कालं करोति, तदेवं ग्रन्थान्तर्गतं सूत्रं पठित्वा सूत्रकृत् सम्प्रति उपसंहारमाह-'सेत्तं आसालिया' / लसम्प्रति महोरगानभिधिसुराह- 'से किं तं' इत्यादि सुगम, नवरं वितस्तिदिशाङ्गुलप्रमाणा, रलिहस्तः, कुक्षिर्द्विहस्तमानः, धनुश्चतुर्हस्तं, गव्यतंद्विधनुःसहनप्रमाणं, चत्वारि गव्यतानि ___ Page #58 -------------------------------------------------------------------------- ________________ 55 पदं-1, उद्देशकः-, द्वारंयोजनं, इदं च वितस्त्यादि उच्छ्रायङ्गुलापेक्षया द्रष्टव्यं, शरीरप्रमाणस्य परिचिन्त्यमानत्वात्, तथा अस्तीति निपातोऽत्रबहुत्वाभिधायी प्रतिपदंच संबध्यते, ततोऽयमर्थः-सन्त्येके केचनमहोरगा अङ्गुलमपिशरीरावगाहनयाभवन्ति, तथा सन्त्येके केचनयेऽङ्गुलपृथक्त्विका अपि, अङ्गुलपृथकत्वं विद्यते येषांतेअङ्गुलपृथक्त्विकाः, "अतोऽनेकस्वरात्" इति इकप्रत्ययः,तेऽपिशरीरावगाहनया भवन्ति, अङ्गुलपृथकत्वमानशरीरावगाहनाअपिभवन्तीतिभावः, एवं शेषसूत्राण्यपि भावनीयानि तेणं' इत्यादि, ते अनन्तरोदितस्वरूपा महोरगाः स्थलचरविशेषत्वात् स्थले जायन्ते, स्थले च जाताः सन्तो जलेऽपि स्थल इव चरन्ति स्थलेऽपिचरन्ति, तथाभवस्वाभाव्यात्, यद्येवं ते कस्मादिह न दृश्यन्ते इत्याशङ्कायामाह-'ते नत्थि इहं' इत्यादि, 'ते' यथोक्तस्वरूपा महोरगा 'इह' मानुषे क्षेत्रे 'नस्थित्ति' न सन्ति, किन्तुबाह्येस्स्। द्वीपसमुद्रेषुभवन्ति, समुद्रेष्वपिचपर्वतदेवनगर्यादिषुस्थलेषुत्पद्यन्तेन जलेषु, स्थूलतरत्वात्, तत इहन dRshynte। जेयावने तहप्पगारा' इति, येऽपिचान्ये अङ्गुलदशकादिशरीरावगाहनमानास्तथाप्रकाराः सन्ति तेऽपि महोरगा ज्ञातव्याः उपसंहारमाह-'सेतं' इत्यादि, 'ते समासओ' इत्यादि प्राग्व भावनीयम् । एतेषामपि दशजातिकुलकोटीनां योनिप्रमुखाणि शतसहस्राणि । एतेषामपिच यत् शरीरादिषु द्वारेषु चिन्तनं यच्च स्त्रीपुंनपुंसकानामल्पबहुत्वं तज्जीवाभिगमटीकातो भावनीयम् । उरःपरिसर्पवक्तव्यतोपसंहारमाह- सेत्तं उर्प्रिस्प्पा'| अधुना भुजपरिसनिभिधित्सुराह-सुगम, नवरं ये भुजपरिसर्पविशेषा अप्रतीतास्ते लोकतोऽवसेयाः |amiissaaNcnvjaatikulkottiinaaNyoniprmukhaanishtshsraanni भवन्ति, यत्पुनः शरीरादिषुद्वारेषुचिन्तनं यच्च स्त्रीपुंनपुंसकानामल्पबहुत्वंतज्जीवाभिगमटीकातो वेदितव्यं सेत्तं' इत्यादि । सम्प्रति खचरपञ्चेन्द्रियतिर्यग्योनिकानभिधित्सुराह मू. (163) से किं तं खहयरपंचिंदियतिरिक्खजोणिया?, खहयरपंचिंदियतिरक्खजोणिया चउब्विहा paM0, taM0-चम्मपक्खी लोमपक्खी समुग्गपक्खी विययपक्खी, से किं तं चम्मपक्खी?, चम्सपक्खी अनेगविहापं0, taM0-वग्गुली जलोयाअडिल्ला भारंडपक्खी जीवंजीवा समुद्दवायसा कण्णत्तिया पक्खिविरालिया, जे यावन्ने तहप्पगारा, सेत्तं च्म्म्प्क्खी। से किं तं लोमपक्खी?, लोमपक्खी अनेगविहा paM0, तं-ढंका कंका कुरला वायसा चक्कागा हंसा कलहंसारायहंसा पायहंसा आडासेडी बगा बलागा पारिप्पवा कोंचा सारसामेसरा मसूरा मयूरा सत्तहत्था गहरा पोंडरिया कागा कामिंजुया वंजुलगा तित्तिरा वट्टगा लावगा कवोया कविंजला पारेवया चिडगा चासा कुक्कुडा सुगा बरहिणामयणसलागा कोइला सेहा वरिल्लगमाइ, सेत्तं लोम्प्क्खी। से किं तं समुग्गपरखी?, समुग्गपक्खी एगागारा पन्नत्ता, ते णं नत्थी इहं, बाहिरएसु दीवसमुद्देसु भवंति, सेत्तं समुग्गपक्खी । से किं तं विययपक्खी ?, विययपक्खी एगागारा पत्रत्ता, ते णं नस्थि इहं, बाहिरएसु दीवसमुद्देसु भवन्ति, सेत्तं विययपक्खी । ते समासओ दुविहा paM0, taM0-संमुच्छिमा य गब्भवतिया य, तत्थणंजे ते संमुच्छिमा ते सव्वे नपुंसगा, तत्थ णं जे ते गब्भवक्कंतिया ते णं तिविहा paM0, taM0-इत्थी पुरिसा न्पुण्स्गा। एएसिणं एवमाइयाणंखहयरपंचिंदियतिरिक्खजोणियाणं पज्जतापजत्ताणंबारस जाइकुलकोडि Page #59 -------------------------------------------------------------------------- ________________ 56 प्रज्ञापनाउपाङ्गसूत्रं-1- 1/-/-/163 जोणिपमुहसयसहस्सा भवन्तीति मक्खायं । वृ. अथ के ते खचरपञ्चेन्द्रियतैर्यग्योनिकाः ?, सूरिराह - चतुर्विधाः प्रज्ञप्ताः, - 'चम्मपक्खी' इत्यादि, चर्मात्मकौ पक्षौ चर्मपक्षौ तौ विद्येते येषां ते चर्मपक्षिणः, लोमात्मकौ पक्षी लोमपक्षी तद्वन्तो लोमपक्षिणः, तथा गच्छतामपि समुद्गकवत् स्थितौ पक्षौ समुद्गकपक्षौ तद्वन्तः समुद्गकपक्षिणः, विततौ नित्यमनाकुञ्चितौ पक्षौ येषां विततपक्षौ तद्वन्तो विततपक्षिणः । 'से किं तं' इत्यादि, अथ के ते चर्मपक्षिणः ?, चर्मपक्षिणोऽनेकविधाः प्रज्ञप्ताः, तद्यथावल्गुली इत्यादि, एते च भेदा लोकतोऽवसेयाः, 'जे यावन्ने तहप्पगारा' इति, येऽपि चान्ये तथाप्रकाराः - एवंरूपास्ते चर्मपक्षिणो द्रष्टव्याः, उपसंहारमाह- 'सेत्तं चम्मपक्खी' / लोमपक्षिप्रतिपादनार्थमाह- 'से किं तं' इत्यादि, एते च लोमपक्षिभेदा लोकतो वेदितव्याः । समुद्गकपक्षिप्रतिपादनार्थमाह- 'से किं तं' इत्यादि पाठसिद्धं, एवं विततपक्षिसूत्रमपि । 'ते समासओ' इत्यादि प्रागवद् भावनीयं, एतेषां द्वादश जातिकुलकोटीनां योनिप्रमुखानि शतसहस्राणि अमीषामपि शरीरादिषु द्वारेषु चिन्तनं स्त्रीपुनंपुंसकानामल्पबहुत्वं च जीवाभिगमटीकातः प्रतिपत्तव्यं, इह तु ग्रन्थगौरवभयान्न लिख्यते । अधुना विनेयजनानुग्रहाय द्वीन्द्रियप्रभृतिजातिकुलकोटिशतसहस्रसंख्याप्रपितादिका संग्रहिणीगाथामाह - सत्तट्टजाइकुलकोडिलक्ख नव अद्धतेरसाइं च । दस दस य होंति नवगा तह बारस चेव बोद्धव्या ॥ मू. (164) वृ. अत्र द्वीन्द्रियेभ्य आरभ्य यथासंख्येन संख्यापदयोजना, सा चैवं द्वीन्द्रियाणां सप्त जातिकुलकोटिलक्षाणि त्रीन्द्रियाणामष्टौ चतुरिन्द्रियाणां नव, जलचरपञ्चेन्द्रियाणामत्रयोदशानि, चतुष्पदस्थलचरपञ्चेन्द्रियाणां दश, उरः परिसर्पस्थलचरपञ्चेन्द्रियाणां दश, भुजपरिसर्पस्थलचरपञ्चेन्द्रियाणां नव, खचरपञ्चेन्द्रियाणां द्वादशेति । मू. (165) सेत्तं खहयरपंचिंदियतिरिक्खजोणिया, सेत्तं पंचिंदियतिरिक्खजोणिया । वृ. उपसंहारमाह-'सेत्तं' इत्यादि । तदेवमुक्ताः पञ्चेन्द्रियतैर्यग्योनिकाः । सम्प्रति मनुष्यानभिधित्सुराह मू. (166 ) से किं तं मणुस्सा ?, मणुस्सा दुविहा paM0, taM0 - संमुच्छिममणुस्सा य गब्भवक्कं तियमणुस्सा य, से किं तं संमुच्छिममणुस्सा ?, कहि णं भंते! संमुच्छिममणुस्सा संमुच्छंति ?, गोयमा अंतो मणुस्साखित्ते पणयालीसाए जोयणसयसहस्सेसु अड्डाइजेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसुतीसाए अकम्मभूमीसु छपन्नाए अंतरदीवएसु गब्भवकंतियमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणएसु वा वंतेसु वा पित्तेसु वा पूएसु वा सोणिएसु वा सुक्केसु वा सुक्कपुग्गल परिसाडेसु वा विगयजीवकलेवरेसु वा थीपुरिससंजोएसु वा नगरनिद्धमणेसु वा सव्वेसु चेव असुइट्ठाणेसु, एत्थ णं संमुच्छिममणुस्सा संमुच्छंति, अंगुलस्स असंखेज्जइभागमेत्ताए ओगाहणाए असन्नी मिच्छदिट्ठी अन्नाणी सव्वाहिं पज्जत्तीहिं अपज्जत्तगा अंतोमुहुत्ताउया चेव कालं करेंति । से त्तं संमुच्छिममणुस्सा ॥ से किं तं गब्भवक्कंतियमणुस्सा ?, गब्भवक्कंतियमणुस्सा तिविहा paM0, taM0-कम्मभूमगा अकम्मभूमगा अंतरदीवगा, से किं तं अंतरदीवगा ?, अंतरदीवगा अट्ठावीसविहा paM0, तं - एगेरुया Page #60 -------------------------------------------------------------------------- ________________ पदं-1, उद्देशकः-, द्वार _____ 57 आहासिया वेसाणिया नंगोला हयकन्ना गयकन्ना गोकन्ना सक्कुलिकन्नाआयंसमुहा मेंढमुहा अयोमुहा गोमुहा आसमुहाहत्थिमुहा सीहमुहावग्घमुहा आसकन्ना हरिकन्ना अकन्ना कण्णपाउरणा उक्कामुहा मेहमुहा विजुमुहा विजुदंता घणदंता लट्ठदंता गूढदंता सुद्धदंता । सेत्तं अण्त्र्दीव्गा। से किंतं अकम्मभूमगा?, तीसविहा paM0, पंचहिं हेमवएहिं पंचहिं हिरण्णवएहिं पंचहिं हरिवासेहिं पंचहिं रम्मगवासेहिं पंचहिं देवकुरूहिं पंचहिं उत्तरकुरूहिं । सेत्तं अक्म्म्भूम्गा। वृ. अत्रापि संमूर्छिममनुष्यविषये प्रवचनबहुमानतः शिष्याणामपि च साक्षाद् भगवतेदमुक्तमिति बहुमानोत्पादनार्थमङ्गान्तर्गतमालापकं पठति-'कहिणं भन्ते' इत्यादि, सुगमं, नवरं 'सव्वेसु चेव असुइट्ठाणेसुत्ति' अन्यान्यपि यानि कानिचिद् मनुष्यसंसर्गवशादशुचिभूतनि स्थानानि तेषु सर्वेष्विति । उक्ताः संमूर्छिममनुष्याः, अघुना गर्भव्युत्क्रान्तिकमनुष्यप्रतिपादनार्थमाह-'कम्मभूमगा' इतिकर्म-कृषिवाणियादिमोक्षानुष्ठानंवा कर्मप्रधानाभूमिर्येषांतेकर्मभूमाः आर्षत्वात्समासान्तोऽप्रत्ययः कर्मभूमाएव कर्मभूमकाः, एवमकर्मा यथोक्तकर्मविकला भूमिर्येषां तेअकर्मभूमाः ते एवाकर्मभूमकाः, अन्तरशब्दो मध्यवाची, अन्तरे-लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपाः तद्गता अन्तरद्वीपगाः, "अस्ति पश्चानुपूर्वी" इति न्यायख्यापनार्थं प्रथमतोऽन्तरद्वीपगान्प्रतिपादयति-'से किंतं' इत्यादि सुगम, नवरमष्टाविंशतिविधा इतियाशा एवयावप्रमाणा यावदपान्तराला यन्नामानोहिमवत्पर्वतपूर्वापरदिग्व्यवस्तिताःअष्टाविंशतिविधाअन्तरद्वीपास्तादशा एव तावत्प्रमाणा तावदपान्तरालास्तन्नामान एव शिखरिपर्वतपूर्वापरदिग्व्यवस्थिता अपि, ततोऽत्यन्तसहशतया व्यक्तिभेदमनपेक्ष्यान्तरद्वीपा अष्टाविंशतिविधा एव विवक्षिता इति तज्जातमनुष्या अप्यष्टाविंश-तिविधा उक्ताः। तानेवनामग्राहमुपदर्शयति-तंजहा एगोरुया' इत्यादि, एते सप्तचतुष्काः, अष्टाविंशतिसंख्यत्वात्, एतेच प्रत्येकं हिमवति शिखरिणि च, तत्र हिमवद्गतास्तावद्भाव्यन्ते-इह जम्बूद्वीपे भरतस्य हैमवतस्य च क्षेत्रस्य सीमाकारी भूमिनिमग्नपञ्चविंशतियोजनोयोजनशतोच्छ्रयपरिमाणो भरतक्षेत्रापेक्षया द्विगुणविष्कम्भो हेममयश्चीनपट्टव) नानावर्णविशिष्टद्युतिमणिनिकरपरिमण्डितोभयपार्श्वः सर्वत्र तुल्यविस्तारो गगनमण्डलोल्लेखिरत्नमयैकादशकूटोपशोभितो वज्रमयतलविविधमणिकनकमण्डिततटभागदशयोजनावगाढपूर्वपश्चिमयोजनसहनायामदक्षिणोत्तरपञ्चयोजनशतविस्तारः पद्मदशोभितशिरोमध्यभागः सर्वतः कल्पपादपश्रेणिरमणीयः पूर्वापरपर्यन्ताभ्यां लवणोदार्णवजलसंस्पर्शी हिमवन्नामा पर्वतः, तस्य लवणोदार्णवजलसंस्पर्शादारभ्य पूर्वस्यां पश्चिमायाश्च दिशिप्रत्येकं द्वेद्वेगजदन्ताकारे दंष्ट्रेविनिर्गते, तत्राइशान्यां दिशियाविनिर्गतादंष्ट्रातस्यां हिमवतः पर्यन्तादारभ्य त्रीणियोजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे योजनशतत्रयायामविष्मकम्भः किञ्चिन्यूनैकोनपञ्चाशदधिकनवयोजनशतपरिरय एकोरुकनामा द्वीपो वर्तते, अयं च पञ्चधनुःशतप्रमाणविष्कम्भया द्विगव्यूतोच्छ्रितया पद्मवरवेदिकया सर्वतः परिमण्डितः, तस्याश्च पद्मवरवेदिकाया वर्णकोजीवाभिगमटीकायामिव वेदितव्यः,साऽपिच पद्मवरवेदिका सर्वतः सामस्त्येन वनखण्डपरिक्षिप्ता, वनाच्च वनखण्डस्यायं विशेषः-प्रायो बहूनां समानजातीयानामुत्तमानांमहीरुहाणां समुदायोवनं, यथाअसोकवनंचम्पकवनमिति, अनेकजाती Page #61 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं-1 यानामुत्तमानां महीरुहाणां समूहो वनखण्डः, उक्तं च जीवाभिगममूलटीकायाम् "एगजाइएहिं खंडेहिं वणं, अनेगजाइएहिं उत्तमेहिं वनसंडे' इति, तस्य च वनखण्डस्य चक्रवालतया विष्कम्भो देशोने द्वे योजने, परिक्षेपः पद्मवरवेदिकाप्रमाणः, अस्य च वनखण्डस्य वर्णकः प्रतिपादितोऽस्ति, सचातीव गरीयानिति नोपदर्शितः, केवलं जीवाभिगमटीकातोऽवसेयः, तस्यैव हिमवतः पर्यन्तादारभ्य दक्षिणपूर्वस्यां दिशि त्रीणि योजनशतानि लसवणसमुद्रमवगाह्य द्वितीयदंष्ट्राया उपरि एकोरुकद्वीपप्रमाण आभासिकनामा द्वीपो वर्तते, तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य दक्षिणपश्चिमायां - नैऋतकोण इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रमवगाह्य दंष्ट्राया उपरि यथोक्तप्रमाणो वैषाणिकनामा द्वीपः, तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य पश्चिमोत्तरस्यां दिशि-वायव्यकोणे इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रमध्ये दंष्ट्रामतिक्रम्यात्रान्तरे पूर्वोक्तप्रमाणो नाङ्गोलिकनामा द्वीपः, एवमेते चत्वारो द्वीपा हिमवतश्चतसृष्वपि विदिक्षु तुल्यप्रमाणा अवतिष्ठन्ते, उक्तं ca11911 "चुल्लहिमवंतपुव्वावरेण विदिसासु सागरं तिसए । गंतूनंतरदीवा तिन्नि सए हुंति विच्छिन्ना ॥ ॥ 2 ॥ औणापन्ननवसए किंचूणं परिहि तेसिमे नामा । एगोरुयगाभासिय वेसाणिय चेव नंगूली ॥ " तत एषामेको रुकादीनां चतुर्णां द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिवदिक्षु प्रत्येकं चत्वारि चत्वारि योजनशतान्यतिक्रम्य चतुर्योजनशतायामविष्कम्भाः किञ्चिन्यूनपञ्चषष्टिसहितद्वादशयोजनशतपरिक्षेपाः यथोक्तपद्मवरवेदिकानवखण्डमण्डितपरिसराः जम्बूद्वीपवेदिकातश्चतुर्योजनशतप्रमाणान्तरा हयकर्णगजकर्णगोकर्णशष्कुलीकर्णनामानश्चत्वारो द्वीपाः, तद्यथाएकोरुकस्य परतो हयकर्णः आभासिकस्य परतो गजकर्णः वैषाणिकस्य परतो गोकर्णः नाङ्गोलिकस्य परतो शष्कुलीकर्ण इति । तत एतेषामपि हयकर्णादीनां चतुर्णां द्वीपानां परतः पुनरपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं पञ्च पञ्च योजनशतानि व्यतिक्रम्य पञ्चयोजनशतायामविष्कम्भा एकाशीत्यधिक- पञ्चदशयोजनशतपरिक्षेपाः पूर्वोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितबाह्यप्रदेशा जम्बूद्वीपवेदिकातः पञ्चयोजनशतप्रमाणान्तरा आदर्शमुख 1 मेण्ढमुख 2 अयोमुख 3 गोमुख 4 नामानश्चत्वारो द्वीपाः, तद्यथा - हयकर्णस्य परत आदर्शमुखः गजकर्णस्य परतो मेण्ढमुखः गोकर्णस्य परतो ऽयोमुखः शष्कुलीकर्णस्य परतो गोमुख इति । एवमग्रेऽपि भावना कार्या, एतेषामप्यादर्शमुखादीनां चतुर्णां द्वीपानां परतो भूयोऽपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं षट् षट् योजनशतान्यतिक्रम्य षड्योजनशतायामविष्कम्भाः सप्तनवत्यधिकाष्टादशयोजनशतपरिक्षेपा यथोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिकाः षड्योजनशतप्रमाणान्तरा अश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखनामानश्चत्वारो द्वीपाः । एतेषामप्यश्वमुखादीनां चतुर्णां द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं सप्त 2 योजनशतान्यतिक्रम्य सप्तयोजनशतायामविष्कम्भावनयोदशाधिकद्वाविंशतियोजनशतपरिरयाः पूर्वोक्तप्रमाणपद्मवरवेदिकावनखण्डसमवगूढा जम्बूद्वीपवेदिकातः सप्तयोजनशतप्रमाणान्तरा अश्वकर्णहरिकर्णाकर्णकर्णप्रावरणनामानश्चत्वारो द्वीपाः । 58 -1/-/-/166 Page #62 -------------------------------------------------------------------------- ________________ पदं-1, उद्देशकः-, द्वारं तत एतेषामश्वकर्णादीनां चतुर्णा द्वीपानांपरतो यथाक्रमंपूर्वोत्तरादिविधिक्षुप्रत्येकमष्टावष्टौ योजनशतान्यतिक्रम्याष्टयोजनशतायामविष्कम्भा एकोनत्रिंशदधिकपञ्चविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितपरिसराजम्बूद्वीपवेदिकातोऽटयोजनशतप्रमाणान्तरा उल्कामुखमेघमुखविद्युन्मुरखविधुद्दन्ताभिधानाश्चत्वारो द्वीपाः । ततोऽमीषामपिउल्कामुखादीनां चतुर्णा द्वीपानांपरतो यथाक्रमंपूर्वोत्तरादिविदिक्षुप्रत्येक नवनवयोजनशतान्यतिक्रम्यनवयोजनशतायामविष्कम्भाः पञ्चचत्वारिंशदधिकाष्टाविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणपद्मवरवेदिकावनखण्डसमवगूढा जम्बूद्वीपवेदिकातो नवयोजनशतप्रामाणान्तरा धनदन्तलष्टदन्तगूढदन्तशुद्धदन्तनामानश्चत्वारो द्वीपाः। एवमेते हिमवति पर्वते चतसृषु विदिक्षु व्यवस्थिताः सर्वसंख्ययाऽष्टाविंशतिः, एवं हिमवत्तुल्यवर्णप्रमाणेपद्मद्दप्रमाणायामविष्कम्भावगाहपुण्डरीकहदोपशोभिते शिखरिण्यपि पर्वते लवणोदार्णवजलसंस्पर्शादारभ्य यथोक्तप्रमाणान्तरासु चतसृषु विदिक्षु व्यवस्थिता एकोरुकादिनामानोऽक्षणापान्तरालायमविष्कम्भाअष्टाविंशतिसंख्याद्वीपा वक्तव्याः, सर्वसंख्ययाषट्पञ्चाशदन्तरद्वीपाः, एतद्गता मनुष्या अप्येतनामानः उपचारात्, भवति च तात्स्थ्यात् तद्वयपदेशः, यथापञ्चालदेशनिवासिनः पुरुषाः पञ्चाला इति, तेचमनुष्या वज्रर्षभनाराचसंहननिनः कङ्कपक्षिपरिणामा अनुलोमवायुवेगा समचतुरनसंस्थानाः, __ तद्यथा-सुप्रतिष्टितकूर्मचारुचरणाः सुकुमारश्लक्ष्णप्रविरलोरमकुरुविन्दवृत्तडङ्घायुगला निगूढसुबद्धसंधिजानुप्रदेशाः करिकरसमवृत्तोरवः कण्ठीरवसदशकटीप्रदेशाः शक्रायुधसममध्यभागाः प्रदक्षिणावर्तनाभिमण्डलाः श्रीवत्सलाञ्छितविशालमांसलक्षःस्थलाः पुरपरिघाऽनुकारिदीर्घबाहवः सुश्लिष्टमणिबन्धा रक्तोत्पलपत्रानुकारिशोणपाणिपादतलाः चतुरङ्गुलप्रमाणसमवृत्तकम्बुग्रीवाः शारदाशशाङ्कसौम्यवदनाःछत्राकारशिरसोऽस्फुटितस्निग्धकान्तिश्लक्ष्णमूर्द्धजाः कमण्डलु कलश यूपस्तूप वापी ध्वज पताका सौवस्तिक यव मत्स्य मकर कूर्म रथवर स्थालांशुकाष्टापदाङ्कुश सुप्रतिष्ठकमयूर श्रीदामाभिषेक तोरणमेदिनीजलधिवरभवनादर्शपर्वतगजवृषभसिंहच्छत्रचामररूपरंशस्तोत्तमद्वात्रिंशल्लक्षणधराः । स्त्रियोऽपिसुजातसर्वाङ्गसुन्दर्यःसमस्तमहेलागुणसमन्विताः संहताङ्गुलिपद्मदलवत्सुकुमारकूर्मसंस्थानमनोहारिचरणा रोमरहितप्रशस्तलक्षणोपेतजङ्घायुगला निगूढमांसलजानुप्रदेशाः कदलीस्तम्भनिभसंहतसुकुमारपीवरोरुका वदनायामप्रमाणत्रिगुणमांसलविशालजघनधारिण्यः स्निग्धकान्तिसुविभक्तश्लक्ष्णरोमराजयः प्रदक्षिणावर्ततरङ्गभङ्गुरनाभिमण्डलाः प्रशस्तलक्षणोपेतकुक्षयः संगतपाआः कनककलशोपमसंहितात्युन्नतवृत्ताकृतिपीवरपयोधराः सुकुमारबाहुलतिकाः सौवस्तिकशङ्खचक्राद्याकृतिलेखालङ्कृतपाणिपादतलाः वदनविभागोच्छ्रितमांसलकम्बुग्रीवाः प्रशस्तलक्षणोपेतमांसलहनुविभागा दाडिमपुष्पानुकारिशोणिमाघरौष्ठा रक्तोत्पलतालुजिह्वा विकसितकुवलयपत्रायतकान्तलोचना आरोपितचापपृष्ठाकृतिसुसंगतभ्रूलतिकाः प्रमाणोपपन्नललाटफलकाः सुस्निग्धकान्तश्लक्ष्णशिरोरुहाः पुरुषेभ्यः किञ्चिदूनोच्छ्रायाः स्वभावत उदारशृङ्गारचारुवेषाः प्रकृत्यैव ह्सित्भ्न्नित्विलास्विस्स्य्प्र्म्नैपुन्न्योपेताः॥ तथा मनुष्या मानुष्यश्च स्वभावत एव सुरभिवदनाः प्रतनुक्रोधमानमायालोभाःसंतोषिणो Page #63 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं-1- 1/-/-/166 निरौत्सुक्या मार्दवार्जवसंपन्नाः सत्यपि मनोहारिणि मणिकनकमौक्तिकादौ ममत्वकारणे ममत्वाभिनिवेशरहिताः सर्वथाऽपगतवैरानुवन्धा हस्त्यश्वकरभगोमहिशष्यादिसद्भावेऽपि तत्परिभोगपराङ्मुखाः पादविहारिणो ज्वरादिरोगयक्षभूतपिशाचादिग्रहमारिव्यसनोपनिपातविकलाः परस्परप्रेष्यप्रेषकभावरहितत्वादहमिन्द्राः, तेषां पृष्ठकरण्डकानि चतुःषष्टिसंख्याकानि चतुर्थातिक्रमे चाहारग्रहणं, आहारोऽपि च न शाल्यादिधान्यनिष्पन्नः किन्तु पृथ्वीमृत्तिका कल्पद्रुमाणां पुष्पफलानि च, तथाहि जायन्ते खलु तत्रापि विनसात एव शालिगोधूममाषमुद्गादीनि धान्यानि, परं न तानि मनुष्याणामुपभोगं गच्छन्ति, या तु पृथ्वी सा शर्करातोऽप्यनन्तगुणमाधुर्या, यश्च कल्पद्रुमपुष्पफलानामास्वादः स चक्रवर्तिभोजनादप्यधिकगुणः, तथा चोक्तम्- "तेसिणं भंते ! पुप्फफलाणं केरिसए आसाए पन्नते ?, गोयमा ! से जहानामए रन्नो चाउरंतस्स चक्कवट्टिस्स कल्लाणे भोयणजाए सय सहस्सनिफन्ने वन्नोवए रसोवए फासोवए आसायणिजे दप्पणिज्जे मयणिजे बिंहणिजे सव्वेंदियगायपल्हायणिज्जे आसाएणं पन्नत्ते, एत्तोवि इट्ठतराए चेव पन्नत्ते" / 60 ततः पृथ्वी कल्पद्रुमपुष्पफलानि च तेषामाहारः, तथाभूतं चाहारमाहार्य प्रासादादिसंस्थाना ये गृहाकाराः कल्पवृक्षास्तेषु यथासुखमवतिष्ठन्ते, न च तत्र क्षेत्रे दंशमशकयूकामत्कुणमक्षिकादयः शरीरोपद्रवकारिणो जन्तव उपजायन्ते, येऽपि च जायन्ते भुजगव्याघ्रसिंहादयस्तेऽपि मनुष्याणां न बाधायै प्रभवन्ति, नापि ते परस्परं हिंस्यहिंसकभावे वर्तन्ते, क्षेत्रानुभावतो रौर्दानुभावरहितत्वात्, मनुष्ययुगलानि च पर्यवसानसमये युगलं प्रसुवते, तच्च युगलमेकोनाशीतिदिनानि पालयन्ति, तेषां शरीरोच्छ्रयोऽष्टौ धनुःशतानि, पल्योपमासंख्येयभागप्रमाणमायुः, उक्तं ca"antaradIvesu नरा धणुसयमडुसिया सया मुइया । पालंति मिहुणधम्मं पल्लस्स असंखभागाऊ ॥ चउसट्ठि पिट्ठकरंडयाणि मणुयाणा तेसिमाहारो । भत्तस्स चउत्थस्स य गुणसीइदिणाणि पालणया । / " 119 11 स्तोककषायतया स्तोकप्रेमानुबन्धतया च ते मृत्वा दिवमुपसर्पन्ति, मरणं च तेषां जृम्भिकाकासक्षुतादिमात्रव्यापारपुरस्सरं भवति, न शरीरपीडारम्भपुरस्सरमिति । तदेवमुक्ता अन्तरद्वीपगाः । साम्प्रतमकर्मभूमकप्रतिपादनार्थमाह- अथ के तेऽकर्मभूमकाः ?, सूरिराह - अकर्मभूम- कास्त्रिंशद्विधाः प्रज्ञप्ताः, तच्च त्रिंशद्विधत्वं क्षेत्रभेदात्, तथा चाह- 'तंजहापंचहिं हेमवएहिं' इत्यादि, पञ्चभिर्हेमवतैः पञ्चभिर्हेरण्यवतैः पञ्चभिर्हरिवर्षैः पञ्चमी रम्यकवर्षैः पञ्चभिर्देवकुरुभिः पञ्चभिरुत्तरकुरुभिर्भिद्यमाना त्रिंशद्विधा भवन्ति, षण्णां पञ्चानां त्रिंशत्संख्यात्मकत्वात् । तत्र पञ्चसु हैमवतेषु पंचसु हैरण्यवतेषु मनुष्या गव्यूतप्रमाणशरीरोच्छ्रयाः पल्योपमायुषो वज्रर्षभनाराचसंहननाः समचतुरनरसंस्थानाः चतुःषष्टिपृष्ठकरण्डकाश्चतुर्थातिक्रमभोजिन एकोनाशीतिदिनान्यपत्यपालकाः, उक्तं च 119 11 "गाउयमुच्चा पलिओवमाउणो वज्ररिसहसंघयणा । हेमवएरन्नवए अहमिंदनरा मिहुणवासी ॥ चउसट्टी पिट्ठकरंडयाण मणुयाण तेसिमाहारो । भत्तस्स चउत्थस्स य guNasIdiNa'vaccapAlaNayA / / " // 2 // // 2 // Page #64 -------------------------------------------------------------------------- ________________ 61 पदं-1, उद्देशकः-, द्वारं पञ्चसु हरिवर्षेषु पञ्चसु रम्यकेषु द्विपल्योपमायुषो द्विगव्यूतप्रमाणशरीरोच्छ्रया वज्रर्षभनाराचसंहननाः समचतुरस्रसंस्थानाःषष्ठभक्तातिक्रमेआहारग्राहिणोअष्टावंशत्यधिकशतसंख्यपृष्ठकरण्डकाश्चतुःषष्टिदिनान्यपत्यपालकाः, आह c॥1॥ "हरिवासरम्मएसुंआउपाणं स्रीर्मुस्सेहो। पलिओवमाणि दोन्नि उ दोन्नि उ कोसुस्सिया भ्न्निया। ॥ 2 ॥ छट्ठस्स य आहारो चउसद्विदिणाणि पालणा तेसि । पिट्ठकरंडाण सयं अट्ठावीसं मुणेयव्वं ॥ " / पञ्चसु देवकुरुषु पञ्चसूत्तरकुरुषु त्रिपल्योपमायुषो गव्यतत्रयप्रमाणशरीरोच्छ्रयाः समचतुरस्रसंस्थाना वज्रर्षभनाराचसंहननिनः षट्पञ्चाशदधिकशतद्वयप्रमाणपृष्ठकरण्डका अष्टमभक्तातिक्रमाहारिण एकोनपञ्चाशद्दिनान्यपत्यपालकाः, तथा चोक्त्म्॥1॥ "दोसुवि कुरूसु मणुया तिपल्लपरमाउणो तिकोसुच्चा। पिट्टिकरंडसयाइं दो छ्प्प्न्नाईम्न्नुयान्न्ण्॥ ॥ 2 ॥ सुसमसुसमानुभावं aNubhavamANANa'vaccagovaNayA / औणापन्नदिणाइं अत्त्त्थ्म्भ्त्त्स्स्माहारो॥" एतेषु सर्वेष्वपि क्षेत्रेष्वन्तरद्वीपेष्विव मनुष्याणामुपभोगाः कल्पद्रुमसंपादिताः, नवरमन्तरद्वीपापेक्षया पञ्चसु हैमवतेषु पञ्चसु हैरण्यवतेषु मनुष्याणामुत्थानबलवीर्यादिकं कल्पपादपफलानामास्वादोभूमेर्माधुर्यमित्येवमादिकाभावाः पर्यायानधिकृत्यानन्तगुणा द्रष्टव्याः, तेभ्योऽपि पञ्चसु हरिवर्षेषु पञ्चसु रम्यकवर्षेषु अनन्तगुणाः, तेभ्योऽपि पञ्चसु देवकुरुषु पञ्चसूत्तरकुरुषु अनन्तगुणाः, तदेवमुक्ता अकर्मभूमकाः । संप्रतिकर्मभूमकप्रतिपादनार्थमाह मू. (166) से किंतं कम्मभूमगा?, कम्मभूमगा पन्नरसविहा paM0, taM0-पंचहिं भरहेहिं पंचहिं एरवएहिं पंचहिं महाविदेहेहिं, ते समासओ दुविहा paM0, taM0-A रियाय मिलिक्खूय, से किंतं मिलिक्खू ?, मिलिक्खू अनेगविहा paM0, taM0_ -सगा जवणा चिलाया सबरबब्बरमुरंडोटभडगनिण्णगपक्कणिया कुलक्खगोंडसिहलपारसगोधा कोंचांबडैदमिलचिल्ललपुलिंदहारोसदोबवोक्काणगन्धा हारवा पहलियाज्झलरोमपासपउसा मलया य बंधुया य सूयलिकोंकणगमेयपल्हवमालव मग्गर आभासिआ कणवीर ल्हसिय खसा खासियणेदूर मोंढ डोंबिल गलओस पओस कक्केय अक्खाग हणरोमग हूणरोमग भरु मरुय चिलाय वियवासी य एवमाइ, सेत्तं मिलिक्खू। वृ.अथ के ते कर्मभूमकाः?, सूरिराह कर्मभूमकाः पञ्चदशविधाः प्रज्ञप्ताः, तच्च पञ्चदशविधत्वं क्षेत्रभेदात्, तथाचाह-'पञ्चहिं भरहेहिं' इत्यादि, पञ्चभिर्भरतैः पञ्चभिरैरवतैः पञ्चभिर्भहाविदेहैर्भिद्यमानाः पञ्चदशविधा भवन्ति, ते च पञ्चदशविधा अपि समासतो द्विविधाः प्रज्ञप्ताः, -आर्या म्लेच्छाश्च, तत्र आराद् हेयधर्मेभ्यो याताः--प्राप्ता उपादेयधमैरित्यार्याः, "पृषोदरादयः" इतिरूपनि-पत्तिः, म्लेच्छाः-अव्यक्तभाषासमाचाराः, "म्लेच्छ अव्यक्तायांवाचि" इति वचनात्, भाषाग्रहणं चोपलक्षणं, तेन शिष्टाऽसंमतसकलव्यवहारा म्लेच्छा इति प्रतिपत्तव्यं । तत्राल्पवक्तव्यत्वात् प्रथमतो म्लेच्छवक्तव्यातामाह-'से किं तं' इत्यादित, अथ के ते ___ Page #65 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्र-1-1/-/-/166 म्लेच्छाः ?, मिलिक्खू' इति निर्देशः प्राकृतत्वाद् आराषत्वाच्च, सूरिराह-म्लेच्छा अनेकविधाः प्रज्ञप्ताः, तच्चानेकविधत्वं शक-यवन-चिलात-शबर-बर्बरादिदेशभेदात्, तथा चाह-'तंजहा सगा' इत्यादि, शकदेशनिवासिनः शकाः, यवनदेशनिवासिनो यवनाः, एवं सर्वत्र, नवरममी नानादेशा लोकतो विज्ञ्येयाः॥ आर्यप्रतिपादनार्थमाह मू. (168) से किं तं आरिया ?, आरिया दुविहा paM0, taM0-इडिपत्तारिया य अणिडिपत्तारियाय, से किंतंइडिपत्तारिया?, इडिपत्तारियाछव्विहा paM0, taM0-अरहंता चक्कवट्टी बलदेवा वासुदेवा चारणा विजाहरा, सेत्तं इद्द्द्दिप्त्तारिया। से किंतंअणिड्डिपत्तारिया?, अणिड्डिपत्तारिया नवविहाप0,taM0-खेत्तारियाजातिआरिया कुलारिआ कम्मारिया सिप्पारिओ भासारिया नाणारिया दंसणारिया चारित्तारिया। से किं तं खेत्तारिया?, खेत्तारिया अद्धछब्बीसतिविहाणा paM0, taM0-र मू. (167) रायगिह मगह चंपा अंगा तह तामालित्ति वंगा y। . कंचणपुरं कलिंगा वाणारसी चेव कासी y। मू. (168) साएय कोसला गयपुरं च कुरु सोरियं कुसट्टा y। कंपिल्लं पंचाला अहिछत्ता जंगला चेव ॥ मू. (169) बारवई सोरट्ठा मिहिल विदेहा य वच्छ कोस्ण्बी। नंदिपुरं संडिल्ला भद्दिलपुरमेव मलया y॥ मू. (170) वैराड वच्छ वरणा अच्छा तह मत्तियावै द्स्न्न्न्ना। सोत्तियवई यचेदी वीयभयं सिंधुसोवीरा ॥ मू. (171) महुरा य सूरसेना पावा भंगी यमास पुरिवट्टा । सावत्थी य कुणाला कोडीवरिसंच लाटा y॥ मू. (172) सेयवियाविय नयरी केकयाद्धं च आरियं भ्न्निय्ण्। इत्थुप्पत्ती जिणाणं चक्कीणं राम्क्न्न्हान्न्ण्॥ वृ.सुगमं, नवरं 'रायगिहमगह' इत्यादि, राजगृहनगरम्, मगधो जनपदः, एवं सर्वत्रापि अक्षरसंस्कारो विधेयः, भावार्थस्त्वयम्-1 भगधेषु जनपदेषु राजगृहनगरम्, 2 अङ्गेषु चम्पा 3 वङ्गेषु तामलिप्ती 4 कलिङ्गेषु काञ्चनपुरं 5 काशिषु वाराणसी 6 कोसलासु साकेतं 7 कुरुषु गजपुरं 8 कुशावर्तेषु सौरिक9पाञ्चालेषुकाम्पिल्यं, 10 जङ्गलेषुअहिच्छत्रा 11 सुराष्ट्रेषुद्वारावती 12 विदेहेषु मिथिला 13 वत्सेषुकौशाम्बी 14 शाण्डिल्येषुनन्दिपुरं, 15 मलयेषु भद्दिलपुरं 16 वत्सेषु वैराटपुरं 17 वरणेषु अच्छापुरी 18 दशार्णेषु मृत्तिकावती 19 चेदिषु शौक्तिकावती 20 वीतभयं सिन्धुषु सौवीरेषु 21 मथुरा शूरसेनेषु 22 पापा भङ्गेषु 23 मास पुरिवट्टा 24 कुणालेषु श्रावस्ती 25 लाटासु कोटिवर्षं 26 श्वेताम्बिकानगरी केकयजनपदार्दद्धे एतावदर्द्धषड्विशतिजनपदात्मकं क्षेत्रमार्य भणितं, कुतः? इत्याह 'इत्थुप्पत्ती' इत्यादि, यस्मादत्र-एषुअर्द्धषड्विंशतिसंख्येषुजनपदेषूत्पतक्तिर्जिनानंतीर्थकराणां चक्रवर्तिना रामाणां-बलदेवानां कृष्णानां-वासुदेवानां तत आर्य, एतेन क्षेत्रार्यानार्यव्यवस्था दर्शिता-यत्र तीर्थकरादीनामुत्पत्तिस्तदार्यं shessmnaarymiti| Page #66 -------------------------------------------------------------------------- ________________ पदं-1, उद्देशकः--, द्वारं 63 मू. (173) से तं खेत्तारिया ॥ से किं तं जाइआरिया ?, जाइआरिया छब्विहा paM0, तंजहा वृ. उक्ताः क्षेत्रार्याः, सम्प्रति जात्यार्यप्रतिपादनार्थमाह-सुगम, नवरं यद्यपि शास्त्रान्तरेष्वनेका जातय उपवर्णयन्ते तथाऽपि लोके एता एव । मू. (174) अंबट्ठा य कलिंदा य, विदेहा वेण्द्गाइया। हरिया चुंचुणा चेव, छ एया इब्भजाईओत वृ.अम्बष्ठ-कलिन्द-वैदेह-वेदंग-हरित-चुंचुणरूपाइभ्यजातयोऽभ्यर्चनीया जातयः प्रसिद्धाः, तत एताभिर्जातिभिरुपेता जात्यार्या नशेषजातिभिः । / मू. (175) सेत्त्ण्जाइआरिया|से किंतंकुलारिया?, कुलारियाछव्विहापं0, taM0-उग्गा भोगा राइन्ना इक्खागा.नाया कौरव्वा, सेत्तं कुलारिया। से किं तं कम्मारिया ?, कम्मारिया अनेगविहा paM0, taM0-दोसिया सुत्तिया कप्पासिया सुत्तवेयालिया भंडवेयालिया कोलालिया नरवाहणिया जे यावन्ने तहप्पगारा, सेत्तं क्म्मारिया। से किं तं सिप्पारिया ?, सिप्पारिया अनेगविहा paM0, taM0-तुण्णागा तंतुवाया पट्टागा देयडा वरुट्टाछविया कट्टपाउयारा मुंजपाउयाराछत्तारा वज्झारापुच्छरालेप्पारा चित्तारासंखारा दंतारा भंडारा जिज्झगारा सेल्लारा कोडिगारा, जे यावन्ने तहप्पगारा, से तं सिप्पारया ॥ से किं तंभासारिया ?, भासारिया जे णं अद्धमागहाए भासाए भासेंति, tattha'vi यणं जत्थबंभी लिवी पवत्तै, बंभीएणं लिवीएअट्ठारसविहे लेक्खविहाणे paM0, taM0-बंभीजवणाणिया दोसापुरिया खरोट्टी पुक्खरसारिया भोगवैया पहराइया अंतक्खरिया अक्खरपुट्ठिया वेणइया निण्हइया अंकलिवी गणियलिवी गंधव्वलिवी आयंसवलिवी माहेसरी दोमिलिवी पोलिन्दी, से त्ण्भासारिया। से किंतं नाणारिया?, नाणारिया पंचविहा paM0, taM0-आभिनिबोहियनाणारिया सुयना- णारिया ओहिनाणारिया मनपज्जवनाणारिया केवलनाणारिया, सेत्तं नान्नारिया। से किं तं दंसणारिया ?, दसणारिया दुविहा paM0, taM0-सरागदसणारिया य वीयरायदं सणारिया य, से किं तं सरागदसणारिया ?, सरागदसणारिया दसविहा paM0, तं वृ. 'तुण्णागा' इत्यादि, तुन्नाकाः-सूच्याजीविनःतन्तुवायाः- कुविन्दाः पट्टकाराःपट्टकूलकुविन्दाः, देयडा-दृतिकाराः वरुट्टाः-पिच्छिकाः छर्विकाः-कटादिकाराः कट्ठपाउराकाष्ठापादुकाकाराः, एवं मुंजपाउयारा, 'छत्तारा' छत्रकाराः, एवं शेषाण्यपिपदानि भावनीयानि ब्राह्मी यवनानीत्यादयोलिपिभेदास्तु स्ण्प्र्दायाद्व्सेयाः|उक्ताभास्सार्याः, सम्प्रतिज्ञानार्यानाह-'से किंतं' इत्यादि सुगमम् । दर्शनार्यानाह-अथ के ते दर्शनार्याः ?, सूरिराह-दर्शनार्या द्विविधाः प्रज्ञप्ताः, तद्यथा-सरागदर्शनार्या वीतरागदर्शनार्याश्च, तत्र सरागं-सकषायं यद्दर्शनं तेनार्या; सरागदर्शनार्याः वीतरागं-उपशान्तकषायंक्षीणकषायं वा यद्दर्शनं तेनार्या वीतरागदर्शनार्याः । तत्र सरागदर्शनार्यप्रतिपादनापर्थमाह-'सेकिंतं' इत्यादि, अथ के ते सरागदर्शनार्याः ?, सूरिराहसरागदर्शनार्या दशविधाः प्रज्ञप्ताः, तद्यथा-- मू. (176) निसग्गुवएसरुई आणरुई सुत्तबीयरुइमेव । अभिगमवित्थररुई किरियास्ण्खेव्ध्म्म्रुई॥ Page #67 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं-1-1/-/-/176 वृ. 'निसग्गुवएस' इत्यादि, अत्र रुचिशब्दः प्रत्येकमभिसंबध्यते, ततो निसर्गरुचिरिति द्रष्टव्यं तत्र निसर्गः - स्वभावः तेन रुचिः - जिनप्रणीततत्त्वाभिलाषरूपा यस्य स निसर्गरुचिः, उपदेशो-गुर्वादिना वस्तुतत्त्वकथनं तेन रुचिः - उक्तस्वरूपा यस्य स उपदेशरुचिः, आज्ञा - सर्वज्ञवचनात्मिका तस्यां रुचिः - अभिलाषो यस्य स आज्ञारुचिः, जिनाज्ञैव मे तत्त्वं न शेषं युक्तिजातमिति योऽभिमन्यते स आज्ञारुचिरिति भावार्थः, w 64 'सुत्तबीयरुइमेवत्ति' अत्रापि रुचिशब्दः प्रत्येकमभिसंबध्यते, सूत्रम् - आचारङ्गाद्यङ्गप्रविष्टं अङ्गबाह्यम्-आवश्यकदशवैकालिकादि तेन रुचिर्यस्य स तथा, सूत्रमाचारादिकमङ्गप्रविष्यमङ्गबाह्मावश्यकादिकमधीयानो यः सम्यकत्वमवगाहते प्रसन्नप्रसन्नतराध्यवसायश्च भवति स सूत्ररुचिरिति भावार्थः, बीजमिव बीजं - यदेकमप्यनेकार्थप्रबोधोत्पादकं वचः तेन रुचिर्यस्य स बीजरुचिः, अनयोश्च पदयोः समाहारद्वन्द्वः तेन नपुंसकनिर्देशः, एवेति समुच्चये, 'अहिगमवित्थाररुइत्ति' अत्रापि रुचिशब्दस्य प्रत्येकमभिसंबन्धः, अधिगमरुचिर्विस्ताररुचिश्च तत्राधिगमो - विशिष्टं परिज्ञानं तेन रुचिर्यस्यासावधिगमरुचिः, विस्तारोव्यासः सकलद्वादशाङ्गस्य नयैः पर्यालोचनमिति भावः, तेनोपबृंहिता रुचिर्यस्य स विस्ताररुचिः, 'किरियासंखेव धम्मरुइत्ति' रुचिशब्दस्यात्रापि प्रत्येकं संबन्धात् क्रियारुचिः संक्षेपरुचिर्धर्मरुचिरिति द्रष्टव्यं तत्र क्रिया सम्यक्संयमानुष्ठानं तत्र रुचिर्यस्य स क्रियारुचिः, संक्षेपः- संग्रहः तत्र रुचिर्यस्य विस्तरार्थापरिज्ञानात् स संक्षेपरुचिः धर्मे अस्तिकायधर्मे श्रुतधर्मादौ वा रुचिर्यस्य स धर्मरुचिरिति गाथासंक्षेपार्थः ॥ मू. (177) भूयत्येणाहिगया जीवाजीवे य पुन्नापावं च । सहसंमुइया आसवसंवरे य रोएइ उ निसग्गो । / वृ. व्यासार्थं तु सूत्रकृदेव स्वत आह- 'भूयत्थेण' इत्यादि, 'भूयत्थेण' इति भावप्रधानो निर्देशः, ततोऽयमर्थः - भूतार्थत्वेन - सद्भूता अमी पदार्था इत्येवंरूपेण यस्याधिगताः परिज्ञाता जीवाजीवाः पुण्यं पापमा श्रवं संवरः चशब्दद् बन्धादयश्च, कथमधिगताः ? इत्याह- 'सहसम्मुइआ' इति आर्षत्वाद् विभक्तिलोपाच्च सहसंमत्या सह-आत्मना या संगता मतिः सा सहसंमतिः तया, किमुक्तं भवति ? - परोपदेशनिरपेक्षया जातिस्मरणप्रतिभादिरूपया मत्या, न केवलमधिगताः, किन्तु तान् जीवादीन् पदार्थान् वेदयतेऽनुरोचयति च तत्त्वरूपतयाऽऽत्मसात्परिणामयति चेति भावः, एष निसर्गरुचिर्विज्ञेय इति शेषः । अमुमेवार्थं स्पष्टतरमभिधत्सुराहयू. (178) जो निदिट्ठे भावे चउव्विहे सद्दहाइ सयमेव । एमेव नन्नहत्तिय निसग्गरुइत्ति नायव्वो ॥ वृ. 'जो जिनदिट्ठे भावे' इत्यादि, यो जिनध्ष्टान् भावान् द्रव्यक्षेत्रकालभावभेदतो नामादिभेदतो वा चतुर्विधान् स्वयमेव-उपदेशनिरपेक्षश्रः श्रद्दधाति, केनोल्लेखेन श्रद्दधाति ?, तत आह-'एवमेव एतत्-जीवादि यथा जिनैर्दष्टं नान्यथा इति, चः समुच्चये, एष । निषर्गरुचिरिति ज्ञातव्यः ॥ मू. (179) एए चेव उ भावे उवदिट्ठे जो परेण सद्दहै । छउमत्थेण जिनेन व उवएसरुइत्ति नायव्वो । Page #68 -------------------------------------------------------------------------- ________________ 65 पदं-1, उद्देशकः-, द्वारं वृ.उपदेशरुचिमाह-एएचेव' इत्यादि, एतानेवजीवादिभावान् परेण छद्मस्थेन जिनेन वोपदिष्टान् श्रद्दधाति एष उपदेशरुचिरिति ज्ञ्यात्व्य्ः। मू. (180) जो हेउमयाणतो आणाए रोयए पवयणं तु। एमेव नन्नहत्ति य एसो आणारुई नाम । / वृ. आज्ञारुचिमाह-'जो हेउमयानंतो' इत्यादि, यो हेतुं-विवक्षितार्थगमकमजानानः प्रवचनमाज्ञयैवतुशब्दएवकारार्थः केवलयारोचते, कथम्? इत्याह-एवमेतत्प्रवचनोक्तमर्थजातं नान्यथेति एष आज्ञ्यारुचिर्नाम्। मू. (181) जो सुत्तमहिजंतो सुएण ओगाहई उ सम्मत्तं । ___ अंगेण बाहिरेण व सो सुत्तरुइत्ति नाय्व्यो। वृ. सूत्ररुचिमाह-'जो सुत्तं' इत्यादि, यः सूत्रम्-अप्रविष्टमङ्गबाह्यं वा अधीयानस्तेन श्रुतेना- ङ्गप्रविष्टेनाङ्गबाह्येन वा सम्यकत्वमवगाहते स सूत्ररुचिरिति ज्ञातव्यः । मू. (182) एगपएनेगाइं पदाइजो पसरई उ सम्मत्तं । उदएव्व तिल्लबिंदू सो बीयरुइत्ति नाय्व्वो॥ वृ.बीजरुचिमाह-'एगपएनेगाई' इत्यादि, एकेन पदेन प्रक्रमाजीवादीनामनेकानि पदानि प्राकृतत्वेन विभक्तिव्यत्ययादनेकेषुजीवादिषुपदेषुयः सम्यकत्वमितिधर्मधर्मिणोरभेदोपचारात् सम्यकत्ववान् आत्मा प्रसरति तुशब्दोऽवधारणाराथः प्रसरत्येव, कथम्? इत्याह-उदक इव तैलबिन्दुः, किमुक्तं भवति ?-यथा उदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाक्रमति तथैकदेशोत्पन्नरुचिप्यात्मा तथाविधक्षयोपशमभावादशेषेषुतत्त्वेषुरुचिमान्भवति स एवंविधो बीजरुचिरिति ज्ञ्यात्व्य्ः। मू. (183) सो होइ अभिगमरुई सुयनाणं जस्स अत्थओ दित्तुण्। . इक्कारस अंगाई पइन्नगा दिट्ठिवाओ y॥ वृ. अधिगमरुचिमाह-'सो होइ' इत्यादि, यस्य श्रुतज्ञानमर्थतो दृष्टमेकादशाङ्गन, प्रकीर्णकमित्यत्र जातावेकवचनं, ततोऽयमर्थः-प्रकीर्णकानि उत्तराध्ययनादीनि दृष्टिवादः चशब्दागुपाङ्गानि च स भ्व्त्य्धिग्म्रुचिः। मू. (184) दव्वाण सव्वभावा सव्वपमाणेहिं जस्स उव्ल्द्धा। सव्वाहिं नयविहीहिं वित्थाररुइत्ति नाय्व्वो॥ वृ.विस्ताररुचिमाह-'दव्वाण' इत्यादि, द्रव्याणां-धर्मास्तिकायादीनामशेषाणामपि सर्वे भावाः-पर्याया यथायोगंसर्वप्रमाणैः-प्रत्यक्षादिभिः सर्वैश्च नयनिधिभिः-नैगमादिनयप्रकारैः उपलब्धाः स विस्ताररुचिरितिज्ञातव्यः, सर्ववस्तुपर्यायप्रपञ्चावगमेन तस्या रुचेरतिनिर्मलरूपतया भावात् । मू. (185) दसणनाणचरिते तवविनए स्व्व्स्मीगुत्तीसु। जो किरियाभावरुई सो खलु किरियारुई नाम । / वृ. क्रियारुचिमाह-'दसण' इत्यादि, दर्शनंचज्ञानंचचारित्रंच दर्शनज्ञानचास्त्रिंसमाहारो 105] Page #69 -------------------------------------------------------------------------- ________________ 66 प्रज्ञापनाउपाङ्गसूत्र-1-1/-1-1185 द्वन्द्वः तस्मिन् तथा तपसि विनये च तथा सर्वासु समितिषु-ईर्यासमित्यादिषु सर्वासु च गुप्तिषुमनोगुप्तिप्रभृतिषु यः क्रियाभावः स क्रियारुचिः, किमुक्तं भवति ? -यस्य भावतो दर्शनाद्याचारानुष्ठाने रुचिरस्ति स खलु क्रियारुचिर्नाम्। मू. (186) अनभिगहियकुदिट्ठी संखेवरुइत्ति होइ नाय्व्यो। अविसारओ पवयणे अनभिग्गहिओ य सेसेसु । वृ. संक्षेपरुचिमाह- 'अनभिग्गहिय' इत्यादि, नाभिगृहीता कुत्सिता प्टिरय्येनासावनभिगृहीतकुष्टिः, अविशारदःप्रवचने जिनप्रणीते शेषेषुचकपिलादिप्रणीतेषु प्रवचनेषुअनभिगृहीतो - न विद्यते आभिमुख्येनोपादेयतया गृहीतं-ग्रहणमस्य इत्यनभिगृहीतः, पूर्वमनभिगृहीतकुष्टिरित्यनेन दर्शनान्तरपरिग्रहः प्रतिषिद्धः अनेनपरदर्शनपरिज्ञानमात्रमपि निषिद्धमिति विशेषः, स इत्थंभूतः संक्षेपरुचिरिति ज्ञातव्यः । / मू. (187) जो अत्थिकायधम्मं सुयधम्मं खलु चरित्तधम्मं च । सद्दहै जिनाभिहियं सो धम्मरुइत्ति नायव्वो । वृ.धर्मरुचिमाह-'जोअस्थिकाय' इत्यादि, यः खलुजीवोऽस्तिकायानांधर्मास्ति-कायादीनां धर्म-गत्युपष्टम्भकत्वादिरूपंस्वभावं श्रुतधर्मंचारित्रधर्मंच जिनाभिहितं श्रद्दधातिसधर्मरुचिरिति ज्ञ्यात्व्य्ः॥ मू. (188) परमत्थसंथवो वा सुदिट्ठपरमत्थसेवणा वावि । वावनकुदसणवजणा य स्म्म्त्त्स्द्ध्न्ना॥ वृ. तदेवं निसर्गाधुपादिभेदाद् दशधा रुचिरूपं दर्शनमुक्तं, सम्प्रति यैर्लिङ्गैरिदमुत्पन्नमस्ति इति निश्चीयते तानि लिङ्गान्युपदर्शयन्नाह-'परमत्थसंथवो वा' इत्यादि, परमाश्च-तात्त्विकाश्च तेऽर्थाश्च-जीवादयस्ते परमार्थः तेषु संस्तवः-परिचयः, तात्पर्येण बहुमानपुरस्सरं जीवादिपदा- विगमायाभ्यास इतियावत्, वाशब्दः समुच्चये, सुष्ठु-सम्यग्रीत्या दृष्टाः परमार्थाः-जीवादयो यैस्ते सुदृष्टपरमार्थाः तेषां सेवना-पर्युपास्तिः सुदृष्टपरमार्थसेवनं, स्त्रीत्वं प्राकृतत्वात्, वाशब्दो'- नुक्तसमुच्चये, यथाशक्ति तद्वैयावृत्यप्रवृत्तिश्च, अपिः समुच्चये, तथा 'वावन्नकुदंसणत्ति' दर्शनशब्दः- प्रत्येकमभिसंबध्यते, व्यापन्न-विनष्टं दर्शनं येषांत व्यापत्रदर्शनाः-निह्नवादयः तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः-शाक्यादयस्तेषां वर्जनं व्यापनकुदर्शनवर्जनम्, 'सम्मत्त सद्दहणा' इति सम्यकत्वश्रद्धानं, एतैः परमार्थसंस्तवादिभिः सम्यकत्वमस्तीति श्रद्धीयते इत्यर्थः । मू. (189) निस्संकिय निक्कंखिय निव्वितिगिच्छा अमूढदिट्ठी y। उववूहथिरीकरणे वच्छल्लपभावणे अत्त्त्थ्॥ ___ वृ.अस्य च दर्शनस्याचारा अष्टौ, ते च सम्यक् परिपालनीयाः, तदतिक्रमेण दर्शनस्याप्यतिक्रमभावात्, अतस्तानुपदर्शयितुमाह-'निस्संकिय' इत्यादिशङ्कनं शङ्कितं, देशशङ्का सर्वशङ्का चेत्यर्थः, निर्गतंशङ्कितंयस्मादसौ निःशङ्कितः, देशर्वसङ्कारहित इतिभावार्थः, तत्रदेशशङ्का-समाने जीवत्वे कथमेको भव्यः अपरस्त्वभव्य इति?, सर्वशङ्का-प्राकृतनिबन्धत्वात्सकलमेवेदं प्रवचनं परिकल्पितं भविष्यतीति, नचेयं देशशङ्का सर्वशङ्का वा युक्ता, यत इह द्विविधा भावाः, तद्यथा Page #70 -------------------------------------------------------------------------- ________________ पदं-1, उद्देशकः-, द्वारं 67 ॥ 1 ॥ हेतुग्राह्या अहेतुग्राह्याश्च तत्र हेतुग्राहाय जीवास्तित्वादयः, तत्साधकप्रमाणसद्भावात्, अहेतुग्राह्या अभव्यत्वादयः, अस्मदाद्यपेक्षया तत्साधकहेतूनामसंभवात्, प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनमिति, प्राकृतोऽपि च निबन्धः प्रवचन्सय् बालाद्यनुग्रहार्थः, उक्तं चबालस्त्रीमूढमूर्खाणां नृणां चारित्रकाङ्क्षिणाम्, अनुग्रहार्थतत्वज्ञैः सिद्धान्तः प्राकृतः स्मृतः ॥ "अपि च- प्राकृतोऽपि निबन्धः प्रवचनस्य दृष्टेष्टाविरोधी अतः कथमवान्तरपरिकल्पनाशङ्का ?, सर्वज्ञमन्तरेणान्यस्य दृष्टेष्टाविरोधिवचनासंभवात्, निःशङ्कित इति जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचरणात् तव्याधान्यविवक्षायां दर्शनाचार उच्यते, एतेन दर्शनदर्शनिनोः कथंचिदभेदमाह, एकान्तभेदे तु अदर्शनिन इव तत्फलायोगतो मोक्षाभावप्रसङ्गः, एवमुत्तरेष्वपि त्रिषु पदेषु भावना कार्या, तथा 'निष्कामश्रित इति, काङ्क्षणं काङ्क्षितं निर्गतं काङ्क्षितं यस्मादसौ निष्काङ्क्षितः, देशसर्वकाङ्क्षरहित इत्यर्थः, तत्र देशकाङ्क्षा - एकं दिगम्बरादिदर्शनमभिकाङ्क्षते सर्वकाङ्क्ष - सर्वाण्येव दर्शनानि शोभनानीत्येवमनुचिन्तनं, इयं च द्विधाऽप्ययुक्ता, शेषदर्सनेषु षड्जीवनिकायपीडाया असत्प्ररूपणायाश्च भावात् । तथा विचिकित्सा-मतिविभ्रमः फलं प्रति संशय इतियावत् निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः, 'साध्वेवं जिनशासनं, किन्तु प्रवृत्तस्य सतो ममास्मात् फलं भविष्यति न वा ?, क्रियायाः कृषिबलादिषु उभयथाऽप्युपलब्धेः' इतिविकल्परहितः, न ह्यविकल उपाय उपेयवस्तुप्रापको न भवतीति संजातनिश्चयो निर्विचिकित्स इति भावः, एतावताऽशेन निःशङ्किताद् भिन्नः, यद्वा 'निव्विदुगुंछो' इति निर्विद्धज्जुगुप्सः साधुजुगुप्सारहित इत्यर्थः, उदाहरणं च विद्वज्जुगुप्सायां श्रावकदुहिता । तथा 'अमूढदिट्ठी यत्ति' बालतपस्वितपोविद्यातिशयदर्शनैर्न मूढा - स्वभावाच्चलिता 6ष्टिः- सम्यग्दर्शनरूपा यस्यासावमूढदृष्टिः, अत्रोदाहरणं सुलसाश्राविका, सा ह्यम्बडपरिव्राजकसमृद्धीरुपलभ्यापि न संभोहं गता । तदेवं गुणिप्रधान आचार उक्तः, सम्प्रति गुणप्रधानमाह - 'उववूह' इत्यादिउपबृंहणं च स्थिरीकरणं च उपबृंहणस्थिरीकरणे, तत्रोपबृंहणं नाम समानधानर्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणं, स्थिरीकरणं धर्माद् विषीदतां तत्रैव स्थापनं । वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, तत्र वात्सल्यं समानधार्मिकाणां प्रीत्योपकारकरणं, प्रभावना धर्मकथादिभिस्तीर्थप्रख्यापना । अयं च गुणप्रधाननिर्देशो गुणगुणिनोः कथञ्चिदभेदख्यापनार्थः अन्यथा एकान्ताभेदे गुणनिवृत्तौ गुणिनोऽपि निवृत्तेः शून्यतापत्तिः । एतेऽष्टौ दर्शनाचाराः ॥ मू. (190) से त्तं स्राग्द्ण्स्न्नार्रिया। से किं तं वीयरायदंसणा रिया ?, विहा paM0, taM0-उवसंतकसायवीय- रायदंसणा रिया य खीणकसायवीयरायदंसणा रिया य । से कं तं उवसंतकसायवीयरायदंसणा रिया ?, उवसंत0 रिया दुविहा paM0, taM0 - पढमसमयौवसंतकसायवीयरायदंसणा रियाय अपढमसमयौवसंतकसायवीयरायदंसणा रिया य, अहवा चरिमसमयौवसंतकसायवीयरायदंसणा रियाय अचरिमसमयौवसंतकसाय- वीयरादंसणा रिया य । Page #71 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्र-1-1/-/-/190 से किंतं खीणकसायवीयरायदंसणा रिया ?, खीणकसायवीयरायदंसणा रिया दुविहा paM0, taM0-छउमत्थखीणकसायवीयरायदंसणा रिया ये केवलिखीणकसायवीयरायदंसणा रियाय्। से किंतंछउमत्थखीणकसायवीयरायदंसणारिया?, छउमत्थखीणकसायवीयरायदंसणायरिया दुविहा paM0, taM0-सयंबुद्धछउमत्थखीणकसायवीयरायदंसणारिया य बुद्धबोहियछउमत्थखीणकसायवीयरायदंसणा रिया य, सेकिंतंसयंबुद्धछउमत्थखीणकसायवीयरायदंसणारिया?, सयंबुद्धछउमत्थखीणकसायवीयरायदंसणा रिया दुविहा paM0, taM0-पढमसमयसयंबुद्धछउमत्थखीणकसायवीयरायदंसणा रिया य अपढमसमयसयंबुद्धछउमत्थखीणकसायवीयरायदंसणारिया य, अहवा चरिमसमयसयंबुद्धछउमत्थखीणकसायवीयरायदसणारिया य अचरिमसमयसयंबुद्धछउमत्थखीणकसायवीयरायदंसणा रियाय, से तं स्य्ण्बुद्ध्छुम्त्थ्खीन्न्क्साय्वीय्राय्द्ण्स्न्नारिया। से किं तं बुद्धबोहियछउमत्थखीणकसायवीयरायदसणारिया ?, बुद्धबोहियछउमत्थखीणकसायवीयरायदंसणारिया दुविहापं0,तं-पढमसमयुद्धबोहियखीणकसायवीयरायदंसणारिया य अपढमसमयबुद्धबोहियछउमत्थखीणंकसायवीयरायदंसणारिया य, अहवा चरिमसमयबुद्धबोहियछउमत्थखीणकसायवीयरायदंसणारिया य अचरिमसमयबुद्धबोहियछउमत्थखीणकसायवीयरायदंसणारिया य, सेत्तंबुद्धबोहियछउमत्थखीणकसायवीयरायदंसणा रिया, सेत्तं छउमत्थखीणकसायवीयरायदंसणा रिया। सेकिंतंकेवलिखीणकसायवीयरायदंसणारिया?, दुविहापं0, taM0-सजोगिकेवलिखीणकसायवीयरायदंसणा रिया य अजोगिकेवलिखीण-कसायवीयरायदंसणा रिया y। से किं तं सजोगिकेवलिखीणकसायवीयरायदंसणा रिया ?, सजोगिकेवलसिखीणकसायवीयरादंसणा रिया दुविहा paM0, taM0-पढमसमयजोगिकेवलिखीणकसायवीययरायदंसणा रिया य अपढमसमयजोगिकेवलिखीणकसायवीयरायदंसणारिया य, अहवा चरिमसमयजोगिकेवलिखीणकसायवीयरायदसणारिया य अचरिमसमयजोगिकेवलिखीणकसायवीयरायदंसणारिया य । सेत्तं स्जोगिकेव्लिखीन्न्क्साय्वीय्राय्द्ण्स्न्नारिया। से किं तं अजोगिकेवलिखीणकसायवीयरायदसणारिया ?, अजोगिकेवलिखीणकसायवीयरायदंसणारियादुविहा paM0, taM0-पढमसमयाजोगिकेवलिखीणकसायवीयरायदंसणा रिया य अपढमसमयाजोगिकेवलिखीणकसायवीयरायदंसणा रिया य, अहवा चरिमसमयजोगिकेवलिखीणकसायवीयरायदंसणारिया य अचरिमसमयाजोगिकेवलिखीणकसायवीयरायदंसणा रिया य, सेतं अजोगिकेवलिखीणकसायवीयरायदंसणारिया, सेत्तं केवलिखीणकसायवीयरायदंसणारिया, सेत्तं खीणकसायवीयरायदंसणारिया, सेत्तं द्स्न्नारिया॥ ___ * वृतदेवमुक्ताः सरागदर्शनभेदाः, तदभिधानाच्चाभिहिताः सरागदर्सनार्यभेदाः ॥स्म्प्र्ति वीतरागदर्शनार्यादिभेदानाह- (से किं तमित्यादि, तदेवंदर्शनार्यभेदानुक्त्वाचारित्रार्यभेदानाह-) मू. (191) से किं तं चरित्तारिया?, चरित्तारिया दुविहा paM0, taM0-सरागचरित्तारिया य वीयरागचरित्तारिया य, से किं तं रागचरित्तारिया ?, सरागचरित्तारिया दुविहा paM0, taM0-सुहमसंपरायसरागचरित्ता-रिया य बायरसंपरायसरागचरित्तारिया y। Page #72 -------------------------------------------------------------------------- ________________ पदं - 9, उद्देशक:--, द्वारं 69 से किं तं सुहुमसंपरायसरागचरित्तारिया ?, सुहुमसंपरायसरागचरित्तारिया दुविहा paM0, taM0 - पढमसमयसुहुमसंपरायसरागचरित्तारिया य अपढमसमयसुहुमसंपरायसरागचरित्तारियाय, अहवा चरिमसमयसुहुमसंपरायसरागचरित्तारिया य अचरिमसमयसुहुमसंपरायसरागचरित्तारिया य, अहवा सुहुमसंपरायसरागचरित्तारिया दुविहा paM0, taM0 - संकिलिस्समाणा य विसुज्झमाणा य, सेत्तं सुहुसंपरायसरागचरित्तारिया । से किं तं बादरसं परायसरागचरित्तारिया ?, बादर0 दुविहा paM0, taM0 - पढमसमयबादरसंपरायसरागचरित्तारिया अपढमसमयबादरसंपरायसरागचरितारिया य, अहवा चरिमसमयबादरसंपरायसरागचरित्तारिया य अचरिमसमयबादरसंपरायसरागचरित्तारिया य, अहवा बादरसंपरायसरागचरित्तारिया दिविहा paM0, taM0- पडिवाई य अपडिवाई य, सेत्तं बादरसंपरायसराग-रितारिया, सेत्तं सरागचरितारिया । से किं तं वीयरायचरितारिया ?, वीयरायचरित्तारिया दुविहा paM0, taM0-उवसंतकसायवीयरायचरितारिया य खीणकसायवीयरायचरित्तारिया य । से किं तं उवसंतकसायवीयरायचरित्तारिया ?, उवसंतकसायवीयरायचरित्तारिया दुविहा paM0, taM0-पढमसमयौवसंतकसायवीयरायचरित्तारिया य अपढमसमयौवसंतकसायवीयरायचरित्तारियाय, अहवा चरिमसमयौवसंतकसायवीयरायचरित्तारिया य अचरिमसमयौवसंतकसायवीयरायचरित्तारिया च, सेत्तं उवसंतकसायवीयरायचरितारिया । से किं तं खीणकसायवीयरायचरितारिया ?, खीणकसायवीयरायचरित्तारिया दुविहा paM0, छउमत्थखीणकसायवीयरायचरित्तारिया य केवलिखीणकसायवीयरायचरित्तारिया य । से किं तं छउमत्थखीणकसायवीयरायचरित्तारिया ?, छउमत्थखीणकसायवीयरायचरितारिया दुविहा paM0 taM0-सयंबुद्धछउमत्थखीणकसायवीयरायचरित्तारिया व बुद्धबोहियछउमत्थखीणकसायवीयरायचरितारिया य । से किं तं सयंबुद्धछउमत्थखीणकसायवीयरायचरित्तारिया ?, सयंबुद्धछउमत्थखीणकसायवीयरायचरित्तारिया दुविहा paM0 taM0 - पढमसमयसयंबुद्धछउमत्थखीणकसायवीयरायचरितारिया य अपढमसमयसयंबुद्धछउमत्थखीणकसायवीयरायचरित्तारिया य, अहवा चरिमसमयसयंबुद्धछउमत्थं खीणकसायवीयरायचरित्तारिया य अचरिमसमयसयंबुद्धछउमत्थखीणकसायवीयरायचरित्तारिया य । सेत्तं सयंबुद्धखीणकसायवीयरायचरित्तारिया । , से किं तं बुद्धबोहियछउमत्थखीणकसायवीयरायचरित्तारिया ?, बुद्धबोहियछउमत्थखीणकसायवीयरायचरित्तारिया दुविहा paM0 taM0 - पढमसमयबुद्धबोहियछउमत्थखीणकसायवीयरायचरित्तारिया व अपढमसमयबुद्धबोहियछउमत्थखीणकसायवीयरायचरित्तारिया य, अहवा चरिमसमयबुद्धवोहियछउमत्थखीणकसायवीयरायचरित्तारिया य अचरिमसमयबुद्धबोहियछउमत्थखीणकसायवीयरायचरितारियाय, सेत्तं वुद्धवोहियछउमत्थखीणकसायवीयरायचरित्तारिया, सेत्तं छउमत्थखीणकसायवीयरायचरित्तारिया । से किं तं केवलिखीणकसायवीयरायचरित्तारिया ?, दुविहा paM0, taM0 सजोगिकेवलिखीणकसायवीयरायचरित्तारिया य अजोगिकेवलिखीण- कसायवीयरायचरितारिया य । Page #73 -------------------------------------------------------------------------- ________________ 30 प्रज्ञापनाउपाङ्गसूत्रं-1-1/-1-1191 सेकिंतंसजोगकेवलिखीणकसायवीयराचरित्तारिया?, सजोगिकेवलिखीणकसायवीयरायचरित्तारिया दुविहा paM0, taM0-पढमसमयसजोगिकेवलिखीणकसायवीयरायचरित्तारियाय अपढमसमयजोगिकेवलिखीणकसायवीयरायचरित्तारिया य, अहवा चरिमसमयसजोगिकेवलिखीणकसायवीयरायचरित्तारियायाचरिमसमयजोगिकेवलिखीणकसायवीयरायचरित्तारिया य, सेत्तं स्जोगिकेव्लिखीन्न्क्साय्वीय्राय्च्रित्तारिया। से किं तं अजोगिकेवलिखीणकसायवीयरायचरित्तारिया ?,दुविहा paM0, taM0-पढमसमयाजोगिकेवलिखीणकसायवीयराय-चरित्तारियायापढमसमयाजोगिकेवलिखीणकसायवीयरायचरित्तारिया य, अहवा चरिमसमय- अजोगिकेवलिखीणकसायवीयरायचरित्तारिया य अचरिमसमयाजोगिकेवलिखीण- कसायवीयरायचरित्तारिया य, सेत्तं अजोगिकेवलिखीणकसायवीयरायचरित्तारिया, सेत्तं केवलिखीणकसायवीयरायचरित्तारिया, सेत्तं खीणकसायवीयरायचरित्तारिया सेत्तं वीय्राय्च्रित्तारिया॥ अहवाचरित्तारियापंचविहा paM0, taM0-सामाइयाचरित्तारिया छेदोवट्टावणीयचरित्तारिया परिहारविसुद्धिचरित्तारिया सुहुमसंपरायचरित्तारिया अहक्खायचरित्तारिया y। से किं तं सामाइयचरित्तारिया ?, सामाइयचरित्तारिया दुविहा paM0, taM0-इत्तरियसामाइयचरित्तारिया य आवकहियसामाइयचरित्तारिया य, सेत्तं सामाइय्च्रित्तारिया। से किं तं छेदोवठ्ठावणियचरित्तारिया ?, छेदोवट्ठावणियचरित्तारिया दुविहा paM0, taM0-साइयारछेदोवट्ठावणियचरित्तारिया य निरइयारछेदोवट्ठावणियचरित्तारिया य, सेत्तं छेदोव्त्त्त्थाव्न्निय्च्रित्तारिया। सेकिंतंपरिहारविसुद्धियचरित्तारिया?, परिहारविसुद्धियचरित्तारिया दुविहा paM0, taM0-निव्विस्समाणपरिहारविसुद्धियचरित्तारिया य निविट्ठकाइयपरिहारविसुद्धियचरित्तारिया य, से तं प्रिहार्विसुद्धिय्च्रित्तारिया। सेकिंतंसुहुमसंपरायचरित्तारिया?, दुविहा paM0, संकिलिस्समाणसुहुमसंपरायचरित्तारिया विसुज्झमाणसुहुमसंपरायचरित्तारिया य, सेत्तं सुहुम्स्ण्प्राय्च्रित्तारिया। से किंतं अहक्खायचरित्तारिया?, अहक्खायचरित्तारिया दुविहा paM0, taM0-छउत्थाहक्खायचरित्तारिया य केवलिअहक्खायचरित्तारिया य, सेत्तं अहक्खायचरित्तारिया, सेत्तं चरित्तारियं, सेत्तं अणिड्डिपत्तारिया, सेत्तं कम्मभूमगा, सेत्तं गब्भवक्कंतिया, सेत्तं म्न्नुस्सा। वृ. 'से किं तं' इत्यादि सुगम, यावद् 'अहवा चरित्तारिया पंचविहा पन्नत्ता तंजहासामाइयाचरित्तारिया' इत्यादि, नवरं पढमसमय0 अपढमसमय0इति, ये तेषामेवोशपशान्तकषायत्वादीनां विशेषाणां प्रथमे समये वर्तन्ते ते प्रथमसमयाः ततो द्वितायादिषु समयेषु वर्तमाना अप्रथमसमयाः, तथा 'चरिमसमय0 अचरिमसमय0' इति ये तेषामेवोपशान्तकषायत्वादीनांविशेषाणामन्त्यसमये वर्तन्तेते चरमसमयः, ये ततोऽर्वागू द्विचरमत्रिचरमादिषु समयेषु वर्तन्ते ते अच्र्माः। __सामायिकादिचारित्राणां स्वरूपमिदम्-समोरागद्वेषरहितत्वाद् आयो गमनं समायः एष चान्यासामपि साधुक्रियाणामुपलक्षणं, सर्वासामपि साधुक्रियाणां रागद्वेषरहितत्वात्, समायेन निर्वृत्तं समाये भवंवा सामायिकं, यद्वा समानां-ज्ञानदर्सनचारित्राणामायो-लाभः समायः समाय Page #74 -------------------------------------------------------------------------- ________________ पदं-1, उद्देशकः-, द्वारं 71 एव सामायिकं विनयादेराकृतिगणतया "विनयादिभ्यः" इत्यनेनस्वार्थिक इकण, तच्चसर्वसावद्यविरतिरूपं, यद्यपि च सर्वमपि चारित्रमविशेषतः सामायिकं तथाऽपि छेदादिविशेषैर्विशेष्यमाणमर्थःतशब्दान्तरतश्च नानात्वं भजते, प्रथमं पुनरविशेषणात् सामान्यशब्दएवावतिष्ठते सामायिकमिति, तच्च द्विधा-इत्वरंयावत्कथिकंच, तत्रेत्वरंभरतैरावतेषुप्कथमपश्चिमतीर्थकरतीर्थथेष्वनारोपितमहाव्रतस्य शैक्षकस्य विज्ञेयं, यावत्कथिकं प्रव्रज्याप्रत्तिपत्तिकालादारभ्याप्राणोपरमात्, तच्च भरतैरावतभाविमध्यद्वाविंशतितीर्थकरतीर्थान्तरगतानां विदेहतीर्थकरतीर्थान्तरगतानां च साधूनवामवसेयं, तेषामुपस्थापनाया अभावात्, उक्त्ण्च्॥1॥ "सव्वमिणं सामाइय छेयाइविसेसियंपुन विभिन्नं । अविसेसं सामाइय चियमिह साम्न्त्र्स्न्नाए॥ ॥ 2 ॥ "सावजजोगविरैत्ति तत्थ सामाइयं दुहात्ण्च्। इत्तरमावकहतिय पढमं पढमंतिमजिणाणं ॥ ॥ 3 ॥ तित्थेसु अणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु विदेहयाणं च ॥ " ननुचैत्वरमपिसामायिकंकरोमिभदन्त!सामायिकंयावज्जीवमित्येवंयादवदायुरागृहीतं, तत उपस्थापनाकाले तत्परित्यजतः कथं न प्रतिज्ञाभङ्गः?, उच्यते, ननुप्रागेवोक्तं-सर्वमेवेदं चारित्रमविशेषतः सामायिकं, सर्वत्रापि सावद्ययोगविरतिसद्भावात्, केवलं छेदादिविशुद्धिविशेषैर्विशेष्यमणमर्थतः शब्दान्तरतश्च नानात्वं भजते, ततो यथा यावत्कथिकं सामायिकं छेदोपस्थापनंचपरमविशुद्धिवेशेषरूपसूक्ष्मसंपरायादिचारित्रावाप्तौ न भङ्गमास्कन्दति तथेत्वरमपि सामायिकं विशुद्धिविशेषरूपच्छेदोपस्थापनावाप्ती, यदिहिप्रव्रज्यापरित्यज्यतेतर्हितद्भङ्गमापद्यते, न तस्यैव विशुद्धिविशेषावाप्तौ, उक्तं c॥1॥ "उन्निक्खमओ भंगो जो पुन तं चिय करेइ सुद्ध्य्र्ण्। सन्नमेत्तविसिलु सुहुमंपिव तस्स को भंगो? ॥ तथा छेदः पूर्वपर्यायस्य उपस्थापना च महाव्रतेषु यस्मिन् चारित्रे तच्छेदोपस्थापनं, तच्च द्विधा-सातिचारंनिरतिचारंच, तत्र निरतिचारं यदित्वसामायिकतवःशैक्षकस्यारोप्यते तीर्थान्तरसंक्रान्तौ वा, यथा पाराश्वनाथतीर्थाद् वर्द्धमानतीर्थं संक्रामतः पञ्चयामप्रतिपत्तौ, सातिचारं यन्मूलगुणाधातिनः पुनव्रतोच्चारणं, उक्त्ण्च्॥1॥ "सेहस्स निरइयारं तित्थन्तरसंकमे व तं होज्जा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥ " 'उभयं चेति' सातिचारंनिरतिचारंच स्थितकल्पे' इति prthmpshcimtiirthkrtiirthkaale| तथा परिहरणं परिहारः-तपोविशेषः तेन विशुद्धिर्यस्मिन् चारित्रेतत्परिहारविशुद्धिकं, तच्च द्विधा-निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानका विवक्षितचारित्रासेवकाः, निर्विष्टकायिका आसेवितविवक्षितचारित्रकायाः, तदव्यतिरेकाच्चारित्रमप्येवमुच्यते । इहनवको गणः-चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिणः एकः कल्पस्थितो वाचनाचार्यः, यद्यपि च सर्वेऽपि श्रुतातिशयसंपन्नाः तथाऽपि कल्पत्वात् तेषामेकः कश्चित् कल्पस्थितोऽवस्थाप्यते । Page #75 -------------------------------------------------------------------------- ________________ 72 प्रज्ञापनाउपाङ्गसूत्र-1-1/-/-/191 निर्विशमानकानां चायं परिहारः - "परिहारियाण उ तवो जहन्न मज्झो तहेव उक्कोसो। सीउण्हवासकाले भणिओ धीरेहि पत्तेयं ॥ ॥ 2 ॥ तत्थ जहन्नो गिम्हे चउत्थ छटुंतु होइ म्ज्झिमो। अट्ठमिह ukkoso etto sisire pvkkhaami| // 3 // sisire u जहन्नाई छट्ठाई दसमचरिमगो होइ । वासासु अट्ठमाई बारसपजंतगो नेओ॥ ॥ 4 ॥ पारणगे आयाम पंचसु अगहो dosu'bhiggaho भिक्खे । कप्पट्ठिया पैदिणं करेंति एमेव आयामं । / ॥ 5 ॥ एवं छम्मासतवं चरिउं परिहारगा अनुच्र्ण्ति। अनुचरगे परिहारियपयट्ठिए जाव छ्म्मासा॥ ॥ 6 ॥ कप्पट्ठिएवि एवं छम्मसतवं करेइ सेसा u। अनुपरिहारिगभावं वयंति कप्पट्ठियत्तं च । / ॥ 7 ॥ एवेसो अट्ठारसमासपमाणो उ वण्णिओ क्प्पो। संखेवओ विसेसो विसेससुत्ताउ नाय्व्वो॥ ॥ 8 ॥ कप्पसमत्तीए तयं जिनकप्पं वा उविंति गच्छं वा । पडिवज्जमाणगा पुन जिनस्सगासे pvjNti॥ ॥ 9 ॥ titthayarasamIvAsevagassapAse vano uannss| एएसिं जंचरणं परिहारविसुद्धियं तं तु ॥ अथएतेपरिहारविशुद्धिकाः कस्मिन् क्षेत्रेकालेवाभवन्ति?,उच्यते, इह क्षेत्रादिनिरूपणार्थं विंशतिद्वाराणि, तद्यथा-1क्षेत्रद्वारं 2 कलद्वारं 3चारित्रद्वारं4 तीर्थद्वारं 5 पर्यायद्वारं 6 आगमद्वारं 7 वेदद्वारं 8 कल्पद्वारं 9 लिङ्गद्वारं 10 लेश्याद्वारं 11 ध्यानद्वारं 12 गणद्वारं 13 अभिग्रहद्वारं 14 प्रव्रज्याद्वारं 15 मुण्डापनद्वारं 16प्रायश्चित्तविधिद्वारं 17 कारणद्वारं 18 निष्प्रतिकर्मताद्वारं 19 भिक्षाध्वारं 20 ब्न्ध्द्वार्म्|त्त्र् क्षेत्रे द्विधा मार्गणा-जन्मतः सद्भावतश्च, यत्र क्षेत्रेजातस्तत्र जन्मतः मार्गणा, यत्रच कल्पे स्थितो वर्तते तत्र सदभावतः, उक्त्ण्च्॥1॥ "खेत्ते दुहेह मग्गण जम्मणओ चेव संतिभावे y। जम्मणओ जहिं जात संतीभावो यजहि कप्पो । " तत्र जन्मतः सद्भावतश्च पञ्चसु भरतेषु पञ्चस्वैरावतेषु, न तु महाविदेहेषु, न चैतेषां संहरणमस्ति, येन जिनकल्पिक इव संहरणतः सर्वासु कर्मभूमिषु वा प्राप्येरन्, उक्तं च "खेत्ते भरहेरवएसु होति संहरणवज्जिया नियमा" 1 / / कालद्वारे-अवसर्पिण्यां तृतीये चतुर्थे वाऽरके जन्म, सद्भावः पञ्चमेऽपि, उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे वा जन्म, सद्भावः पुनः तृतीये चतुर्थे वा, उक्त्ण्च्॥1॥ "ओसप्पिणीए दोसुंजम्मणओ तीसु संतीभावेण । उस्सप्पिणि विवरीओ जम्मणओ स्ण्तिभावेन्न्॥" Page #76 -------------------------------------------------------------------------- ________________ 73 पदं-1, उद्देशकः-, द्वार नोत्सपिण्यवसर्पिणीरूपे तु चतुर्थारकप्रतिभागकाले न संभवन्ति, महाविदेहक्षेत्रे तेषामसंभवात् । चारित्रद्वारे-संयमस्थानद्धारेण मार्गणा, तत्र सामायिकस्य छेदोपस्थापनस्य च चारित्रस्य यानि जघन्यानि संयमस्थानानि तानि परस्परं तुल्यानि, समापरिणामत्वात्, ततोऽसंख्येयलोका-काशप्रदेशप्रमाणनि संयमस्थानान्यतिक्रम्योर्ध्वंयानि संयमस्थानानि तानि परिहारविशुद्धिक- योग्यानि, तान्यपि च केवलिप्रज्ञया परिभाव्यमानानि असंख्येयलोकाकाशप्रदेशप्रमाणानि, तानि प्रथमद्वितीयचारित्राविरोधीनि, तेष्वपि संभवात्, तत ऊध्वं यानि संख्यातीतानि संयमस्थानानि तानि सूक्ष्मसंपराययथाख्यतचारित्रयोग्यानि, उक्त्ण्च्॥1॥ "तुल्ला जहन्नठाणे संजमठाणाणि पढमबीयाणं । तत्तो असंखलोए गंतुं परिहारियट्ठाण ॥ ॥ 2 ॥ . तेऽवि असंखा लोगा अविरुद्धा चेवपढमबीयाणं । उपरिपितौ असंखा संजमठाणा उ दोन्न्ह्ण्पि॥" तत्र परिहारविशुद्धिककल्पप्रतिपत्तिः स्वकीयेष्वेव संयमस्थानेषु वर्तमानस्य भवति न शेषेषु, यदा त्वतीतनयमधिकृत्य पूर्वप्रतिपन्नो विवक्ष्यते तदा शेषेष्वपि संयमस्थानेषु भवति, परिहारविशुद्धिकल्पसमाप्तयनन्तरमन्येष्वपि चारित्रेषु संभवात, तेष्वपि च वर्तमानस्यातीतनयमपेक्ष्य पूर्वप्रतिपन्नत्वाविरोधात्, उक्त्ण्च्॥1॥ "सट्ठाणे पडिवत्ती अन्नेसुवि होज पुव्व्प्द्दिव्न्नो। तेसुवि वर्सेतो सो तीतनयं पप्प वुच्चति उ ॥ 3 / तीर्थद्वारेपरिहारविशुद्धिको नियमतस्तीर्थे प्रवर्तमाने एव सति भवति, न तच्छेदेनानुत्पत्त्यां वा तदभावे जातिस्मरणादिना, उक्त्ण्च्॥1॥ "तित्थति नियमतोच्चतिय होइ स तित्थंमि न उण तदभावे । विगएऽणुप्पन्ने वा जाइस्र्न्नाइएहिण्तो॥4। पर्यायद्वारे-पर्यायो द्विधा-गृहस्थपर्यायो यतिपर्यायश्च, एकैकोऽपि द्विधा-जघन्यत उत्कतृष्टश्च, तत्र गृहस्थपर्यायो जघन्यत एकोनत्रिंशद् वर्षाणि, यतिपर्यायो विंशतिः, द्वावपिच उत्कर्षतो देशोनपूर्वकोटिप्रमाणौ, उक्त्ण्च्॥1॥ "एयस्स एस नेओ गिहिपज्जओ झ्न्निगुन्न्तीसा। जैपज्जाओ वीसा दोसुवि उक्कोस देसूणा । / 5 / आगमद्वारे-अपूर्वमागमंसनाधीते, यस्मात्तंकल्पमधिकृत्य प्रगृहीतोचितयोगाराधनत एव स कृतकृत्यतां भजते, पर्वाधीतं तु विनतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः सम्यक् प्रायेणानुस्मरति, आह c॥1॥ "अप्पुववं नाहिज्जइ आगममेसो पडुच्च तं कप्पं । जमुचियपगहिअजोगाराहणओ चेव कयकिच्चो । / ॥ 2 ॥ __पुव्वाहीयं तु तयं पायमनुसरै निच्चमेवेस । एगग्गमणो सम्मं विस्सोयसिगाइखयहेऊ ॥ 6 / वेदद्वारे-प्रवृत्तिकाले वेदतः पुरुष वेदो वा भवेत् नपुंसकवेदो वा, न स्त्रीवेदः, स्त्रियाः ___ Page #77 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं-1-1/-/-/191 परिहारविशुद्धिकल्पप्रतिपत्त्यसंभवात्, अतीतनयमधिकृत्य पुनः पूर्वप्रतिपन्नश्चिन्त्यमानः सवेदो वा भवेत् अवेदोवा, तत्र सवेदः श्रेणिप्रतिपत्त्यभावे उपशमश्रेणिप्रतिपत्तौ वा, क्षपकश्रेणिप्रतिपत्तौ त्ववेद इति, उक्तं च 119 11 74 "वेदो पवित्तिकाले इत्थीवज्जो उ होइ एगयरो । पुव्वपडिववन्नगो पुण होज्ज सवेदो अवेदो वा ॥ 7 / " कल्पद्वारे स्थितकल्पे एवायं नास्थितकल्पे, "ठियकप्पंमि य नियमा" इति वचनात्, तत्राचेलक्यादिषु दशस्वपि स्थानेषु ये स्थिताः साधवः तत्कल्पः स्थितकल्प उच्यते, ये पुनश्चतुर्षु शय्यातरपिण्डादिष्वस्थितेषु कल्पेषु स्थिताः शेषेषु चाचेलक्यादिषु षट्स्वस्तिताः तत्कल्पोऽस्थितकल्पः, उक्तं च 119 11 119 11 119 11 - चत्वारश्चावस्थिताः कल्पा ime"sejjAyarapiDammI चाउज्जामे य पुरिसजेट्टे य । कीकम्मस्स य करणे चत्तारि अवट्ठिया कप्पा ॥ / 8 / " लिङ्गद्वारे - नियमतो द्विविधेऽपि लिङ्गे भवति, तद्यथा - द्रव्यलिङ्गे भावलिङ्गे च, एकेनापि विना विवक्षितकल्पोचितसामाचार्ययोगात् 9 / लेश्याद्वारे - तेजःप्रभृतिकासूत्तरासु तिसृषु विशुद्वासु लेश्यासु परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनः सर्वास्वपि कथञ्चिद् भवति, तत्रापीतरास्वविशुद्धलेश्यासु नात्यन्तसंक्लिष्टासु वर्तते, तथाभूतासु वर्तमानो ('पि न प्रभूतकालमवतिष्ठते, किंतु स्तोकं, यतः स्ववीर्यवशात् झटित्येव ताभ्यो व्यावर्तते, अथ प्रथमत एव कस्मात् प्रवर्तते ?, उच्यते, कर्मवशात्, उक्तं च 119 11 "ठिययाठियओ य कप्पो आचेलक्काइएसु ठाणेसु । सव्वेसु ठिया पठमो चौ ठिय छसु अट्ठिया बीओ । " -आचेलक्यादीनि च दश sthAnAnyamUni"AcelakuddesiyasejjAyararAyapiMDakiikamme / वयजेटुपडिक्क मणे मासं पज्जोसवणकप्पो । " "लेसासु विसुद्धासुं पडिवज्जइ तीसु न उण सेसासु । व्वविन्न पुन होजा सव्वासुवि कहंचि ॥ na'ccaMtasaMkiliTThAsu थेवं कालं च हंदि इयरासु । चित्ता कम्माण गई तहा विवरीयं फलं देइ । " 10 / ध्यानद्वारे-धर्मध्यानेन प्रवर्धमानेन परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनरार्त्तरौद्रयोरपि भवति, केवलं प्रायेण निरनुबन्धः, आह च 119 11 "झाणंमिवि धम्मेणं पडिवज्झइ सो पवड्डभाणेणं । इयरेसुवि झाणेसुं पुव्यपवन्नो न पडिसिद्धो ॥ एवं च झाणजोगे उद्दामे तिव्वकम्मपरिणामा । रोहट्टेसुवि भावो इमरस पायं निरनुबन्धो । / 11 / गणनाद्वारे - जघन्यतः त्रयो गणाः प्रतिपद्यन्ते, उत्कर्षतस्तु शतसंख्याः, पूर्वप्रतिपन्ना जधन्यत ॥ 2 ॥ ॥ 2 ॥ Page #78 -------------------------------------------------------------------------- ________________ 75 - - - - पदं-1, उद्देशकः-, द्वारौत्कृष्टतो वा शतशः, पुरुषगणनया जघन्यतः प्रपितद्यमानाः सप्तविंशतिः उत्कर्षतः सहस्र, पूर्वप्रतिपन्नकाः पुनर्जघन्यतः शतशः उत्कर्षतः सहस्रशः, आह c॥1॥ "गणओ तिन्नेव गणा जहन्न पडिवत्ति सहस उक्कोसा। उक्कोस जहन्नेणं सयसोच्चिय पुव्वपडिवन्ना । / ॥ 2 ॥ सत्तावीस जहन्ना सहस्समुक्कोसओय प्द्दिव्त्ती। सयसो सहस्ससो वा पडिवन्न झ्न्नुक्कोसा|" अन्यच्च यदा पूर्वप्रतिपन्नः कल्पमध्यादेको निर्गच्छतिअन्यः प्रविशतितदोनप्रक्षेपे प्रतिपत्तौ कदाचिदेकोऽपि भवति पृथकत्वं वा पूर्वप्रतिपन्नोऽप्येवं भजनया कदाचिदेकः प्राप्यते पृथकत्वं वा, उक्त्ण्च्॥1॥ "पडिवजमाणा भयणाए होज एक्कोऽवि ऊन्न्प्क्खेवे। पुव्वपडिवन्नयावि य भइआ एक्को पुहुत्तं वा ॥ " 12 / अभिग्रहद्वारे-अभिग्रहाश्चतुर्विधाः, तद्यथा-द्रव्याभिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहाः भावाभिग्रहाश्च, एते चान्यत्र चर्चिता इति न भूयश्चच्यन्ते, तत्र परिहानविशुद्धिकस्यैतेऽभिग्रहा न भवन्ति, यस्मादेतस्य कल्प एव यथोदितरूपोऽभिग्रहो वर्तते, उक्तंच - ॥ 1 ॥ "दव्वाईअभिग्गह विचित्तरूवा न होति पुण केइ। एअस्स जीअकप्पो kappocciya'bhiggaho जेणं । / ॥ 2 ॥ एयंमि गोयराई निन्या नियमेण निरववादा y। . तप्पालणं चिय परं एअस्स विसुद्धिठाणं तु॥" 13 / प्रव्रज्याद्वारे-नासावन्यं प्रव्रजयति, कल्पस्थितिरेषेतिकृत्वा, आह च-"पव्वावेइन एसो अन्नंकप्पट्टीत्ति काउणं" इति, उपदेशंपुनर्यथवक्तिप्रयच्छति 14 / मुण्डापनद्वारेऽपिनासावन्यं मुण्डयति, अथ प्रव्रज्यानन्तरं नियमतो मुण्डनमिति प्रव्रज्या-ग्रहणेनैव तद् गृहीतमिति किमर्थं पृथग्द्वारं?, तयुक्तं, प्रव्रज्याद्वारे नियमतो मुण्डनस्यासंभवात्, अयोग्यस्य कथञ्चिद्दत्तायामपि प्रव्रज्यायांपुनरयोग्यतापरिज्ञाने मुण्डनायोगात्, अतः पृथगिदं द्वारमिति 15 / प्रायश्चित्तविधिदृष्टं-मनसाऽपि सूक्ष्ममप्यतिचारमापन्नस्य नियमतश्चतुर्गुरुकं प्रायश्चित्तमस्य, यत एष कल्प एकाग्रताप्रधानः, ततस्तदूभङ्गे गुरुतरो दोष इति 16 / कारणद्वारे-तथा कारणं नामालम्बनं तत्पुनः सुपरिशुद्धं ज्ञानादिकं तच्चास्य न विद्यते येन तदाश्रित्यापवादसेविता स्यात्, एष हि सर्वत्र निरपेक्षश्रः क्लिष्टकर्मक्षयनिमित्तं प्रारब्धमेव स्वं कल्पं यथाक्तविधिना समापयन् महात्मा वर्तते, उक्त्ण्च्॥1॥ "कारणमलंबणमोतं पुण नाणाइअं सुपरिसुद्धं । एअस्सतं न विज्जइ उचियं तवसाहणो पायं ॥ ॥ 2 ॥ सव्वकत्थ निरवयक्खो आढत्तं चिय दढं स्मान्न्ण्तो। वट्ठइ एस महप्पाविलिचट्ठकम्मक्खयनिमित्तं । / " 17 / निष्प्रतिकर्मताद्वारे-एषमहात्मा निष्प्रतिकर्मशरीरः अक्षिमलादिकमपि सदाचिन्नापनयति, नच प्राणान्तिकेऽपि समापतिते व्यसने द्वितीयं पदं सेवते, उक्तंच Page #79 -------------------------------------------------------------------------- ________________ 76 प्रज्ञापनाउपाङ्गसूत्रं-1-1/-1-1191 ॥ 1 // "निप्पडिकम्मसरीरो अच्छिमलाईवि नावणेइ स्या। पाणंतिएऽविय महावसणंमि न वट्टए बीए॥ ॥ 2 ॥ ___ अप्पबहुत्तालोयणविसयातीओ उदृढ एस्त्ति। अहवा सुहभावाओ बहुगं एवं चिय इमस्स । / " 18 / भिक्षाद्वारे-भिक्षा विहारक्रमश्चतृतीयस्यांपौरुष्यांभवति, शेषासुच पौरुषीषुकायोत्सर्गः, निद्राऽपिचास्याल्पाद्रष्टव्या, यदिपुनः कथमपिजङ्घाबलमस्यपक्षीणंभवतितथाऽप्येषोऽविहरन्नपि महाभागोन द्वितीयपदमापद्यते, किन्तु तत्रैव यथाकल्पमात्मीयं योगं विदधतीति, उक्त्ण्च्॥1॥ "तैयाए पोरसीए भिक्खाकालो विहारकालो u। सेसासु उस्सग्गो पायं अप्पा य निद्दत्ति ॥ ॥ 2 ॥ जंघाबलंमि खीणे अविहरमाणोऽविन प्र्माव्ज्जे। . तत्थेव अहाकप्पं कुणै उ जोगं म्हाभागो॥" 19 / (बन्धेऽष्टसप्तवा20) एतेचपरिहारविशुद्धिका द्विविधाः, तद्यथा-इत्वरा यावत्कथिकाश्च, तत्र ये कल्पसमाप्तयनन्तरं कल्पं गच्छं वा समुपयास्यन्ति ते इत्वराः, ये पुनः कल्पसमाप्तयनन्तरमव्यवधानेन जिनकल्पंप्रतिपत्स्यन्तेतेयावत्कथिका;, उक्तंच-"इत्तरियथेरकप्पेजिनकप्पे आवकियत्ति" अत्रस्थविरकल्पग्रहणमुपलक्षणं, स्वकल्पे चेतिद्रष्टव्यं, तत्रेत्वाराणां कल्पप्रभावाद् देवमनुष्यतैर्यग्योनिकृता उपसर्गाः सद्योघातिन आतङ्का अतीवाविषयाश्च वेदना न प्रादुष्पन्ति, यावत्कथिकानां संभवेयुरपि, ते हि जिनकल्पं प्रतिपत्यस्यमाना जिनकल्पभावमनुविदधति, जिनकल्पिकानां चोपसर्गादयः संभवन्तीति, उक्तंच- "इत्तरियाणुवसग्गा आतंका वेयणायन हवन्ति । आवकहियाण भइआ0" इति। तथा सूक्ष्मो लोभाशावशेषाःसंपरायः-कषायोदयो यत्र तत् सूक्ष्मसंपरायं, तच्च द्विधाविशुध्यमानकंसंक्लिश्यमानकंच, तत्र विशुध्यमानकंक्षपकश्रेणिमिपशमश्रेणिवा समारोहतः, संक्लिश्यमानकं तूपशमश्रेणितः प्र्च्य्व्मान्स्य्। _ 'athAkhyata'maMti अथसब्दो यथार्थे AG अभिविधौ याथातथ्येनाभिविधिना वा यत्ख्यातं-कथितं अकषायं चारित्रमिति तदथाख्यातं, उक्त्ण्च्॥1॥ "अहसदो (u) जहत्थे आङोऽभिविहीए खिय्म्क्खाय्ण्। चरणमकसायमुइयं तमहक्खायं जहक्खायं ॥ " 'यथाख्यात मिति द्वितीयं नाम, तस्यायमन्वर्थः-यथा सर्वस्मिन् लोके ख्यातं-प्रसिद्ध अकषायं भवति चारित्रमिति तथैव यद् तद् यथाख्यातं, तच्च द्विधा-छामस्थिकं कैवलिकं च, तत्र छाद्मस्थिकमुपशान्तमोहगुणस्थानके क्षीणमोहगुणस्थानके वा कैवलिकं सयोगिकेवलिभवमयोगिकेवलिभवं च । 'settaM'ityAdi उपसंहारकदम्बसूत्रं सुगमं । तदेवमुक्ता मनुष्याः, सम्प्रति देवप्रतिपादनार्थमाह मू. (191) से किंतं देवा?, देवा चउब्विहा paM0, taM0-भवनवासी वाणमंतराजोइसिआ वेमान्निआ। से किं तं भवनवासी?, भवनवासी दसविहा paM0, taM0-असुरकुमारा नागकुमारा सुवन- कुमारा विज्जुकुमारा अग्गिकुमारा दीवकुमारा उदहिकुमारा दिसाकुमारा वाउकुमारा Page #80 -------------------------------------------------------------------------- ________________ पदं-1, उद्देशकः-, द्वारं 77 थणियकुमारा, ते समासओ दुविहा paM0, taM0-पज्जत्तगाय अपजत्तगा य, सेत्तं भ्व्न्वासी। से किंतवाणमंतरा?, वाणमंतराअट्ठविहापं0,taM0-किन्नरा किंपुरिसामहोरगा गंधव्वा जक्खा रक्खसा भूया पिसा चा, ते समासओ दुविहा paM0, taM0-पजत्तगा व अपजत्तया य, सेत्तं वाणमंतरा । से किंतंजोइसिया?,जोइसिया पंचविहा paM0, taM0-चंदा सूरा गहा नक्खत्ता तारा, ते समासओ दुविहा paM0, taM0-पजत्तगा य अपजत्तगा य, सेत्तं जोइसिया॥ से किंतंवेमाणिया?, वेमाणिआ दुविहा paM0, taM0-कप्पोवगा य कप्पाईया य, से किंतं कप्पोवगा?, कप्पोवगा बारसविहा paM0, taM0-सोहम्मा ईसाणा सणंकुमारा माहिंदा बंभलोया लंतया महासुक्का सहस्सारा आणया पाणया आरणा अच्चुया, ते समासओ दुविहा pa0 taM0पज्जत्तगाय अपज्जत्तगाय, सेतं क्प्पोव्ग्गा|से किंतंकप्पाईया? दुविहा paM0, taM0-गेविज्जगा यानुत्तरोववाइयाय, से किंतं गेविजगा?, गेविजगानवविहापं0, taM0-हिट्ठिमहिडिमगेविजगा हिटिममज्झिमगेविजगा हिट्टिमौवरिमगेविज्जगामज्झिमहेहिमगेविजगामज्झिममज्झिमगेविजगा मज्झिमौवरिमगेविजगा उवरिमहेट्ठिमगेविजगा उवरिममज्झिमगेविजगा उवरिमौवरिमगेविजगा, ते समासओ दुविहा paM0, taM0-पजत्तगाय अपजत्तगा य, सेत्तं गेविज्गा,| से किं तं अनुत्तरोववाइया?, अनुत्तरोववाइया पंचविहा paM0, taM0-विजया वेजयंता जयंता अपराजिता सव्वट्ठसिद्धा, ते समासओ दुविहापं0, taM0-पजत्तगाय अपजत्तगा य, सेत्तं अनुत्तरोववाइआ, सेत्तं कप्पाईया, सेत्तं वेमाणिआ, सेत्तं देवा, सेत्तं पंचिंदिया, सेत्तं संसारसमावनजीवपन्नवणा, सेत्तंजीवपन्नवणा, सेत्तं pnn0॥ पनवणाए भगवईए पढमपयं स्म्म्त्त्ण्। वृ. 'से किं तं' इत्यादि, अथ के ते देवाः?, सूरिराह-देवाश्चतुर्विधाः प्रज्ञप्ताः तद्यथाभवनवासिनो व्यन्तरा ज्योतिष्का वैमानिकाः, तत्र भवनेषु वसन्तीत्येवंशीला भवनवासिनः, एतद् बाहुल्यतो नागकुमाराद्यपेक्षया द्रष्टव्यं, ते हि प्रायो भवनेषु वसन्ति कदाचिदावासेषु, असुरकुमारास्तु प्राचुर्येणावासेसु कदाचिद् भवनेषु, अथ भवनानामावासानां च कः प्रतिविशेषेः , उच्यते, भवनानि बहिर्वृत्तान्यन्तः समचतुरमणि अधः पुष्करकर्णिकासंस्थानानि, आवासाः कायमानस्थानीया महामण्डपा विविधमणिरत्नप्रदीपप्रमभासितसकलदिकचक्रवाला इति |अन्त्र्ण् नामावकाशः, तच्चेहाश्रयरूपं द्रष्टव्यं, विविधं भवननगरावासरूपमन्तरं येषां ते व्यन्तराः । तत्र भवनानि रत्नप्रभायाः प्रथमे रत्नकाण्डे उपर्यधश्च प्रत्येकं योजनशतमपहाय शेषे अष्टयोजनशतप्रमाणे मध्यभागे भवन्ति, नगराण्यपि तिर्यग्लोके, तत्र तिर्यग्लोके यथा जम्बूद्वीपद्वाराधिपतेर्विजयदेवस्यान्यस्मिन् जम्बूद्वीपेद्वादशयोजनसहनप्रमाणा नगरी, आवासाः त्रिष्वपि लोकेषु, तत्रोद्धवलोके प्न्न्द्द्क्व्नादाविति। ___अथवा विगतमन्तरं मनुष्येभ्यो येषां ते व्यन्तराः तथाहि-मनुष्यानपिचक्रवर्तिवासुदेवप्रभृतीन् भृत्यवदुपचरन्त केचिद् व्यन्तरा इति मनुष्येभ्यो विगतान्तराः, यदि वा विविधमन्तरंशैलान्तरं कन्दरान्तरं वनान्तरं वा आश्रयरूपं येषां ते व्यन्तराः, प्राकृतत्वाच्च सूत्रे 'वाणमन्तरा' इति पाठः, यदिवा 'वानमन्तराः' इति पदसंस्कारः, तत्रेयं व्युत्पत्तिः-वनानामन्तराणि वनान्तराणि तेषु भवाः वानमन्तराः, पृषोदरादित्वाद् उभयपदान्तरालवर्तिमकारागमः, तथाद्योतयन्ति-प्रकाशयन्तिजगदितिज्योतीषिविमानानि, औणादिकीशब्दव्युत्पत्तिः,तेषु Page #81 -------------------------------------------------------------------------- ________________ 78 प्रज्ञापनाउपाङ्गसूत्र-1-1/-/-/191 भवाज्योतिष्काः "अध्यात्मादिभ्यः" इति इकण, तत "इवर्णोवर्णदोसिसुसः" इति इकणादेरिकारस्य लोपः,अनभिधानाच्च वृध्यभावः, यदिवा द्योतयन्ति-शिरोमुकुटोपगूहिभिः प्रभामण्डलकल्पैः सूर्यादिमण्डलैः प्रकाशयन्तीति ज्योतिषो-देवाः सूर्यादयः, तथाहि-सूर्यस्य सूर्याकारं मुकुटाग्रमागे चिह्नचन्द्रस्य चन्द्राकारं नक्षत्रस्य नक्षत्राकारं ग्रहस्य ग्रहाकारं तारकस्य तारकाकारं तैः प्रकाशयन्तीति, आह च तत्त्वार्थभाष्यकृत्-"द्योतयन्तीति ज्योतींषि-विमानानि तेषु भवा ज्योतिष्काः, यदिवा ज्योतिषो-देवाः ज्योतिष एव ज्योतिष्काः, मुकुटैः शिरोमुकुटोपगृहिभिः प्रभामण्डलैरुज्ज्वलैः सूर्यचन्द्रग्रहनक्षत्रतारकाणां मण्डलैर्यथास्वं चिलैर्विराजमाना द्युतिमन्तो ज्योतिष्का bhvntii"ti। तथा विविध मान्यन्ते-उपभुज्यन्तेपुण्यवद्भिजीर्वैरितिविमानानि तेषुभवा वैमानिकाः सम्प्रति एतेषामेव क्रमेण भेदानभिधित्सुराह-'से किं तं भवणवासी' इत्यादि, असुराश्च ते कुमाराश्च असुरकुमाराः, एवं नागकुमारा इत्याद्यपि भावनीयम्, अथ कस्मादेते कुमारा इति व्यपदिश्यन्ते?, उच्यते, कुमारवच्चेष्टनात्, तथाहि-कुमाराइवैते सुकुमारा मृदुमधुरललितगतयः श्रृङ्गाराभिप्रायकृतविशिष्टविशिष्टतरोत्तररूपक्रियाः कुमारवच्चोद्धतरूपवेषभाषाभरणप्रहरणावरणयानवाहनाः कुमारवच्चोल्बणरागाः क्रीडनपराश्च ततः कुमारा इव कुमारा इति ॥ 'किंनरा' इत्यादि किन्नरा दशविधाः,तद्यथा-किन्नराः किंपुरषाः किंपुरुषोत्तमाः किंनरोत्तमाः हृदयङ्गमा रूपशालिनः अनिन्दिताः मनोरमा रतिप्रिया रतिश्रेष्ठाः । किंपुरुषादशविधाः, तद्यथापुरुषाः सत्पुरुषा महापुरुषाः पुरुषवृषभाः पुरुषोत्तमा अतिपुरुषा महादेवा मरुतः मेरुप्रभाः yshsvntH|mhorgaadshvidhaaH, तद्यथा-भुजगाभोगसालिनः महाकायाअतिकायाः स्कन्धशालिनो मनोरमा महावेगामहे(हा) यक्षा मेरुकान्ताभास्वन्तः |ग्न्ध्र्वा द्वादशविधाः, हाहाः हहः तुम्बरवः नारदाःऋषिवादिकाभूतिवादिकाः कादम्बामहाकादम्बारैवताः विश्वावसवः गीतरतयःगीतयशसः यक्षास्त्रयोदशविधाः, तद्यथा-पूर्णभद्रा माणिद्रां श्वेतभद्रा हरितभद्राः सुमनोभद्रा व्यतिपातिकभद्राः सुभद्राः सर्वतोभद्रा मनुष्यपक्षा वनाधिपतयः वनाहारा रूपयक्षा य्क्स्सोत्त्माः। राक्षसाः सप्तविधाः, तद्यथा-भीमा महाभीमा विघ्ना विनायकाजलराक्षसा राक्षसराक्षसाब्रह्मराक्षसाः भूता नवविधाः, तद्यथा-सुरूपाः प्रतिरूपा अतिरकूपा भूतोत्तमाः स्कन्दो महास्कन्दा महावेगाः प्रतिच्छन्ना aakaashgaaH। पिशाचाः षोडशविधाः, तद्यथा-कूष्माण्डाः पटकाः सुजाषा आह्निकाः काला महा-कालाः चोक्षाअचोक्षाः तालपिशाचामुखरपिशाचाअधस्तारका देहाविदेहा महादेहाः तूष्णीका वनपिशाचा इति । 'कप्पोवगा kappAIya'tti कल्पः-आचारः सचेह इन्द्रसामानिकत्रायस्त्रिंशादिव्यवहाररूपः तमुपगाः प्राप्ताः कल्पोपगाः सौधर्मेशानादिदेवलोकनिवासिनः, यथोक्तरूपं कल्पमतीताः- अतिक्रान्ताः कल्पातीताः-अधस्तनाधस्तनप्रैवेयकादिनिवासिनः, ते हि सर्वेऽप्यहमिन्द्राः, ततो भवन्ति कल्पातीताः । कल्पोपगान् दर्शयति- सोहम्मा ईसाणा' इत्यादि, सौधर्मदेवलोकनिवासिनः सौधर्माः ईशानदेवलोकनिवासिन ईशानाः एवं सर्वत्रापि भावनीयं, भवति च तात्स्थ्यात् तद्व्यपदेशः, यथा 'पञ्चालदेशनिवासिनः पञ्चाला इति|' पदं-1 - समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता प्रज्ञापना उपाङ्ग सूत्रे प्रथम पदस्य मलयगिरि (आचार्येण) विरचिता टीका प्रिस्माप्ता। Page #82 -------------------------------------------------------------------------- ________________ पदं-, उद्देशकः-, द्वारं (पदं-2 - "स्थान") वृतदेवंव्याख्यातंप्रथमपदं, सम्प्रति द्वितीयंपदमारभ्यते, तस्यचायमभिसंबन्धः-प्रथमपदे पृथ्वीकायादयः प्ररूपिताः, इह तु तेषामेव स्थानानि प्ररूप्यन्ते, तत्र चेदमादिसूत्रम् मू. (192) कहि णं भंते ! बादरपुढवीकाइयाणं पञ्जत्तगणं ठाणा pa0?, गोयमा ! सट्ठाणेणंअट्ठवीसु, taM0-रयणप्पभाए सक्करप्पभाएवालुयप्पभाए पंकप्पभाएधूमप्पभाए तमप्पभाए तमतमप्पभाए ईसीप्पड्भाराए, अहोलोए पायालेसुभवणेसुभवणपत्थडेसुनिरएसुनिरयावलियासु निरयत्थडेसु, उड्डलोए कप्पेसु विमाणेसु विमाणवलियासु विमाणपत्थडेसु, तिरियलोए टंकेसु कूडेसु सेलेसु सिहरीसु पब्भारेसु विजएसु वक्खारेसु वासेसु वासहरपव्वएसु वेलासु वेइयासु दारेसु तोरणेसु दीवेसु समुद्देसु, एत्थ णे बायरपुढवीकाइयाणं पञ्जत्तगाणं ठाणा pa0, उववाएणं लोयस्स असंखेजभगे समुग्धायेणं लोयस्स, असंखेज्जभागे सट्ठाणेणं लोगस्स अस्ण्खेज्भागे। कहिणं भंते! बादरपुढवीकाइयाणं अपज्जत्तगाणं ठाणा paM0?, गोयमा! जत्थेव बादरपुढवीकाइयाणं पञ्जत्तगाणं ठाणा पन्नत्ता तत्थेव बादरपुढवीकाइयाणं अपज्जत्तगाणं ठाणा pa0, उववाएणं सव्वलोए समुग्घाएणं सव्वलोए सट्ठाणेणं लोयस्स असंखेजइभागे । कहि णं भंते ! सुहुमपुढवीकाइयाणं पजत्तगाणं अपज्जत्तगाण य ठाणा pa0?, गोयमा ! सुहुमपुढवीकाइया जे पजत्तगाजे अपजत्तगातेसवे एगविहाअविसेसाअनाणत्तासव्वलोयपरियावन्नगाप0 समणाउसो कहि णं भंते ! बादरआउकाइयाणं पजत्तगाणं ठाणा pa0?, गोयमा ! सट्ठाणेणं सत्तसु घनोदहीसु सत्तसु घनोदहिवलयेसु अहोलोए पायालेसु भवणेसु भवणपत्थडेसु उड्डलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु तिरियलोए अगडेसु तलायेसु नदीसु दहेसु वावीसु पुस्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसुनिज्झरेसुचिल्ललएसुपल्ललएसुवप्पणेसुदीपेसुसमुद्देसुसब्बेसुचेवजलासएसुजलट्ठाणेसु एत्थणंबादरआउकाइयाणं पज्जत्तगाणं ठाणा paM0, उववाएणं लोयस्सासंखेज्जइभागे समुग्घायेणं लोयस्स असंखेज्जइभागे सट्टाणेणं लोयस्स अस्ण्खेजिभागे। कहि णं भंते ! बादरआउकाइयाणं अपज्जत्तगाणं ठाणा paM0?, गोयमा ! जत्थेव बादरआउकाइयाणं पञ्जत्तगाणं ठाणा pa0 तत्थेव बादरआउकाइयाणं अपञ्जत्तगाणं ठाणा pa0 उववाएणं सव्वलोए समुग्घायेणं सव्वलोए सट्ठाणेणं लोयस्स अस्ण्खेजिभागे। कहि णं भंते ! सुहुमआउकाइयाणं पज्जत्तगाणं अपज्जत्तगाणं ठाणा pa0?, गोयमा ! सुहुमआउकाइया जे पजत्तगा जे अपञ्जत्तगा ते सव्वे एगविहा अविसेसा अनाणत्ता सव्वलोयपरियावन्नगा pa0 स्म्न्नाउसो!॥ कहिणंभंते! बायरतेउकाइयाणं पजत्तगाणं ठाणा pa0, गोयमा! सट्टाणेणं अंतोमणुस्सखेत्ते अड्डाइजेसु दीवसमुद्देसु निव्वाघायेणं पन्नरससु कम्मभूमीसु वाघायं पडुच्च पंचसु महाविदेहेसु एत्थणंबादरतेउकाइयाणं पज्जत्तगाणं ठाणा pa0 उववाएणं लोयस्स असंखेजइभागे समुगघाएणं लोगस्स असंखेज्जइभागे सट्ठाणेणं लोयस्स अस्ण्खेजिभागे। Page #83 -------------------------------------------------------------------------- ________________ 80 प्रज्ञापनाउपाङ्गसूत्र-1-2/-1-1192 कहि णं भंते ! बायरतेउकाइयाणं अपज्जत्तगाणं ठाणा paM0, गोयमा ! जत्थेव बायरतेउकाइयाणं पज्जतगाणं ठाणा तत्थेव बायरतेउकाइयाणं अपज्जत्तगाणंठाणापं0, उववाएणं लोयस्सदोसूड्डकवाडेसुतिरियलोयतट्टे यसमुग्धाएणंसव्वलोए सहाणेणंलोयस्सासंखेजइभागे कहि णं भंते ! सुहुमतेउकाइयाणं पज्जत्तगाण य अपज्जत्तगाण य ठाणा pa0?, गोयमा ! सुहुमतेउकाइआ जे पज्जत्तगा जे अपज्जत्तगा ते सव्वे एगविहा अविसेसा अनाणत्ता सव्वलोयपरियावन्नगा pa0 स्म्न्नाउसो!| वृ. 'कहिंति कस्मिन्, णंशब्दो वाक्यालङ्कारे, भदन्तेति परमगुर्वामन्त्रणे, बादरपृथ्वीकायिकानां पर्याप्तानां स्थानानि-स्वस्थानादीनि 'प्रज्ञप्तानि ?' प्ररूपितानि, एवं गौतमस्वामिना प्रश्ने कृते भगवानाह वर्धमानस्वामी-'गोयमा ! सट्ठाणेणं' इत्याति, ननु गौतमोऽपि भगवानुपचितकुशलमूलो गणधरः तीर्थकरभाषितमातृकापदश्रवणमात्रावाप्तप्रकृष्टश्रुतज्ञानावरणक्षयोपशमश्चतुर्दशपूर्ववित्सर्वाक्षरसन्निपातीति विवक्षितार्थप्रतिज्ञानसमन्वित एवततः किमर्थं पृच्छति?,नहिचतुर्दशपूर्वविदः सर्वोत्कृष्टश्रुतलब्धिसमन्वितस्य किञ्चित्प्रज्ञापनीयमविदितमस्ति, यत उक्त्म्॥1॥ . "संखाईए वि भवे साहइजंवा परो उपुच्छेज्जा । नयणं अणाइसेसी वियाणई एस छुम्त्थो॥" सत्यमेतत्, केवलं जानन्नेव गौतमस्वामी भगवानन्यत्र विनेयेभ्यः प्रतिपाद्य तत्संप्रत्ययनिमित्तं विवक्षितमर्थं पृच्छति, यदिवा प्रायः सर्वत्र गणधरप्रश्नतीर्थकरनिर्वचनरूपंसूत्रमतो भगवानार्यश्यामोऽपीत्थमेव सूत्रंरचयति, अथवा संभवतितस्यापिगणभृतो गौतमस्वामिनोऽनाभोगः, छद्मस्थत्वात्, उक्त्ण्च्॥1॥ "न हि नामानाभोगश्छद्मस्थस्येह कस्यचिद् नास्ति। ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ॥ " ततो जातसंशयः सन् पृच्छतीति न कश्चिद् दोषः, 'गोयमा' इति लोकप्रथितमहाविशिष्टगोत्राभिधायकोऽयमामन्त्रणध्वनिः, हे गौतमगोत्रेति भावार्थ्ः। _ 'सहाणेणं' इति स्वस्थानं यत्रासते बादरपृथ्नवीकायिकाः पर्याप्ताः आसीनाश्च वर्णादिविभागेनादेष्टुं शक्यन्ते तत्स्वस्थानमिति भावः, स्वस्थानग्रहणमुपपातसमुद्घातस्थाननिवृत्त्यर्थं, तेन स्वस्थानेन स्वस्थानमङ्गीकृत्येति भावः । अष्टासु पृथ्वीषु सर्वत्र बादरपृथ्वीकायिकानां पर्याप्तानां स्थानानीति योगः,ता एव अष्टौ पृथ्वीनामग्राहमाह-'तंजहा' इत्यादि रत्नप्रभायां यावदष्टम्यामीषत्प्राग्भारायाम, तथाऽधोलोके पातालेषु पातालकलशेषुवलयामुखप्रभृतिषुभवनेषु-भवनपतिनिकायावासरूपेषु, भवन-प्रस्तटेषु-भवनभूमिकारूपेषु, इहभवनग्रहणेन भवनानामेव केवलानां ग्रहणं, भवनप्रस्तटग्रहणेन तुभवनानामपान्तरालस्यापि तथा नरकेषु-प्रकीर्णकरूपेषु नरकावासेषु, नरकावलिकासु-आवलिकाव्यवस्थितेषु नरकावासेषु, नरकप्रस्तटेषु-नरकभूमिरूपेषु, अत्रापि नरकनरकावलिकाग्रहणेन केवला एव नरकावासाः परिगृह्यन्ते, नरकप्रस्तटग्रहणेन तु नरकापान्तरालमपि । ऊर्ध्वंलोके कल्पेषु-सौधर्मिकादिकल्पेषु, अनेन द्वादशदेवलोकपरिग्रहः, विमानेषुप-- Page #84 -------------------------------------------------------------------------- ________________ पदं-2, उद्देशकः-, द्वारग्रैवेयकसंबन्धिषु प्रकीर्णकरूपेषु, विमानावलिकासु-आवलिकाप्रविष्टेषु प्रैवयकादिविमानेषु, विमानप्रस्तटेषु विमानभूमिकारूपेषु, अत्रापि प्रस्तटग्रहणं विमानापान्तरालभाविनामपि यथासंभवभाविनांबादरपर्याप्तपृथ्वीकायिकानांस्थानपरिग्रहार्थं, तथातिर्यग्लोकेटङ्केषु0-छिन्नटङ्केषु कूटेषु-सिद्धायतनकूटप्रभृतिषु शैलेषु-शिखरहींनपर्वतेषु शिखरिषु-शिखरयुक्तेषु पर्वतेषु प्राग्भारेषु-ईषत्कुनेषु विजयेषु-कच्छादिषुवक्षस्कारेषु-विद्युप्रभादिषुपर्वतेषु वर्षेषु-भरतादिषु वर्षधरेषु-हिमवदादिपर्वतेषु वेलासु-समुद्रादिपानीयरमणभूमिषु वेदिकासु-जम्बूद्वीपजगत्यादिसंबन्धिनीषुद्वारेषु-विजयादिषुतोरणेषु-द्वारादिसंबन्धिषु, किंबहुना?,सामस्त्येनसर्वेषु द्वीपेषसर्वेषुसमुद्रेषु, एत्थणं इत्यादि, अत्रैतेषुस्थानेषुबादरपृथ्वीकायिकानांपर्याप्तानां स्थानानि प्रज्ञप्तानिमयाअन्यैश्च तीर्थकृद्भिः, 'उवधाएणं' इत्यादि उपपतनमुपपातः, बादरपृथ्वीकायिकानां पर्याप्तानां यदनन्तरमुक्तंस्थानं तप्राप्तयाभिमुख्यमिति भावः, तेनोपपातेन, उपपातमङ्गीकृत्येति भावः, लोकस्य-चतुर्दशर-ज्वात्मकस्यासंख्येये भागे, अत्रैके व्याचक्षते-ऋजुसूत्रनयो विचित्रः ततोयदापरिस्थूरऋजुसूत्रनय-दर्शनेन बादरपृथ्वीकायिकाः पर्याप्ताश्चिन्त्यन्तेतदाये स्वस्थानप्राप्ता आहारादिपर्याप्तिपरिसमाप्तया विशिष्टविपाकतोबादरपर्याप्तपृथ्वीकायिकायुर्वेदयन्तेतेएव द्रष्टव्याः, नापान्तरालगतावपि, तदानीं विपाकायुर्वेदनासंभवात्, स्वस्थानंचतेषां रत्नप्रभादिकंसमुदितमपिलोकस्यासंख्येयभागेवर्तते, ततौपपातेनापि लोकस्यासंख्येयभागता वेदितव्या, अन्ये त्वमिदधति-पर्याप्ता हि नाम बादरपृथ्वीकायिकाः सर्वस्तोकाः, ततस्तेऽपान्तरालगतावपिपरिगृह्यमाणालोकस्यासंख्येयभागेएवेतिन कश्चिद्दोषः,तथा च समुद्घातेनापि लोकस्यासंख्येयभागे एव वक्ष्यन्ते, अन्यथा समुद्घातावस्थायामपि स्वस्थानातिरेकेण क्षेत्रान्तरवर्तित्वसंभवादसंरख्येयभागवर्तितानोपपद्यते इति, तत्त्वंपुनः केवलिनो vidntivishissttshrutvidovaa|त्था समुग्धाएणं0 इति समुद्घातेन समुद्घातमधिकृत्य लोकस्यासंख्येयभागे, इयमत्र भावना-यदा बादरपर्याप्ताः पृथ्वीकायिकाः सोपक्रमायुषो निरुपक्रमायुषो वा त्रिभागाद्यवशेषायुषः पारभविकमायुर्बद्धा मारणान्तिकसमुद्घातेन समवहन्यन्ते तदा ते विक्षिप्तात्मप्रदेशदण्डाअपिलोकस्यासंख्येयतमे एव भागे वर्तन्ते, स्तोकत्वाद्, बादरपृथ्वीकायिकपर्याप्तायुश्चाधाप्यक्षीणमिति पर्याप्तबादरपृथ्वीकायिका अपिल्भ्य्न्ते। इह पूर्वं पृथ्व्यादिषु स्वस्थानमात्रमुक्तम्, इदानीं स्वस्थानेनानपि कियति लोकस्य भागे वर्तन्ते इति निरूपयति-'सट्ठाणेणं लोगस्स असंखिज्जे भागे' इति, स्वस्थानं रत्नप्रभादि, तच्च समुदितमपिलोकस्यासंख्येयभागवर्ति, तथाहि-रत्नप्रभाअशीतियोजनसहस्राधिकलक्षणप्रमाणपिण्डभावा, एवं शेषाअपि पृथ्व्यः स्वस्वधनभावेन वक्तव्याः पातालकलशाअपि योजनलक्षावगाहा नरकावासाः त्रिसहस्रयोजनोच्छ्रयाः विमानान्यपि द्वात्रिंशद्योजनशतबाहल्यानि ततः सर्वेषामपि परिमितभावात् स्मुदितानाम्प्य्स्ण्ख्येय्भाग्व्र्तितैवेति। बादरापर्याप्तपृथ्वीकायिकसूत्रे उववाएणंसव्वलोए समुग्घाएणंसव्वलोएइति, इहापर्याप्ता बादरपृथ्वीकायिका अपान्तरालगतावपि स्वस्थानेऽपि चापर्याप्तबादरपृथ्वीकायिकायुविशिष्टविपाकतो वेदयन्ततथा देवनैरयिकवर्जेभ्यः शेषसर्वकायेभ्यश्चोत्पद्यन्ते, उद्वृत्ता अपिच [10161 Page #85 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं-1-2///192 देवनैरयिकवर्जेषु शेषेषु सर्वेष्वपि स्थानेषु गच्छन्ति, ततोऽपान्तरालगतावपि वर्तमाना अमी गृह्यन्ते, अतिप्रभूताश्च स्वभावतोऽपी (तोऽमी i) त्युपपातेन समुद्घातेन (च) सर्वलोके वर्तन्ते । अन्ये त्वभिदधति-स्वभावत एवामी बहव इति उपपातेन समुद्घातेन च सर्वलोकव्यापिनः, तत्रोपपातः केषांचिद् ऋजुगत्या केषांचिद् वक्रगत्या । तत्र ऋजुगतिः सुप्रतीता, वक्रस्थापना चैवम्, अत्र यदैव परथमं वक्रमेके संहरन्ति तदैवापरे तद्वक्रदेशमापूरयन्ति, एवं द्वितीयवक्रदेशसंहरणेऽपि वक्रोत्पत्तावपि प्रवाहतो निरन्तरमापूरणं भावनीयम् । 'सट्ठाणेणं लोगस्स असंखेजइभागे' इति यथा पर्याप्तानां भावितं तथाऽपर्याप्तानामपि भावनीयम्, तन्निश्रया तेषामुत्पादभावात् । 82 सूक्ष्मपृथिवीकायिकपर्याप्तापर्याप्तसूत्रे 'जे पत्ता अपज्जत्ता ते सव्वे एगविहा अविसेसा अनाणत्ता सवलोलयपरियावन्नगा' इति सूक्ष्मपृथिवीकायिका ये पर्याप्ता ये चापर्याप्ताः ते सर्वेप्येकविधाः - एकप्रकाराः, प्राक्कृतं स्वस्थानादिविचारमधिकृत्य भेदाभावात्, अविशेषाविशेष- रहिताः, यथा पर्याप्तस्तथेतरेऽपीति भावः 'अनानात्वा' नानात्ववर्जिताः, देशभेदेनालक्षितनानात्वा इत्यर्थः, किमुक्तं भवति ? - एष्वाधारभूतेष्वाकाशप्रदेशेषु एके तेष्वेव इतरेऽपीति, सर्वलोकपर्यापन्नाः- सर्वलोकव्यापिनः उपपातसमुद्घातस्वस्थानैः प्रज्ञप्ताः मया अन्यैश्च ऋषभादिभिस्तीर्थकृद्भिः, अनेन आगमस्य कथंचिद् नित्यत्वमावेदितम्, हे श्रमण ! हे आयुष्मन् आमन्त्रणमिदं भगवत्प्रयुक्तं गौतमस्य । " एवमप्कायिकसूत्राण्यपि बादरसूक्ष्मविषयाणि । नवरं पर्याप्तबादराप्कायिकसूत्रे 'सत्तसु घनोदहिवलएसुत्ति' सप्त धनोदधिवलयानि स्वस्वपृथिवीपर्यन्तवेष्टकानि वलयाकाराणि । 'अहोलोए पायालेसुत्ति' पातालकलएसुत्ति' सप्त धनोदधिवलयानि स्वस्वपृथिवीपर्यन्तवेष्टकानि वलयाकाराणि 'अहोलोए पायालेसुत्ति' पातालकलशेषु वलयामुखभृतिषु, वलयामुखप्रभृतिषु तेष्वपि द्वितीये त्रिभागे देशतः, तृतीये त्रिभागे सर्वाला जलभावात् । भवनेषु कल्पेषु विमानेषु च जलं वाप्यादिषु, विमानादीनि चात्र कल्पगतानि वेदितव्यानि, ग्रैवेयकादिषु वापीनामसंभवतो जला संभवात् । अवटाः कूपाः । तडागानि प्रतीतानि । नद्यो गङ्गासिन्धुप्रभृतयः । ह्रदाः पद्मह्रदादयः । वाप्यश्चतुरस्रकाराः । ता एव वृत्ताकाराः पुष्करिण्यः, यदिवा पुष्कराणि पद्मानि विद्यन्ते यासु ताः पुष्करिण्यः । दीर्घिका ऋजुलधनुद्यः ता एव वक्रा गुंजालिका । बहूनि केवलकेवलानि पुष्पावकीर्णानमि सरांसीत्युच्यन्ते । तथा बहूनि सरांसि एकपङ्कतया व्यवस्थितानि सरपङ्कितस्ता बह्वयः सरःपङ्कतयः । तथा येषु सरःसु पङ्क्तया व्यवस्तितेषु कूपोदकं प्रणालिकया संचरति सा सरःसरः पङ्कक्तः, ता बह्वयः सरःसरःपङ्कतयः । बिलानीव बिलानि स्वभावनिष्पन्ना जगत्यादिषु कूपिकास्तेषां पङ्कतयो बिलपङ्कतयः । उज्झरा गिरिष्वम्भसां प्रनवाः । ते एव सदावस्थायिनो निर्झराः । छिल्लराणिअखाताः स्तोकजलाश्रयभूता भूप्रदेशा गिरिप्रदेशा वा । पल्वलानि अखातानि सरांसि । वप्राः । किं बहुना ?, सर्वेष्वेव जलाशयेषु, एतदेळ व्याचष्टे -- जलस्थानेषु । शेषभावना प्राग्वत्, अधुना बादरपर्याप्ततेजः कायिकस्थानानि पृच्छति - 'कहि णं भंते ! बादरतेउकाइयाणं' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - 'गोयमा ! ' इत्यादि, गौतम ! 'स्वस्थानेन' स्वस्थानमङ्गीकृत्य अन्तर्मनुष्यक्षेत्रे - मनुष्यक्षेत्रमध्ये इत्यर्थः, अर्द्ध तृतीयं येषां ते अर्द्धतृतीयाः तत्रान्तर्मनुष्यक्षेत्रस्यार्द्ध Page #86 -------------------------------------------------------------------------- ________________ पदं - 2, उद्देशक:-, द्वारं 83 तृतीयं समुद्राणां न विद्यते इतीदं विशेषणं द्वीपानां द्रष्टव्यं, द्वीपाश्च समुद्रौ च द्वीपसमुद्रा स्तेषु 'निर्व्याधातेन' व्याघातस्याभावो निव्याघातं तेन निव्याधातेन "वा तृतीयायाः" इति पाक्षिकोऽमादेशाभावः, व्याघाताभावेनेत्यर्थः, 'पञ्चदशसु कर्मभूमिषु' पञ्चभरतपञ्चैरावतपञ्चमहाविदेहरूपासु 'व्याघातं प्रतीत्य' व्याघाते सतीति भावः पञ्चसु महाविदेहेषु, इयमत्र भावना - व्याघातो नाम अतिस्निग्धोऽतिरूक्षो वा कालः, तस्मिन् सत्यग्निव्यवच्छेदात्, ततोयदा पञ्चसु भरतेषु पञ्चस्वैरावतेषु सुषमसुषमासुषमासुषमदुष्षमा वा वर्तते तदाऽतिस्निग्धः कालः दुष्षमदुष्षमायां चातिरूक्ष इत्यस्ति व्यवच्छेदः तस्मिन् सति पञ्चसु महाविदेहेषु, शेषकालं पञ्चदशस्वपिकर्मभूमिषु, 'एत्थ णं' इत्यादि, अत्र - एतेषु स्थानेषु बादरतेजः कायिकानां स्थानानि प्रज्ञप्तानि, 'उववाएणं' इत्यादि, 'उपपातेन' यथोक्तस्थानप्राप्तयाऽऽभिमुख्येन, अपान्तरालगतावपीति भावः, चिन्त्यमाना लोकस्यासंख्येये भागे, स्तोकत्वात्, समुद्घातेनेनापि चिन्त्यमाना लोकस्यासंख्येये भागे, मारणान्तिकसमुद्घातवशतो विक्षिप्तात्मप्रदेशदण्डानामपि स्तोकतया लोकासंख्येयभागमात्रव्यापित्वात्, स्वस्थानेन लोकस्यासंख्येयभागे, मनुष्यक्षेत्रस्य पञ्चत्वारिंशदयोजनलक्षप्रमाणायामविष्कम्भतया लोकासंख्येयभागमात्रत्वात् । अपर्याप्तबादरतेजः कायिकस्थानानि पृच्छति - 'कहि णं भंते!' इत्यादि प्रश्नसूत्रं गतार्थं, भगवानाह - 'गोयमा !' इत्यादि, गौतम ! यत्रैव बादरतेजः - कायिकानां पर्याप्तानां स्थानानि तत्रैव बादरतेजः कायिकानामपर्याप्तानामपि स्थानानि प्रज्ञप्तानि, पर्याप्तनिश्रयैवापर्याप्तानामवस्थानात्, 'उववाएणं लोगस्स दोसु उड्ढकवाडेसु तरियलोयतट्टे य' इति, इहार्धतृतीयद्वीपसमुद्रनिःसृते अर्द्धतृतीयद्वीपसमुद्रप्रमाणबाहल्ये पूर्वापरदिणोत्तरस्वयम्भूरमणपर्यन्ते ये कपाटे केवलिसमुद्घातकपाटवकत् ऊर्ध्वपि लोकान्तं स्पृष्टे ते अधोऽपि च लोकान्तं स्पृष्टे ते ऊर्ध्वकपाटे तयोः ऊर्द्धकपाटयोः, तथा 'तिरियलोयतट्टे य' इति, तट्टं स्थालं तिर्यग्लोके तट्टमिव तिर्यग्लोकतट्टं तस्मिंश्च स्वयम्भूरमणसमुद्रवेदिकापर्यन्ते अष्टादशयोजनशतबाहल्ये, समस्ततिर्यग्लोके चेत्यर्थः, उपपातेन बादरतेजः कायिकानामपर्याप्तानां स्थानानि प्रज्ञप्तानि, केचित् 'तिरियलोयतट्टे य' इत्येवं व्याचक्षते - तयोः - कपाटयोः स्थितः तिर्यग्लोकश्चासौ तत्स्थः, तयोरूर्ध्वकपाटयोरन्तवर्तितिर्यग्लोक इत्यर्थः तस्मिंश्च, किमुक्तं भवति ? - द्वयोरूर्ध्वकपाटयोर्यथोक्तस्वरूपयोस्तिर्यग्लोकेऽपि च तयोरेव कपाटयोरन्तर्गते नान्यत्र, शेषतिर्यग्लोककव्यवच्छेदपरमेतद् वाक्यं, न विधानपरं, विधानस्य कपाटग्रहणेनैव सिद्धत्वात्, तत्त्वं पुनः केवलिना विशिष्टश्रुतविदा वा गम्यं, इयमत्र भावना - इह त्रिविधा बादरपर्याप्ततेजः कायिकाः, तद्यथा एकभविका बद्धायुषोऽभिमुखनामगोत्राश्च तत्र ये एकस्माद् विवक्षिताद् भवादनन्तरं बादरापर्याप्ततेजःकायिकत्वेनोत्पत्स्यन्ते ते एकभविकाः, ये तु पूर्वभवत्रिभागादिसमयैर्बद्धबावरा पर्याप्ततेजः कायेआयुपरते बद्धायुषः, ये पुनर्वादरापर्याप्ततेजः कायिकानुर्नामगोत्राणि पूर्वभव मोचनानिन्तरं साक्षाद् वेदयन्ते तेऽभिमुखनामगोत्राः, तत्रैकभविका बद्धायुषश्च द्रव्यतो वादरापर्याप्ततेजः कायिका न भावतः, तदाऽऽयुरनागगोत्रवेदनाभावात्, ततो न तैरिहाधिकारः, किन्तु अभिमुखनामगोत्रैः तेषामेवोपपातस्य स्वस्थानप्राप्तयाभिमुख्यलक्षणस्य लभ्यमानत्वात्, तत्र यद्यपि ऋजुसूत्रनयदर्शनेन Page #87 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्र-1-2/-/-/192 बादरापर्याप्ततेजः कायिकायुर्नामगोत्रवेदनाद्यथोक्तकपाटद्वयतिर्यग्लोकबाह्यव्यवस्थिता अपि बादरापर्याप्ततेजःकायिकव्यपदेशलभन्तेतथाप्यत्र व्यवहारनयदराशनाभ्युपगमाद्यस्वस्थानसमश्रेणिकपाटद्वयव्यवस्थिताः येच स्वस्थानानुगते तिर्यग्लोके प्रविष्टास्ते एव बादरापर्याप्ततेजःकायिका व्यपदिश्यन्ते न शेषाः कपाटापान्तरालव्यवस्थिताः, विषमस्थानवर्तित्वात्, तेन येऽद्यापि कपाटद्वयं न प्रविशन्ति नापि तिर्यग्लोकं ते किल पूर्वभवावस्था एवेति न गण्यन्ते, उक्त्ण्च्॥1॥ "पणयाललक्खपिहुला दुन्नि कवाडा य छद्दिसिं पुत्त्त्था। लोगंते tesi'to जे तेऊ ते उ धिप्प्ण्ति॥" ततौक्तं-'उववाएणंदोसूड्डकवाडेसुतिरियलोयतट्टेय' इति, तदेवमिदं सूत्रव्यवहारनयप्रदर्शनेन व्याख्यातं, तथासंप्रदायात्, युक्तंचैतत् "विचित्रा सूत्राणां गतिः" इति वचनादिति . 'समुग्घाएणं सव्वलोए' इति, इह द्वयोः कपाटयोर्यथोक्तस्वरूपयोर्यान्यपान्तरालानितेषु ये सूक्ष्मपृथिवीकायिकादयो बादरापर्याप्ततेजःकायिकेषूत्पद्यमाना मारणान्तिकसमुद्घातेन समवहताः ते किलविष्कम्भबाहल्याभ्यां शरीरप्रमाणमात्रानायामत उत्कर्षतो लोकान्तं यावदात्मप्रदेशान् विक्षिपन्ति, तथा चावगाहनासंस्थानपदे वक्ष्यते "पुढवीकाइअस्सणंभंते! मारणंतियसमुग्घाएणं समोहयस्सतेयासरीरस्स के महालिया सरीरोगाहणा pa0?, गोयमा ! सरीरपमाणमेत्तविक्खंभबाहल्लेलणंआयामेणंजहन्नेणं अंगुलस्स असंखेज्जइभागे उक्कोसेणं लोगंतो" इति, ततस्ते सूक्ष्मपृथिवीकायिकादय उत्पत्तिदेशं यावद् विक्षिप्तात्मप्रदेशदण्डा अपान्तरालगतौ वर्तमाना बादरापर्याप्ततेजःकायिकायुर्वेदनाद् लब्धबादरापर्याप्तेजःकायिकव्यपदेशाः समुद्घातगता एवापान्तराल गतौ वर्तमाना इति, समुद्घातगताश्च सकललोकमापूरयन्ति, उक्तं च-'समुद्घातेन सर्वलोके' इति, अन्ये त्वभिदधति-अतिबहवः खलु बादरा- पर्याप्ततेजःकायिकाः, एकैकपर्याप्तनिश्रया असंख्येयानामपर्याप्तानामुत्पादात्, ते च सूक्ष्मेष्वपि समुत्पद्यन्ते, सूक्ष्माश्च सर्वत्र विद्यन्ते इति, बादरापर्याप्ततेजःकायिकाः स्वस्वभवपर्यन्ते कृतमारणान्ति- कसमुद्घाताः सन्तः सकलमपि लोकमापूरयन्ति इति न कश्चिद्दोषः, अपि तु निरुपचरिततेजः कायिक्स्मुद्घात्प्र्रूप्न्नागुन्न्ः,| स्वस्थानेन लोकस्यासंख्येये भागे इति, पर्याप्तनिश्रयाऽपर्याप्तानामुत्पादात्, पर्याप्तानां च स्थानं मनुष्यक्षेत्रं, तच्च लोकास्ण्ख्येय्त्म्भाग्मात्र्मिति। सूक्ष्मपर्याप्तापर्याप्ततेजःकायिकसूत्रं सूक्ष्मपर्याप्तापर्याप्तपृथिवीकायिकसूत्रवद्भाव0 मू. (193) कहि णं भंते ! बादरवाउकाइयाणं ठाणा pa0?, गोयमा ! सट्ठाणेणं सत्तसु घनवाएसु सत्तसु घनवायवलएसु सत्तसु तनुवाएसु सत्तसु तनुवायवलयेसु अहोलोए पायालेसु भवणेसु भवणपत्थडेसु भवणछिद्देसु भवणनिक्खुडेसु निरएसु निरयावलियासु निरयपत्थडेसु निरयछिद्देसु निरयनिक्खुडेसु उडलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु विमाणछिद्देसुविमणनिक्खुडेसुतिरियलोए पाईणपईणदाहिणौदीण सव्वेसुचेव लोगागासछिद्देसु लोगनिक्खुडेसु य, ___ एत्थणं बादरवाउकाइआणं पजत्तगाणं ठाणा pa0, उववाएणं लोयस्सासंखेज्जेसुभागेसु, समुग्धाएणं लोयस्स असंखेजेसु भागेसु, सट्टाणेणं लोयस्स असंखेजेस भागेस् । Page #88 -------------------------------------------------------------------------- ________________ पदं-2, उद्देशकः-, द्वार कहिणंभंते! अपजत्तबादरवाउकाइयाणंठाणाप0?,गोयमा!जत्थेवबादरवाउकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बादरवाउकाइयाणं अपजत्तगाणं ठाणा pa0, उववाएणं सव्वलोए समुग्घाएणं सव्वलोए, सहाणेणं लोयस्स असंखेजेसु भागे। कहि णं भंते ! सुहुमावाउकाइयाणं पजत्तगाणं अपज्जत्तगाणं ठाणा प?, गोयमा! सुहुमवाउकाइया जे पज्जत्तगा जे य अपनत्तगा ते सव्वे एगविहा अविसेसा अनाणत्ता सव्वलोयपरियावनगा pa0 समणाउसो! / कहि णं भंते ! बादरवणस्सैकाइयाणं पञ्जत्तगाणं ठाणा pa0?, go0 सट्ठाणेणं सत्तसुघनोदहिसुसत्तसुघनोदहिवलयेसुअहोलए पायालेसुभवणेसु भवणपत्थडेसु, उड्डलोए कप्पेसु विमाणेसु विमाणावलियासुविमाणपत्थडेसु, तिरियलोएअगडेसु तडागेसुनदीसुदहेसुबावीसुपुक्खरिणनीसुदीहियासुगुंजालियासुसरेसुसरपंतियासुसरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसुजलठाणेसु, एत्थणंबादरवणस्सैकाइयाणंपज्जत्तगाणंठाणा pa0, उववाएणंसव्वलोए समुग्घाएणं सव्वलोए सट्ठाणेणं लोयस्स अस्ण्खेजिभागे। कहि णं भंते ! बादरवणस्सैकाइयाणं अपज्जत्तगाणं ठाणा pa0?, गोयमा ! जत्थेव बादरणस्सैकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बादरवणस्सैकाइयाणं अपजत्तगाणं ठाणा pa0, उववाणं सव्वलोए समुग्घाएणं सव्वलोए सट्ठाणेणं लोयस्स अस्ण्खेजिभागे। कहिणंभंते! सुहुमवणस्सैकाइयाणं पञ्जत्तगाणं अपज्जत्तगाणय ठाणाप0? गोयमा! सुहुमवणस्सैकाइया जे य पज्जत्तगा जे य अपजत्तगा ते सव्वे एगविहा अविसेसा अनाणत्ता सव्वलोयपरियावन्नगा pa0 स्म्न्नाउसो!॥ वृ. एवं बादरवायुकायिकवनस्पतिकायिकसूत्राण्यपि प्रत्येकं त्रीणि त्रीणि भावनीयानि, नवरं बादरपर्याप्तवायुकायिकसूत्रे भवनच्छिद्राणि-भवनानामवकाशान्तराणि भवननिष्कुटाघवाक्षादिकल्पाः केचन भवनप्रदेशाः नरकच्छिद्राणि नरकनिष्कुटा-गवाक्षादिकल्पा नरकावासप्रदेशाः, एवं विमानच्छिद्राणि विमाननिष्तुटाश्च प्रतिपत्तव्याः, 'उववाएणं लोगस्स असंखेज्जेसुभागेसु' इत्यादि, वायवो हि पर्याप्ताअतिबहवः, यतोयत्र सुषिरंतत्र वायुः, सुषिरबहुलश्च लोक इति त्रिष्वप्युपपातादिषु लोकस्यासंख्येयेषु भागेस्स्वित्युक्त्। ___अपर्याप्तबादरवायुकायिकसूत्रे 'उववाएणं समुग्घाएणं य सव्वलोए' इति, इह देवनारकवर्जेभ्यः शेषकायेभ्यः सर्वेभ्यो बादरापर्याप्तवायुकायेषु समुत्पद्यन्ते, बादरापर्याप्ताश्चापान्तरालगतावपि लभ्यन्ते, बहूनि च स्वस्थानानि बादरपर्याप्तापर्याप्तवायुकायिकानां, ततो व्यवहारनयमतेनाप्युपपातमधिकृत्यसकलसलोकव्यापिता घटते इतिनकाचित्क्षतिः, समुद्घातेन च सकलसलोकव्यापिता सुप्रतीतैव, सर्वेषु सूक्ष्मेषु सर्वत्र च लोके तेषां समुत्पादसंभवात् । बादरपर्याप्तवनस्पतिकायिकसूत्रे उववाएणंसव्वलोए' इहपर्याप्तबादरवनस्पतिकायिकानां स्वस्थानंधनोदध्यादि, तत्रबादरनिगोदानां शैवालादीनां संभवात्, सूक्ष्मनिगोदानां भवस्थितिरन्तमुहूर्त ततस्ते वादरनिगोदेषु पर्याप्तेषु समुत्पद्यमाना बादरनिगोदपर्याप्तायुरनुभवन्तः सुविशुद्धऋजुसूत्रनय-दर्शनाभ्युपगमेन लब्धबादरपर्याप्तवनस्पतिकायिकव्यपदेशा उपपातेन सकलकालं सर्वलोकं व्याप्नुवन्ति, तत उक्तम्-'उपपातेन सर्वलोके' इति । समुग्घाएणं सव्वलोए' इति, Page #89 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं-1-2/-/-/193 यदा बादरनिगोदाः सूक्ष्मनिदोगेषु आयुर्छा पर्यन्ते मारणान्तिक- समुद्घातेन समवहता आत्मप्रदेशानुत्पत्तिदेशं यावद् विक्षिपन्ति तदा बादरनिगोदपर्याप्तयुरधाप्य- क्षीणमिति बादरपर्याप्तनिगोदाएव समुद्घातगताश्चसकललोकव्यापिनश्चेतिसमुद्घातेन सर्ललोके, स्वस्थानेन लोकस्यासंख्येयतमे भागे, धनोदध्यादीनां सर्वेषामपि समुदितानांम लोकस्यासंख्येयभागमात्रवर्तित्वात्, शेषं सुग्म्ण्॥ मू. (194) कहिणं भंते! बेइंदियाणं पजत्तापजत्तागाणं ठाणा pa0?, गोयमा! उद्दलोए तदेकदेसभागेअहोलोएतदेकदेसभाहे तिरियलोएअगडेसुतलाएसुनदीसुदहेसुवावीसुपुक्खरिणीसु दीहियासुगुंजालियासुसरेसु सरपंतियासुसरसरपंतियासुबिलेसुबिलपंतियासून्झरेसुनिन्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चैव जल्सयेसु जलठाणेसु एत्थ णं बेइंदियाणं पज्जतापज्जत्तगाणं ठाणा paM0, उववाएणं लोगस्स असंखेज्जइभागे, समुग्धाएणं लोगस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स अस्ण्खेजिभागे। कहि णं भंते! तेइंदियाणं पज्जत्तापज्जत्तगाणं ठाणा pa0 ?, गोयमा ! उड्डलोए तदेकदेसभाए अहोलोए तदेकदेसभाए तिरियलोए अगडेसु तलाएसुनदीसुदहेसुबावीसुपुक्खरिणीसुदीहियासुगुंजालियासुसरेसुसरपंतियासुसरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलठाणेसु एत्थ णं तेइंदियाणं पजत्तापज्जत्तगाणं ठाणा pa0 उववाएणं लोयस्स असंखेजइभागे समुग्धाएणं लोयस्स असंखेजइभागे सट्ठाणेणं लोयस्स अस्ण्खेजिभागे॥ कहिणंभंते! चौरिदियाणं पजत्ता पजत्तगाणंठाणाप0?, गोयमा! उड्डलोएतदेक्कदेसभागे अहोलोएतदेकदेसभागे तिरियलोएअगडेसुतलाएसुनदीसुदहेसुवावीसुपुकाखरिणीसुदीहियासु गुंजालियासुसरेसुसरपंतियासु सरसरपंतियासुबिलेसुबिलपंतियासु उज्झरेसुनिज्झरेसुचिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलठाणसु एत्थ णं चौरिंदियाणं पज्जत्तापजत्ताणं ठाणा pa0, उववाएणंलोयस्स असंखेजइभागे, समुग्धाएणंलोयस्सासंखेजइभागे, सट्ठाणेणं लोयस्स अस्ण्खेज्जिबागे॥ कहिणं भंते! पंचिंदियाणं पज्जत्तापज्जत्तगाणं ठाणा pa0?, गोयमा! उडलोयस्सतदेक्कदेसभाए अहोलोयस्स तदेक्कदेसभाएतिरियलोए अगडेसुतलाएसु नदीसुदहेसुवावीसुपुक्खरिणीसु दीहियासुगुंजालियासुसरेसु सरपंतियासुसरसरपंतियासुबिलेसुबिलपंतियासु उज्झरेसुनिज्झरेसु चिल्ललेसु पल्ललेसुवप्पिणेसुदीवेसु समुद्देसु सव्वेसुचेवजलासएसुजलठाणेसु एत्थणं पंचिंदियाणं पज्जत्तापज्जत्ताणं ठाणाप0, उववाएण लोयस्सासंखेजइभागे, समुग्घाएणंलोयस्सासंखेज्जइभागे, सट्ठाणेणं लोयस्स अस्ण्खेजिभागे॥ वृ. एवं द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियसामान्यपञ्चेन्द्रियसूत्राण्वपि भावनीयानि, नवरं द्वीन्द्रियादयो बहवोजलसंभूताः शङ्खप्रभृतय इति सर्वेष्वपि सूत्रेषु स्थानान्यवटादीन्युक्तानि, तथा ऊर्ध्वंलोके तदेकदेशभागे-मन्दरादिवाप्यादिषु, अधोलोके तदेकदेशे(शभागे)-अधोलौकिकग्रामकूपतडागादिषु, शेषमुपरयुज्य स्वयं प्रिभाव्नीय्म्॥ अधुना पर्याप्तापर्याप्तनैरयिकस्थानप्ररूपणार्थमाहमू. (195) कहिणं भंते! नेरइयाणं पज्जत्तापज्जत्ताणं ठाणा pa0?, कहिणंभंते! नेरइया Page #90 -------------------------------------------------------------------------- ________________ पदं - 2, उद्देशक:-, द्वारं परिवसंति ?, गोयमा ! सट्ठाणेणं सत्तसु पुढवीसु, taM0 - रयणप्पभाए सकरप्पभाए वालुयप्पभाए पंकप्पभाए दूमप्पभाए तमप्पभाए तमतमप्पभाए, - - एत्थ णं नेरइयाणं चौरासीइ निरयावाससयसहस्सा भवंतीति मक्खायं, ते णं नरगा अंतो वट्टा बाहिं चौरंसा अहे खुरप्पसंठाणसंठिया निचंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसियपहा मेदवसापूयपडलरुहिरमांसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुब्भिगंधा काउयागणिवन्नाभा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ एत्थ णं नेरइयाणं पजत्तापजत्तगाणं ठाणा pa0, उववाएणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेज्जइभागे, सट्टाणेणं लोयस्स असंखेज्जइभागे, एत्थ णं बहवे नेरइया परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकण्हा वन्नेणं pa0 समणाउसो . ते णं तत्थ निच्चं भीता निच्चं तत्था निचं तसिया निच्चं उव्विग्गा निच्चं परममसुहसंबद्धं नरगभयं पच्चनुभवमाणा विहरंति । वृ. 'कहिणं भंते! नेरइयाणं' इत्यादि, कस्मिन् प्रदेशे भदन्त ! नैरयिकानां पर्याप्तपर्याप्तानां स्थानानि प्रज्ञप्तानि ?, एतदेव व्यक्तं पृच्छति यथा अन्येऽप्यवबुध्यन्ते - 'कहि णं' इति कस्मिन् प्रदेशे 'णं' इति वाक्यालंकृतौ नैरयिकाः परिवसन्ति ?, भगवानाह - गौतम ! स्वस्थानेन सप्तसु पृथिवीषु, ता एव नामग्राहमाह - रयणप्पभाए' इत्यादि, गतार्थं, 'एत्थ णं' इत्यादि, अत्र - एतासु सप्तसु पृथिवीषु नैरयिकाणां सर्वसंख्यया चतुरशीतिर्नरकावासशतसहस्राणि भवन्ति, तथाहि रत्नप्रभायांत्रिंशन्नरकावासशतसहस्राणि भवन्ति, शर्कराप्रभायां पञ्चविशतिः शतसहस्राणि, वालुकाप्रभायां पञ्चदश लक्षाः, पङ्कप्रभायां दश लक्षाः, धूमप्रभायां त्रीणि लक्षाः, तमः - प्रभायामेकं शतसहस्रं पञ्चोनं, तमस्तमः प्रभायां पञ्चेति, सर्वसंख्यया चतुरशीतिर्लक्षा नरकावासानामित्याख्यातं मया शेषैस्तीर्थकृद्भिः 'ते णं नरकावासा' इत्यादि, ते नरकावासाश्चतुरशीतिर्लक्षणप्रमाणाः सर्वेऽपि प्रत्येकमन्तः-मध्यभागे ( वृत्ता) वृत्ताकारा बहिर्भागे चतुरस्रः - चतुरस्रकाराः, इदं च पीठोपरिवर्तिनं मध्यभागमधिकृत्य प्रोच्यते, सकलपीठाद्यपेक्षया त्वावलिकाप्रविष्टथ वृत्तत्र्यम्नचतुरस्रसंस्थानाः, पुष्पावकीर्णास्तु नानासंस्थानाः प्रतिपत्तव्याः, 'अहे खुरप्पसंठाणसंठिया' इति अधो-भूमीतले क्षुरप्रस्येव -प्रहरणविशेषस्य यत्संस्थानम् - आकारविशेषस्तीक्ष्णतालक्षणस्तेनसस्थिताः- तथाहि - तेषु नरकावासेषु भूमितले मसृणत्वाभावतः शर्करिले पादेषु न्यस्यमानेषु शर्करामात्रसंस्पर्शेऽपि क्षुरप्रेणेव पादाः कृत्यन्ते, 'निच्चंधयारतमसा' इति तमसा नित्यान्धकाराः- उद्योताभावतो यत्तमः तदिह तम उच्यते तेन तमसा नित्यं सर्वकालमन्धकाराः, त्रापवर- कादिष्वपि तमोऽन्धकारोऽस्ति केवलं बहिः सूर्यप्रकाशे मन्दतमो भवति, नरकेषु तु तीर्थकरजन्म- दीक्षादिकालव्यतिरेकेणान्यदा सर्वकालमप्युद्योतलेशस्याप्यभावतो जात्यन्धस्येव मेघच्छन्न - कालार्धरात्र इवातीव बहलतरो वर्तते तत उक्तं तमसा नित्यान्धकाराः, तमश्च तत्र सदाऽवस्थितं, उद्योतकारिणामसंभवात्, तथा cAha'vavagayagahacaMdasUranakkhattajoisiyapahA' व्यपगतः - परिभ्रष्ट ग्रहचन्द्रसूर्यनश्रत्ररूपाणा उपलक्षणमेतत् तारारूपाणां च ज्योतिष्काणा पन्था-मार्गे येभ्यस्ते व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिष्कपथाः, तथा 'मेयवसापूयरुधिरमांसचिक्खिल्ललित्ताणुलेवणतला' इति स्वभावसंपन्नैर्मेदोव 87 Page #91 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्र-1-2/-1-/195 सापूतिरुधिरमांसैर्यश्चिक्खिल्लः-कर्दमः तेन लिप्तं-उपदिग्धमनुलेपनेन-सकृदिलप्तस्य पुनः पुनरुपलेपनेन तलं-भूमिका येषां ते भेदोवसापूतिरुधिरमांसचिक्खिल्ललिप्तानुलेपनतलाः, अत एवाशुचयः-अपवित्रा बीभत्साः दर्सनेऽप्यतिजुगुप्सोत्पत्तेः, क्वचिद् 'वीसा' इति पाठः, तत्र विना-आमगन्धिकाः परमदुरभिगन्धा मृत्ग्वादिक्द्देव्रेभ्योऽप्य्तीवानिस्स्त्त्दुर्भिग्न्धाः। 'काउयागणिवत्राभा' इति, लोहे धम्यमाने याक् कपोतो बहुकृष्णारूपोऽग्नेर्वर्णः, किमुक्तं भवति?-याध्शी बहुकृष्णवर्णभूताअग्निज्वाला विनिर्गच्छतीति ताश्याभा-आकारो येषां ते कपोताग्निवर्णाभाः, धम्यानलोहाग्निज्वालाकल्पाइति भावः, नारकोत्पत्तिस्थानव्यतिरेकेणान्यत्र सर्वत्राप्युष्णरुपत्वात्, एतच्च षष्ठसप्तमपृथ्वीवर्जमवसेयं, तथा च वक्ष्यति-'नवरं छट्ठसत्तमीसुणं काउअगणिवन्नाभा न भवन्ति' तथा कर्कशः-अतिदुःसहोऽसिपत्रस्येव स्पर्शो येषु ते कर्कशस्पर्शाः, अत एव 'दुरहियासा' इति, दुःखेनाध्यास्यन्ते-सह्यन्ते दुरध्यासा अशुभा दर्शनतो नरकाः, तथा गन्धरसस्पर्श-शब्दैरशुभा अतीवासातरूपा नरकेषु वेदना, . "एत्थणं इत्यादि, यावत्तत्थणंबहवेनिरयापरिवसन्ति' 'काला' इत्यादि,कालाः कृष्णाः, तत्र कोऽपि निष्प्रभतया मन्दकृष्णोऽपि भवति ततस्तदाशङ्काव्यवच्छेदार्थं विशेषणान्तरमाहकालावभासाः-कालः-कृष्णोऽवभासः-प्रभाविनिर्गमो येभ्यस्तेकालावभासाः, कृष्णप्रभापटलोपचिता इति भावः, अतएव गम्भीरलोकमहर्षाः-गम्भीरः अतीवोत्कटो लोमहर्षो-लोमोद्धर्षो भयवशाद् येभ्यस्ते गम्भीरलोमहर्षाः, किमुक्तं भवति? ____ एवंनामकृष्णाः कृष्णावभासायदर्शनमात्रेऽपिशेषनारकजन्तूनां भयसंपादनेनमात्रातिगं लोमहर्षमुत्पादयन्तीति, अत एव भीमाः' भयानकाः, भीमत्वादेव उत्रासनकाः-उत्रास्यन्ते शेषनारकजन्तव एभिरित्युत्रासना; उत्रासनाएवोत्रासनकाः, किंबहुना?-'वर्णेन' वर्णमधिकृत्य परमकृष्णाः, यत ऊर्ध्वंन किमपि कृष्णमस्ति भयानकं वा, बहूत्कर्षप्राप्तकृष्णवर्णाः प्रज्ञप्ता मया शैषैश्च तीर्थकरैः हे श्रमण! हे आयुष्मन् ! __ 'तेणं निच्चं भीया' इत्यादि, तेनैरयिकाः 'ण' इति वाक्यालङ्कारे नित्यं सर्वकालं क्षेत्रस्वभावजनितमहानिबिडान्धकारदर्शनतो भीताः नित्यं सर्वकालंत्रस्ताः परमाधार्मिकपरस्परोदीरितदुःखसंपातभयादग्रेऽपित्रास(स)मुपपन्नाः 'नित्यं सर्वकालं परमाधार्मिकैः परस्परंवात्रासिताःत्रासंग्राहिताः तथा नित्यं सर्वकालं यथायोगं परमदुःसहशीतोष्णवेदनानुभवतः परमाधार्मिकपरस्परोदीरितदुःखानुभवतश्चोद्विग्नाः-तद्गतवासपराङ्गमुखचित्ताःएवं 'नित्यं' सर्वकालं परममशुभं-एकान्तेनाशुभंसंबद्धम्-अनुबद्धंनतुजातुचिदपिमनागप्यपान्तरालेव्यवच्छिन्नसंतानं 'नरकभयं नरकदुःखं 'प्रत्यनुभवन्तः' प्रत्येकं वेदयमाना 'विहरन्ति' अव्तिस्स्त्थ्न्ते। मू. (196) कहि णं भंते ! रयणप्पभापुढवीनेरइयाणं पञ्जत्तापञ्जत्ताणं ठाणा pa0?, कहिणं भंते ! रयणप्पभापुढवीनेरइआ परिवसंति?, गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एणं जोयणसहस्समोगाहित्ता हेट्ठा चेगंजोयणसहस्सं वज्जित्ता मज्झे अट्ठहुत्तरे जोयणसयसहस्से एत्थ णं रयणप्पभापुढवीनेरइयाणं तीसं निरयावाससयसहस्सा भवन्तीति मक्खायं, तेणं नरगाअंतो वट्टा बाहिं चौंसाअहे खुरप्पसंठाणसंठिया निचंधयारतमसा ववगयगह Page #92 -------------------------------------------------------------------------- ________________ पदं-2, उद्देशकः-, द्वारंचंदसूरनक्खत्तजोइसप्पहा मेदवसापूयपरडलरुहिरमांसचिक्खिललित्ताणुलेवणतला असुइवीसा परमदुब्भिगंधा काउअगणिवन्नाभा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ, एत्थ णं रयणप्पभापुढवीनेरइयाणं पज्जत्तापज्जत्ताणं ठाणा pa0, उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेजइभागे, सहाणेणं लोयस्स असंखेजइभागे, तत्थणं बहवे रयणप्पभापुढवीनेरइया परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्नेणं pa0 समणाउसो!, तेणं निच्चं भीता निच्चं तत्था निचंतसिया निच्चंउब्बिग्गा निच्चं परममसुहसंबद्धं नरगभयं पञ्चणुभवमाणा विहरति । कहि णं भंते ! सक्करप्पभापुढवीनेरइयाणं पञ्जत्तापज्जत्ताणं ठाणा pa0 कहि णं भंते ! सक्करप्पभापुढवीनेरइया परिवसंति?, गोयमा ! सक्करप्पभापुढवीए बत्तीसुत्तरजोयणसयसहस्सबाहल्लाए उवरिंएगंजोयणसहस्सं ओगाहित्ता हेट्ठा चेगंजोयणसहस्सं वञ्जित्ता मज्झे तीसुत्तरे जोयणसहयसहस्से एत्थ णं सक्करप्पभापुढवीनेरइयाणं पणवीसं निरयावाससयसहस्सा हवन्तीति मक्खायं, ते णं नरगा अंतो वट्टा बाहिं चौरंसा अहे खुरप्पसंठाणसंठिया निचंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसियप्पहा मेदवसापूयपडलरुहिरमांसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुभिगंधा काउअगणिवन्नाभा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसुवेयणाओ, एत्थ णं सक्करप्पभापुढवीनेरइयाणं पज्जत्तापज्जत्ताणं ठाणा pa0, उववाएणं समुग्घाएणं सट्ठाणेणं लोगस्सासंखेजइभागे, तत्थणंबहवेसक्करप्पभापुढवीनेइआपरिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्नेणं pa0 समणाउसो! तेणं निच्चं भीता निच्चं तत्था जाव नचं परममसुहसंबद्धं नरगभयं पच्चनुभवमाणा विह्र्ण्ति। कहि णं भंते वालुयप्पभापुढवीनेरइयाणं पज्जत्तापजत्ताणं ठाणा pa0?, कहिणं भंते ! वालुयप्पभापुढवीनेरइया परिवसंति?, गोयमा! वालुयप्पभापुढवीए अट्ठावीसुत्तरजोयणसयसहस्साबाहल्लाए उवरिंएगंजोयणसहस्संओगाहित्ता हेट्ठाचेगंजोयणसहस्संवज्जित्तामझेछव्वीसुत्तरजोयणसयसहस्से एत्थ णं वालुयप्पभापुढवीनेरइयाणं पन्नरसनरयावाससयसहस्सा भवंतीति मक्खायं, ते णं न रगा अंतो वट्टा बाहि चौरंसा अहे खुरप्पसंठाणसंठिया निच्चंधयारतमसा ववग- यगहचंदसूरनक्खत्तजोइसप्पहा मेदवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुन्भिगंधा काउअगणिवन्नाभा कक्खडफासा जाव असुभा नरगेसु वेयनओ एत्थणंवालुयप्पभापुढवीनेरइयाणंपज्जत्तपज्जत्ताणंठाणाप0, उववाएणंलोयस्सासंखेजइभागे, समुग्घाएणं लोयस्स असंखेजइभागे, सट्ठाणेणं लोयस्स अंसखेजइभागे, तत्थ णं बहवे वालुयप्पभापुढवीनेरइया परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्नेणं pa0 समणाउसो!, ते णं निच्चं भीता निच्चं तत्था निचं तसिआ निच्चं उव्विग्गा निचं परममसुहं संबद्धं णरगभयं पच्चणुभवमाणा विह्र्ण्ति। कहि णं भंते ! पंकप्पभापुढवीनेरइयाणं पञ्जत्तापजत्ताणं ठाणा pa0?, कहि णं भंते ! पंकप्पभापुढवीनेरइया परिवसंति?, go0 पंकप्पभापुढवीए वीसुत्तरजोयणसयसहस्साबाहलल्लाए Page #93 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्र-1-2/-1-1196 उवरिं एगं जोयणसहस्सं ओगाहित्ता हिट्ठा चेगं जोयणसहस्सं वञ्जित्ता मज्झे अट्ठारसुत्तरे जोयणसयसहस्सेएत्थणंपंकप्पभापुढवीनेरइयाणंदस निरयावाससयसहस्साभवन्तीतिमक्खायंते णंनरगाअंतोवट्टाबाहिंचौरंसाअहे खुरप्पसंठाण-संठिया निच्चंधयारतमसाजावमेदवसापूयपडलरुहिरमंस- चिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुब्भिगंधा काउअगणिवन्नाभा ककखडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेय्न्नाओ। एत्थणपंकप्पभापुढवीनेरइयाणं पज्जत्तापज्जत्ताणंठाणा paM0, उववाएणंलोयस्सासंखेजइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्टाणेणं लोयस्स असंखेज्जइभागे, तत्थ णं बहवे पंकप्पभापुढवीनेरइआ परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परभकिण्हा वन्नेणंप0 समणाउसो! तेणं निच्चंभीयानिचंतत्था निचंतसिया निच्चं परममसुहसंबद्धं नरगभयं पञ्चणुभवमाणा विहरति । कहि णं भंते ! धूमप्पभापुढवीनेरइयाणं पजत्तापज्जत्ताणं ठाणा pa0?, कहि णं भंते ! धूमप्पभापुढवीनेरइआ परिवसंति?, गोयमा ! धूमप्पभापुढवीए अट्ठारसुत्तरजोयणसयसहस्सबाहल्लाए उवरिंएगंजोयणसहस्संओगाहित्ता हेवाचेगंजोयणसहस्सं वञ्जित्ता मज्झे सोलसुत्तरजोयणसयसहस्से एत्थ णं धूमप्पभापुढवीनेरइयाणं तिन्नि निरयावाससयसहस्सा भवन्तीति मक्खायं, तेणंनरगाअंतो वट्टाबाहिं चौरंसाअहेखुरप्पसंठाणसंठिया निचंधयारतमसाववगयगहचंदसूरनक्खत्तजोइसियपहामेदवसायपूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुब्मिगंधा काउअगणिवन्नाभाकक्खडफासादुरहियासा असुभा नरगा असुभा नरगेसुवेयणाओ एत्थणं धूमप्पभापुढवीनेरइयाणं पजत्तापजत्ताणं ठाणा pa0, उववाएणं लोयस्स असंखेज्जइभागे समुग्घाएणं लोयस्स असंखेजइभागे सट्ठाणेणं लोयस्स असंखेजइभागे, तत्थ णं बहवे धूमप्पभापुढवीनेरइया परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्नेणं pa0 समणाउसो!, तेणं नरगा निच्चं भीता निच्चंतत्था निचं तसिया निच्चं उब्बिग्गा निचं परममसुहसंबद्धं नरगभयं पञ्चणुभवमाणा विह्र्ण्ति। कहिणंभंते! तमापुढवीनेरइयाणंपज्जत्तापजत्ताणं ठाणा pa0?, कहिणंभंते! तमापुढवीनेरइया परिवसंति?, गोयमा! तमाए पुढवीए सोलसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हिट्ठा चेगंजोयणसहस्सं वज्जित्ता मज्झे चौदसुत्तरजोयणसयसहस्से एत्थणं तमप्पभापुढवीनेरइयाणंएगे पंचूणे नरगावाससयसहस्से हवन्तीति मक्खायं, ते णं नरगा अंतो वट्टा बाहिं चौरंसा अहे खुरप्पसंठाणसंठिया निचंधयारतमसा ववगयगहचंदसूरनखत्तजोइसियपहा मेदवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुब्भिगंधा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ, एत्थ णं तमापुढवीनेरइयाणं पज्जत्तापजत्ताणं ठाणा pa0, उववाएणंलोयस्सासंखेजइभागे समुग्धाएणंलोयस्सासंखेजइभागे सट्ठाणेणं लोयस्स असंखेजइभागे, तत्थ णं बहवे तमप्पभापुढवीनेरइया परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्नेणं pa0 समणाउसो !,ते णं निचं भीता निचं परमसुहसंबद्धं नरगभयं पञ्चणुभवमाणा vihrNti। Page #94 -------------------------------------------------------------------------- ________________ पदं-2, उद्देशकः-, द्वारं कहिणं भंते ! तमतमा- पुढवीनेरइयाणं पजत्तापज्जत्ताणं ठाणा pa0?, कहि णं भंते ! तमतमापुढवीनेरइया परिवसंति?, गोयमा! तमतमाए पुढवीए अट्ठोत्तरजोयणसयसहस्सबाहल्लाए उवरि अद्धतेवनं जोयणसहस्साइं ओगहित्ता हेट्ठावि अद्धतेवन्नं जोगाणसहस्साइं वज्जित्ता मज्झे तीसु जोयणसहस्ससु एत्थ णं तमतमापुढवीनेरइयाण पञ्जत्तापजत्ताणं पंचदिसि पंच अनुत्तरा महैमहालया महानिरया pa0, taM0-काले महाकाले रोरुए महारोरुए अपइट्ठाणे, ते णं नरगा अंतो वट्टा बाहिं चौरंसा अहे खुरप्पसंठाणसंठिआ निचंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसियपहा मेदवसायपूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुब्भिगंधा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ, एत्थणंतमतमापुढवीनेरइयाणं ठाणा pa0, उववाएणंलोयस्स असंखेजइभगे समुग्घाएणं लोयस्स असंखेजइभागे सट्ठाणेणं लोयस्सासंखेजइभागे तत्थणंबहवे तमतमापुढवीनेरइया परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्नेणं pa0 समणाउसो!, तेणं निच्चं भीता निच्चं तत्था निच्चंतसिया निच्चं उब्बिग्गा निच्चं परममसुहसंबद्धं नरगभयं पच्चणुभवमाणा विह्र्ण्ति॥ वृतदेवं सामान्यतोनैरयिकसूत्रं व्याख्यातं, एवं रत्नप्रभादिविषयाण्यपि सूत्राणियथायोगं परिभावनीयानि, प्राय उक्तव्याख्यानुसारेण सुगमत्वात्, केवलं षष्ठपृथिव्यां सप्तमपृथिव्यां च नरकावासाः कपोताग्निवर्णाभा न वक्तव्याः, नारकोत्पत्तिसाथानव्यतिरेकेणान्यत्र सर्वत्रापि तेषां शीतपरिणामत्वात्, तथा चाह--"नवरंछट्टसत्तमीसुणं काउअगणिवन्नाभा न भ्व्न्ति"| सम्प्रति यथोक्तपृथिवीबाहल्यपरिमाणप्रतिपादिकां संग्रहणीगाथामाहमू. (197) आसीयं बत्तीसं अट्ठावीसं च हुंति वीसं च । अट्ठारससोलसगं अट्टत्तरमेव हिट्टिमिया ॥ वृ. 'आसीयंबत्तीसं' इत्यादि, आशीतं-अशीतिसहनाधिकंशतसहस्ररत्नप्रभाया बाहल्यं द्वात्रिंशं-द्वात्रिंशत्सहस्राधिकं शर्कराप्रभायाः 'अष्टांविंशं' अष्टावंशतिसहस्राधिकंवालुकाप्रभायाः विंशतिसहस्राधिकंपङ्कप्रभायाः अष्टादशसहस्राधिकंधूमप्रभायाः षोडशसहस्राधिकंतमःप्रभायाः अष्टोत्तरम्-अष्टसहस्राधिकं लक्षं 'हेट्टिमिया' सर्वाधस्तन्यास्तमस्तमःप्रभाया इति। मू. (198) अहुत्तरं च तीसं छब्बीसं चेव syshssNtu। अट्ठछारस सोलसगं चउद्दसमहियं तुछ्त्त्त्थीए॥ मू. (199) अद्धतिवन्नसहस्सा उवरिमहे वजिऊण तो भणियं । ___ मझे तिसहस्सेसुं होन्ति उ नरगा त्म्त्माए। वृ. संप्रति उपर्यधश्चैकैकं योजनसहनं मुक्त्वा यावत्प्रमाणं नरकावासयोग्यं पृथिवीबाहल्यं तावत्संग्रहीतुकाम आह- 'अदुत्तरंच' इत्यादिगाथाद्वयं, रत्नप्रभाया हि अशीतिसहस्राधिकं लक्षं बाहल्यपरिमाणं तस्योपरितनमेकं योजनसहनमेकं चाधो योजनसहस्रं वर्जयित्वा शेषं नरकावासाधारभूतं, अतो रत्नप्रभाया नरकावासयोग्यं बाहल्यपरिमाणमष्टसप्ततिसहस्राधिकं लक्षं भवति, एवं सर्वत्राप्युपयुज्य भावनीयं । मू. (200) तीसा य पन्नवीसा पन्नरस दसेव syshssaaii। तिनि य पंचूणेगं पंचेव अणुत्तरा न्र्गा। Page #95 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं-1-2/-/-/200 वृ. साम्प्रतं नरकावाससंख्याप्रतिपादनाय संग्रहणीगाथामाह-'तीसा य' इत्यादि, गतार्था मू. (201) कहि णं भंते ! पंचिंदियतिरिक्खजोणियाणं पज्जत्तापञ्जत्ताणं ठाणा pa0?, गोयमा ! उड्डलोए तदेकदेसभाए अहोलोए तदेकदेसभाए तिरियलोए अगडेसु तलायेसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरे सु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसुनिजरेसुचिल्ललेसु पल्ललेसुवप्पिणेसु दीवेसु समुद्देसु सव्वेसुचेवजलासएसु जलठाणेसु एत्थ णं पंचिंदियतिरिक्खजोणियाणं पजत्तापज्जत्ताणं ठाणा pa0, उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं सव्वलोयस्स असंखे0 सहाणेणं सव्वलोयस्स असंखे0 / वृ. तिर्यक्पञ्चेन्द्रियसूत्रं प्राग्वत्, नवरमूवलोके तदेकदेशे-तिर्यपञ्चेन्द्रिया मत्स्यादयो मन्दराद्रिवाप्यादिषु, अधोलोके तदेकदेशे-अधोलौकिकग्रामादिष्वित्यर्थः । मू. (202) कहि णं भंते ! मणुस्साणं पज्जत्तापज्जत्ताणं ठाणा pa0?, गोयमा ! अंतो मणुस्सखेत्तेपणयालीसाएजोयणसयसहस्सेसुअष्टाइजेसुदीवसमुद्देसुपनरससुकम्मभूमीसुतीसाए अकम्मभूमीसु छप्पन्नाए अंतरदीवेसु एत्थ णं मणुस्साणं पजत्तापजत्ताणं ठाणा pa0, उववाएणं लोयस्स असंखेनैभागे, समुग्धाएणं सव्वलोए, सट्ठाणेणं लोयस्स अस्ण्खेज्जिभागे। वृ. मनुष्यसूत्रमपि सुगम, नवरं 'समुग्घाएणं सब्बलोए' इति केवलिसमुद्घातमधिकृत्य सम्प्रति भवनपतिस्थानप्रतिपादनार्थमाह मू. (203) कहि णं भंते ! भवणवासीणं देवाणं पज्जत्तापजत्ताणं ठाणा pa0?, कहिणं भंतो! भवणवासी देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगंजोयणसहस्सं ओगाहित्ता हेट्ठा चेगंजोयणसहस्सं वजित्ता मज्झे अट्ठहुत्तरे जोयणसयसहस्से एत्थ णं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरि भवणावाससयसहस्सा भवंतीति मक्खायं, ते णं भवणा बाहिं वट्टा अंतो चौरंसा अहे पुक्खरकन्नियासंठाणसंठिया उक्किनंतरविउलगंभीरखातफलिहा पागारट्टालयकवाडतोरणपडिदुवारदेसभागाजंतसयग्घिमुसंदिरियारियाऔज्झा सदाजयासदागुत्ता अडयालकोटगरैया अडयालकयवणमाला खेमा सिवा किंकरामरदंडोवरक्खिया लाउल्लोइयमहिया गोसीससरसरतचंदनददरदिन्नपंचंगुलितला उवचियचंदनकलसा चंदनघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावा पंचवन्नसरससुरभिमुक्कपुफ्पुंजोवयारकलिया___-कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमधमधंतगंधुद्धयाभिरामासुगंधवरगंधियागंधवट्टिभूया अच्छरगणसंघसंविगिना दिव्वतुडियसहसंपणातिया सव्वरयणामया अच्छा सहा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पहा ससिरिया समिरिया सौज्जोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा, एत्थणंभवणवासिदेवाणं पजत्तापजत्ताणंठाणापं0, उववाएणं लोयस्स असंखेज्जइभगे, समुग्घाएणं लोयस्स असंखेजइभागे, सट्ठाणेणं लोयस्स असंखेजइभागे, तत्थ णं बहवे भवणवासी देवा परिवसंति, taM0 वृ. 'कहिणंभंते! भवणवासीणंदेवाणं' इत्यादि, 'असीउत्तरजोयणसयसहस्सबाहल्लाए' इतिअशीत्युत्तरं-अशीतिसहस्राधिकयोजनशतसहस्रबाहल्यं यस्याःसा तथा तस्याः "सत्तभवणकोडीओबावत्तरिभवणावाससयसहस्सा भवन्तीतिमक्खायं इतिअसुरकुमाराणां हिचतुःषष्टिशत Page #96 -------------------------------------------------------------------------- ________________ पदं-2, उद्देशकः-, द्वारं सहस्राणि भवनानां, ततः सर्वसंख्याया यथोक्तं भवनसंख्यानं भवति, तेणंभवणा' इत्यादि, तानि 'णं' इति वाक्यालङ्कारे, पुंस्त्वंप्राकृतत्वात्, भवनानि बहिर्वत्तानि-वृत्ताकाराणिअन्तः समचतुरस्राणिअधस्तनभागेपुष्करकर्णिकासंस्थानसंस्थितानिकर्णिका नाम उन्नतसमचित्रबिन्दुकिनी 'उक्विन्नंतरविउलगंभीरखातफलिहा' इति उत्कीर्णमिवोत्कीर्णमतीव व्यक्तमित्यर्थः, उत्कीर्णमन्तरं यासां खातपरिखाणां ता उत्कीर्णान्तराः, किमुक्तं भवति? खातानां च परिखाणां च स्पष्टवैविक्त्योन्मीलनार्थमपान्तराले महती पाली समस्तीति, खातानिच परिखाश्च खातपरिखाः उत्कीर्णान्तरा विपुला-विस्तीर्णा गम्भीरा-अलब्धमध्यभागा खातपरिखा येषा भवनाना परितस्तानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखानि, खातपरिखानां चायं प्रतिविशेषः-परिखा उपरि विशाला अधः संकुचिता, खातं तु उभयत्रापि सममिति, 'पागारट्टालयकवाडतोरणपडिदुवारादेसभागा' इति, प्रतिभवनंप्राकारेषु-सालेषु अट्टालककपाटतोरणप्रतिद्वाराणि-अट्टालककपाटतोरणप्रतिद्वाररूपा देशभागा-देशविशेषा येषु तानि प्राकाराट्टालककपाटतोरणप्रतिद्वारदेशभागानि, तत्राट्टालकाः-प्राकारस्येपरिभृत्याश्रयविशेषाः कपाटानि-प्रतोलीद्वारसत्कानि, एतेन प्रतोल्यः सर्वत्र सूचिताः, अन्यथा कपाटानामसंभवात्, तोरणानि प्रतोलीद्वारेषु प्रतिद्वाराणि-स्थूलद्वारापान्तरालवर्तीनि लघुद्वाराणि, तथा 'जंतसयग्घिमुसलमुसंढिपरिवारिया' इति यन्त्राणि-नानाप्रकाराणि शतघ्नयोमहायष्टयो महाशिला वा याः' पातिताः सत्यः पुरुषाणां शतानि घ्नन्ति मुशलानि-प्रतीतानि मुसण्ढयः-प्रहरणविशेषाः तैः परिवारितानि-समन्ततो वेष्टितानि, अत एवायोध्यानिपरैर्यो मशक्यानिअयोध्यत्वादेवच 'सदाजयानि' सदा-सर्वकालं जयो येषु तानि सदाजयानि, सर्वकालंजयवन्तीत्यर्थः, तथा सदा-सर्वकालं गुप्तानिप्रहरणैः पुरुषैश्चयोद्ध भिः सर्वतः समन्ततो निरन्तरंपरिवारिततया परेषामसहमानानांमनागपिप्रवेशासंभवात्, 'अडयालकोट्ठगरैया' इति अष्टचत्वारिंशभेदभिन्नविच्छित्तिकलिताः कोष्ठका अपवरका रचिताः-स्वयमेव रचनां प्राप्ता येषु तानि अष्टचत्वारिंशत्कोष्ठकरचितानि, सुखादिदर्शनात् पाक्षिको निष्ठान्तस्य परनिपातः, तथा अष्टचत्वारिशंभेदभिन्नविच्छित्तयः कृतावनमाला येषुतानि अष्टचत्वारिंशत्कृतवनमालानि, अन्ये त्वमिदधति-अडयालशब्दो देशीवचनत्वात् प्रशंसावाची, ततोऽयमर्थःप्रशस्तकोष्ठकरचितानि प्रशस्तकृतवनमालानीति, तथा क्षेमाणि-परकृतोपद्रवरहितानि, शिवानि-सदामङ्गलोपेतानि, तथा किङ्कराः-किङ्करभूता येऽमरास्तैर्दण्डैः कृत्वोपरक्षितानि सर्वतः-समन्ततोरक्षितानि किङ्करामरदण्डोपरक्षितानि, 'लाउल्लोइयमहिया' इति लाइयंनाम-यद् भूमोमयादिनोपलेपनं उल्लोइयं-कुड्यानांमालस्यच सेटिकादिभिःसंमृष्टीकरणं, लाउल्लोइयाभ्यां महितानि-पूजितानि लाउल्लोइयमहितानि, तथा गोशीर्षेण-गोशीर्षनामकचन्दनेन सरसरक्तचन्दनेनचददरेण-बहलेनचपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयस्तला-हस्तका येषुतानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, तथा उपचिता-निवेशिताः चन्दनकलशा-माङ्गल्यकलशा येषुतानि उपचितचन्दनकलशानि, 'चन्दनघडसुकयतोरणपडिदुवारदेसभागा' इतिचन्दनघटैःचन्दनकलशैः सुकृतानि सुष्टुकृतानिशोभितानीति तात्पर्यार्थः यानि तोरणानितानिचन्दनघटसुकृततोरणानि प्रतिद्वारदेशभागे येषु तानि चन्दनघटसुकृततोरणप्रतिद्वारदशभागानि तथा Page #97 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं 1-2/-/-/203 'आसत्तोसत्तविउलवट्टवग्धारियमलावा' इति आ - अवाङधोभूमौ सक्त आसक्तो भूमौ लग्न इत्यर्थः ऊर्ध्वं सक्त उत्सक्तः उल्लोचकले उपरि संबद्ध इत्यर्थः विपुला - विस्तीर्णः वृत्तो - वर्तुलः 'वग्घारिय' इति प्रलम्बितो माल्यदामकलापः - पुष्पमालासमूहो येषु तान्यासक्तोत्सक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापानि, तथा पञ्चवर्णेन सुरभिणा मुक्तेन - क्षिप्तेन पुष्पपुञ्चलक्षणेन उपचारेण-पूजया कलितानिपञ्चवर्णसुरभिमुक्तपुष्पपुञ्जपचारकलितानि, 94 'कालागुरुपवरकुन्दुरुक्कतुरुक्क धूवमधमधंतगन्धुद्धूयाभिरामे' इति कालागुरुः प्रसिद्धः प्रवरः - प्रदानः कुन्दुरुक्कः- चीडा तुरुष्कं - सिल्हकं कालागुरुश्च प्रवरकुन्दुरुक्कतुरुष्के च कालागुरुप्रवरकुन्दुरुक्कतुरुष्काणि तेषां धूपस्य यो मघमघायमानो गन्ध उद्धृत- इतस्ततो विप्रसृतस्तेनाभिरामाणि- रमणीयानि कालागुरुप्रवरकुनदुरुक्कतुरुष्कधूपमघमघायमानगन्धोद्धूताभिरामाणि, तथा शोभनो गन्धो येषां ते सुगन्धाः तेच ते वरगन्धाश्च - वासाः सुगन्धवरगन्धास्तेषां गन्धः स एष्वस्तीति सुगन्धवरगनधगन्धिकानि, "अतो' नेकस्वरात्" इति इकप्रत्ययः, अत एव गन्धवर्तिभूतानि - सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पानीति भावः, तथा अप्सरोगणानां संघः -समुदायः तेन सम्यक् - रमणीयताय विकीर्णानि - व्याप्तानि अप्सरोगणसङ्घविकीर्णानि, तथा दिव्यानां त्रुटितानामातोद्यानां वेणुवीणामृदङ्गादीनां ये शब्दास्तैः संप्रणदितानि - सम्यक् - श्रोतृमनोहारितया प्रकर्षेण सर्वकालं नदितानि - शब्दवन्ति, 'सर्वरत्नमयानि' सर्वात्मना - सामस्त्येन न त्वकदेशेन रत्नमयानि समस्तरत्नमयानि वा, अच्छानि - आकाशस्फटिकवदतिस्वच्छानि, श्लक्ष्णानि - श्लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्णदलनिष्पन्नपटवत्, 'लण्हानि' मसृणानि घुण्टितपटवत्, 'घट्टा' इति घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत्, 'मट्ठा' इति, मृष्टानि, सुकुमारशाणया पाषाणप्रतिमेव, अत एव नीरजांसि स्वाभाविकरजोरहितत्वाद् निर्मलानि आगन्तुकमलाभावात् निष्पङ्कानि - कलङ्गविकलानि कर्दमरहितानि वा 'निक्कंकडच्छाया' इति निष्कङ्कटा - निष्कवचा निरावरणा निरुपघातेति भावार्थः छाया-दीप्तिर्येषां तानि निष्कङ्कटच्छायानि, सप्रभाणि-स्वरूपतः प्रभावन्ति, समरीचीनिबहिर्विनिर्गतकिरणजलानि, सोद्योतानि - बहिव्यवस्थितवस्तुस्तोमप्रकाशनकराणि, 'प्रसादीयानि' प्रसादाय - मनः प्रसत्तये हितानि प्रसादीयानि - मनःप्रसत्तिकारीणीति भावः, तथा दर्शनीयानि-दर्शनयोग्यानि यानि पश्यतः चक्षुषी न श्रमं गच्छत इति ततापत्यार्थः 'अभिरूपा' इति अभि- सर्वेषां द्रष्टृणां मनः प्रसादानुकूलतया अभिमुखं रूपं येषां तानि अभिरूपाणि अत्यन्तकमनीयानीत्यर्थः, अत एव 'पडिरूवा' इति प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपाणि, अथवा प्रतिक्षणं नवं नवं रूपं येषां तानि प्रतिरापाणि । मू. (204) असुरा नाग सुवन्ना विज्जू अग्गी य दीव उदही य । सिपवणथणियनामा दसहा एए भवणवासी ॥ मू. (205) चूडामणिमउडरयणभूसणणागफडगरुलवइरपुन्त्रकलसंकउप्फेसा सीहमवरगयंक- अस्सवरवद्धमाणनिजुत्तचित्तचिंधगता सुरूवा महड्डिया महज्जुइआ महब्बला महायसा महानुभावा महासोक्खा हारविराइअवच्छा कडगतुडियथंभियभुआ अंगदकुंडलमट्ठगंडतलकन्नपीढधारी विचित्तहत्थाभरणा विचित्तमालामौलिमौडा कल्लाणगपवरत्थपरिहिया Page #98 -------------------------------------------------------------------------- ________________ पदं-2, उद्देशकः-, द्वारकल्लाणगपवरमल्लाणुलेवण-धरा भासुरबोदिपलंबवणमालधरा दिव्वेणंवन्नेणंदिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाएपभाएछायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा प्भासेमान्ना। तेणं तत्थ साणं साणं भवणावाससयसहस्साणं साणं साणं सामानियसाहस्सीणं साणं साणं तायत्तीसाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अनिआणं साणं साणं अनिआहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं -अन्नेसिं च बहूणं भवणवासीणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टितं महत्तरगत्तंआणाईसरसेणावचं कारेमाणा पालेमाणामहताहतनट्टगीयवाइयतंतितलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइंबोगबोगाइं जमाणा विह्र्ण्ति॥ वृ. 'एते भवणवासी' इत्यादि, एतेअनन्तरोक्ताअसुरकुमारादयो भवनवासिनोयथाक्रम चूडामणिमुटुकटरलभूषणनियुक्तानागस्फाटादिचित्रचिह्नधराश्च, तथाहि-असुरकुमारभवनवासिनश्च चूडामणिमुकुटरत्नाः, चूडामणि म मुकुटे रत्नं चिह्नभूतं येषां ते तथा, नागकुमारा भूषणनियुक्तनागस्फटारूपचिह्नधराः,सुवर्णकुमारा भूषणनियुक्तगरुडरूपचिह्नधराः, विद्युत्कुमारा भूषणनियुक्तवज्ररूपचिह्नधराः, वज्रनामशक्रस्यायुधं, अग्निकुमारामुकुटनिक्तपूर्णकलशरूपचिह्नधराः, द्वीपकुमाराभूषणनियुक्तसिंहरूप (चिह्न) धराः, उदधिकुमाराभूषणनियुक्तहयवररूपचिह्नधराः दिक्कुमारा भूषणनियुक्तगजरूपचिह्नधराः, वायुकुमाराभूषणनियुक्तमकररूपचिह्नधराः, स्तनितकुमारा भूषणनियुक्तवरवर्द्धमानरूपचिह्नधराः, व्र्द्ध्मान्क्ण्-shraavsNputtN। अक्षरगमनिका त्वेवम्-भूषणेषु नागस्फटागरुडवज्राणि येषां ते भूषणनागस्फटागरुडवज्राः, पूर्णकलशेनाङ्कित उप्फे सो-मुकुटोयेषांतेपूर्णकलशासितोप्फेसाः, तथा सिंहहयवरगजा अङ्का अर्थाद्भूषणेषुयेषांतेसिंहहयवरगजाङ्काः, तथा मकरवर्द्धमानकेनियुक्ते-भूषणेषुनियोजिते चित्रे-आश्चर्यभूते चिह्न गते-स्थिते येषां ते मकरवर्द्धमानकनियुक्तचित्रचिह्नगतास्ततः पूर्व्प्दैर्द्व्न्द्व्स्मास्ः। पुनः सर्वे कथंभूताः? इत्याह-'सुरूपाः' शोभनं रूपं येषां ते तथा, अत्यन्तकमनीयरूपा इत्यर्थः, तथा महिड्डिया' इतिमहती ऋद्धिः-भवनपरिवारादिकायेषांतेमहर्द्धिकाः, तथा महती द्युतिः-शरीरगता आभरणगताच येषामिति महाद्युतयः, तथा महद् वलं-शारीरःप्राणो येषां ते महाबलाः,तथामहद्यशः-ख्यातिर्येषांतेमहायशसःतथा महाननुभागः-सामथ्येशापानुग्रहविषयं येषांतेमहानुभागाः, तथा महेसक्खा' इतिमहानीश-ईश्वर इत्याख्या-प्रसिद्धिर्येषांतेमहेशाख्याः, अथवा ईशनमीशो भावे धप्रत्ययः ऐश्वर्यमित्यर्थः 'ईश ऐश्वर्ये' इति वचनात् तमीशमैश्वर्यमात्मनां ख्यान्ति-अन्तर्भूतण्यर्थतया ख्यापयन्ति प्रथयन्ति इतिईशाख्याः महान्तश्च ते ईशाख्याश्च महेशाख्याः, क्वचिद् 'महासोक्खा' इति पाठः तत्र महत्सौख्यंप्रभूतसाद्योदयवशाद् येषां ते महासौख्याः, अन्ये पठन्ति-'महासक्खा' इति, तत्रायंशब्दासंस्कारो-महाश्वाक्षाः, इयं चात्र पूर्वसूरिप्रदर्शिता व्युत्पत्तिः-आशुगमनादश्वो-मनः अक्षाणि चेत्यश्वाक्षाणि महान्त्यश्वाक्षाणियेषां तेमहाश्वाक्षाः, 'हारविराइयवच्छा' इतिहारैर्विराजितंवक्षोयेषांतेहारविराजितवक्षसः, 'कडगतुडियथंभियभुया' इति कटकानि-कलाचिकाऽऽभरणानित्रुटितानि-बाहुर ___ Page #99 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्र-1-2/-1-205 श्रकास्तैः स्तम्णभितौ इव स्तम्भितौ भुजौ येषां ते कटकत्रुटितस्तम्भितभुजाः, तथा अङ्गदानिबाहुशीर्षाऽऽभरणविशेषरूपाणि कुण्डले-कर्णाभरणविशेषरूपे तथा मृष्टौ-मष्टीकृतौ गण्डौकपोलौ यैस्तानि मृष्टागण्डानि, कर्णपीठानि-कर्णाभरणविशेषरूपाणि धारयन्तीत्येवंशीला अङ्गदकुण्डलमृष्टण्डकर्णपीठधारिणः, तथा विचित्राणि-नानारूपाणि हस्ताभरणानि येषां ते विचित्रहस्ताभरणाः, तथा विचित्तमालामौलिमौडा' विचित्रामाला-कुसुमनग्मौलौ-मस्तके मुकुटं च येषां ते विचित्रमालामौलिमुकुटाः,तथा कल्याणकं-कल्याणकारि प्रवरं वस्त्रं परिहितं यैस्ते कल्याकप्रवरवस्त्रपरिहिताः, सुखादिदर्शनाद् निष्ठन्तस्यात्र पाक्षिकः परनिपातः, तथा कल्याणकं-कल्याणकारि यत् प्रवरं माल्यं-पुष्पदाम यच्चानुलेपनं तद् धरन्तीति कल्याणकप्रकारमाल्यानुलेपनधराः, तथाभास्वरा-देदीप्यमाना बोन्दिः-स्त्रीशरीरंयेषां तेभास्वरबोन्दयः, तथा प्रलम्ब इति-प्रलम्बा या वनमाला ता धरन्तीति प्रलम्बवनमालाधराः 'दिव्वेणं संघयणेणं' ति शक्तिविशेषमपेक्ष्यं संहननेनेव संहननेन न तु साक्षात् संहननेन, देवानां संहननासंभवात्, संहननं हि अस्थिरचनात्मकं, नच देवानां अस्थीनि सन्ति, तथा चोक्तंजीवाभिगमे "देवा असंघयणी, जम्हा तेसिनेवट्ठी नेवसिरा" इत्यादि, 'दिव्वाएइडीए' दिव्यया-प्रधानयाऋध्या-परिवारादिकया दिव्ययाद्युत्या-इष्टार्थसंप्रयोगलक्षणया 'धुअभिगमने' इति वचनात्, दिव्ययप्रभया भवनावासगतया, दिव्ययछायया-समुदायशोभया, दिव्येनार्चिषा-शरीरस्थरत्नादितेजोज्वालया, दिव्येन तेजसा शरीरप्रभवेन, दिव्यया लेश्यया-देहवर्णसुन्दर तया दश दिश उद्योतयन्तः-प्रकाशयन्तः पभासेमाणा' शोभमानास्तेभवनवासिनोदेवा 'णं' इति वाक्यालङ्कारे, तत्र स्वस्थाने 'साणं साणं' इति स्वेषां स्वेषामात्मीयात्मीयानामित्यर्थः, _ 'आहेवचं पोरेवचं' इत्यादि अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यारक्षकेणेव क्रियतेततआह-पुरस्य पतिः पुरपतिः तस्य कर्मपौरपत्यं सर्वेषामात्मीयनामग्रेसरत्वमिति भावः, तच्चाग्रेसरत्वं नायकत्वमन्तरेणापिस्वनायकनियुक्ततथाविधगृहचिन्तकसामान्यपुरुषस्येव भवति ततो नायकत्वप्रतिपत्त्यर्थमाह-स्वामित्वं-स्वमस्यास्तीति स्वामी तद्भावः स्वामित्वं नायकत्वमित्यर्थः, तदपिच नायकत्वं कस्यचित् पोषकत्वमन्तरेणापि भवति यथा हरिणाधिपतेर्हरिणस्यतत आह-भर्त-त्वं पोषकत्वं, अतएवमहत्तरकत्वं, तदपिमहत्तरकत्वं कस्यचिदात्राविकलस्यापि भवति यथा कस्यचिद् वणिजः स्वदासवर्गं प्रति तत आह 'आणाईसरसेणावचं' आज्ञायाईश्वरआज्ञेश्वरः सेनायाः पतिः सेनापतिःआज्ञेश्वरश्वासौ सेनापतिश्चआज्ञेश्वरसेनापतिस्तस्य कर्मआज्ञेश्वरसेनापत्यं स्वस्वसैन्यं प्रत्यद्भुतमाज्ञाप्राधान्यमिति भावः, कारयन्तोऽन्यैर्नियुक्तकैः पुरुषैः पालयन्तः स्वयमेव महता रवेणेति योग;, 'अहयत्ति' आख्यानकप्रतिबद्धानि यदिवाअहतानि-अव्याहतानि नित्यानुबन्धीनीति भावः ये नाट्यगीतेनाट्यं-नृत्यं गीतं-गानं यानि च वादितानि-तन्त्रीतलतालत्रुटितानि तत्र तन्त्री-वीणा तलौहस्ततलौ तालः-कंसिका त्रुटुतानि-वादित्राणि तथा यश्ट धनमृदङ्गः पटुना पुरुषेणप्रवादितः, तत्र घनमृदङ्दगो नाम घनसमानध्वनिओं मृदङ्गः, तत एतेषां द्वन्द्वः, तेषां रवेण दिव्यान्-दिवि भवान् प्रधानिति भाव;, भोगार्हाः भोगाःशब्दादयो भोगभोगास्तान भुञ्जमाना 'विहरन्ति' आस्ते॥ Page #100 -------------------------------------------------------------------------- ________________ पदं-2, उद्देशकः-, द्वार मू. (205-वर्तते)) कहिणं भंते ! असुरकुमाराणं देवाणं पज्जत्तापजत्ताणं ठाणा pa0?, कहि णं भंते ! असुरकुमारा देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिएगंजोयणसहस्संओगाहित्ता हेट्टाचेगंजोयणसहस्सं वज्जित्ता मज्झे अट्ठहुत्तरे जोयणसयसहस्से एत्थ णं असुरकुमाराणं देवाणं चउसद्धिं भवणावाससयसहस्सा भवंतीति मक्खायं । ते णं भवणा बाहिं वट्टा अंतो चौरंसा अहे पुक्खरकन्नियासंठाणसंठिया उक्किन्नंतरविउलगंभीरखायफलिहा पागारट्टालयकवाडतोरणपडिदुवारदेसभागा जंतयसयग्धिमुसलमुसंढिपरियारिया औज्झा सदाजया सदागुत्ता अडयालकोटगरैया अडयालकयवणमाला खेमा सिवा किंकरामरदंडोवरक्खिया लाउल्लोइयमहिया गोसीससरसरत्तचंदणददरदिन्नपंचंगुलितला उवचितचंदनकलसा चंदनघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्धारिय-मल्लदामकलावा पंचवन्नसरसुरभिमुक्कपुप्फपुंजोवयारकलिया -कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमधमधंतगंधुद्धयाभिरामा सुगंधवरगंधिया गंधवटिभूया अच्छरगणसंघसंविगिन्ना दिव्वतुडियसहसंपणादिया सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पभा सस्सिरीया समिरीया सौज्जोया पासादीयादरिसणिज्जा अभिरुवा पडिरूवा एस्थ णंअसुरकुमाराणंदेवाणंपजत्तापजत्ताणंठाणा पन्नत्ता, उववाएणंलोयस्सासंखेजइभागे, समुग्धायेणंलोयस्स असंखेजइभागे, सट्टाणेणंलोयस्स असंखेजइभागे, तत्थणंबहवे असुरकुमारादेवा परिवसंति, कालालोहियक्खबिंबोट्ठा धवलपुष्पदंता असियकेसा वामे एगकुंडलधरा अद्दचंदनानुलित्तगत्ताईसीसिलिंधपुष्फपगासाइं असंकिलिट्ठाई सुहुमाइंवत्थाईपवरपरिहिया वयंच पढमंसमैक्ता बीयंच वयं असंपत्ताभद्दे जोव्वणे वट्टमाणा तलभंगयतुडियपवरभूसणनिम्मलमणिरयणमंडितभुयादसमुद्दामंडियग्गहताथा चूडामणिविचित्तचिंधगया सुरुवा महिड्डियामहज्जुइयाजाव महासोक्खा हारविराइयवच्छा कडयतुडियर्थभियभुया अंगयकुंडलमट्टगंडयलकन्नपीढधारी विचित्तहत्थाभरणाविचित्तमालामौली कल्लाणगपबरवताथपरिहिया कल्लाणगमल्लाणुलेवणधरा भासुरबोंदी प्ल्ण्ब्व्न्न्माल्ध्रा|-- -दिब्वेणं वन्नेणं दिव्वेणं गंधेणंदिव्वेणंफासेणंदिव्वेणंसंघयणेणंदिव्वेणं संठाणेणंदिव्वाए इडीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिब्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा ते णं तत्थ साणं साणं भवणावाससयसहस्साणं साणं साणं सामानियसाहस्सीणं साणं साणं तायत्तीसाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणंसाणं साणं परिसाणं साणं साणं अनियाणं साणं साणं अनियाहिवईणं साणं साणं आयरकक्खदेवसाहस्सीणं अन्नेसिंच बहूणं भवणवासीणं देवाण य देवीण य आहेवच्चं पोरेवचं सामित्तं भट्टित्तंमहत्तरगतंआणाईसरसेणावच्चंरकारेमाणापालेमाणा महताहतनट्टगीतवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइंभोगभोगाइं भुंजमाणा विह्र्ण्ति॥ चमरबलिणोइत्थ दुवे असुरकुमारिंदाअसुरकुमारारायणोपरिवसंति, काला महानीलसरिसा णीलगुलिअगवलयासिकुसुमप्पगासा वियसियसयवत्तणिम्मलईसिसितरत्ततंबणयणा गरुलाययौज्जुतुंगनासा उवचियसियप्पवालबिंबफलसंनिहाहरोहा पंडुरससिसगलविमलनिम्मल10171 Page #101 -------------------------------------------------------------------------- ________________ 98 प्रज्ञापनाउपाङ्गसूत्र-1-2/-/-/205 दहिघणसंखगोक्खीरकुंददगरयमुणालियाधवलदंतसेढीहुयवहनिद्धतघोयतत्ततवनिज्जरत्ततलतालुजीहाअंजणघणकसिणगरुयगरमणिजणिद्धकेसा वामेयकुंडलधराअद्दचंदनानुलित्तगत्ता ईसिसिलिंधपुप्फपगासाइं असंकिलिट्ठाइंसुहुमाइं वत्थाई पवरपरिहिया वयं च पढमं समैक्वंता बैयं तु असंपत्ता भद्दे जोव्वणे वट्टमाणा तलभंगयतुडियपवरभूसणणिम्मलमणिरयणमंडियभुया दसमुद्दामंडियग्नहत्था चूडामणिचित्तचिंधगया -सुरूवा महड्डिया महजुईआमहायसा महाबला महानुभागा महासोक्खा हारविराइयवच्छा कडयतुडियथंभियभुयाअंगदकुंडलमट्टगंडतलकन्नपीढधारी विचित्तहत्थाभरणा विचिकत्तमालामौली कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेणं संठाणेणं दिव्वाए इडीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा ते णं तत्थ साणं साणं भवणावाससयसहस्साणं साणं साणं सामानियसाहस्सीणं साणं साणं तायत्तीसाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अनियाणं साणंसाणं अनियाहिवईणं साणं साणं आयरखदेवसाहस्सीणं अन्नेसिं च बहूणं भवणवासीणं देवाण य देवीण य आहेवचं पोरेवचं सामित्तं भट्टित्तं महत्तरगत्तंआणाईसरसेणावच्चंकारेमाणा पालेमाणा महयाहनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइंभोगभोगाइं भुंजमाणा विहरति । वृ. असुरकुमारसूत्रे कालाः-कृष्णवर्णाः 'लोहियक्खाबिम्बोट्ठा' लोहिताक्षरलवद् बिम्बीफलवच्च ओष्ठौ येषां ते लोहिताक्षबिम्बोष्ठाः, आरक्तोष्ठा इति भावः, धवलपुष्वत्समाथ्यात् कुन्दकलिका इव दन्ता येषां ते धवलपुष्पदन्ताः, असिताः-कृष्णाः केशा येषां ते असितकेशाः, दन्ताः केशाश्चामीषांवक्रिया द्रष्टव्या;, नस्वाभाविकाः, वैक्रियशरीरत्वात् 'वामेय (एग) कुंडलधरा; एककवर्णावसक्तकुण्डलधारिणः, तथा आर्द्रण-सरसेन चन्दनेनानुलिप्तं गात्रं यैस्ते आर्द्रचन्दनानुलितगात्राः, तथाईषद्-मनाशिलिन्ध्रपुष्प्रकाशानि-शिलिन्ध्रपुष्पसशवर्णानिईषद्रक्तानीत्यर्थः असंक्लिष्यनि-अत्यन्तसुखजनकतयामनागपिसंक्लेशानुत्पादकानि सूक्ष्माणि-मृदुलघुस्प ओण्नि अच्छानि चेति भावः वस्त्राणि प्रवराणि अत्र सूत्रे विभक्तिलोपः प्राकृतत्वात् 'परिहिता; परिहितवन्तः, तथा वयः प्रथम-कुमारत्वलक्षणमतिक्रान्तास्तत्परयन्तवर्तिन इति भावः द्वितीयं च-मध्यमलक्षणं वयोऽसंप्राप्ताः, एतदेव व्यक्तीकरोति-भद्रे-अतिप्रशस्ये यौवने वर्तमानाः 'तलभंगयतुडियवरभूसण-निम्मलमणिरयणमंडियभुजा' इति तलभङ्गका-बाह्वाभरणविशेषाः तुटितानि-बाहुरक्षिकाः अन्यानि च यानि वराणि भूषणानि बाह्वाभरणानि तेषु यए निर्मला मणयः--चन्द्रकान्ताद्यायानि रत्नानि च-इन्द्रनीलादीनि तैर्मण्डितौ भुजौ-हस्ताग्रौ येषां ते तथा, तथा दशभिर्मुद्राभिर्मण्डितौ अग्रहस्तौ येषांतेदशमुद्रामण्डिताग्रहस्ताः, 'चूडामणिविचित्तचिंधगया' इति चूडामणिनामकं चित्रम्-अद्भुतं चिह्नं गतं स्थितं येषां ते चूद्दाम्न्निचित्र्चिह्न्ग्ताः॥ चमरबलिसामान्यसूत्रेकालाः-कृष्णवर्णाः, एतदेवोपमानतः प्रतिपादयति-'महानीलसरिसा' महानीलं यत् किमपिवस्तुजातं लोकेप्रसिद्धतेनसदशाः, एतदेवव्याचष्टे-नीलगुटिकानोल्या गुटिकागवलं माहिषंशृङ्गातसीकुसुमंप्रतीतंतेषामिवप्रकाशः-प्रभायेषांतेनीलगुटिकाग Page #102 -------------------------------------------------------------------------- ________________ पदं-2, उद्देशकः-, द्वारवलातसीकुसुमप्रकाशाः, तथा विकसितशतपत्रमिव निर्मले ईषद्-देशविभागेन मनाक् सिते रक्ते तानेच नयने येषांतेविकसितशतपत्रनिर्मलेषत्सितरक्तताम्रनयनाः, गरुडस्येवायता-दीर्घा ऋज्ची-अकुटिला तुङ्गा-उन्ता नासा-नासिका येषां ते गरुडायतर्जुतुङ्गनासाः, तथा उवचियं-तेजितं यत् शिलाप्रवालं-विद्रुमरलं यच्च बिम्बफलं-बिम्ब्याः सत्कं फलं तत्सन्निभोऽधरोष्ठोयेषां तेतथा, तथापाण्डुरंनतुसन्ध्याकालभाव्यारक्तंशशिव्यकलं-चन्द्रखण्डं तदपि च कथंभूतमित्याह-विमलं-रजसा रहितं कलङ्कविकलं वा तथा निर्मलो यो दधिधनः शङ्को गोक्षीरं यानि कुन्दानि-कुन्दकुसुमानि दकरजः-पानीयकणाः मृणालिका च तद्वद् धवला दन्तश्रेणिर्येषां ते तथा, विमलशब्दस्य विशेष्यात् परनिपातः प्राकृतत्वात्, तथा हुतवहेन-वैश्वानरेण निध्मातं सद् यज्जायते धौतं-निर्मलं तप्तम्-उक्तचप्तं तपनीयमारक्तं सुवर्णं तद्वद् रक्तानि हस्तपादतलानि तालुजिह्वे च येषां ते हुतवहनिमातधौततप्ततयनीयरक्ततलतालुजिह्वाः, तथाअञ्जनं-सौवीराजनंधनः-प्रावृट्कालभावी मेघस्तद्वत्कृष्णा रुचकरलवद रमणीया स्निग्धाश्च केशा येषां ते अञ्जनघनकृष्णरुचकरमणीयस्निग्धकेशाः । / मू. (205-वर्तते) कहिं णं भंते ! दाहिणिल्लाणं असुरकुमाराणं देवाणं पजत्तापज्जत्ताणं ठाणा pa0?, कहिणं भंते ! दाहिणिल्ला असुरकुमारा देवा परिवसंति?, गोयमा! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्साबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हिट्ठा चेगं जोयणसहस्सं वज्जित्ता मज्झे अट्ठहुत्तरे जोयणसयसहस्से एत्थ णं दाहिणिल्लाणं असुरकुमाराणं देवाणं चउत्तीसंभवणावाससयसहस्सा भवन्तीति, मक्खायं, तेणंभवणा बाहिं वट्टा अंतो चौरंसा सो चेव वण्णओजाव पडिरूवा, एत्थ णंदाहिणिल्लाणं असुरकुमाराणंदेवाणंपज्जत्तापजत्ताणंठाणा पन्नत्ता, तीसुविलोगस्सासंखेजइभागे, तत्य णं बहवे दाहिणिल्ला असुरकुमारा देवा देच्चओ परिवसंति, काला लोहियक्खा तहेव जाव भुंजमाणा विहरंति, एएसिणं तहेव तायतीसगलोगपाला भवंति, एवं सव्वथ भाणियव्वं । भवणवासीणंचमरे इत्थ असुरकुमारिदे असुरकुमारराया परिवसतिकाले महानीलसरिसे जावपभासेमाणे, सेणंतत्थ चौतीसाए भवणावाससयसहस्साणंचउसठ्ठीएसामानियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं पंचण्हंअग्गमहिसीणंसपरिवाराणंतिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं चउण्ह य चउसट्ठीणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं दाहिणिल्लाणं देवाणं देवीण य आहेवचं पोरेवच्चं जाव विहरंति ॥ कहिणं भंते ! उत्तरिल्लाणं असुरकुमाराणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता?, कहि णं भंते ! उत्तरिल्ला असुरकुमारा देवा परिवसंति ?, गोयमा ! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणंइमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाएउवरिंएगंजोयणसहस्सं ओगाहित्ता हट्ठा चेगंजोयणसहस्सं वजित्ता मज्झे अट्टहुत्तरे जोयणसस्सहस्से एत्य णं उत्तरिल्लाणं असुरकुमाराणं देवाणं तीसंभवणावाससयसहस्सा भवंती मक्खायं, तेणंभवणा बाहिं वट्टा अंतो चौरंसा सेसंजहा दाहिणिल्लाणंजाव विहरंति, बली एतत्थ वैरोयणिंदे वैरोयणराया परिवसतिकाले महानीलसरिसेजाव प्भासेमान्ने। सेणंतत्थतीसाए भवणावाससयसहस्साणंसट्ठीए सामानियसाहस्सीणतायत्तीसाएतायत्तीसगाणंचउण्हंलोगपालाणं Page #103 -------------------------------------------------------------------------- ________________ 100 प्रज्ञापनाउपाङ्गसूत्र-1-2/-/-/205 पंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं चउण्ह य सट्ठीणं आयरकाखदेवसाहस्सीणं अन्नेसिंच बहूणं उत्तरिल्लाणं असुरकुमाराणं देवाण यदेवीणय आहेवच्चंपोरवेच्चं कुब्बमाणे विह्रि॥खिन्न्ण्भ्ण्ते! नागकुमाराणं देवाणंपज्जत्तापज्जत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते ! नागकुमारा देवा परिवसंति?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसय- सहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगारित्ता हेट्टा चेगं जोयणसहस्संवज्जित्ता मज्झेअदृहुत्तरेजोयणसयसहस्से एत्थणं नागकुमाराणंदेवाणंपञ्जत्तापज्जत्ताणं चुलसीइ भवणावा-ससयसहस्सा भवंतीतिमक्खायं, तेणंभवणा बाहिं वट्टाअंतो चौरंसा जाव पडिरूवा, तत्थणं नागकुमाराणं पजत्तापज्जत्ताणं ठाणापन्नत्ता, तीसुविलोगस्सासंखेजइभागे, तत्तणंबहवे नागकुमारा देवा परिवसंति महिड्डिया महजुईआ सेसं जहा ओहियाणं जाव विहरति । धरणभूयानंदा एत्थ णं दुवे नागकुमारिंदा नागकुमाररायाणो परिवसंति महड्डिया सेसं जहा ओहियाणं जाव विहरंति । कहिणं भंते ! दाहिणिल्लाणं नागकुमाराणं देवाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता?, कहि णं भंते ! दाहिणिल्ला नागकुमारा देवा परिवसंति ?, गोयमा! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणंइमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिंएगंजोयणसहस्सं ओगाहित्ता हट्ठाचेगंजोयणसहस्संवजित्तामझे अट्टहुत्तरेजोयणसयसहस्से एत्थणंदाहिणिल्लाणं नागकुमाराणं देवाणं चउयालीसंभवणावाससयसहस्सा भवन्तीतिमक्खायं, तेणंभवणा बाहिं वट्टा जावपडिस्वा, एत्थणंदाहिणिल्लाणं नागकुमाराणंपज्जत्तापज्जत्ताणं ठाणा पन्नत्ता, तीसुवि लोयस्स असंखेजइभागे, एत्थ णं दाहिणिल्ला नागकुमारा देवा परिवसंति महिड्डियाजावविहरंति, धरणे इत्थ नागकुमारिदेनागकुमारराया परिवसइ महड्डिएजावपभासेमाणे से णं तत्थ चउयालीसाए भवणावाससयसहस्साणं छण्हं सामानियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं छण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनियाणंसत्तण्हंअनियाहिवईणंचउव्वीसाएआयरक्खदेवसाहस्सीणं अन्नेसिंचबहूणंदाहिणिल्लाणं नागकुमाराणं देवाण य देवीण य आहेवच्चं पोरेवच्चं कुव्वमाणे विह्रि। कहिणं भंते उत्तरिल्लाणं नागकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाण पन्नत्ता?, कहिणं भंते! उत्तरिल्ला नागकुमारा देवा परिवसंति?, गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हेट्ठा गंजोयणसहस्सं वज्जित्ता मज्झे अट्टहुत्तरे जोयणसयसहस्से एत्थणं उत्तरिल्लाणं नागकुमाराणं देवाणं चत्तालीसंभवणावाससयसहस्सा भवन्तीतिमक्खायं, तेणंभवणा बाहिं वट्टा सेसंजहा दाहिणिल्लाणंजाव विहरंति, भूयाणंदे एत्थ नागकुमारिदै नागकुमारराया परिवसइ, महिड्डीएजावपभासेमाणे, सेणंतत्थ चत्तालीसाएभवणावाससयसहस्साणं आहेवच्चं जाव विहरी ॥ कहि णं भंते ! सुवन्नकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता?, कहिणंभंते ! सुवन्नकुमारा देवा परिवसंति?, गोयमा! इमीसे रयणप्पभाए पुढवीए जाव एत्थ णं सुवनकुमाराणं देवाणं बावत्तरि भवणावाससयसहस्सा भवंतीतिमक्खायं । तेणं भवणा बाहिं वट्टा जाव पडिरूवा, तत्थ णं सुवन्नकुमाराणं देवाणं पज्जत्तापजत्ताणं Page #104 -------------------------------------------------------------------------- ________________ पदं-2, उद्देशकः-, द्वार 101 ठाणा पन्नत्ता, जाव तिसुवि लोगस्स असंखेजइभागे, तत्थणं बहवे सुवनकुमारा देवा परिवसंति महिड्डिया सेसं जहा ओहियाणं जाव विहरंति, वेणुदेवे वेणुदाली य इत्थ दुवे सुवण्णकुमारिंदा सुवण्णकुमाररायाणो परिवसंति, महड्डिया जाव विह्र्ण्ति। कहिणं भंते ! दाहिणिल्लाणं सुवण्णकुमाराणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता?, कहिणं भंते ! दाहिणिल्ला सुवण्णकुमारा देवा परिवसंति ?, गोयमा ! इमीसे जाव मज्झे अट्ठहुत्तरे जोयणसयसहस्से एत्थ णं दाहिणिल्लाणं सुवण्णकुमाराणं अट्टत्तीसं भवणावाससयसहस्सा भ्व्न्तीतिम्क्खाय्ण्। तेणंभवणा बाहिं वट्टा जाव पडिरूवा, एत्थणं दाहिणिल्लाणं सुवण्णकुमाराणं पज्जत्ताप-जत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखेज्जइभागे, एत्थ णं बहवे सुवण्णकुमारा देवा परिवसंति, वेणुदेवे चये इत्थ सुवनिंदे सुवन्नकुमारराया परिवसइ, सेसं जहा नागकुमाराणं कहि णं भंते ! उत्तरिल्लाणं सुवन्नकुमाराणं देवाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता?, कहिणं भंते ! उत्तरिल्ला सुवन्नकुमारा देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए जाव एत्थ णं उत्तरिल्लाणं सुवन्नकुमाराणं चौतीसंभवणावाससयसहस्सा भवन्तीतिमक्खायं, तेणंभवणाजाव एत्थ णं बहवे उत्तरिल्लाणं सुवन्नकुमारा देवा परिवसंति महिड्डियाजाव विहरति, वेणुदाली इत्थ सुवन्नकुमारिदे सुवन्नकुमारराया परिवसइ महिड्डीएसेसंजहा नागकुमाराणं ॥एव्ण्झा सुवनकुमाराणं वत्तव्वया भणिया तहा सेसाणवि चौदसण्हंइंदाणंभाणियव्वा, नवरं भवणनाणतं इंदनाणत्तं वन्ननाणत्तं परिहाणनाणत्तं च इमाहिं गाहाहिं अनुगंतव्वं वृ. 'तीसुविलोगस्सासंखेजइभागे' इति स्वस्थानोपपातसमुद्घातरूपेषुत्रिष्वपि स्थानेषु लोकस्यासंख्येतमे भागेव्क्त्व्यानि। चउसटिंअसुराणं इत्यादिगाथाद्वयं सामान्यतोऽसुरकुमारादीनां भवनसंख्याप्रतिपादकं सुगमं । 'चउतीसाचउयाला' इत्यादिका गाथा दाक्षिणात्यानामसुरकुमारादीनां भवनसंख्याऽभिधायिका, तस्या व्याख्या-दक्षिणतोऽसुरकुमाराणंभवनानिचतुस्त्रिंशच्छतसहस्राणि, नागकुमाराणां चतुश्चत्वारिंशत्, सुवर्णकुमाराणामष्टात्रिंशत्, वायुकुमाराणांपञ्चाशत् द्वीपदिगुदधिविद्युत्स्तनिताग्निकुमाराणां षण्णां प्रत्येकं चत्वारिंच्छतसहस्राणि भ्व्नाना॥ 'तीसा चत्तालीसा' इत्यादि, उत्तरतः-उत्तरस्यां दिशिअसुरकुमाराणांभवनानि त्रिंशच्छतसहस्राणि, नागकुमाराणां चत्वारिंशत्, सुवर्णकुमाराणांचतुस्त्रिंशत्, वायुकुमाराणांषट्चत्वारिंशत्, द्वीपदिगुदधिविद्युत्स्तनिताग्निकुमाराणां प्रत्येकं षट्त्रिशत् भवनशतसहस्राणि । सम्प्रति सामानिकात्मरक्षकदेवसंख्यायसंग्रहार्थमाहमू. (206) चउसद्धिं असुराणं चुलसीतं चेव होति नागाणं । बावत्तरि सुवन्ने वाउकुमाराण छ्नुई। मू. (207) दीवदिसाउदहीणं विज्जुकमारिंदथणियमग्गीणं । छहंपि जुअलयाणं बावत्तरिमो syshssaa। मू. (208) चौतीसा चउयाला अट्टत्तीसं च syshssaaii। पन्ना चत्तालीसा दाहिणओ हुंति भ्व्न्नाई। मू. (209) तीसा चत्तालीसा चौतीसंचेव syshssaaiN। For Page #105 -------------------------------------------------------------------------- ________________ 102 प्रज्ञापनाउपाङ्गसूत्रं-1-2/-/-/209 मू. (210) यू. (211) छायाला छत्तीसा उत्तरओ हुंति भवणाई । / चउसट्टी सट्ठी खलु छच्च सहस्साइं असुरवज्जाणं । सामाणिआ उ एए चउग्गुणा आयरक्खा उ । / चमरे धरणे तह वेणुदेवे हरिकंत अग्गिसीहे य । पुन्ने जलकंते या अमिय विलंबे य घोसे य ॥ मू. (212) बलि भूयनंदे वेणुदालि हरिस्सहे अग्गिमानव विसिट्टे । जलपह तहष् मियवाहणे पभंजणे य महाघोसे ॥ वृ. 'चउसी सट्टी खलु' इत्यादि, दाक्षिणात्यस्यासुरकुमारेन्द्रस्य सामानिका देवाः चतुःषष्टिसहस्राणि, उत्तराहस्य षष्टिसहस्राणि, असुरवर्जानाम् - असुरकुमारेन्द्रवर्जानां शेषाणां सर्वेषामपि दाक्षिणात्यानामउत्तराहाणां च षट् षट् सहस्राणि प्रत्येकं 'सामाणिआ उ एए' इति एतेऽनन्तरोक्तसंख्यायका देवाः सामानिका ज्ञातव्याः, आत्मरक्षकाः पुनः सर्वत्रापि सामानिकचतुर्गुणाः प्रतिपत्तव्याः इदानीं दाक्षिणात्यानामउत्तराहाणां चासुरकुमारादीनां यथाक्रमिन्द्रादन् निर्दिशति - 'चमरे धरणे' इत्यादि, दाक्षिणात्यानामसुरकुमाराणामधिपतिश्चमरः, नागकुमाराणां धरणः, सुवर्णकुमाराणां वेणुदेवः, विद्युत्कुमाराणां हरिकान्तः, अग्निकुमाराणामग्निसिंहः द्वीपकुमाराणां पूर्णः, उदधिकुमाराणां जलकान्तः, दिक्क माराणाममितः, वायुकुमाराणां वेलम्बः, स्तनितकुमाराणां घोषः । 'बलिभूयानंदे' इत्यादि, उत्तरिदिग्वर्तिनामसुरकुमाराणामिन्द्रो बलिः, नागकुमाराणां भूतानन्दः, सुवर्णकुमाराणां वेणुदालिः, विद्युत्कुमाराणां हरिस्सहः, अग्निकुमाराणामग्निमाणवः, द्वीपकुमाराणां विशिष्टः उदधिकुमाराणां जलप्रभः, दिक्कुमाराणाममितवाहनः, वायुकुमाराणां प्रभञ्जनः स्तनितकुमाराणां महाघोषः ॥ मू. (213) उत्तरिल्लाणं जाव विहरंति काला असुरकुमारा नागा उदही य पंडुरा दोवि । वरकणगनिहसगोरा हुंति सुवन्ना दिसा थणिया । / पू. (214) उत्तत्तकणगवन्ना विज्जू अग्गी य होति दीवा य । सामा पियंगुवन्ना वाउकुमारा मुणेयव्वा ॥ वृ. सम्प्रति वर्णसंग्रहार्थमाह- 'काला असुरकुमारा' इत्यादि गाथाद्वयं, असुरकुमाराः सर्वेऽपि कालाः--कृष्णवर्णाः, नागकुमारा उदधिकुमाराश्चैते उभयेऽपि पाण्डुराः - श्वेतवर्णाः, वरं जात्यं यत्कनकं तस्य निघर्षः - कषपट्टके रेखा तद्वद् गौरा भवन्ति सुवर्णकुमारा दिक्कुमाराः स्तनितकुमाराश्च, तथा विद्युत्कुमारा अग्नुकुमारा द्वीपकुमारा भवन्त्युत्तप्तकनकवर्णाः, ईषद्रक्तवर्णा इति भावः, वायुकुमाराः श्यामाः, श्यामत्वमेव स्पष्टयति- प्रियङ्गुवर्णः ॥ मू. (215) असुरेसु हुंति रत्ता सिलिंधपुप्फप्पभा य नागदही । आसासगवसणधरा होति सुवन्ना दिसा थणिया । / नीलाणुरागवसणा विजू अग्गी य हुंति दीवा य । संज्ञाणुरागवसणा वाउकुमारा मुणेयव्वा ॥ मू. (216) वृ. सम्प्रति वस्त्रगतवर्णप्रतिपादनार्थमाह-'असुरेसु हंति रत्ता' इत्यादि गाथाद्वयं, असुरेषुअसुरकुमारेषु भवन्ति वस्त्राणि रक्तानि, नागकुमारेषूदधिकुमारेषुच शिलिन्ध्रपुष्पप्रभाणि नीलवर्णा Page #106 -------------------------------------------------------------------------- ________________ पदं-2, उद्देशकः-, द्वारं 103 नीत्यर्थः, सुवर्णकुमारा दिक्कुमाराः स्तनितकुमाराश्चाश्वास्यगवसनधराः-अश्वस्यास्यं-मुखं अश्वास्यंतत्र गतोयः फेनः सोऽश्वास्यगतःतद्वद्धवलं यद्वस्त्रंतद्धन्तीत्यश्वास्यगवसनधराः, बाहुल्येन श्वेतवस्त्रपरिधानशीला इत्यर्थः, विद्युत्कुमारा द्वीपकुमारा अग्निकुमाराश्च नीलानुरागवसनाः, वायुकुमाराः स्न्ध्यानुराग्व्स्नाः॥ मू. (217) कहि णंभंते ! वाणमंतराणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता?, कहिणं भंते ! वाणमंतरा देवा परिवसंति?, गोयमा! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरिंएगंजोयणसयं ओगाहित्ता हिडावि एगंजोयणसयं वञ्जित्ता मज्झे अट्ठसु जोयणसएसु एत्थ णं वाणमंतराणं देवाणं तिरियमसंखेजा भोमेजनगरावाससयसहस्सा भवंतीतिमक्खायं, तेणंभोमेजा नगराबाहिं वट्टा अंतो चौरंसा अहे पुक्खरकन्नियासंठाणसंठिया उक्किनंतरविउलगंभीरखायफलिहा पागारट्टालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्धिमुसलमुसंढिपरिवारिया औज्झा सदाजया सदागुत्ता अडयालकोट्टगरैया अडयालकयवणमाला खेमा सिवा किंकरामरदंडोवरक्खिया लाउल्लोइयमहिया गोसीससरसरत्तचंदनदद्दरदिन्नपंचंगुलितला उवचिचचंदनकलससा चंदनघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावा पंचवण्णसरससुरहिमुक्कपुप्फपुंजोवयारकलिया -कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुझ्याभिरामासुगंधवरगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिन्नादिवतुडियसद्दसंपणाइया पडागमालाउलाभिरामा सब्बरयणामयाअच्छा सण्हा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंफा निकंकडच्छाया सप्पहा सस्सिरिया समिरीया सौज्जोया पासाइया दरिसणिज्जा अभिरूवा पडिरूवा एत्थणं वाणमंतराणं देवाणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता, तिसुवि लोयस्स असंखेजइभागे, तत्थणं बहवे वाणमंतरा देवा परिवसंति, तंजहा पिसाया भूया जक्खा रक्खसा किंनरा किंपुरिसा भुयगवइणो महाकाया गंधव्वगणा य निउणगंधवग्वगीयइणो अणवन्नियपणवन्नियैसिवाइयभूयवाइयकंदियमहाकंदिया य कुहंडपयंगदेवा चंचलचलचवलचित्तकीलणदवप्पिया गहिरहसियगीयणचणरै वणमालामेलमौडकुंडलसच्छंदविउव्वियाभरणचारुभूसणधरा सब्बउयसुरभिकुसुमसुरइयपलंबसोहंतकंतविहसंतचित्तवणमालरइयवच्छा कामकामाकामरूवदेहधारी नानाविहवण्णरागवरवत्थललंतचित्तचिल्लगनियंसणा विविहदेसिनेवत्थगहियवेसा पमुइयकंदप्पकलहकेलिकोलाहलप्पिया हासबोलबहुला असिमुग्गरसत्तिकुंतहत्था अनेगमणिरयणविविहविचित्तचिंधगया महिड्डिया महज्जुइया महायसा महाबला महानुभागा महासुक्खा हारविराइयवच्छा कडयतुडियथंभियभुया संगयकुंडलमट्टगंडयलकनपीढधारी विचित्तहत्याभरणाविचित्तमालामौली कल्लाणगपवरवताथपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेस्साए दस दिसाओ उज्जोवेमामा पभासेमाणा -ते णं तत्थ साणं साणं असंखेजभोमेजनगरावाससयसहस्साणं साणं साणं सामानियसाहस्सीणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अनीयाणं साणं साणं Page #107 -------------------------------------------------------------------------- ________________ 104 प्रज्ञापनाउपाङ्गसूत्र-1-2/-/-/217 अनीयाहिवईणं साणंसाणं आयक्खदेवसाहस्सीणं अन्नेसिंच बहूणं वाणमंतराणं देवाण य देवीण यआहेवच्चंपोरेवचंसामित्तंभट्टित्तंमहत्तरगत्तंआणाईसरसेणावच्चंकारेमाणा पालेमाणामहयाहयनदृगीयवाइयतंतीततालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइंभोगभोगाइं जमाणा विहरंति वृ.वानमन्तरसूत्रे 'तिसुवि लोगस्सासंखेज्जइभागे' इति, स्वस्थानोपपातसमुद्घातरूपेषु त्रिष्वपिस्थानेषु लोकस्यासंख्येय(तमे) भागेवक्तव्यानि, तता 'भुयगवइणो महाकाया महोरगा' किंविशिष्टास्ते? इत्याह-भुजगपतयः गन्धर्वगणाः-गन्धर्वसमुदायाः, किंविशिष्टास्ते? ityAha'nipuNagandharvagItaratayaH' निपुणाः-परमपकौशलोपेता ये गन्धर्वाः-गन्धर्वजातीयाः देवास्तेषां यद् गीतंतत्र रतिर्येषां तेतथा, एतेव्यन्तराणामष्टौ मूलभेदाः, इमे चान्येऽवान्तरभेदा अष्टौ 'aNapanniya'ityAdi, कथंभूता एते षोडशापि? इत्यत आह - 'चंचलचलचवलचित्तकीलणदवप्पिया' चञ्चलाः "-अनवस्थितचित्तास्तथा चलचपलमतिशयेनचपलं यकीडनंयश्चचित्तेद्रवः-परिहासः तौप्रियौयेषांतेचलचपलचित्तक्रीडनद्रवप्रियाः ततश्च चञ्चलशब्देन विशेषणसमासः, तथा 'गहिरहसियगीयणचणरई गम्भीरेषुहसितगीतनर्तनेषु रतिर्येषांते तथा, वमणमालामेलमौडकुंडलसच्छंदविउब्वियाभरणचारुभूसणधरा' इतिवनमालामयानियानिआमेलमुकुटकुण्डलानि 'आमेल' इतिआपीडशब्दस्य प्राकृतलक्षणवशात् आपीड:शेखरक;, तथा स्वच्छन्दं विकुर्वितानि यानिआभरणानितैर्यत्चारु भूषणं-भण्डनंतद्धरन्तीति वनमालापीडमुकुटकुण्डलस्वच्छन्दविकुर्विताभरणचारुभूषणधराः, तथा सर्वर्तुकैः-सर्वर्तुभाविभिः सुरभिकुसुमैः सुरचिता-सुष्ठु निर्वर्तिता तथा प्रलम्बते इति प्रलम्बा शोभते इतिशोभयाना कान्ता-कमनीया विकसन्ती-अमुकुलिता अम्लानपुष्पमयी चित्रानानाप्रकारा वनमालारचिता वक्षसि यैस्ते सर्वर्तुकसुरभिकुसुमसुरचितप्रलम्बशोभमानकान्तविकसच्चित्रवनमालारचितवक्षसः, तथा काम-स्वेच्छयागमो येषांतेकामगमाः-स्वेच्छाचारिणः, क्वचित् 'कामकामा' इतिपाठः, तत्र कामेन-स्वेच्छयाकामो-मैथुनसेवायेषांतेकामकामा अनियतकामा इत्यर्थः, तथा काम-स्वेच्छया रूपं येषांते कामरूपास्तेचतेदेहाश्च कामरूपदेहास्तान् धरन्तीत्येवंशीलाः कामरूपदेहाधारिणः,स्वेच्छाविकुर्वितनानारूपदेहधारिण इत्यर्थः, तथा नानाविधैर्वर्णे रागो-रक्तता येषां तानि नानाविधवर्णरागाणि वराणि-प्रधानानि चित्राणि-नानाविधानि अद्भुतानि वा चल्ललगानि देशीवचनत्वात् देदीप्यमानानि वस्त्राणि निवसनं-परिघानं येषां ते नानाविधवर्णरागवरवस्त्रचित्रचिल्ललगनिवसनाः, तथा विविधैर्देशीनेपथ्यैर्गृहीतो वेषो यैस्ते विविधदेशीनेपथ्यगृहीतवेषाः, तथा 'पमुइयकंदप्पकलहकेलिकोलाहलप्पिया' इति कन्दर्पः-कामोद्दीपनं वचनंचेष्टा च कलहो-राटी केलिः-क्रीडा कोलाहलो-बोलः कन्दर्पकलहेलिकोलाहलाः प्रिया येषां ते कन्दर्पकलहकेलिकलाहलप्रियाः, ___ ततः प्रमुदितशब्देन सह विशेषणसमासः, 'हासबोलबहुला' इति हासबोलौ बहुलौअतिप्रभूतौ येषांतेहासबोलबहुलाः, तथाअसिमुद्गरशक्तिकुन्ता हस्ते येषांते असिमुद्गशक्तिकुन्तहस्ताः, अनेगमणिरयणविहिननिजुत्तचित्तचिंधगया' इति मणयश्च-चन्द्रकान्ताद्या रत्नानिकर्केतनादीनिअनेकैर्मणिरलैर्विविध-नानाप्रकारं नियुक्तानिविचित्राणि नानाप्रकाराणि चिह्नानि गतानि-स्थितानि येषां ते तथा, शेषं sugmm॥ Page #108 -------------------------------------------------------------------------- ________________ पदं - 2, उद्देशक:-, द्वारं- 105 मू. (218) कहि णं भंते! पिसायाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता ?, कहिणं भंते ! पिसाया देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसयसहस्सबाहल्लस्स उवरिं एगं जोयणसयं ओगाहित्ता हेट्ठा चेगं जोयणसयं वज्रित्ता मज् अट्ठसुजोयणसएसु एत्थ णं पिसायाणं देवाणं तिरियमसंखेज्जा भोमेज्जनगरावाससयसहस्सा भवतीति मक्खायं, ते णं भोमेज्जनगरा बाहिं वट्टा जहा ओहिओ भवणवन्नओ तहा bhA0 जाव पडि0 एत्थ णं पिसायाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा pa0 तिसुवि लोगस्स असंखेज्जइभागे तत्थ बहवे पिसाया देवा परिवसंति, महिड्डिया जहा ओहिया जाव विहरन्ति कालमहाकाला इत्थ दुवे पिसायिंदा पिसायरायाणो परिवसंति, महिड्डिया महज्जुइया जाव विहरंति । कहि णं भंते! दाहिणिल्लाणं पिसायाणं देवाणं ठाणा पन्नत्ता ?, कहि णं भंते! दाहिणिल्ला पिसाया देवा परिवसंति ?, गोयमा ! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसयसहस्सबाहल्लस्स उवरिं एगं जोयणसहसस्सं ओगाहित्ता हेट्ठा चेगं जोयणसयं वज्जित्ता मज्झे अट्ठसप जोयणसएसु एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं तिरियमसंखेज्जा भोमेज्जनगरावाससहस्सा भवंतीतिमक्खायं, ते णं भवणा जहा ओहिओ भवणवन्नओ तहा भाणियव्वो जाव पडिरूवा, एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता ?, तिसुवि लोगस्स असंखेजइभागे, तत्थ णं बहवे दाहिणिल्ला पिसाया देवा परिवसंति, महिड्डिया जहा ओहिया जाव विहरति । काले एत्थ पिसायिंदे पिसायराया परिवसइ, महिड्डिए जाव पभासेमाणे । से णं तत्थ तिरियमसंखेज्जाणं भोमेज्जनयरावाससयसहस्साणं चउण्हं सामानियसाहस्सीणं चउण्हं य अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं दाहिणिल्लाणं वाणमंतराणं देवाण य देवीण य आहेवच्चं जाव विहरै । उत्तरिल्लाणं पुच्छा, गोयमा ! जहेव दाहिणिल्लाणं वत्तव्वया तहेव उत्तरिल्लाणंपि, नवरं मंदरस्स पव्वयस्स उत्तरेणं महाकाले एत्थ पिसायिंदे पिसायराया परिवसइ, जाव विहरै । एवं जहा पिसायाणं तहा भूयाणंपि, जाव गंधव्वाणं, नवरं इंदेसु नाणत्तं भाणियव्वं इमेण विहिणाभूयाणं सुरूवडिरूवा, जक्खाणं पुन्नभद्दमाणिभद्दा, रक्खसाणं भीममहाभीमा, किन्नराणं किन्नरकिंपुरिसा, किंपुरिसाणं सप्पुरिसमहापुरिसा, महोरगाणं ऐकायमहाकाया, गंधव्वाणं गीयरैगीयजसा, जाव विहरै । मू. (219) काले य महाकाले सुरूव पडिरूव पुन्नभदद्दे य तह चेव माणिभद्दे भीमे य तहा महाभीमे । मू. (220) किन्नर किंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे । ऐकायमहाकाए गीयरई चेव गीयजसे ॥ - मू. (221) कहि णं भंते! अणवन्नियाणं देवाणं ठाणा पन्नत्ता, कहि णं भंते! अणवन्निया देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसयसहस्साबाहल्लस्स उवरिं जाव जोयणसएसु एत्थ णं अणवन्नियाणं देवाणं तिरियमसंखेज्जा Page #109 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं-1-2/-/-/221 नगरावाससहस्सा भवंतीतिमक्खायं, ते णं जाव पडिरूवा, एत्थ णं अणवन्त्रयाणं देवाणं ठाणा, उववाएणं लोयस्स असंखेज्जइभागे समुग्धाएणं लोयस्स असंखेज्जइभागे सट्टामेणं लोयस्स असंखेज्जइभागे, तत्थ णं बहवे अणवन्निया देवा परिवसंति महिड्डिया जहा पिसाया जाव विहरति, सन्निहियसामाणा इत्थ दुवे अणवन्निंदा अणवन्नियकुमाररायाणो परिवसंति महिड्डीया, एवं जहा कालमहाकालाणं दोपहंपि दाहिणिल्लाणं उत्तरिल्लाणय भणिया तहा सन्निहियसामाणापि भाणियव्वा संगहणीगाहामू. (222) 106 अणवन्नियपणवन्नियैसिवाइयभूयवाइया चेव । कंदियमहाकंदियकोहंडा पयगए चेव ॥ मू. (223) (इमे इंदा) - 'संनिहिया सामाणा धायविधाए इसी य इसिवाले । ईसरमहेसरा ( विय) हवै सुवच्छे विसाले य ॥ हासे हासरई विय से य तहा भवे म्हासेए। पयए अ पयगवई य नेयव्वा आनुपुव्वीए । मू. (224) वृ. नवरं 'काले य महाकाले' इत्यादि, दक्षिणोत्तराणां पिशाचानां यथाक्रममिन्द्रौ कालमहाकालौ, भूतानां सुरूपप्रतिरूपौ, यक्षाणां पूर्णभद्रमाणिभद्रौ, राक्षसानां भीममहाभीमौ, किन्नराणां किन्नरकिंपुरिषी, किंपुरुषाणां सत्पुरुषमहापुरुषी, मोरगाणमतिकायमहाकायौ, गन्धर्वाणां गीतरतिगीतयशसौ ॥ मू. (225) कहि णं भंते! जोइसियाणं पञ्जत्तापञ्जत्ताणं ठाणा पत्रत्ता ?, कहि णं भंते ! जोइसिया देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्तणउइजोयणसए उड्डुं उप्पैत्ता दसुत्तरजोयणसयबाहल्लेतिरियमसंखेज्जे जोइसविसए एत्थ णं जोइसियाणं देवाणं तिरियमसंखेज्जा जोइसियविमाणावाससयसहस्सा भवंतीतिमक्खायं, ते णं विमाणा अद्धकविट्ठगसंठाणसंठिया सव्वफालिहमया अब्भुग्गयभूसियपहसिया इव विविहमणिकणगरयणभत्तिचित्ता वाउयविजयवेजयंतीपडागाछत्ताइछत्तकलिया तुंगा गगनतलमहिलंघमाणसिहरा जालंतररयणपंजलुम्मिलियव्व मणिकणगधूभियागा वियसियसयवतपुंडरीया तिलयरयणड्डूचंदचित्ता नानामणिमयदामालंकिया अंतो बहिं च सण्हा तवणिज्जरुइलवालुयापत्थडा सुहफासा सस्सिरिया सुरूवा पासाइया दरिसणिज्जा अभिरुवा पडिरूवा एत्थ णं जोइसियाणं देवाणं पज्जत्तापञ्जत्ताणं ठाणा पन्नत्ता तिसुवि लोगस्स असंखेज्जइभागे । तत्थणं बहवे जोइसिया देवा परिवसंति, तंजहा - बहस्सई चंदा सूरा सुक्का सनिच्छरा राहू धूमकेऊ बुधा अंगारगा तत्ततवणिज्जकणगवन्ना जे य गहा जोइसन्निचारं चरंति केऊ य गैरयैया अट्ठावीसैविहा नक्खत्तदेवतगणा नानासंठाणसंठियाओ पंचवन्नाओ तारयाओ ठियलेसाचारिणो अविस्साममंडलगई पत्तेयनामंकपागडियचिंधमौडा महिड्डिया जाव पभासेमाणा, ते णं तत्थ साणं 2 विमाणावाससयसहस्साणं साणं 2 सामानियसाहस्सीणं सागर अग्गमहिसीणं सपरिवाराणं साणं 2 परिसाणं साणं 2 अणियाणं साणं 2 अणियाहिवईणं साणं 2 आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं दजोइसियाणं देवाणं देवीण य आहेवच्चं जाव विहरंति । चंदिमसूरिया इत्थ दुवे जोइसिंदा जोइसियरायाणो परिवसंति, महिड्डिया जाव पभासेमाणा, ते णं तत्थ साणं 2 Page #110 -------------------------------------------------------------------------- ________________ पदं-2, उद्देशकः-, द्वारं 107 जोइसियविमाणावाससयसहस्साणंचउण्हंसामानियसाहस्सीणंचउण्हंअग्गमहिसीणंसपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनीयाणंसत्तण्हं अनीयाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सणंजाव अन्नेसि च बहूणं जोइसियाणं देवाणं देवीण य आहेवचं जाव विहरंति वृ.ज्योतिष्कसूत्रे अद्धकविठ्ठगसंठाणसंठियाइं अर्द्ध कपित्थस्य अर्द्धकपित्थं तस्य संस्थान तेन संस्थितानि, अत्राक्षेपपरिहारौ चन्द्रपज्ञप्टिटीकायां सूर्यप्रज्ञप्तिटीकायां चाभिहिताविति ततोऽवधा?, 'सव्वफालिहमया' इतिसर्वात्मना स्फटिकमयानि, तथाअभुयद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृष्टा-प्रबलतया सर्वासुदिक्षुप्रसृता याप्रभा-दीप्तिस्तया सितानि-धवलानि अभ्युद्गतोत्सृतप्रभासितानि, तथा विविधानां मणिकनकरत्नानां या भक्तयोविच्छित्तिविशेषास्ताभिश्चित्राणि-आश्चर्यभूतानि विविधमणिकनकभक्तिचित्राणि, 'वाउ<Page #111 -------------------------------------------------------------------------- ________________ 108 प्रज्ञापनाउपाङ्गसूत्र-1-2/-/-/226 मू. (226) कहिणं भंत ! वेमाणियाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता?, कहिणं भंते ! वेमाणिया देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ उड्डं चंदिमसूरियगहनखत्ततारारूवाणं बहूइंजोयणसयाई बहूइंजोयणसहस्साई बहूइंजोयणसयसहस्साइंबहुगाओजोयणकोडीओ बहुगाओजोयणकोडाकोडीअउड्डंदूरं उप्पैत्ता ___-एत्थणंसोहम्मीसाणसणंकुमारमाहिंदबंभलोयलंतगमहासुक्कसहस्साराणयपाणयआरणचुयगेवेजणुत्तरेसु एत्थ णं वेमाणियाणं देवाणं चट्टरासीइ विमाणावाससयसहस्सा सत्तानउइंच सहस्सा तेवीसंच विमाणा भवंतीतिमक्खायं, तेणं विमाणा सव्वरयणामया अच्छा सण्हा लण्हा घट्टामट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पभासस्सिरिया सौज्जोया पासादीयादरिसणिज्जा अभिरूवा पडिरूवा, एत्थ णं वेमाणियाणं देवाणं पञ्जत्तापजत्ताणं ठाणा पन्नत्ता, तिसुवि लोयस्स असंखेजइभागे, तत्थ णं बहवे वेमाणिया देवा परिवसंति?, taM0 सोहम्मीसाणसणंकुमारमाहिंदबंभलोगलंतगमहासुक्कसहस्सारआणयपाणयआरणचुयगेवेजणुत्तरोववाइया देवा, ते णं मिगमहिसवराहसीहछगलदहुरहयगयवैभुयगखग्गौसभविडिमपागडियचिंधमौडापसिढिलवरमौडकिरीडधारिणो वरकुंडलुज्जोइयाणणामौडदित्तसिरिया रत्ताभापउमपम्हगोरासेया सुहवन्नगंधफासाउत्तमवेउब्विणोपवरवत्थगंधमल्लानुलेवणधरा महिड्डियामहज्जुइयामहायसा महाबला महानुभागा महासोक्खा हारविराइयवच्छाकडयतुडियथंभियभुया अंगदकुंडलमट्टगंडतलकन्नपीढधारी विचित्तहत्थाभरणा विचित्तमालामौली कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणा भासुरबोंदी पलंबवणमालधरा -दिव्वेणंवन्नेणं दिव्वेणं गंधेणं दिव्वेणंफासेणं दिव्वेणं संघयणेणं दिव्वेणं संठाणेमंदिव्वाए इटीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिब्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा ते णं तत्थ साणं साणं विमाणावाससयसहस्साणं साणं साणं सामानियसाहस्सीणं साणं साणं तायत्तीसगाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं सपरिवाराणंसाणंसाणं परिसाणं साणंसाणं अणियाणंसाणं साणं अणियाहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं अन्नेसिंच बहूणं वेमाणियाणं देवाण य देवीण य आहेवचाचं पोरेवचं जाव दिव्वाइंभोगभोगाइं जमाणा विहरति । वृ. वैमानिकसूत्रे चतुरशीतिर्विमानलक्षाणि सप्तनवतिर्विमानसहस्राणि त्रयोविंशतिविमानानीति, 'बत्तीसट्ठावीसा बारसठ्ठचौरोसयसहस्सा' इत्यादिसंख्यामीलनेन परिभावनीयानि, 'तेणं मिगमहिस' इत्यादि, सौधर्मदेवा मृगरूपप्रकटितचिह्नमुकुटाः ईशानदेवा महिषरूपप्रकटतितचिह्नमुकुटाः सनत्तुकमारदेवा वराहरूपप्रकटितचिह्नमुकुटाः माहेन्द्रदेवा सिंहरूपप्रकटितमुकुटचिह्नाः ब्रह्मलोकदेवाः छगलरूपप्रकटितमुकुटचिह्नाः लान्तकदेवा da1ररूपप्रकटितमुकुटचिह्नाः शुक्रकल्पदेवा हयमुकुटचिह्नाः सहस्रारकल्पदेवा गजपतिमुकुटचिह्नाः आनतकल्पदेवा भुजगमुकुटचिह्नाः प्राणतकल्पदेवाः खड्गमुकुटचिह्नः खङ्गः-चतुष्पदविशेष आटव्यःआरणकल्पदेवावृषभमुकुटचिह्नाः अच्युतकल्पदेवा वडिमुकुटचिह्नाः, वरकुंडलुजोइआणणा' इति वराभ्यां कुण्डलाभ्यामुयोतितंभास्वरीकृतमाननं येषां ते तथा, शेषं सुगमं ॥ Page #112 -------------------------------------------------------------------------- ________________ पदं-2, उद्देशकः-, द्वार 109 मू. (227) कहिणं भंते ! सोहम्मगदेवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ? कहिणं भंते सोहम्मगदेवापरिवसंति?, गोयमा! जंबूद्दीवे दीवे मंदरस्सपव्वयस्स दाहिणेण इमीसेरयणप्पभाए पुढवीए बहुसमरमणिज्जओ भूमिभागाओ जाव उद्धं दूरं उप्पैत्ता एत्थ णं सोहम्मे नामंकप्पे पन्नत्ते पाईणपडीणायए उदीणदाहिणविच्छिन्ने अद्धचंदसंठाणसंठिए अच्चिमालिभासरासिवण्णाभे असंखेजाओजोयणकोडीओअसंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं सव्वरयणामए अच्छे जाव पडिरूवे, तत्थणंसोहम्मगदेवाणं बत्तीसविमाणावाससयसहस्सा भवंतीतिमक्खायं, तेणं विमाणा सव्वरयणामयाजाव पडिरूवा, तेसिणं विमाणाणंबहुमज्झदेसभागेपंच वडिंसया पन्नत्ता, तंजहा-- _असोगवडिंसएसत्तवण्णवडिंसएचंपगवडिंसएचूयवडिसएमझे इत्य सलोहम्मवडिंसए, तेणं वडिंसया सव्वरयणामया अच्छा जाव पडिरूवा, एत्थ णं सोहम्मगदेवाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखिज्जइभागे, तत्थ णं बहवे सोम्मगदेवा परिवसंति महिड्डिया जाव पमासेमाणा, ते णं तत्थ साणं 2 वमाणावाससयसहस्साणं साणं 2ग्गमहिसीणं साणं 2 सामानियसाहस्सीणं एवं जहेव ओहियाणं तहेव एएसिपि bhA0 जाव आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं सोहम्मगकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवच्चं जाव विह्र्ण्ति। सक्केइत्थदेविंदे देवराया परिवसइ, वजपाणी पुरंदरे सयक्तू सहस्सक्खे मघवंपागसासणे दाहिणड्डलोगाहिवई बत्तीसविमाणावाससयसहस्साहिवई एरावणवाहणे सुरिंदे अयरंबरवत्थघरे आलैयमालमौडे नवहेमचारुचित्तचंचलकुंडलविलिहिज्जमाणगंडे महिड्डिए जाव पभासेमाणे से णं तत्थ बत्तीसाए विमाणावाससयसहस्साणं चौरासीए सामानियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं अट्ठण्डं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनीयाणं सत्तण्हं अनीयाहिवईणं चउण्हं चौरासीणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं सोहम्मकप्पवासीणं वेमाणियाणंदेवाण य देवीण य आहेवच्चं पोरेवचं कुब्वेमाणे जाव विह्रि। वृ. सौधर्मकल्पसूत्रे 'अच्चिमालिभासरासिवन्नाभे' इति (अर्चिषां मालावत्भसांराशिवत् वर्णकान्तिर्यस्य) 'वजपाणी' इति वज्रं पाणावस्य इति वज्रपाणिः, असुरादिपुरदारणात् पुरन्दरः 'सयक्तू' इति शतं क्रतूनां प्रतिमानामभिग्रहविशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां वा कार्तिकश्रेष्ठिभवापेक्षया यस्यासौ शतक्रतुः 'सहस्सक्खे' इति सहसमक्ष्णां यस्यासौ सहस्राक्षः, इन्द्रस्य हि किल मन्त्रिणां पञ्च शतानि संति, तदीयानांचाक्ष्णामिन्द्रप्रयोजनव्याप्ततया इन्द्रसम्बन्धित्वेन विवक्षणात् सहस्रक्षत्वमिन्द्रस्य मघवं' इतिमघा-महामेघास्ते यस्य वशे सन्ति स मघवान् तथा ('पागसासणेऽत्ति)पाको नाम बलवान् रिपुः स शिष्यते-निराक्रियते येन स पाकशासनः, 'अरयंबरवत्थधरे' अरजांसि-रजोरहितानि स्वच्छतयाअम्बरवदम्बराणि वस्त्राणि धारयति अरजोऽम्बरवस्त्रधरः, 'आलैयमालमौडे' इति माला च मुकुटश्च मालामुकुटं आलिगितम्-आविद्धं मालामुकुटं येन स आलगितमालामुकुटं: 'नवहेमचारुचित्तचंचलकुंडलविलिहिज्जमाणगंडे' इति नवमिव-अत्युकटचारुवर्णतया प्रत्यग्रमिव हेमयत्रतेनवहेमनी नवहेमभ्यांचारुचित्राभ्यांचञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ यस्य स त्था॥ Page #113 -------------------------------------------------------------------------- ________________ 110 प्रज्ञापनाउपाङ्गसूत्रं-1-2/-1-228 मू. (228) कहिणंभंते! ईसाणाणं देवाणं पज्जत्तापञ्जताणं ठाणा पन्नत्ता?, कहिणंभंते ईसाणगदेवा परिवसंति?, गोयमा! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओभूमिभागाअउड्डचंदिमसूरियगहनक्खत्ततारारुवाणंबहूइंजोयणसयाई बहूई जोयणसहस्साइं जाव उलु उप्पैत्ता एत्थ णं ईसाणे नामं कप्पे पन्नत्ते पाईणप- डीणायए ऊदीणदाहिणविच्छिण्णे एवं जहा सोहम्मे जाव पडिरूवे, तत्थणं ईसाणगदेवाणं अट्ठावीसंविमाणावाससयसहस्सा भवनतिमक्खायं, तेणं विमाणा सव्वरयणामया जाव पडिरूवा, तेसिणं बहुमज्झदेसभागे पंच वडिंसया पन्नत्ता, तंजहा अंकवडिंसए फलिहवडिंसए रयणवडिंसए जातत्ववडिंसए मज्झे इत्थ ईसानवडिंसए ते णं वडिंसया सव्वरयणामया जाव पडिरूवा, एत्थ णं ईसाणगदेवाणं पज्जत्तपजत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखेजइभागे, सेसंजहा सोहम्मगदेवाणं जाव विहरंति, ईसाणे इत्य देविंदे देवराया परिवसइ, सूलपाणी वसहवाहणे उत्तरढलोगाहिवई अट्ठावीसविमाणावाससयसहस्साहिवई अरयंबरवत्थधरे सेसंजहा सक्कस्स जाव पभासेमाणे, सेणंतत्य अट्ठावीसाए विमाणावाससयसहस्साणं असीईए सामानियसाहस्सीणंतायत्तीसाएतायत्तीसगाणं चउण्हं लोगपालाणं अट्ठण्हं अग्गमहिसीणंसपरिवराणांतिण्हं परिसाणं सत्तण्हं अनियाणंसत्तण्हं अणियाहिवईणं चउण्डं असीईणं आयरक्खदेवसाहस्सीणं अन्नेसिंच बहूणं ईसाणकप्पावासीणं वेमानियणं देवाण य देवीण य आहेवचंजाव विह्रि॥ कहिणंभंते ! सणंकुमारदेवाणंपजत्तापज्जत्ताणं ठाणा पन्नत्ता?, कहिणंभंते! सणंकुमारा देवा परिवसंति?, गोयमा! सोहम्मस्स कप्पस्स उप्पिं सपक्खि सपडिदिसिं बहूइंजोयणाइंबहूई जोयणसयाइंबहूइंजोयणसहस्साइंबहूइंजोयणसयसहस्साइंबहुगाओजोयणकोडीओबहुगाओ जोयणकोडाकोडीओ उड्डं दूरं उप्पैत्ता एत्थ णं सणंकुमारे नामं कप्पे pa0 पाईणपडीणायए उदीणदाहिणविच्छिण्णे जहा सोहम्मे जाव पडिरूवे, तत्थ णं सणंकुमाराणं देवाणं बारस विमाणावाससयसहस्सा भवंतीतिमक्खायं, ते णं विमाणा सव्वरयणामया जाव पडिरकूवा, तेसिणं विमाणाणं बहुमज्झदेसभागे पंच वडिंसगा पन्नत्ता, तंजहा-असोगवडिंसएसत्तवन्नवडिंसएचंपगवडिंसएचूयवडिंसएमज्झे एत्थ सणंकुमारावडिंसए, ते णं वडिंसया सव्वरयणामया अच्छा जाव पडिरूवा, एत्थणं सणंकुमारदेवाणं पज्जत्तापज्जत्ताणंठाणा पन्नता, तिसुविलोगस्सासंखेजइभागे, तत्थणंबहवेसणंकुमारदेवापरिवसंति, महिड्डियाजावपभासेमाणाविहरंति, नवरंअग्गमहिसीओ नत्थि, सणंकुमारे इत्य देविंदे देवराया परिवसइ, अरयंबरवत्थधरे, सेसंजहा सक्कस्स, सेणंतत्य बारसण्हं विमाणावाससयसहस्साणं बावत्तरीए सामाणियसाहस्सीणं सेसं जहा सक्कस्स अग्गमहिसीवजं, नवरं चउण्हं बावत्तरीणं आयरकखदेवसाहस्सीणं जाव विह्रि॥ कहिणंभंत! माहिंददेवाणं पजत्तापञ्जत्ताणं ठाणा पन्नत्ता?, कहिणं भंते! माहिंदगदेवा परिवसंति?, गोयमा! ईसाणस्स कप्पस्स उप्पिंसपक्खिसपडिदिसिंबहूइंजोयणाइंजावबहुयाओ जोयणकोडाकोडीओ उड्डंदूरं उप्पैत्ता एत्थणं माहिदे नामंकप्पे pa0 पाईणपडीणायए, जाव एवं जहेव सणंकुमारे, नवरं अट्ठ विमाणावाससयसहस्सा, वडिंसया जहा ईसाणे, नवरं मज्झे इत्य ___ Page #114 -------------------------------------------------------------------------- ________________ पदं-2, उद्देशकः-, द्वार 111 माहिंदवडिंसए, एवंजहा सणंकुमाराणंदेवाणंजावविहरंति, माहिदेइत्थ देविंदे देवराया परिवसइ, अरयंबरवत्थधरे, एवं जगा सणंकुमारे जाव विहरै, नवरं अट्ठण्हं विमाणावाससयसहस्साणं सत्तरिए सामाणियसास्सीणं चउण्हं सत्तरीणं आयरक्खदेवसाहस्सीणं जाव विहरै । कहिणंभंते! बंभलोगदेवाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता?, कहिणंभंते! बंभलोगदेवा परिवसंति?, गोयमा! सणंकुमारमाहिंदाणं कप्पाणं उप्पिं सपक्खि सपडिदिसिं बहूइंजोयणाई जाव उप्पैत्ता एत्थ णं बंभलोए नां कप्पे पाईणपडीणायए उदीणदाहिणविच्छिण्णे पडिपुन्नचंदसंठाणसंठिए अचिमालीभासरासिप्पभे, अवसेसंजहा सणंकुमाराणं, नवरं चत्तारि विमाणावाससयसहस्सा वडिंसयाजहा सोहम्मवडिंसया नवरंमज्झेइत्थ बंभलोयवडिंसए, एत्थणंबंभलोगदेवाणंठाणा पन्नत्ता, सेसंतहेव जावविहरंति, बंभे इत्थ देविंदे देवराया परिवसैअरयंबरवत्थधरे एवं जहा सणंकुमारे जाव विहरै, नवरं चउण्हं विमाणावाससयसहस्साणं सट्ठीए सामानियसाहस्सीणं चउण्ह सट्ठीए आयरक्खदेवसाहस्सीणं अन्नसिं च बहूणं जाव विह्रि॥ का. गंभंते ! लंतगदेवाणं पञ्जत्तापजत्ताणं ठाणा पन्नत्ता?, कहि णं भंते ! लंतगदेवा परिवसंति?, गोयमा ! बंभलोगस्स कप्पस्स उप्पिं सपक्खि सपडिदिसिं बहूइंजोयणाइं जाव बहुगाओजोयणकोडाकोडीओ उद्धंदूरंउप्पैत्ता एत्थणं लंतए नामंकप्पे पन्नत्ते पाईणपडीणायए जहा बंभलोए, नवरंपन्नासंविमाणावाससहस्साभवंतीतिमक्खायं, वडिंसगाजहाईसाणवडिंसगा नवरं मज्झे इत्थ लंतगवडिंसए देवा तहेव जाव विहरंति, लंतए एत्थ देविंदे देवराया परिवसइ, जहा सणंकुमारे, नवरं पन्नासाए विमाणावाससहस्साणं पन्नासाए सामानियसाहस्सीणं चउण्ह य पन्नासाणं आयरक्खदेवसाहस्सीणं अन्नेसिंच बहूणं जाव विह्रि॥ कहिणंभंते! महासुकाणं देवाणंपज्जत्तापज्जत्ताणं ठाणा पन्नता?, कहिणंभंते! महासुक्का देवा परिवसंति?, गोयमा! लंतगस्स कप्पस्स उप्पिं सपकाखिं सपडिदिसिं जाव उप्पैत्ता एत्थ णं महासुक्के नामं कप्पे पन्नत्ते पाईणपडीणायए उदीणदाहिणविच्छिण्णे, जहा बंभलोए, नवरं चत्तालीसविमाणावाससहस्सा भवंतीतिमक्खायं, वडिंसगा जहा सोहम्मवडिंसगा, नवरं मज्झे इत्य महासुक्कवडिंसएजावविहरंति, महासुक्के इत्थदेविंदे देवरायाजहा सणंकुमारे, नवरंचत्तालीसाए विमाणावाससहस्साणं चत्तालीसाए सामानियसाहस्सीणं चउण्ह य चत्तालीसाणं आयरक्खदेवसाहस्सीणंजाव विह्रि॥ कहिणं भंते! सहस्सारदेवाणं पञ्जत्तापञ्जत्ताणं ठाणा पन्नत्ता?, कहिणंभंते! सहस्सारदेवा परिवसंति ?, गोयमा ! महासुक्कस्स कप्पस्स उप्पिं सपक्खि सपडिदिसिं जाव उप्पैत्ता एत्थ णं सहस्सारे नामंकप्पे पन्नत्ते पाईणपडीणायए, जहाबंभलोए, नवरं छब्बिमाणावाससहस्सा भवंतीतिमक्खायं, देवा तहेव, जाव वडिंसगाजहाईसाणस्स वडिंसगा, नवरं मझे इत्थ सहस्सारवडिंसए जावविहरंति, सहस्सारे इत्थ देविंदे देवराया परिवसैजहा सणंकुमारे, नवरं छण्हं विमाणावाससहस्साणंतीसाए सामानियसाहस्सीणं चउण्ह यतीसाए आयरक्खदेवसाहस्सीणंजाव आहेवचं कारेमाणे विह्रि॥ कहिणं भंते ! आणयपाणयाणं देवाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता?,कहि णं भंते! आणयपाणया देवा परिवसंति?, गोयमा! सहस्सारस्स कप्पस्स उप्पिं सपक्खिसपडिदिसिंजाव Page #115 -------------------------------------------------------------------------- ________________ 112 प्रज्ञापनाउपाङ्गसूत्रं-1-2/-/-/228 उप्पैत्ता एत्थ णं आणयपाणयनामा दुवे कप्पा पन्नत्ता पाईणपडीणायया उदीणदाहिणविच्छिन्ना अद्धचंदसंठाणसंठिया अच्चिमालीभासरासिप्पभा, सेसं जहा सणकुमारे जाव पडिरूवा, तत्थ णं आणयपाणयदेवाणं चत्तारि विमाणावाससया भवंतीतिमक्खायं जाव पडिरूवा, वडिंसगा जहा सोहम्मे कप्पे, नवरं मज्झे इत्थ पाणयवडिंसए, ते णं वडिंसगा सव्वरयणामया अच्छा जाव पडिरूवा, एत्थ णं आणयपाणदेवाणं पचत्तापजत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखेजइभागे, तत्थ णं बहवे आणयपाणदेवा परिवसंति महिड्डिया जाव पभासेमाणा, ते गं तत्थ साणं साणं विमाणावाससयाणं जाव विहरंति, पाणए इत्थ देविंदे देवराया परिवसइ जहा सणकुमारे, नवरं चउण्हं विमाणावाससयाणं वीसाए सामानियसाहस्सीणं असीईए आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं जाव विहरै । / कहि णं भंते! आरणचयाणं देवाणं पजत्तापज्जत्ताणं ठाणा पत्रत्ता ?, कहि णं भंते ! आरणच्या देवा परिवसंति ?, गोयमा ! आणयपाणयाणं कप्पाणं उप्पिं सपक्खि सपडिदिसिं एत्थ णं आरणच्या नामं दुवे कप्पा पत्रत्ता, पाईणपडीणायया उदीणदाहिणविच्छिन्ना अद्धचंदसंठाणसंठिया अच्चिमालीभासरासिवण्णाभा असंखिज्जाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखिज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं सव्वपरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पभा सस्सिरिया सौज्जोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा, एत्थ णं आरणच्चुयाणं देवाणं तिन्नि विमाणावाससया भवतीतिमक्खायं, ते णं विमाणा सव्वरयणामया अच्छा सण्हा लघा घट्टा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पभा सस्सिरिया सौज्जोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा, तेसिणं विमाणाणं कप्पाणं बहुमज्झदेसभाए पंच वडिंसया पत्रत्ता, तंजहा- अंकवडिंसए फलिहवडिंसए रयणवडिंसए जायरूववडिंसए मज्झे एत्थ अच्चुयवडिंसए, ते णं वडिंसया सव्वरयणामया जाव पडिरुवा, एत्थ णं आरणच्चयाणं देवाणं पञ्जत्तापञ्जत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखेइभागे, तत्थ णं बहवे आरणच्या देवा परिवसंति, अनुए इत्थ देविंदे देवराया परिवसइ, जहा पाणए जाव विहरै, नवरं तिण्हं विमामावाससयाणं दसण्हं सामाणियसाहस्सीणं चत्तालीसाए आयरक्खदेवसाहस्सीणं आहेवच्चं कुव्वमाणे जाव विहरै । मू. (229) बत्तीस अठ्ठावीसा बारस अट्ठचौरो (य) सयसहस्सा । पन्ना चत्तालीसा छच्च सहस्सा सहस्सारे । / आणयपाणयकप्पे चत्तारि सयाऽऽरणच्चुए तिन्नि । सत्त विमाणसयाइं चउसुवि एएसु कप्पेसु मू. (230) मू. (231 ) ( सामानियसंगहणीगाहा-) चौरासीईअसीई बावत्तरी सत्तरी य सट्ठी य । पन्ना चत्तालीसा तीसा वीसा दस सहस्सा । / एए चेव आयरक्खा चउग्गुणा । मू. (232) कहिणं भंते! हिट्ठिमगेविज्जगाणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते! हिट्ठिमगेविजगा देवा परिवसंति ?, गोयमा ! आरणच्छुयाणं कप्पाणं उप्पिं जाव उड्डुं दूरं उप्पैत्ता एत्थ गं हिड्डिमवगाणं देवाणं तओ गेविजगविमाणपत्थडा पन्नत्ता पाईणपडीणायया उदीणदाहिण Page #116 -------------------------------------------------------------------------- ________________ 113 पदं-2, उद्देशकः-, द्वारंविच्छिन्ना पडिपुन्नचंदसंठाणसंठियाअचिमालीभासरासिवण्णाभा सेसंजहा बंभलोगेजाव पडिरूवा, तत्थ णं हेट्ठिमगेविनगाणं देवाणं एकारसुत्तरे विमाणावाससए भवंतीतिमक्खायं, तेणं विमाणा सव्वरयणामया जाव पडिरूवा, एत्थ णं हेडिमगेविजगाणं देवाणं पज्जत्तापञ्जत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखेजइभागे, तत्थ णं बहवे हेडिमगेविजगा देवा परिवसंति, सव्वे समिडिया सब्बे समजुइया सव्वे समजसा सव्वे समबला सव्वे समानुभावा महासुक्खा अनिंदा अपेस्सा अपुरोहिया अहमिंदा नामंते देवगणा पन्नत्ता स्म्न्नाउसो!॥ कहिणं भंते ! मज्झिमगाणं गेविनगाणं देवाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता?, कहिणं भंते! मज्झिमगेविजगादेवा परिवसंति?, गोयमा! हेट्ठिमगेविनगाणं उप्पिं सपक्खिसपडिदिसिं जाव उप्पैत्ता एत्थणंमज्झिमगेविजगदेवाणंतओगेविजगाणं पत्थडा पन्नत्ता, पाईणपडीणायया जगा हेट्ठिमगेविनगाणं, नवरं सत्तुत्तरे विमाणावाससए हवन्तीतिमक्खायं, ते णं विमाणा जाव पडिरूवा, एत्थ णं मज्झिमगेविनगाणं जाव तिसुवि लोगस्स असंखिज्जइभागे, तत्थ णं बहवे मज्झिमगेविज्जगा देवा परिवसंति जाव अहमिंदा नाम ते देवगणा पन्नत्ता स्म्न्नाउसो!| कहिणंभंते ! उवरिमगेविनगाणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता?, कहिणं भंते! उवरिमगेविजए देवा परिवसंति ?, गोयमा ! मज्झिमगेविनगाणं उप्पिं जाव उप्पैत्ता एत्य णं उवरिमगेविनगाणं तओ गेविजगविमाणपत्थडा पन्नत्ता पाईइपडीणायया सेसं जहा हेट्ठिमगेविनगाणं, नवरं एगे विमाणावाससए भवंतीतिमक्खायं, सेसं तहेव भाणियव्वं जाव अहमिंदा नामं ते देवगणा पन्नत्ता स्म्न्नाउसो!| मू. (233) एक्कारसुत्तरं हेट्ठिमइसु सत्तुत्तरं च म्ज्झिमे। सयमेगं उवरिमए पंचव अनुत्त्र्विमान्ना॥ मू. (234) कहिणं भंते ! अनुत्तरोववाइयाणं देवाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता?, कहिणंभंते अनुत्तरोववाइया देवा परिवसंति?, गोयमा! इमीसेरयणप्पभाए पुढवीएबहुसमरमणिजाओ भूमिभागाओ उड्डं चंदिमसूरियगहगणनक्खत्ततारारुवाणं बहूइं जोयणसयाई बहूई जोयणसहस्साइंबहूइंजोयणसयसहस्साईबहुगाओजोयणकोडीओबहुगाओजोयणकोडाकोडीओ उड्डंदूरंउप्पैत्ता सोहम्मीसाणसणंकुमाराजावआरणाच्चुयकप्पातिनिअट्ठारसुत्तरेगेविजगविमाणावाससए वीइवैत्ता तेण परं दूरंगया नीरया निम्मला वितिमिरा विसुद्ध पंचदिसिं पंच अनुत्तरा महैमहालया महाविमाणा पन्नत्ता, तंजहा विजए वेजयंते जयंते अपराजिए सव्वट्ठसिद्धे, ते णं विमाणा सव्वरयणामया अच्छा सहा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निकंकडच्छाया सप्पभा सस्सिरिया सौज्जोया पासाइया दरिसणिज्जा अभिरुवा पडिरूवा, एत्थ णं अनुत्तरोवावैयाणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखेज्जइभागे, तत्थ णं बहवे अनुत्तरोववाइया देवा परिवसंति, सव्वेसमिड्डिया सब्बे समबला सव्वे समानुभावा हमासुक्खाअनिंदा अप्पेस्सा अपुरोहिया अहमिंदा नामं ते देवगणा पन्नत्ता स्म्न्नाउसो!॥ वृ. सनन्कुमाराकल्पे ऽसपक्खि sapaDidisaM'ti समानाः पक्षाः-पूर्वापरदक्षिणोत्तररूपाः [108 Page #117 -------------------------------------------------------------------------- ________________ 114 प्रज्ञापनाउपाङ्गसूत्रं-1-2/-/-/234 पाव यस्मिन् दूरमुत्पतने तत्सपक्षं 'समानस्य धर्मादिषु चे' ति समानस्य सभावः 'सपडिदिसिं 'ति समानाः प्रतिदिशो - विदिशो यत्र तत् सप्रतिदिक् ॥ सामानिकसंग्रहणीगाथा 'चौरासीइ' इत्यादि, सौधर्मेन्द्रस्य चतुरशीतिः सामानिकसहस्राणि ईशानेन्द्रस्याशीतिः सनत्कुमारेन्द्रस्य द्वासप्ततिः माहेन्द्रदेवराजस्य सप्ततिः ब्रह्मलोकेन्द्रस्य षष्टिः लान्तकेनद्रस्य पञ्चाशत् महाशुक्रेन्द्रस्य चत्वारिंशत् सहस्रारेन्द्रस्य त्रिंशत् आनतप्राणतेन्द्रस्य विंशतिः आरणाच्युतन्द्रस्य दश सामानिकसहस्राणि, अवतंसकाश्चातिदेशोनोक्ता इति दुरवबोधाः ततो विनेयजनानुग्रहार्थं वैविक्तयेन मूलत आरभ्योपदर्श्यन्ते सौधर्मे पूर्वस्यामशोकावतंसकः दक्षिणतः सप्तपर्णावतंसकः पश्चिमायां चम्पकावतंसकः उत्तरतश्चतावतंसकः मध्ये सौधर्मावतंसकः, एवं पूर्वादिक्रमेण ईशाने अङ्कावतंसकः स्फटिकावतंसको रत्नावतंसको जातरूपावतंसकः मध्ये ईशानावतंसकः, सनत्कुमारे अशोकसप्तपर्णचंपकचूतसनत्कुमारावतंसकाः, माहेन्द्रे अङ्कस्फटिककरनजातरूपमाहेन्द्रावतंसकाः, ब्रह्मलोके अशोकसप्तपर्णचम्कचूतब्रह्मलोकावतंसकाः, लान्तके अङ्कस्फटिकरत्नजातरूपलान्तकावतंसकाः महाशुक्रे अशोकसप्तपर्णचम्कचूतमहाशुक्रावतसंकाः, सहस्रारे अङ्कस्फटिकरनजातरूपसहस्रराआवतंसकाः, प्राणते अशोकसप्तपर्णचम्पकचूतप्राणतावतंसकाः अच्युते अङ्कस्फटिकरत्नजातरूपाच्युतावतसंका इति ॥ ग्रैवेयकसूत्रे 'समिडिया' समा ऋद्धिर्येषां ते समर्द्धिकाः, एवं 'समज्जुइया' इत्याद्यपि भावनीयं, 'अनिंदा' इति न विद्यते इन्द्रः - अधिपतिर्येषां ते अनिन्द्राः 'अपेस्सा' इति न विद्यते प्रेष्टः - प्रष्यत्वं येषा ते अप्रेष्याः 'अपुरोहि या' इति न विद्यते पुरोहितः - शान्तिकर्मकारी येषां अशान्तेरभावात् ते अपुरोहिताः, किंरूपाः पुनस्ते ? इत्याह- अहमिन्द्रा नाम ते देवगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ॥ मू. (235) कहि णं भंते! सिद्धाणं ठाणा pa0 कहि णं भंते! सिद्धा परिवसंति ?, गोयमा सव्वट्टसिद्धस्स महाविमाणस्स उवरिल्लाओ धूभियग्गाओ दुवालस जोयणे उड्डुं अबाहाए एत्थ णं ईसीपब्भारा नामं पुढवी पन्नत्ता, पणयालीसंजोयणसयसहस्साइं आयामविक्खंभेणं एगा जोयणकोडीं बायालीसं च सयसहस्साइं तीसं च सहस्साइं दोन्नि य औणापन्ने जोयणसए किंचि विसेसाहिए परिक्खेवेणं पन्नत्ता, ईसिपब्भाराए णं पुढवीए बहुमज्झदेसभाए अट्ठजोयणिए खेत्ते अट्ठ जोयणाई बाहल्लेणं पन्नत्ते, तओ अनंतरं च णं मायाए मायए पएसपरिहाणीए परिहायमाणी परिहायमाणी सव्वेसु चरमंतेसु मच्छियपत्ताओ तणुययरी अंगुलस्स असंखेजइभागं बाहल्लेणं पन्नत्ता, ईसीपब्भाराए णं पुढवीए दुवालस नामधिजा पन्नत्ता, तंजहा ईसि इ वा ईसीपभारा इवा तणू इ वा तणुतणू इ वा सिद्धित्ति वासिद्धालए वा मुत्तित्ति वा मुत्तालए इ वा लोयग्गेत्ति वा लोयग्गधूभियत्ति वा लोयग्गपडिवुज्झणा इ वा सव्वपाणभूयजीवसत्तसुहावहा इवा, ईसीपब्भाराणं पुढवी सेया संखदलविमलसोत्थियमुणालदगरयतुसारगोक्खीरहारवण्णा उत्ताणयछत्तसंठाणसंठिया सव्वगुणसुवन्नमई अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निष्पंका निक्कंकडच्छाया सप्पभा सस्सिरिया सौज्जोया पासाईया दरिसणिज्जा अभिरूवा डिरूवा, ईसीपभाराएं णं पुढवीए सीआए जोयणम्मि लोगंतो तस्स णं जोयणस्स जे से उवरिल्ले भाउए तस्सणं गाउयस्स जे से उवरिल्ले छब्भागे एत्थ णं सिद्धा भगवंतो साइया अपज्जवसिया Page #118 -------------------------------------------------------------------------- ________________ पदं - 2, उद्देशक:-, द्वारं 115 अने गजाइजरामरणजो निसंसारलं कली भावपु णब्भवगन्भवासव सहीपवं चसमैक्कं ता सासयमणागयद्धं कालंचिटाटंति, तत्थवि य ते अवेया अवेयणा निम्ममा असंगा य संसारविप्पमुक्का पएसनिव्वत्तसंठाणा । वृ. सिद्धसूत्रे 'एगा जोयणकोडी' इत्यादि परिरयपरिमाणं 'विकखंभवग्गदहगुण0' इत्यादिकरणवशात् स्वयमानेतव्यं, सुगमत्वात्, क्षेत्रसमासटीका वा परिभावनीया, तत्र पञ्चचत्वारिंश ल्लक्षप्रमाणविष्कम्भवमनुष्यक्षेत्रपरिरयस्य एतावठप्रमाणस्य सविस्तरं भावितत्वात्, तस्याश्च ईषत्प्राग्भारायाः पृथिव्याः बहुमध्यदेशभागे अष्टयोजनिकम् - आयामविष्कम्भाभ्यामष्टयोजनप्रमाणं क्षेत्रं च, अष्टौ योजनानि बाहल्येन चोच्चत्वेन - उच्चैस्त्वेनेति भावः, प्रज्ञप्ता, तदनन्तरं सर्वासु दिक्षु विदिक्षु च मात्रया स्तोकया स्तोकया प्रदेशपरिहान्या परिहीयमाना सर्वेषु चरमान्तेषु मक्षिकापत्रतोऽप्यतितन्वी अङ्गुला संख्येयभागं बाहल्येन प्रज्ञप्ता, 'ईसि इ वा' इति, पदैकदेशे पदसमुदायोपचारात् 1 ईषव्प्राग्भारा इति वा 2 'तणुइत्तिवा' तन्वी वा शेषपृथिव्यपेक्षयाऽतितनुत्वात् 3 'तणुतणूइत्ति वा इति तनुभ्योऽपि जगप्रसिद- अधेभ्यस्तन्वी मक्षिकापत्रतोऽपि पर्यन्तदेशेऽतितनुत्वात् तनुतन्वी 4 'सिद्धिरिति वा' सिद्धक्षेत्रस्य प्रत्यासन्नत्वात् 5, 'सिद्धालय इति वा' सिद्धक्षेत्रस्य प्रत्यासन्नतयोपचारतः सिद्धानामालयः सिद्धालयः 6 एवं मुक्तिरिति वा मुक्तालय इति वेत्यपि परिभावनीयं तथा लोकाग्रे वर्तमानत्वात् लोकाग्रमिति 9 लोकाग्रस्य स्तूपिकेव लोकाग्रस्तूपिका 10 तथा लोकाग्रेण प्रत्यूह्यते इति लोकाग्रप्रतिवाहिनी 11 / 'सव्वपाणभूयजीवसत्तसुहावहा' इति प्राणा- द्वित्रिचतुरिन्द्रिया इति भूताः - तरवः जीवाः - पञ्चेन्द्रियाः शेषाः प्राणिनः सत्त्वाः, उक्तं च ॥ 1 ॥ "प्राणा द्वित्रिचतुः प्रोक्ताः, भूताश्च तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः ॥ " सर्वेषां प्राणभूतजीवसत्त्वानां सुखावहा उपद्रवकारित्वाभावात् सर्वप्राणभूतजीवसत्त्वसु खावहा 12 / सा च ईषत्प्राग्भारा पृथ्वी श्वेता, श्वेतत्वमेवोपमयाप्रकटयति- 'संखदलविमल' इत्यादि, शङ्खदलस्य-शङ्खदलचूर्णस्य विमलो - निर्मलः स्वस्तिकः शङ्खदलविमलस्वस्तिक; स च मृणालं च दकरजश्च तुषारं च हिमंच गोक्षीरं च हारश्च तेषामिव वर्णो यस्याः सा तथा, उत्तानकंउत्तानीकृतं यत् छत्रं तस्य यत्संस्थानं तेन संस्थिता उत्तानकच्छत्रसंस्थानसंस्थितत्वं च प्रागुपदर्शितस्थापनातो भावनीयं । 'सव्वज्जुणसुवन्नमयी' सर्वात्मना श्वेतसुवर्णमयी 'ईसीपब्भाराए णं' इत्यादि ईषत्प्राग्भारायाः पृतिव्या ऊध्वं 'सीयाए' इति निःश्रेणिगत्या योजने लोकान्तो भवति, तस्य च योजनस्य यदुपरितनं गव्यूतं चतुर अथं तस्य च गव्यूतस्य यः सर्वोपरितनो षड्भागो अत्र 'णं' इति वाक्यालङ्कारे सिद्धा भगवन्तः सादिकाः कर्मक्षयानन्तरं सिद्धत्वभावात्, एतेन अनादिशुद्धपुरुषप्रवादप्रतिक्षेप आवेदितो द्रष्टव्यः, अपर्यवसिता रागाद्यभावेन प्रतिपातासंभवात्, रागादयो हि सिद्धत्वाच्यावयितुं प्रभविष्णवः, न च ते भगवतां सन्ति, तेषां निर्मूलकाषंकषितत्वात्, न च निर्मूलकाषंकषिता अपि भूयः प्रादुर्भवन्ति, बीजाभावादिति, तथा अनेकैर्जातिजरामरणैः- जन्मजरामृत्युभिर्यश्च तासु तासु योनिषु संसारः - संसरणं Page #119 -------------------------------------------------------------------------- ________________ 116 प्रज्ञापनाउपाङ्गसूत्रं-1-2/-/-/235 तेनचयः कलंकलीभावः-कदीमानतायश्चदिव्यसुखमनुप्राप्तानामपिपुनर्भवे-संसारेगर्भवसतिप्रपञ्चः तौसमतिक्रान्ताअत एव शाश्वतमनागतंकालं तिष्ठन्ति, 'तत्थवियतेअवेया' इत्यादि, तत्रापिच-सिद्धक्षेत्रेगताःसन्तस्ते-भगवन्तः 'avedAH'puruSavedAdivedarahitAH 'अवेदनाः' सातासातवेदनाभावात् 'निर्ममा' ममत्वरहिताः 'असंगा' बाह्याभ्यन्तरसङ्गरहिताः, कस्मादेवम् ? अत आह-'संसारविप्रमुक्ताः' हेतौ प्रथमा, यतः संसाराद् विप्रमुक्तास्तस्मादवेदा अवेदना निर्ममा असङ्गाश्च, पुनः कथंभूताः? इत्याह पएसनिवत्तसंठाणाःप्रदेशैः-आत्मप्रदेशै तु बाह्यपुद्गलैः शरीरपञ्चकस्यापि सर्वात्मना त्यक्तत्वात् निर्वृत्तं-निष्पन्नं संस्थानं येषां ते प्रदेशनिवृत्तसंस्थानाः अत्र शिष्यः पृच्छत्राहमू. (236) कहिं पडिहया सिद्धा, कहिं सिद्धा पित्त्त्थिया। कहिं बोदिंचैत्ता णं, कत्थ गंतूण सिजइ? ॥ वृ. 'कहिं पडिहया सिद्धा' इत्यादि 'कहिं' इत्यत्र सप्तमी तृतीयार्थे प्राकृतत्वात्, यथा 'तिसु तेसु अलंकिया पुढवी' इत्यादि, ततोऽयमर्थः-स्त्रकेन प्रतिहताः ?-केन स्खलिताः ? सिद्धाः-मुक्ताः, तथा कब-कस्मिन् स्थाने सिद्धाः प्रतिष्ठिताः-अवस्थिताः, तथा कब-कस्मिन् क्षेत्रे बोन्दिस्तनुः शरीरमित्यनान्तरम् तां त्यक्त्वा कवगत्वा सिद्धयन्ति ? निष्ठितार्था भवन्ति ?, 'सिज्झइ' इत्यत्रानुस्वारलोपोद्रष्टव्यः, अथवा एकवचनोपन्यासोऽपिसूत्रशैल्या न विरोधमाक्, तथा चान्यत्रा 'प्येवं प्र्योग्ः॥1॥ "वत्थगंधमलंकारं, इत्थीओ सयणाणि y। अच्छंदाजे न भुंजंति, न से चाइत्ति वुच्चै । / " इति, एवं शिष्येण प्रश्ने कृते सूरिराहमू. (237) अलोए पडिहया सिद्धा, लोयग्गे य पित्त्त्थिया। . इहं बोदिं चैत्ता णं, तत्थ गंतूण सिज्झि॥ वृ. 'अलोए पडिहया सिद्धा' इत्यादि, अत्रापि सप्तमी तृतीयार्थे, अलोकेन-केवलाकाशास्तिकायरूपेणप्रतिहताः-स्खलिताः सिद्धाः, इहतत्रधर्मास्तिकायाद्यभावात्तदानन्तर्यवृत्तिरेव प्रतिस्खलनम्, न तु सम्बन्धे सति विघातः अप्रतिघत्वात्, सप्रतिघानां हि सम्बन्धे सति विघातः, नान्येषामिति, तथा लोकस्य-पञ्चास्तिकायात्मकस्याग्रे-मूर्धनि प्रतिष्ठिताः-अपुनरागत्या व्यवस्थिताः, तथाइहमनुष्यलोके बोन्दी-तनुत्यक्त्वातत्र-लोकाग्रेसमयान्तरप्रदेशान्तरास्पर्शनेन गत्वा सिध्यन्ति-निष्ठितार्था भवन्ति ॥ सम्प्रति तत्रगतानां यत्संस्थानं तदभिधित्सुराहमू. (238) दीहं वा हस्संवा जं चरिमभवे हविज स्ण्त्थान्न्ण्। ततो तिभागहीणा सिद्धाणोगाहणा भ्न्निया॥ वृ. 'दीहं वा हस्सं वा' इत्यादि, दीर्घ वा-पञ्चधनुःशतप्रमाणं इस्वं वा-हस्तद्वयप्रमाणं वाशब्दाद् मध्यमं वा विचित्रं यच्चरमभवे-पश्चिमभवे भवेत् संस्थानं ततः-तस्मात् संस्थानात् त्रिभागहीना-वदनोदरादिरन्ध्रपूरणेन तृतीयभागेन हीना सिद्धानामवगाहना, अवगाहन्तेऽस्यामित्यवगाहना-स्वावस्थैव भणिता तीर्थकरगणधरैरिति, अत्रगतसंस्थानप्रमाणा-पेक्षया त्रिभागहीनं तत्र संस्थानमिति भाव्ः॥ एतदेव स्पष्टतरमुपदर्शयति Page #120 -------------------------------------------------------------------------- ________________ पदं - 2, उद्देशक:-, द्वारं मू. (239) जं संठाणं तु इहं भवं चयंतस्स चरिमसमयंमि । आसी य पदेसघनं तं संठाणं तहिं तस्स ॥ वृ. 'जं संठाणं तु इहं' इत्यादि, यत्संस्थानं यावत्प्रमाणं संस्थानं इह - मनुष्यभवे आसीत् तदेव भवन्ति प्राणिनः कर्मवशवर्तिनोऽस्मिन्निति भवं शरीरं त्यजतः - परित्यजतः, काययोगं परिजिहानस्येति भावः, चरमसमये सूक्ष्मक्रियाऽप्रतिपातिध्यानबलेन वदनोदरादिरन्ध्रपूरणात् त्रिभागेन हीनं प्रदेशघनमासीत्, 'तं संठाणं तहिं तस्स' इति तदेव च प्रदेशघनं मूलप्रमाणापेक्षया त्रिभागहीनप्रमाणं संस्थानं तत्र - लोकाग्रे तस्य - सिद्धस्य, नान्यदिति । साम्प्रतमुत्कृष्टावगाहनादिभेदभिन्नामवगाहनामभिधित्सुराहमू. (240) 117 तिनि सया तित्तीसा धनुत्तिभागो य होइ नायव्वो । एसा खलु सिद्धाणं उक्कोसोगाहणा भणिया । वृ. 'तिनि सया तेत्तीसा' इत्यादि, त्रीणि शतानि त्रयस्त्रिंशानि - त्रयस्त्रिंशदधिकानि धनुस्त्रिभागश्च भवति बोद्धव्या, एषा खलु सिद्धानामुत्कृष्टावगाहना भणिता तीर्थंकरगणधरैः, सा च पञ्चधनुःशततनुकानामवसेया, ननु मरुदेवी नाभिकुलकरपत्नी, नाभेश्च पञ्चविंशत्यधिकानि पञ्चधनुःशतानि शरीरप्रमाणं, यदेव च तस्य शरीरमानं तदेव मरुदेवाया अपि, 'संघयणं संठाणं उच्चत्तं चैव कुलगरेहिं समं' इति वचनात्, मरुदेवी भगवती च सिद्धा, ततस्तस्या देहमानस्य त्रिभागे पातिते सिद्धावस्थायाः सार्धानि त्रीणि धनुःशतान्येवावगाहना प्राप्नोति, कथमुक्तप्रमाणा उत्कृष्टावगाहना घटते ? इति नैष दोषः, मरुदेवाया नाभेः किञ्चिदून- प्रमाणा भवन्ति, ततो मरुदेवाऽपि पञ्चधनुः शतप्रमाणेति न कश्चिद्दोषः, अपिच - हस्तिस्कन्धाधिरूढा संकुचिताङ्गी सिद्धा ततः शरीरसंकोचभावाद् नाधिकावगाहनासंभव इत्यविरोधः, आह च bhASyakRt"kaha मरुदेवामाणं ? नाभीतो जेण किञ्चिदूणा सा । तो किर पंचसयच्चिय अहवा संकोचओ सिद्धा । " चत्तारि य रयणीओ रयणी तिभागूणिया य बोद्धव्वा । एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया । / 119 11 मू. (241) वृ. 'चत्तारि रयणीओ' इत्यादि, चतनोरत्नयो रत्निश्च त्रिभागोना च सा बोद्धव्या एषा खलु सिद्धानामवगाहना भणिता मध्यमा । आह - जघन्यपदे सप्तहस्तोच्छ्रितानामागमे सिद्धिरुक्ता, तत एषा जघन्या प्राप्नोति, कथं मध्यमा ?, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, जघन्यपदे हि सप्तहस्तानां सिद्धिरुक्ता तीर्थकरापेक्षया, सामान्यकेवलिनां तु हीनप्रमाणानामपि भवति, इदमपि चावगाहनामानं चिन्त्यते सामान्यसिद्धापेक्षया, ततो न कश्चिद्दोषः । पू. (242) एगा य होइ रयणी अट्टेव य अंगुलाई साहि या । एसा खलु सिद्धाणं जहन्न ओगाहणा भणिया । / वृ. 'एगा य होइ' इत्यादि, एका रत्निः परिपूर्णा अष्टौ चाङ्गुलान्यधिकानि एषा भवति सिद्धानामवगाहना जघन्या, साच कूर्मापुत्रादीनां द्विहस्तानामवसेया, यदिवा सप्तहस्तोच्छ्रितानामपि यन्त्रपीलनादिना संवर्तितशरीराणां, आह च भाष्यकृत 119 11 "जेट्ठा उ पंचधनुसयतनुस्स मज्झा य सत्तहत्यस्स हत्तिभागहीणा जहनिया जा बिहत्थस्स ॥ Page #121 -------------------------------------------------------------------------- ________________ 118 प्रज्ञापनाउपाङ्गसूत्र-1-2/-/-/242 ॥ 2 // सत्तूसियएसु सिद्धी जहन्नओ कहमिहं बिहत्थेसु ? / सा किर तित्थयरेसु सेसाणं सिज्झमाणाणं ॥ ॥ 3 ॥ ते पुण होज्ज बिहत्था कुम्मापुत्तादयो जहन्नेणं । अन्ने संवट्टियसत्तहत्थसिद्धस्स हीणत्ति ॥ " साम्प्रतमुक्तानुवादेनैवसंस्थानलक्षणं सिद्धानामभिधत्सुराहमू. (243) ओगाहणाइ सिद्धा भवत्तिभागेण होति परिहीणा । संठाणमनित्यंथं ज्राम्र्न्न्विप्प्मुक्कान्न्ण्॥ वृ. 'ओगाहणाओ' इत्यादि, सुगमं, नवरं अनित्थंथं' इति इदंप्रकारमापन्नमित्थं इतत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थं अनित्थंस्थं वदनादिशुषिरप्रतिपूरणेन पूर्वाकारान्यथाभावतोऽनियताकारतमिति भावः, योऽपिच सिद्धादिगुणेषु सिद्धे नदीहेन हस्से' इत्यादिनादीर्घत्वादीनां प्रतिषेधः कृतः सोऽपिपूर्वाकारापेक्षयासंसाथानस्यानित्थसंस्थत्वातच्प्रतिपत्तव्यो, नपुनःसर्वथा संस्थानस्याभावतः, आह च भास्स्य्कृत्॥1॥ "सुसिरकपरिपूरणाओ पुव्वागार्न्हाव्व्त्थाओ। संठाणमणित्यंत्थं जं भणियमणिययागारं ॥ ॥ 2 ॥ एत्तोच्चिय पडिसेहो सिद्धाइगुणेसुदीहयाईणं । जमणित्थंथं पुव्वागाराविक्खाए नाभावो ॥ " नन्वेते सिद्धाः परस्परं देशभेदेने व्यवसत्थिता उत नेति? नेति तद् ब्रूमः कस्मादिति चेत्, मू. (244) जत्थ य एगो सिद्धो तत्थ अणंता भ्व्क्ख्य्विमुक्का। अन्नोऽन्नसमोगाढा पुट्ठा सव्वेवि लोगंते ॥ वृ. 'जत्थ य' इत्यादि, यत्रैव देशेचशब्दस्य एवकारार्थत्वात् एकः सिद्धो-निवृ-तस्तत्रानन्नता भवक्षयविमुक्ताः, अत्र भवक्षयग्रहणेनस्वेच्छया भवावतरणशक्तिमत्सिद्धव्यवच्छेदमाह, अन्योऽन्यसमवगाढाः, तथाविधाचिन्त्यपरिणामत्वात्, धर्मास्तिकायादिवत्, तथा स्पृष्टा-लग्नाः सर्वेऽपि लोकान्ते। मू. (245) फुसइ अनंते सिद्धे सव्वपएसेहिं नियमसो सिद्धा। तेऽविय असंखिज्जगुणा देसपएसेहिं पुत्त्त्था॥ वृ. 'फुसई' इत्यादि, स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैरात्मसंबन्धिभिर्नियमशः सिद्धः, तथा तेऽपि सिद्धाः सर्वप्रदेशस्पृष्टेभ्योऽसंख्येयगुणा वर्तन्ते ये देशप्रदेशैः स्पृष्टाः कथमिति चेत्, उच्यते, इहैकस्य सिद्धस्य यदवगाहनक्षेत्रंतत्रैकस्मिन्नपिपरिपूर्णेऽवगाढा अन्येऽप्यनन्ताः सिद्धाः प्राप्यन्ते, अपरेतुयेतस्य क्षेत्रस्यैकैकंप्रदेशमाक्रम्यावगाढास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुःपञ्चादिप्रदेशवृध्धा येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, तथा तस्य मूलक्षेत्रस्यैकैकंप्रदेशंपरित्यज्य येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुः- पञ्चादिप्रदेशहान्या येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, एवं सति प्रदेशपरिवृद्धिहानिभ्याये समवगाढास्ते परिपूर्णैकक्षेत्रावगाढेभ्योऽसंख्येयगुणा भवन्ति, अवगाढप्रदेशानमसंख्यातत्वात्, आह c॥1॥ "एगक्खेत्तेऽनंता पएसपरिवुडिहाणिओ त्त्तो। हुंति असंखेज्जगुणाऽसंखपएसो ज्म्व्गाद्धो॥" Page #122 -------------------------------------------------------------------------- ________________ पदं-2, उद्देशकः-, द्वारं सम्प्रति सिद्धिनेव लक्षणतः प्रतिपादयतिमू. (246) 119 असरीरा जीवघना उवउत्ता दंसणे य नाणे य । सागारमनागारं लक्खणमेयं तु सिद्धाणं । / ब्र. 'असरीरा' इत्यादि, अविद्यमानशरीरा अशरीरा औदारिकादिपञ्चविधशरीररहिता इत्यर्थः, जीवाश्च ते घनाश्च वनदोदरादिशुषिरूरणात् जीवघना उपयुक्ता दर्शने - केवलदर्शने ज्ञाने च - केवलज्ञाने यद्यपि सिद्धत्वप्रादुर्भावसमये केवलज्ञानमिति ज्ञानं प्रधानं तथाऽपि सामान्यसिद्धलक्षणमेतदिति ज्ञापनार्थमादौ सामान्यावलम्बनं दर्शनमुक्तं, तथा च सामान्यविषयं दर्शनं विशेषविषयं ज्ञानमिति, ततः साकारानाकारं सामान्यविशेषोपयोगरूपमित्यर्थः, सूत्रे मकारोऽलाक्षणिको, लक्षणं तदन्यव्यावृत्तिस्वरूपमेतत् - अनन्तरोक्तं, तुशब्दो वक्ष्यमाणनिरुपमसुखविशेषणार्थं, सिद्धानां निष्ठितार्थानामिति । सम्प्रति केवलज्ञानकेवलदर्शनयोरशेषविषयतामुपदर्शयतिमू. (247) केवलनाणुवउत्ता जाणंता सव्वभावगुणभावे । पासंता सव्वओ खलु केवलदिट्ठीहि' नंताहिं । / वृ. 'केवलनाणुवउत्ता' इत्यादि, केवलज्ञानेनोपयुक्ता न त्वन्तः करणेन तदभावादिति केवलज्ञानोपयुक्ता जानन्ति - अवगच्छन्ति सर्वभावगुणभावान्- सर्वपदार्थगुणपर्यायान्, प्रथमो भावशब्दः पदार्थवचनः द्वितीयः पर्यायवचनः, गुणपर्याययोस्त्वयं विशेषः - सहवर्तिनो गुणाः क्रमवर्तिनः पर्याया इति, तथा पश्यन्ति सर्वतः खलु - खलुशब्दस्यावधारणार्थत्वात् सर्वत एव, केवलध्ष्टिभिरनन्ताभिः, अनन्तैः केवलदर्शनैरित्यर्थः, केवलदर्सनानां चानन्तता सिद्धानामनन्तत्वात्, इहादौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थं ॥ सम्प्रति निरुपमसुखभाजस्ते इति दर्शयति मू. (248) नवि अत्थि माणुसाणं तं सुक्खं नवि य सव्वदेवाणं । जं सिद्धाणं सुक्खं अव्वाबाहं उवगयाणं । / वृ. 'नवि अत्थि' इत्यादि, नैवास्ति मनुष्याणां चक्रवर्त्यादीनामपि तत्सौख्यं नैवास्ति सर्वदेवानामनुत्तरपर्यन्तानामपि यत् सिद्धानां सौख्यमव्याबाधामुपगतानां न विविधाऽऽबाधा अव्याबाधा तां उप-सामीप्येन गतानां प्राप्तानां । / यथा नास्ति तथा भङ्गयोपदर्शयतिमू. (249) सुरगणसुहं समत्तं सव्वद्धापिंडियं अनंतगुणं । नवि पावै मुत्तिसुहं नंताहिं वग्गवग्गूहिं ॥ वृ. 'सुरगणसुहं' इत्यादि, 'सुरगणसुखं' देवसंघातसुखं 'समस्तं ' संपूर्णमतीतानागतवर्तमानकालोद्भवमित्यर्थः, पुनः 'सर्वाद्धापिण्डितं' सर्वकालसमयगुणितं तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासत्कल्पनया एकैकाकाशप्रदेशे स्थाप्यते इत्येवं सकलाकाशप्रदेशपूरणेन यद्यप्यनन्तं भवति तदनन्तमप्यनन्तैर्वर्गैर्वर्गितं तथाऽप्येवं प्रकर्षगतमपि मुक्तिसुखं-सिद्धिसुखं न प्राप्नोति । / एतदेव स्पष्टतरं भङ्गयन्तरेण प्रतिपादयति पू. (250) सिद्धस्स सुहो रासी सव्वद्धापिंडिओ जै हवेज्जा । सोऽनंतवग्गभइओ सव्वागासे न माइज्जा । / वृ. 'सिद्धस्स सुहो रासी' इत्यादि, सुखानां राशिः सुखराशि:- सुखसंघातः सिद्धस्य सुखराशिः Page #123 -------------------------------------------------------------------------- ________________ 120 - प्रज्ञापनाउपाङ्गसूत्र-1-2/-1-/250 सिद्धसुखराशिः 'सर्वाद्धापिण्डितः' सर्वयासाद्यपर्यवसितयाअद्धया, यत्सुखं सिद्धः प्रतिसमयमनुभवति तदेकत्र पिण्डीकृतमिति भावः, सोऽनन्तवर्गभक्तः-अनन्तैर्वर्गमूलैरपवर्तितः, अनन्तैवर्गमूलैः तावदपवर्तितो यावत् सर्वातालक्षणेन गुणकारेण गुणने यदधिकं जातं तस्य सर्वस्याप्यपवर्तनैः सिदाधात्वाद्यसमयभाविसुखमात्रतां प्राप्त इति भावः, / सर्वाकाशे न माति-एतावन्मात्रोऽपि सर्वाकाशे न माति सर्वस्तु दूरापास्तप्रसर एवेति ज्ञापनार्थं पिण्डयित्वा पुनरपवर्तनं सुखराशेः, इयमत्र भावना-इह किल विशिष्टाह्यादरूपं सुखं परिगृह्यते, ततश्च यत आरभ्यशिष्टानांसुखशब्दप्रवृत्तिस्तमाह्यादमवधिकृत्य एकैकगुणवृद्धितारतम्येन तावदसावालादो विशिष्यते यावदनन्तगुणवृध्द्या निरतिशयनिष्ठामुपगतः, सोऽयमत्यन्तोपमातीतैकान्तौत्सुक्यविनिवृत्तिरूपस्तिमिततमकल्पः चरमालादः सदा सिद्धानां, तस्माचारतः प्रथमाचोध्वमपान्तरालवर्तिनो ये गुणास्तारतम्येनालादविशेषरूपास्ते सर्वाकाशप्रदेशेभ्योऽप्यतिभूयांसः, ततः किलोक्तं-'सव्वागासे न माइज्जा' इति, अन्यथा यत् सर्वाकाशे न माति तत् कथमेकस्मिन् सिद्धे मायाद् ? इति पूर्व्सूरिस्ण्प्र्दाय्ः॥ साम्प्रतमस्य निरुपमतां प्रतिपादयतिमू. (251) जह नाम कोइ मिचो नगरगुणे बहुविहे वियान्न्ण्तो। नचएइ परिकहेउं उवमाए तहिं अस्ण्तीए॥ वृ.'जह नाम' इत्यादि, यता नाम कश्चिद् म्लेच्छो नगरगुणान् गृहनिवासादीन्बहुविधाननेकप्रकारान् विजानन् अरण्यगतः सन् अन्यम्लेच्छोभ्यो न शक्नोति परिकथयितुं, कस्मान्न शक्नोति ? इत्यत आह-उपमायां तत्रासत्यां "निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्" इति न्यायाद् हेतौ सप्तमी, तत उपमाया अभावादिति द्रष्टव्यं, एष गाथाऽक्षरार्थः, भावार्थः कथानकादवसेयः, एगो महारनवासी मिच्छो रन्ने चिट्ठति, इत्तो य एगो राया आसेण अवहरितो तं अडविं पवेसिओ तेण दिट्ठो, सक्कारिऊण जनवयं नीतो, रन्नावि सो नगरं नीओ, पच्छा उवगारित्ति गाढमुपचरितो, जहा राया तहा चिट्ठइ, धवलधराइभोगेण विभासा, कालेण रनसरिउमारद्धो, रन्ना विसज्जिओ, तत्तो रनिगा पुच्छंति-'केरिसंनयरंति' ? सो वियाणंतोऽवि तत्थोवमाभावा न सक्कै नयरगुणे परिकहेउं । एस दिटुंतो, अयमर्थोपनयःमू. (252) इय सिद्धाणं सोखं अनोवमं नत्थि तस्स ओव्म्म्। किंचि विसेसेणित्तो सारिक्खमिणं सुणए वोच्छ्ण्। वृ. 'इय सिद्धाणं इत्यादि, इत्येवं सिद्धानां सौख्यमनुपमवर्तते, किमिति?,तत आह-यतो नास्ति तस्यौपम्यं, तथाऽपि बालजनप्रतिपत्तये किञ्चिविशेषेण 'इतो' इति आर्षत्वाद् अस्येत्यर्थः, साहेश्यमिदं-वक्ष्यमाणं श्रृणुतमू. (253) जह सव्वकामगुणियं पुरिसो भोत्तूण भोयणं कोई। तण्हाछुहाविमुक्को अच्छिज जहा अमिय्तित्तो॥ वृ. 'जह सव्व' इत्यादि, यथेत्युदाहरणोपदर्शनार्थः, भुज्यते इतिभोजनं सर्वकामगुणितं' सकलसौन्दर्यसंस्कृतं कोऽपि पुरुषो भुक्त्वा क्षुत्तृविप्रमुक्तः सन् यथा अमृततृप्तस्तथा तिष्ठति, मू. (254) इय सव्वकालतित्ता अतुलं निव्वाणमुवगया सिद्धा। सासयमव्वाबाहं चिटंति सही सहं प्त्ता॥ Page #124 -------------------------------------------------------------------------- ________________ पदं -2, उद्देशक:-, द्वारं 121 वृ. 'इय' इत्यादि, एवं निर्वाणं- मोक्षमुपगताः सिद्धाः सर्वकालं -साद्यपर्यवसितं कालं तृप्ताः - सर्वथौत्सुक्यविनिवृत्तिभावतः परमसंतोषमधिगता अतुलम् - अनन्यसदेशमुपमाऽतीतत्वात् शाश्वतं प्रतिपाताभावात् अव्याबाधं लेशतोऽपि व्याबाधाया असंभवात् सुखं प्राप्ता अत एव सुखिनः तिष्ठन्तीति । एतदेव सविशषतरं भावयति मू. (255) सिद्धत्ति य बुद्धत्ति य पारगयत्ति । य परंपरगयत्ति उ म्मुक्क कम्मकवया अजरा अमरा असंगा य ॥ वृ. 'सिद्धत्ति य' इत्यादि, सितं - बद्धमष्टप्रकारं कर्म ध्मातं- भस्मीकृतं यैस्ते सिद्धाः "पृषोदरादयः" इति रूपनिष्पत्तिः, निर्दग्धानेकभवकर्मेन्धना इत्यर्थः, ते च सामान्यतः कर्मादिसिद्धा अपि भवन्ति, यत उक्तम् 119 11 "कम्मे सिप्पे य विजाए, मंते जोगे य आगमे । अत्यजत्ता अभिप्पाए, तवे कम्मक्खए इय ॥ " ततः कर्मादिसिद्धव्यपोहाय आह- 'बुद्धा' इति, अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, सर्वज्ञसर्वदर्शिस्वभावबोधरूपा इति भावः, एतेऽपि च संसारनिर्वाणोभयपरित्यगेन स्थितवन्तः कैश्चिदिष्यन्ते 119 11 "संसारे न च निर्वाणे, स्थितो भुवनभूतये । अचिन्त्यः सर्वलोकानां, चिन्तारत्नाधिको महान् ॥ " इति वचनात्, ततस्तन्निरासार्थमाह- 'पारगता' इति, पारं - पर्यन्तं संसारस्य प्रयोजनव्रातस्य वा गताः पारगताः, तथाभव्यत्वाक्षिप्तसकलप्रयोजनसमाप्तया निरवशेषकर्तव्यशक्तिविप्रमुक्ता इति भावः, इत्थंभूता अपि कैश्चिद् यदृच्छावादिभिरक्रमसिद्धत्वेनापि गीयन्ते, tathoktam"naikAdisaMkhyAkramato, वित्तप्राप्तिर्नियोगतः । दरिद्रराज्यचारित्ररूपया, तद्वन्मुक्तिः क्वचिन्नकिम् ? ॥ " 119 11 ततस्तन्मतव्यपोहाय 'परम्परागता' इति परम्परया - ज्ञानदर्शनचारित्ररूपया मिथ्याष्टिसासादन- सम्यग्मिथ्याध्ष्टयाविरत सम्यग्दृष्टिदेशविरतिप्रमत्ताप्रमत्तनिवृत्त्यनिवृत्तिबादरसंपरायसूक्ष्मसंपरायोपशान्तमहक्षीण मोहसयोगिकेवल्ययोगिकेवलिगुणस्थानभेदभिन्नया गताः परम्परागताः, एते च कैश्चित् तत्त्वतोऽनुन्मुक्तकर्मकवचा अभ्युपगम्यन्ते 'तीर्थनिकारदर्सनादिहागच्छन्ति' इति वचनतः पुनः संसारावतरणाभ्युपगमात्, अतस्तन्मतापाकरणार्थमाह 'उन्मुक्तकर्मकवचाः' उत्- प्राबल्येनापुनर्भवरूपतया मुक्तं परित्यक्तं कर्म कवचमिव कर्मकवचं यैस्ते उन्मुक्तकर्मकवचाः, अत एवाजराः शरीराभावतो जरसोऽभावात् अमरा अशरीरत्वादेव प्राणत्यागासंभवात् उक्तं च 119 11 "वयसो हाणीह जरा, पाणच्चाओ य मरणमादिट्ठे । सइ देहंमि तदुभयं तदभावे तं न कस्सेव ॥ " निच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का । अव्वाबाहं सोक्खं अणुहोंती सासयं सिद्धा ॥ मू. (256) वृ. असङ्गा बाह्याभ्यन्तरसङ्गरहितत्वात् 'निच्छिन्न' इत्यादि, निस्तीर्णं - लङ्घितं सर्वदुःखं यैस्ते निस्तीर्णसर्वदुःखाः, कुतः ? इत्याह- 'जातिजरामरणबंधणविमुक्का' जातिः - जन्म जरावयोहानिलक्षणा मरणं - प्राणत्यागरूपं बन्धनानि - तन्नबन्धनरूपाणि कर्माणि तैर्विशेषतो - निःशेषा Page #125 -------------------------------------------------------------------------- ________________ 122 प्रज्ञापनाउपासूत्रं-1-2/-/-/256 पगमनेन मुक्ताजातिजरामरणबन्धनविमुक्ताः,हेतावियं प्रथमा, यतोजातिजरामरणबन्धनविप्रमुक्तास्ततोनिस्तीर्णसर्वदुःखाः, कारणाभावात्, ततोऽव्यावबाधंसौख्यंशाश्वतंसिद्धाअनुभवन्ति पदं- 2 - स्माप्त्म्। मुनि दीपरलसागरेण संशोधिता सम्पादिता प्रज्ञापना उपागसूत्रे द्वीतीयपदस्यमलयगिरिविरचिताटीका प्रिस्माप्ता। पदं-3-अल्पबहुत्त्वम् (बहुवक्तव्य) - वृ.व्याख्यातं द्वितीयं पदं, अधुना तृतीयपदमारभ्यते, तस्यचायमभिसम्बन्धः-इह प्रथम पदे पृथिवीकायिकादयः प्रज्ञप्ताः द्वितीये ते एव स्वस्थानादिना चिन्तिताः अस्मिंस्तु तेषां दिग्विभागादिनाऽल्पबहुत्वादि निरूप्यते, तत्रेदमादौ द्वारसङ्गङ्ग्रहगाथाद्वयम्मू. (257) दिसि गइ इंदिय काए जोए वेए कसाय लेसा y॥ सम्मत्तं नाणदंसणं संजयौवओगआहारे । वृ.प्रथमं दिग्द्वारं 1, तदनन्तरं गतिद्वारं, 2, तत इन्द्रियद्वारं 3, ततः कायद्वारं 4, ततो योगद्वारं 5, तदनन्तरं वेदद्वारं 6, ततः कषायद्वारं, 7, ततो लेश्याद्वारं 8, ततः सम्यकत्वद्वारं 9, तदनन्तरं ज्ञानद्वारं 10, ततो दर्शनद्वारं 11, ततः संयतद्वारं 12, तत उपयोगद्वारं 13, तत आहारद्वारं 14, मू. (258) भासगपरित्तपजत्त सुहुमसन्नी bhava'sthie crime| जीवे य खित्तबंधे पुग्गलमहदंडए चेव्॥ वृ. ततो भाषकद्वारं 15, ततः परित्त' इति परित्ताः-प्रत्येकशरीरिणः शुक्लपाक्षिकाश्च तद्वारं 16, तदनन्तरंपर्याप्तद्वारं 17, ततः सूक्ष्मद्वारं 18, तदनन्तरं संज्ञिद्वारं 19, ततो bhava'tti भवसिद्धिकद्वारं 20, ततोऽस्तीति अस्तिकायद्वारं 21, ततश्चरमद्वारं 22, तदनन्तरंजीवद्वारं, 23, ततः क्षेत्रद्वारं 24, ततो बन्धद्वारं 25, ततः पुद्गलद्वारं 26, ततो महादण्डकः 27, इति सर्वसङ्ख्यया सप्तविंशतिः द्वाराणि । तत्र प्रथमं द्वारमभिधित्सुराह -पदं-2-दारं-1:-"दिसा":मू. (259) दिसाणुवाएणंसव्वत्थोवाजीवापच्छिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया। वृ. इह दिशः प्रथमे आचाराख्ये अङ्गे अनेकप्रकारा व्यावर्णिताः, तत्रेह क्षेत्रदिशः प्रतिपत्तव्याः, तासां नियतत्वात्, इतरासां च प्रायोऽनवसाथितत्वात् अनुपयोगित्वाच्च, क्षेत्रदिशां च प्रभवस्तिर्यग्लोकमध्यगतादष्टप्रदेशकाद्रुचकात्, यत उक्त्म्॥1॥ "अट्ठपएसो रुयगो तिरियलोयस्स म्ज्झ्यार्म्मि। एस पभवो दिसाणं एसेव भवे अनुदिसाणं ॥ " इति, दिशामनुपातो दिगनुपातो-दिगनुसरणं तेन दिशोऽधिकृत्येति तात्पर्यार्थः, सर्वस्तोका जीवाः पश्चिमेन-पश्चिमायां दिशि, कथमिति चेत् ?, उच्यते, इदं ह्यल्पबहुत्वं बादरानधिकृत्य द्रष्टव्यं, न सूक्ष्मान्, सूक्ष्माणां सर्वलोकापन्नानां प्रायः सर्वत्रापि समत्वात्, Page #126 -------------------------------------------------------------------------- ________________ 123 पदं-3, उद्देशकः-, द्वारं-1 बादरेष्वपिमध्ये सर्वबहवो वनस्पतिकायिकाः, अनन्तसङ्ख्याकतया तेषां प्राप्यमाणत्वात्, ततो यत्र ते बहवस्तत्र बहुत्वं जीवानां, यत्र त्वल्पे तत्राल्पत्वं, वनस्पतयश्च तत्र बहवो यत्र प्रभूता आपः, 'जत्थ जलं तत्थ वणं' इति वचनात् तत्रावश्यं पनकसेवालादीनां भावात्, तेच पनकसेवालादयो बादरनामकर्मोदये वर्तमाना अपि अत्यन्तसूक्ष्मावगाहनत्वात् अतिप्रभूतपिण्डीभावाच्च सर्वत्र सन्तोऽपि न चक्षुषा ग्राह्याः, तथा चोक्तमनुयोगद्वारेषु- "ते णं वालग्गा सुहुमपनगजीवस्स सरीरोगाणाहिंतो असंखेज्जगुणा" इति, ततो यत्रापि नैते दृश्यन्ते तत्रापि ते सन्तीति प्रतिपत्तव्याः, आह च मूलटीकाकार;- "इह सर्वबहवो वनस्पतय इतिकृत्वा यत्र ते सन्ति तत्र बहुत्वं जीवानां, तेषांच बहुत्वं "जत्थ आउकाओ तत्थ नियमा वणस्सैकाइया इति पनगसेवालहढाई बायरावि होति सुहुमाआणागेज्झान चक्खुणा" इति, उदकंच प्रभूतं समुद्रादिषु, द्वीपात् द्विगुणविष्कम्भत्वात्, तेष्वपिचसमुद्रेषुप्रत्येकंप्राचीप्रतीच्योर्दिशोर्यथाक्रमंचन्द्रसूर्यद्वीपाः, यावतिचप्रदेशे चन्द्रसूर्यद्वीपा अवगाढास्तावत्युद- काभवः, उदकाभावाच्च वनस्पतिकायिकाभावः, केवलं प्रतीच्यां दिशि लवणसमुद्राधिपसुस्थितनाम- देवावासभूतो गौतमद्वीपो लवणसमुद्रेऽभ्यधिको वर्तते, तत्र चोदकाभावाद्वनस्पतिकायिकानाम-भावात्सर्वस्तोका जीवाःपश्चिमायांदिशि, तेभ्यो विशेषाधिकाः पूर्वस्यां दिशि, तत्र हि गौतमद्वीपो न विद्यते, ततस्तावता विशेषेणातिरिच्यते इति, तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, यतस्तत्रचन्द्रसूर्यद्वीपान विद्यन्ते, तदभावातत्रोदकंप्रभूतं, तत्प्राभूत्याच्च वनस्पतिकायिकाअपिप्रभूता इति विशेषाधिकाः, तेभ्योऽप्युदीच्या दिशि विशेषाधिकाः, किं कारणमिति चेत् ?, उच्यते, उदीच्यां हि दिशि सङ्घयेययोजनेषु द्वीपेषु मध्ये कस्मिंश्चित् द्वीपे आयामविष्कम्भाभ्यां सङ्खयेयाजनकोटीप्रमाणं मानसं नाम सरः समस्ति, ततो दक्षिणदिगपेक्षया अस्यांप्रभूतमुदकम्, उदकबाहुल्याच प्रभूता वनस्पततः, प्रभूता द्वीन्द्रियाः शङ्खादयः प्रभूतास्तटलग्न- शङ्खादिकलेवराश्रितास्त्रीन्द्रियाः पिपीलिकादयः प्रभूताःपद्मादिषु चतुरिन्द्रियाः भ्रमरादयः प्रभूताः पञ्चेन्द्रिया मत्स्यादय इति vishessaadhikaaH|| तदेवं सामान्यतो दिगनुपातेन जीवानामल्पबहुत्वमुक्तम् । इदानीं विशेषेण तदाह मू. (260) दिसाणुवाएणं सव्वत्थोवा पुढविक्काइया दाहिणेणं उत्तरेणं विसेसाहिया पुरच्छिमेणं विसेसाहिया पच्छिमेणं विसेसाहिया। दिसाणुवाएणंसव्वत्थोवाआउक्काइया पच्छिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया॥दिसान्नुवाएन्न्ण्स्व्व्त्थोवा तेउक्काइया दाहिणुत्तरेणं, पुरच्छिमेणं संखेज्जगुणा, पच्छिमेणं विसेसाहिया॥ दिसाणुवाएणं सव्वत्थोवा वाउक्काइया पुरच्छिमेणं, पच्छिमेणं विसेसाहिया, उत्तरेणं विसेसाहिया, दाहिणेणं विसेसाहिया ॥ दिसाणुवाएणं सव्वत्थोवा वणस्सइक्काइया पच्छिमेणं पुरच्छिमेणं विसेसाहिया दाहिणेणं विसेसाहिया उत्तरेणं विसेसाहिया॥ निसाणुवाएणं सव्वत्थोवा बेइंदिया पच्छिमेणं पुरच्छिमेणं विसेसाहिया दक्खिणेणं विसेसाहिया उत्तरेणं विसेसाहिया। दिसाणुवाएणं सव्वत्थोवा तेइंदिया पञ्चत्थिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया। दिसाणुवाएणंसव्वत्थोवा चौरिदिया पञ्चत्थिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया। Page #127 -------------------------------------------------------------------------- ________________ 124 प्रज्ञापनाउपाङ्गसूत्र-1-3/-/1/260 दिसाणुवाएणं सव्वत्थोवा नेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेणं अस्ण्खेज्गुन्ना। दिसाणुवाएणंसव्वत्थोवारयणप्पभापुढवीनेरइया पुरच्छिमपञ्चस्थिमउत्तरेणं, दाहिणेण असंखेजगुणा दिसाणुवाएणं सव्वत्थोवा सक्करप्पभापुढवीनेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेनगुणा । दिसाणुवाएणं सव्वत्थोवा वालुयप्पभापुढवीनेरइया पुरच्छिमपञ्चस्थिमउत्तरेणं, दाहिन्नेन्न्णस्ण्खेन्गुन्ना। दिसाणुवाएणंसव्वत्थोवा पंकप्पभापुढवीनेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेणंअसंखेज्जगुणा । दिसाणुवाएणंसव्वत्थोवाधूमप्पभापुढवीनेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिन्नेन्न्णस्ण्खेज्ज्गुन्ना। दिसाणुवाएणंसव्वत्थोवातमप्पहापुढवीनेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेज्जगुणा । दिसाणुवाएणं सव्वत्थोवा अहे सत्तमापुढवीनेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेणं अस्ण्खेज्ज्गुन्ना॥ ___दाहिणेहिंतो अहेसत्तमापुढवीनेरइएहितोछट्टाएतमाए पुढवीएनेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा, दाहिणिल्लेहितो तमाए पुढवीनेरइएहितो पंचमाए धूमप्पभाए पुढवीए नेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं असंखेज्जगुणा, दाहिणेणं असंखेजगुणा, दाहिणिल्लेहिंतो धूभप्पभापुढवीनेरइएहितो चउत्थीए पंकप्पभाए पुढवीए नेरइया पुरच्छिमपचत्थिमउत्तरेणं असंखेनगुणा, दाहिणेणं असंखेनगुणा, दाहिणिल्लेहितो पंकप्पभापुढवीनेरइएहितो तैया वालुयप्पभाए पुढवीए नेरइया पुरच्छिमपञ्चस्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा, दाहिणिल्लेहिंतो वालुयप्पभापुढवीनेरइएहितो दुइयाए सक्करप्पभाए पुढवीए नेरइया पुरच्छिमपञ्चच्छिमउत्तरेणंअसंखेजगुणा, दाहिणेणंअसंखेजगुणा, दाहिणिल्लेहिंतो सक्करप्पभापुढवीनेरइएहिंतो इमीसे रयणप्पभाए पुढवीए नेरइया पुरच्छिमपञ्चताथिमउत्तरेणं असंखेज्जगुणा, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सव्वत्थोवा पंचिंदिया तिरिक्खजोणिया पच्छिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया। दिसाणुवाएणंसव्वत्थोवा मणुस्सा दाहिणउत्तरेणं, पुरच्छिमेणं संखेजगुणा पञ्चत्थिमेणं विसेसाहिया। दिसाणुवाएणंसव्वत्थोवा भवणवासी देवा पुरच्छिमेणं पञ्चत्थिमेणं, उत्तरेणंअसंखेनगुणा, दाहिणेणं असंखेज्जगुणा । दिसाणुवाएणं सव्वत्थोवा वाणमंतरा देवा पुरच्छिमेणं, पञ्चत्थिमेणं विसेसाहिया, उत्तरेणं विसेसाहिया, दाहिणेणं विसेसाहिया। दिसाणुवाएणंसव्वत्थोवा जोइसिया देवा पुरच्छिमपञ्चत्यिमेणं, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया। . दिसाणुवाएणंसव्वत्थोवा देवा सोहम्मे कप्पे पुरच्छिमपञ्चत्थिमेणं, उत्तरणं असंखेजगुणा, दाहिणेणं विसेसाहिया। दिसाणुवाएणं सव्वत्थोवादेवाईसाणे कप्पे पुरच्छिमपञ्चस्थिमेणं, उत्तरेणं असंखेजगुणा, दाहिणेणं विसेसाहिया। दिसाणुवाएणंसव्वत्थोवादेवा सणंकुमारे कप्पे पुरच्छिमपचत्थिमेणं, उत्तरेणं असंखेजगुणा, दाहिन्नेन्न्ण्विसेसाहिया। दिसाणुवाएणंसव्वत्थोवादेवा सणंकुमारे कप्पे पुरच्छिमपञ्चत्थिमेणं, उत्तरेणंअसंखेजगुणा, दाहिन्नेन्न्ण्विसेसाहिया। दिसाणुवाएणंसव्वत्थोवा देवामाहिदे कप्पे पुरच्छिमपञ्चत्थिमेणं, उत्तरेणंअसंखेजगुणा, दाहिणेणं विसेसाहिया। दिसाणुवाएणं सव्वत्थोवा देवा बंभलोए कप्पे पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेज्जगुणा । दिसाणुवाएणं सव्वत्थोवा देवा लंतए कप्पे पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सव्वत्थोवा देवा महासुक्के कप्पे पुरछिमपञ्चस्थिमउत्तरेणं, दाहिणेणासंखेजगुणा । दिसाणुवाएणं Page #128 -------------------------------------------------------------------------- ________________ 125 पदं-3, उद्देशकः-, द्वार--1 सव्वत्थोवा देवा सहस्सारे कप्पे पुरच्छिमपञ्चस्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । -तेण परं बहुसमोववन्नगा समणाउसो! ॥ दिसाणुवाएणं सव्वत्थोवा सिद्धा दाहिणेणं उत्तरेणं, पुरच्छिमेणं संखेज्जगुणा, पच्चताथिमेणं विसेसाहिया। दारं । वृ. दिगनुपातेन-दिगनुसारेण दिशोऽधिकृत्येतिभावः, पृथिवीकायिकाश्चिन्त्यमानाः सर्वस्तोका दक्षिणस्यां दिशि, कथमिति चेद्?, उच्यते, इह यत्र धनंतत्र बहवः पृथिवीकायिकाः यत्र सुषिरं तत्र स्तोकाः, दक्षिणस्यां दिशि बहूनि भवनपतीनां भवनानि बहवो नरकावासस्ततः सुषिरप्राभूत्यसंभवात् सर्वस्तोका दक्षिणस्यां दिशि पृथिवीकायिकाः, तेभ्य उत्तरस्यां दिशि विशेषाधिकाः, यत उत्तरस्यां दिशि दक्षिणदिगपेक्षया स्तोकानि भवनानिस्तोका नरकावासाः, ततोधनप्राभूत्यसंभवात्बहवः पृथिवीकायिका इतिविशेषाधिकाः, तेभ्योऽपि पूर्वस्यां दिशि विशेषाधिकाः, रविशशिद्वीपानां तत्र भावात्, तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः, किं कारणमिति चेत् ?, उच्यते, यावन्तो रविशशिद्वीपाः पूर्वस्यां दिशि तावन्तः पश्चिमायामपि, न तु एतावता साम्यं, परं लवणसमुद्रे गौतमनामा द्वीपः पश्चिमायामधिकोऽस्ति, तेन विशेषाधिकाः, अत्र पर आह ननु यथा पश्चिमायां दिशि गौतमद्वीपोऽभ्यधिकः समस्ति, तथा तस्यां पश्चिमायां दिशि अधोलौकिकग्रामा अपि योजनसहस्रावगाहाः सन्ति, ततः खातपूरितन्यायेन तत्र तुल्या एव पृथिवीकायिकाःप्राप्नुवन्तिन विशेषाधिकाः, नैतदेवं, यतोऽधोलौकिकग्रामावगाहोयोजनसहस्रं, गौतमद्वीपस्य पुनः षट्सप्तत्यधिकं योजनसहस्रमुच्चैस्त्वं, विष्कम्भस्तस्य द्वादश योजनसहस्राणि, यच्च मेरोराभ्याधोलौकिकग्रामेभ्योऽर्वाक् हीनत्वंहीनतरत्वंतत्पूर्वस्यामपि दिशि प्रभूतगर्तादिसंभवात् समानं, ततोयद्यधोलौकिकग्रामच्छिद्रेषुबुद्धया गौतमद्वीपः प्रक्षिप्यतेतथापिस समधिक एव प्राप्यते न तुल्य इति तेन समधिकेन विशेषाधिकाः पश्चिमायां दिशि पृथिवीकायिकाः॥ उक्तं दिगनुपातेन पृथिवीकायिकानामल्पबहुत्वं, इदानीमप्कायिकानामल्पबहुत्वमाह-सर्वस्तोका अप्कायिकाः पश्चिमायां दिशि, गौतमद्वीपस्थाने तेषामभावात्, तेभ्योऽपि विशेषाधिकाः पूर्वस्यां दिशि, गौतमद्वीपाभावात्, तेभ्योऽपि विशेषाधिका दक्षिणस्यां दिशि, चन्द्रसूर्यद्वीपाभावात्, तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, मानससरःसद्भावात् ॥ तथा दक्षिणस्यामुत्तरस्यां च दिशि सर्वस्तोकास्तेजःकायिकाः, यतो मनुष्यक्षेत्रे एव बादरास्तेजःकायिका नान्यत्र, तत्रापि यत्रबहवोमनुष्यास्तत्रैतेबहवः, बाहुल्येनपाकारम्भसम्भवात्, यत्रत्वल्पेतत्रस्तोकाः, तत्रदक्षिणस्यादिशिपञ्चसुभरतेषूत्तरस्यां दिशिपञ्चस्वैरावतेषुक्षेत्रस्याल्पत्वात् स्तोका मनुष्याः, तेषां स्तोकत्वेन तेजःकायिका अपि स्तोकाः, अल्पपाकारम्भसम्भवात्, ततः सर्वस्तोका दक्षिणोत्तरयोर्दिशोस्तेजःकायिकाः, स्वस्थाने तु प्रायः समानाः, तेभ्यः पूर्वस्यां दिशि सङ्खयेयगुणाः, क्षेत्रस्य सङ्खयेयगुणत्वात्, ततोऽपि पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु मनुष्यबाहुल्यात् ॥ इह यत्र सुषिरंतत्र वायुः यत्र धनंतत्र वाय्वभावः, तत्र पूर्वस्यां दिशि प्रभूतं घनमित्यल्पा वायवः, पश्चिमायां दिशि विशेषाधिका;, अधोलौकिकग्रामसम्भवात्, उत्तरस्यांदिशि विशेषाधिकाः, भवननरकावासबाहुल्येन सुषिरबाहुल्यात्, ततोऽपि दक्षिणस्यां दिशि विशेषाधिकाः, Page #129 -------------------------------------------------------------------------- ________________ 126 प्रज्ञापनाउपाङ्गसूत्रं-1- 3/-/1/260 उत्तरदिगपेक्षया दक्षिणस्यां दिशिभवनानां नरकावासानां चातिप्रभूतत्वात् । तथा यत्र प्रभूता आपस्तत्र प्रभूताः पनकादयोऽनन्तकायिका वनस्पतयः प्रभूताः शङ्खादयो द्वीन्द्रियाः प्रभूताः पिण्डीभूतसेवालाद्याश्रिताः कुन्थ्वादयस्त्रीन्द्रियाः प्रभूताः पद्माद्याश्रिता भ्रमरादयश्चतुरिन्द्रिया इति हेतोर्वनस्पत्यादिसूत्राणि चतुरिन्द्रियसूत्रपर्यन्तानि अप्कायिकसूत्रवद् भावनीयानि नैरयिकसूत्रे सर्वस्तोकाः पूर्वोत्तरपश्चिमदिग्विभागभाविनो नैरयिकाः, पुष्पावकीर्णनरकावासानां तत्राल्पत्वात्, बहूनां प्रायः सङ्घयेययोजनविस्तृतत्वाच्च, तेभ्यो दक्षिणदिग्विभागभाविनोऽसङ्ख्येयगणाः, पुष्पावकीर्णनरकावासानां तत्र बाहुल्यात्, तेषां च प्रायोऽसङ्ख्येययोजनविस्तृतत्वात्, कृष्णापाक्षिकाणां तस्यां दिशि प्राचुर्येणोत्पादाच्च, तथाहि - द्विविधा जन्तवः, शुक्लपाक्षिकाः कृष्णपाक्षिकाश्च तेषां लक्षणमिदं - येशां किञ्चिदूनपुद्गलपरावर्त्तार्थमात्रसंसारस्ते शुक्लपाक्षिकाः, अधिकतरसंसारभाजिनस्तु कृष्णपाक्षिकाः, उक्तं च 119 11 "जेसिमवड्डो पुग्गलपरियट्टो सेसओ य संसारो । ते सुक्क पक्खिया खलु अहिए पुन कण्हपक्खी उ । " अत एव च स्तोकाः शुक्लपाक्षिकाः, अल्पसंसारिणां स्तोकत्वात्, बहवः कृष्णपाक्षिकाः, प्रभूतसंसारिणामतिप्रचुरत्वात्, कृष्णपाक्षिकाश्च प्राचुरयेण दक्षिणस्यां दिशि समुत्पद्यन्ते, न शेषासु दिक्षु, तथास्वाभाव्यात्, तच्च तथास्वाभाव्यं पूर्वाचार्यैरेवं युक्तिभिरुपबृंह्यते, तद्यथा कृष्णपाक्षिका दीर्घतरसंसारभाजिन उच्यन्ते, दीर्घतरसंसारमाजिनश्च बहुपापोदयाद् भवन्ति, बहुपापोदयाश्च कूरकर्माणः, क्रूरकर्माणश्च प्रायस्तथास्वाभाव्यात् तद्भवसिद्धिका अपि दक्षिणस्यां दिशि समुत्पद्यन्ते, न शेषासु दिक्षु, यत उक्तं 119 11 "पायमिह कूरकम्मा भवसिद्धियावि दाहिणिल्लेसुं । इयतिरियमणुसायसुराइठाणेसु गच्छति । / " ततो दक्षिणस्यां दिशि बहूनां कृष्णापाक्षिकाणामुत्पादसम्भवात् पूर्वोक्तकारणद्वयाच सम्भवन्ति पूर्वोत्तरपश्चिमदिग्विभागभाविभ्यो दाक्षिणात्या असङ्खयेयगुणाः । यथा च सामान्यतो नैरयिकाणां दिग्विभागेनाल्पबहुत्वमुक्तं, एवं प्रतिपृथिव्यापि वक्तव्यं, युक्तेः सर्वत्रापि समानत्वात् । तदेवं प्रतिपृथिव्यपि दिग्विभागेनाल्पबहुत्वमभिहितं इदानीं सप्तापि पृथिवीरधिकृत्य दिग्विभागेनाल्पबहुत्वमाह सप्तमपृथिव्यां पूर्वोत्तरपश्चिमदिग्भाविभ्यो नैरयिकेभ्यो ये सप्तमपृथिव्यामेव दाक्षिणात्यास्तेऽसङ्घयेयगुणाः, तेभ्यः षष्ठपृथिव्यां तमः प्रभाभिधानायां पूर्वोत्तरपश्चिमदिग्भाविनोऽसङ्घयेयगुणाः, कथमिति चेद् ?, उच्यते, इह सर्वोत्कृष्टपापकारिणः संज्ञिपञ्चेन्द्रियतिर्यग्मनुष्याः सप्तमनरकपृथिव्यामुत्पद्यन्ते, किञ्चिदूहीनहीनतरपापकर्मकारिणश्च षष्ठ्यादिषु पृथिवीषु, सर्वोत्कृष्टपापकर्मकारिणश्च सर्वस्तोकाः बहवश्च यथोत्तरं किञ्चिद्धीनहीनतरादिपापकर्मकारिणः ततो युक्तमसङ्घयेयगुणत्वं सप्तमपृथिवीदाक्षिणात्यनारकापेक्षया षष्ठपृथिव्यां पूर्वोत्तरपश्चिमनारकाणां एवमुत्तरोत्तपृथिवीरप्यधिकृत्य भावयितव्यम्, तेभ्योऽपि तस्यामेव षष्ठ पृथिव्यां दक्षिणस्यां दिशि नारका असङ्ख्येयगुणाः, युक्तिरत्र प्रागेवोक्ता, तेभ्योऽपि पञ्चमपृथिव्यां धूमप्रभाभिधानायां पूर्वोत्तरपश्चिमदिग्भाविनोऽसङ्ख्येयगुणाः, तेभ्योऽपि तस्यामेव पञ्चमपृथिव्यां Page #130 -------------------------------------------------------------------------- ________________ पदं-3, उद्देशक:-, द्वारं - 1 दाक्षिणात्या असङ्खयेयगुणाः, एवं सर्वास्वपि क्रमेणं वाच्यम् ॥ तिर्यक्पञ्चेन्द्रियसूत्रं त्वप्कायसूत्रवद् भावनीयम् । / सर्वस्तोका मनुष्या दक्षिणस्यामुत्तरस्यां च, पञ्चानां भरतक्षेत्राणां पञ्चानामैरावतक्षेत्राणामल्पत्वात्, तेभ्यः, पूर्वस्यां दिशि सङ्घयेयगुणाः, क्षेत्रस्य सङ्घयेयगुणत्वात्, तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः, स्वभावत एवाधोलौकिकग्रामेषु मनुष्यबाहुल्यभावात् ॥ दिसाणुवाएणं सव्वत्थोवा भवणवासी' इत्यादि, सर्वस्तोका भवनवासिनो देवाः पूर्वस्यां पश्चिमायां च दिशि, तत्र भवनानामल्पत्वात्, तेभ्य उत्तरदिग्भाविनोऽसङ्घत्येयगुणाः, स्वस्थानतया तत्र भवनानां बाहुल्यात्, तेभ्योऽपि दक्षिणदिग्भाविनोऽसङ्केयेयगुणाः, तत्र भवनानामतीव बाहुल्यात्, तथाहि - निकाये निकाये चत्वारि चत्वारि भवनशतसहस्राण्यतिरिच्यन्ते, कृष्णपाक्षिकाश्च बहवस्तत्रोत्पद्यन्ते, ततो भवन्त्यसङ्घयेयगुणाः । 127 व्यन्तरसूत्रे भावना - यत्र सुषिरं तत्र व्यन्तराः प्रचलन्ति, यत्र धनं तत्र न, ततः पूर्वस्यां दिशि धनत्वात् स्तोका व्यन्तराः, तेभ्योऽपरस्यां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु सुषिरसंभवात्, तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, स्वस्थानतया नगरावासबाहुल्यात्, तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, अतिप्रभूतनगरावासबाहुल्यात् । तथा सर्वस्तोका ज्योतिष्काः पूर्वस्यां पश्चिमायां च दिशि, चन्द्रादित्यद्वीपेषूद्यानकल्पेषु कतिपयानामेव तेषां भावात्, तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, विमानबाहुल्यात् कृष्णपाक्षिकाणां दक्षिणदिग्भावित्वाच्च, तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, यतो मानसे सरसि बहवो ज्योतिष्काः क्रीडास्थानमिति क्रीडनव्यापृता नित्यमासते, मानसरतसि च ये मत्स्यादयो जलचरास्ते आसन्नविमानदर्शनतः समुत्पन्नजातिस्मरणाः किञ्चिद् व्रतं प्रतिपद्यानशनादि च कृत्वा कृतनिदानस्तत्रोत्पद्यन्ते ततो भवन्ति उत्तराहा दाक्षिणात्येभ्यो विशेषाधिकाः ॥ तथा सौधर्मे कल्पे सर्वस्तोकाः पूर्वस्यां पश्चिमायां च दिशि वैमानिका देवाः, यतो यान्यावलिकाप्रविष्टानि विमानानि तानि चतसृष्वपि दिक्षु तुल्यानि यानि पुनः पुष्पावकीर्णानि तानि प्रभूतानि असङ्खयेययोजनविस्तृतानि तानि च दक्षिणस्यामुत्तरस्यां दिशि नान्यत्र, ततः सर्वस्तोकाः पूर्वस्यां पश्चिमायां च दिशि, तेभ्य उत्तरस्यां दिशि असङ्घयेयगुणाः, पुष्पावकीर्णकविमानानां बाहुल्यात् असङ्घयेयोजनविस्तृतत्वाच्च, तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, कृष्णपाक्षिकाणां प्राचुर्येण तत्र गमनात् । एवमीशानसनत्कुमारमाहेन्द्रकल्पसूत्राण्यपि भावनीयानि । ब्रह्मलोककल्पे सर्वस्तोकाः पूर्वोत्तरपश्चिमदिग्भाविनो देवाः, यतो बहवः कृष्णपाक्षिकास्तिर्यग्योनयो दक्षिणस्यां दिशि समुत्पद्यन्ते शुक्लापाक्षिकाश्च स्तोका इति पूर्वोत्तरपश्चिमदिग्भा विनः सर्वस्तोकाः, तेभ्यो दक्षिणस्यां दिशि असङ्घत्येयगुणाः, कृष्णपाक्षिकाणां बहूनां तत्रोत्पादात् एवं लान्तकशुक्रसहस्रारसूत्राण्यपि भावनीयानि । आनतादिषु पुनर्मनुष्या एवोत्पद्यन्ते, तेन प्रतिकल्पं प्रतिग्रैवेयकं प्रत्यनुत्तरविमानं चतसृषु दिक्षु प्रायो बहुसमा वेदितव्याः, तथा चाह 'तेण परं बहुसमोववन्नगा समणाउसो !' इति ॥ सर्वस्तोकाः सिद्धा दक्षिणस्यामुत्तरस्यां च दिशि, कथमिति चेत् ?, उच्यते, इह मनुष्या एव सिध्यन्ति, नान्ये, मनुष्या अपि सिध्यन्तो येष्वाकाशप्रदेशेष्विह चरमसमयेऽवगाढास्तेष्वेवाकाशप्रदेशेषूर्ध्वमपि गच्छन्ति तेष्वेव Page #131 -------------------------------------------------------------------------- ________________ 128 प्रज्ञापनाउपाङ्गसूत्र-1-3/-/1/260 चोपर्यवतिष्ठन्ते न मनागपि वक्रं गच्छन्ति, सिध्यन्ति च तत्र दक्षिणस्यां दिशि पञ्चसु भरतेषु उत्तरस्यां दिशि पञ्चस्वैरावतेषु मनुष्या अल्पाः, क्षेत्रस्याल्पत्वात् सुषमसुषमादौ च सिधद्यभावादिति तत्क्षेत्रसिद्धाः सर्वस्तोकाः, तेभ्यः पूर्वस्यां दिशि सङ्ख्येयगुणाः,पूर्वविदेहानाभरतैरावतक्षेत्रेभ्यः सङ्ख्येयगुणतयातद्गतमनुष्याणामपि सङ्ख्येयगुणत्वात् तेषां च सर्वकालं सिद्धिभावात्, तेभ्यः पश्चिमायां दिशि विशेषाधिकाः, अधोलोकिकग्रामेषु मनुष्यबाहुस्यात् । गतं दिग्द्वारं इदानीं गतिद्वारम्, तत्रेदमादिसूत्रम् -पदं-3-दारं-2:- "गतिः":मू. (261) एएसिणं भंते ! नेरइयाणं तिरक्खजोणियाणं मणुस्साणं देवाणं सिद्धाण य पंचगति0 समणेणं कतरे कतरेहिंतो अप्पा वा बहुया वा तुला वा विसेसाहिया वा?, गोयमा सव्वत्थोवा मणुस्सा नेरइयाअसंखेज्जगुणा देवा असंखेजगुणा सिद्धा अनंतगुणा तिरिक्खजोणिया अनंतगुणा । / एएसिणंभंते! नेरइयाणंतिरिक्खजोणियाणंतिरिक्खजोणीणीणंमणुस्साणंमणुस्सीणं देवाणं देवीणं सिद्धाण य अट्ठगति0 समसेणं कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवाओ मणुस्सीओ, मणुस्सा असंखेज्जगुणा, नेरइया असंखेज्जगुणा, तिरिक्खजोणियीओअसंखेजगुणाओ, देवाअसंखेजगुणा, देवीओ संखेजगुणाओ, सिद्धा अनंतगुणा, तिरिक्खजोणिया अनंतगुणा ॥ वृ. सर्वस्तोका मनुष्याः, षन्नवतिच्छेदनकच्छेद्यराशिप्रमाणत्वात्, सचषन्नवतिच्छेदनकदायी राशिरग्रेदर्शयिष्यते, तेभ्यो नैरयिकाअसङ्ख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनि प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषुश्रेणिषुयावन्तोनभः प्रदेशास्तावप्रमाणत्वात्, तेभ्यो देवा असङ्खयेयगुणाः, व्यन्तराणांज्योतिष्काणांच प्रत्येकंप्रतरासङ्घयेयभागवर्तिश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यः सिद्धा अनन्तगुणाः, अभव्येभ्योऽनन्तगुणत्वात, तेभ्यस्तिर्यग्योनिका अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात् । तदेवं नेरयिकतिर्यग्योनिकमनुष्यदेवसिद्धरूपाणां पचनामल्पबहुत्वमुक्तम्, इदानीं नैरयिकतिर्यग्योनिकतैर्यग्योनिकीमनुष्यामानुषीदेवदेवीसिद्धलक्षणानामष्टानामल्पबहुत्वमभिधित्सुरिदमाह-सर्वस्तोका मानुष्यो - मनुष्यस्त्रियः, सङ्खयेयकोटीकोटीप्रमाणत्वात्, ताभ्यो मनुष्या असङ्ख्येयगुणाः, इह मनुष्या इति संमूर्छनजा अपि गृह्यन्ते, वेदस्याविवक्षणात्, तेच संमूर्छनजा वान्तादिषु नगरनिर्द्धमनान्तेषु जायमाना असङ्खयेयाः प्राप्यन्ते, तेभ्यो नैरयिकाअसङ्ख्येयगुणाः, मनुष्या हि उत्कृष्टपदे ऽपि श्रेणयसङ्ख्येयभागगतप्रदेशराशिप्रमाणा लभ्यन्ते नैरयिकास्त्वङ्गुलमात्रक्षेत्रप्रदेशराशिसत्कतूतीयवर्गमूलगुणितप्रथमवर्गमूलप्रमाणश्रेणिगताकाश प्रदेशराशिप्रमाणाः ततो भवन्त्यसङ्खयेयगुणाः तेभ्यस्तिर्यग्योनिकाः स्त्रियोऽसङ्खयेयगुणाः, प्रतरासङ्घयेयभागवत्तच्यसङ्खयेयश्रेणिनभः-प्रदेशराशिप्रमाणत्वात्, ताभ्योऽपि देवा असङ्खयेयगुणाः, असङ्खयेयगुणप्रतरासङ्ख्येयभागवत्य- सङ्खयेयश्रेणिगतप्रदेशराशिमानत्वात्, तेभ्योऽवि देव्यः सङ्खयेयगुणाः, द्वात्रिंशद्गुणत्वात्, ताग्योऽपि सिद्धा अनन्तगुणाः, तेभ्योऽपि तिर्यभ्यो निका अनन्तगुणाः, अत्र युक्तिः प्रागेवोक्ता । / गतं ग्तिद्वार्म्॥इदानीं इन्द्रियद्वारमधिकृत्याह Page #132 -------------------------------------------------------------------------- ________________ पदं-,3 उद्देशकः-, द्वारं-3 129 -पदं-3-दारं-3:- "इन्द्रियं":मू. (262) एएसिणं भंते! सइंदियाणं एगिदियाणं बेइंदियाणं तेइंदियाणं चौरिदियाणं पंचिंदियाणं अनिंदियाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा! सव्वत्थोवापंचिंदिया चौरिदिया विसेसाहियातेइंदिया विसेसाहिया बेइंदिया विसेसाहिया अनिंदिया अनंतगुणा एगिंदिया अनंतगुणा सइंदिया विसेसाहिया ॥ एएसिणंभंते! सइंदियाणं एगिदियाणं बेइंदियाणं तेइंदियाणं चौरिदियाणं पंचिंदियाणं अपज्जत्तगाणं कतरे कतरेहितो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा? गोयमा! सव्वत्थोवा पंचिंदिया अपजत्तगा चौरिदियाअपजत्तगाविसेसाहिया तेइंदियाअपजत्तगाविसेसाहिया बेइंदिया अपजत्तगा विसेसाहिया एगिंदिया अपजत्तगा अनंतगुणा सइंदिया अपज्जत्तगा विसेसाहिया । / एएसिंणंभंते! सइंदियाणं एगिदियाणं बेइंदियाणं तेइंदियाणं चौरिदियाणं पंचिंदियाणं पज्जत्ताणं कतरे कतरेहितो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा चौरिदिया पज्जत्तगा पंचिंदिया पजत्तगा विसेसाहिया बेइंदिया पज्जत्तया विसेसाहिया तेइंदिया पज्जत्तगा विसेसाहिया एगिंदिया पज्जत्तगा अनंतगुणा सइंदिया पज्जत्तगा विसेसाहिया॥ एएसिणं भंते! सइंदियाणं पजत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा सइंदिया अपजत्तगा सइंदिया पजत्तगा संखेजगुणा ॥ एएसिणं भंते ! एगिंदियाणं पजत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वाविसेसाहिआवा?, गोयमा! सव्वत्थोवा एगिंदिया अपजत्तगा एगिदिया पजत्तगा संखेजगुणा एएसिणंभंते बेइंदियाणं पज्जत्तापज्जत्ताणंकयरे कयरेहितोअप्पावा बहुया वातुल्ला वा विसेसाहिआ वा?, गोयमा! सव्वत्थोवा बेइंदिया पजत्तगा बेइंदिया अपजत्तगा असंखेज्जगुणा एएसिणंभंते ! तेइंदियाणं पज्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पावा बहुया वातुल्ला वा विसेसाहिआ वा?, गोयमा! सव्वत्थोवा तेइंदिया पज्जत्तगा तेइंदिया अपजतगा असंखेजगुणा एएसि णं भंते ! चौरिदियाणं पज्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिता वा?, गोयमा! सव्वत्थोवा चौरिदिया पजत्तगाचौरिदियाअपज्जत्तगा असंखेजगुणा एएसिणं भंते ! पंचिंदियाणं पजत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वाविसेसाहिआवा?, गोयमा! सव्वत्थोवा पंचेंदिया पजत्तगा पंचेदियाअपजतगा असंखेजगुणा एएसिणं भंते सइंदियाणं एगिंदियाणं बेइंदियाणं तेइंदियाणं चौरिदियाणं पंचिंदियाणं पज्जत्तापजत्ताणं कयरे कयरेहितो अप्प वा बहुया वा तुल्ला वा विसेसाहिआ वा ?, गोयमा! सव्वत्थोवा चौरिदिया पजत्तगापंचिंदिया पज्जत्तगा विसेसाहिआबेइंदिया पजत्तगाविसेसाहिआ तेइंदिया पजत्तगा विसेसाहिआ पंचिंदिया अपज्जत्तगा असंखेजगुणा चौरिदिया अपज्जत्तगा विसेसाहिआ तेइंदिया अपज्जत्तगा विसेसाहिआ बेइंदिया अपज्जत्तगा विसेसाहिआ एगिंदिया अपजत्तगाअनंतगुणा सइंदिआअपजत्तगाविसेसाहिआएगिदिया पजत्तगासंखेजगुणा सइंदिआ पजत्तगा विसेसाहिआ सइंदिया विसेसाहिआ। वृ. सर्वस्तोकाः पञ्चेन्द्रियाः सद्धेययोजनकोटीकोटीप्रमाणविष्कम्भसुचीप्रमितप्रतरासङ्ख्यय109 Page #133 -------------------------------------------------------------------------- ________________ 130 प्रज्ञापनाउपाङ्गसूत्र-1-3/-/3/262 भागवत्यसङ्ख्ययश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः, विष्कम्भसूच्यास्तेषांप्रभूतसद्धेययोजनकोटीकोटीप्रमाणत्वात्, तेभ्योऽपित्रीन्द्रियाविशेषाधिकाःतेषा विष्कम्मसूच्या प्रभूततरसङ्खयेययोजनकोटीकोटीप्रमाणत्वात्, तेभ्योऽपि द्वीन्द्रिया विशेषाधिकाः, तेषा विष्कम्भसूच्या प्रभूततमस यययोजनकोटीकोटीप्रमाणत्वात्, तेभ्योऽपि द्वीन्द्रियाविशेषाधिकाः, तेषाविष्कम्भसूच्याप्रभूततमसङ्ख्ययोजनकोटीकोटीप्रमाणत्वात्, तेभ्यो'. पिअनिन्द्रिया अनन्तगुणाः,सिद्धानामनन्तत्वात्, तेभ्योऽपि एकेन्द्रिया अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात्, तेभ्योऽपि सेन्द्रिया विशेषाधिकाः द्वीन्द्रियादीनामपि तत्र प्रक्षेपात् तदेवमुक्तमेकमौधिकानामल्पबहुत्वम्, इदानीं तेषामेवापर्याप्तानां द्वितीयमल्पबहुत्वमाह सर्वस्तोकाः पञ्चेन्द्रियाअपर्याप्ताः, एकस्मिन्प्रतरेयावन्त्यङ्गुलासोययबागमात्राणिखण्डानि तावप्रमाणत्वात् तेषां, तेभ्यश्चतुरिन्द्रियाअपर्याप्ता विशेषाधिकाः, प्रभूताङ्गुला-सङ्ख्यभागखण्डप्रमाणत्वात्, तेभ्यस्त्रीन्द्रियाअपर्याप्ता विशेषाधिकाः,प्रभूततरप्रतरामुलासङ्ख्य-भागखण्डमानत्वात्, तेभ्योऽपिद्वीन्द्रियाअपर्याप्ता विशेषाधिकाः,प्रभूततमप्रतरामुलासङ्ख्येय-भागखण्डप्माणत्वात्, तेभ्य एकेन्द्रियाअपर्याप्ताअनन्तगुणाः, वनस्पतिकायिकानामपर्याप्तानाम-नन्ततयासदा प्राप्यमाणत्वात, तेभ्योऽपि सेन्द्रिया अपर्याप्ता विशेषाधिकाः, द्वीन्द्रियाद्यपर्याप्तनामपि तत्र प्रक्षेप्ता गतं द्वितीयमल्पबहुत्वम्, अधुनाएतेषामेवपर्याप्तनामल्पबहुत्वमाह-सर्वस्तोका-श्चतुरिन्द्रियाःपर्याप्ताः, यतोऽल्पायुषश्चतुरिन्द्रियास्तत; प्रभतकालमवस्थानाभावात् पृच्छासमये स्तोका अवाप्यन्ते, ते चस्तोका अपि प्रतरे यावन्त्यङ्गुलंसद्धयेयभागमात्राणि खण्डानि तावप्रमाणा वेदितव्याः, तेभ्यः पञ्चेन्द्रियाः पर्याप्ताविशेषाधिकाः,प्रभूतप्रतराकुलसङ्ख्येयभागखण्डमानत्वात्, तेभ्योऽपिद्वीन्द्रियाः पर्याप्ता विशेषाधिकाः, प्रभूततरप्रतराङ्गुलसङ्ख्ययभागखण्डमानत्वात्, तेभ्योऽपित्रीन्द्रियाः पर्याप्ता विशेषाधिकाः, स्वभावत एव तेषां प्रभूततमप्रतराङ्गुलसख्खयेयभागखण्डप्रमाणत्वात्, तेभ्य एकेन्द्रियाः पर्याप्ताअनन्तगुणाः, वनस्पतिकायिकानांपर्याप्तानामनन्तमानत्वात्, तेभ्यः सेन्द्रियाः पर्याप्ता विशेषाधिकाः, द्वीन्द्रियादीनामपि पर्याप्तानां तत्र प्रक्षेपात् । (गत) तृतीयमल्पबहुत्वं, सम्प्रत्येतषामेव सेन्द्रियादीनां प्रत्येकं पर्याप्तापर्याप्तगतान्यल्पबहुत्वान्याह सर्वस्तोकाः सेन्द्रिया अपर्याप्तकाः, इह सेन्द्रियेषु मध्ये एकेन्द्रिया एव बहवः तत्रापि च सूक्ष्माः तेषां सर्वलोकापन्नत्वात् सूक्ष्माश्चापर्याप्ताःसर्वस्तोकाः पर्याप्ताः सङ्घयेयगुणा इति सेन्द्रिया अपर्याप्ताः सर्वस्तोकाः, पर्याप्ताः सद्धेययगुणाः,एवमेकेन्द्रियाअपिअपर्याप्ताः सर्वस्तोकाः, पर्याप्ताः सोयगुणा भाव्नीयाः। तथा सर्वस्तोका द्वीन्द्रियाःपर्याप्तकाः, yAvantipratareya'Ggulasya सङ्खयेयभागमात्राणिखण्डानि तावत्प्रमाणत्वात्तेषां, तेभ्योऽपर्याप्ताःअसङ्खयेयगुणाः,प्रतरगताङ्गुलासङ्ख्यभागखण्डप्रमाणत्वात्, एवं त्रिचतुरिन्द्रियपञ्चेन्द्रियाल्पबहुत्वान्यपि व्क्त्व्यानि|ग्त्ण्स्स्द्द्ल्प्भुत्वात्म्क्ण् चतुर्थमल्पबहुत्वम् । सम्प्रत्येतेषां सेन्द्रियादीनां समुदितानां पर्याप्तापर्याप्तानामल्पबहुत्वमाह 'एएसिणंभंते' इत्यादि|इद्ण्प्रागुक्त्द्वितीय्तृतीयाल्प्भुत्व्भाव्नानुसारेन्न्स्व्य्ण्भाव्नीय्ण्, तत्वतो भावितत्वात् । गतमिन्द्रियद्वारम्, इदानीं कायद्वारमधिकृत्याह Page #134 -------------------------------------------------------------------------- ________________ 131 पदं-3, उद्देशकः-, द्वारं-4 -पदं-3-दारं-4:- "कायः" :मू. (263) एएसिणं भंते ! सकाइयाणं पुढविकाइयाणं आउकाइयाणं तेउकाइयाणं वाउकाइयाणं वणस्सैकाइयाणं तसकाइयाणं अकाइयाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिआवा?, गोयमा! सव्वत्थोवातसकाइयातेउकाइया असंखेजगुणापुढविकाइया विसेसाहिया आउकाइया विसेसाहिया वाउकाइया विसेसाहिया अकाइया अनंतगुणा वणस्सैकाइया अनंतगुणा सकाइया विसेसाहिया॥ एएसिणं भंते ! सकाइयाणं पुढविकाइयाणं आउकाइयाणं तेउकाइयाणं वाउकाइयाणं वणस्सैकाइयाणं तसकाइयाणं अपज्जत्तगाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवातसकाइयाअपज्जत्तगातेउकाइयाअपजत्तगा असंखेजगुणा पुढविकाइया अपजत्तगाविसेसाहियाआउकाइयाअपजत्तगाविसेसाहियावाउकाइयाअपज्जत्तगा विसेसाहिया वणस्सैकाइया अपजत्तगा अनंतगुणा सकाइया अपजत्तगा विसेसाहिया॥ एएसिणं भंते ! सकाइयाणं पुढविकाइयाणं आउकाइयाणं तेउकाइयाणं वाउकाइयाणं वणस्सैकाइयाणंतसकाइयाणंपजत्तगाणंकयरे कयरेहितोअप्पावाबयावातुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवातसकाइया पज्जत्तगा तेउकाइया पज्जत्तगाअसंखेजगुणा पुढविकाइया पज्जत्तगा विसेसाहिया आउकाइया पज्जत्तगा विसेसाहिया वाउकाइया पजत्तगा विसेसाहिया वणस्सैकाइया पजत्तगा अनंतगुणा सकाइया पजत्तगा विसेसाहिया ॥ एएसिणं भंते ! सकाइयाणं पज्जत्तापजत्तगाणं कयरे कयरेहितो अप्पा वा बहुया वातुल्ला वा विसेसाहियावा?, गोयमा! सव्वत्थोवासकाइया अपज्जत्तगासकाइया पञ्जत्तगा संखेजगुणा - एएसिणं भंते ! पुढविकाइयाणं पजत्तापजत्तगाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहियावा?, गोयमा! सव्वत्थोवा पुढविकाइया अपजत्तगापुढवीकाइया पजत्तगा संखेज्जगुणा । / एएसिणं भंते ! आउकाइयाणं पजत्तापजत्ताणं कयरे कयरेहितो अप्पा वाबहुया वातुल्ला वा विसेसाहियावा?, गोयमा! सव्वत्थोवाआउकाइयाअपज्जत्तगाआउकाइया पज्जत्तगा स्ण्खेज्गुन्ना॥ - एएसिणं भंते ! तेउकाइयाणं पजत्तापजत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहियावा?, गोयमा! सव्वत्थोवा तेउकाइया अपजत्तगा तेउकाइयापजत्तगा संखेजगुणा एएसिणंभंते! वाउकाइयाणं पज्जत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहुया वातुल्ला वाविसेसाहियावा?, गोयमा! सव्वत्थोवा वाउकाइयाअपजत्तगा वाउकाइयापजत्तासंखेजगुणा ॥ एएसिणं भंते ! वणस्सैकाइयाणं पज्जत्तपज्जत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुला वा विसेसाहियावा?, गोयमा! सव्वत्थोवा वणस्सैकाइया अपजत्तगावणस्सैकाइया पजतगा संखेज्जगुणा ॥ एएसिणं भंते ! तसकाइयाणं पज्जत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा?, सव्वत्योवा तसकाइया पञ्जत्तगा अपज्जत्तगा असंखेजगुणा ॥ एएसिणंभंते!सकाइयाणं पुढविकाइआणंआउकाइआणं तेउकाइआणंवाउकाइआणं वणस्सैकाइआणं तसकाइयाण य पञ्जत्तापज्जत्ताणंकयरे कयरेहिंतोअप्पा वा बहुया वातुल्ला वा Page #135 -------------------------------------------------------------------------- ________________ 132 प्रज्ञापनाउपाङ्गसूत्रं-1-3/-/4/263 विसेसाहिआवा?, गोयमा! सव्वत्थोवातसकाइआपजत्तगा तसकाइआअपजत्तगा संखेनगुणा तेउकाइआअपजत्तगा असंखेज्जगुणापुढविकाइआअपज्जत्ता विसेसाहिया वाउकाइआअपजत्तगा विसेसाहिआ तेउकाइआ पजत्तगा संखेजगुणा पुढविकाइआ पज्जत्ता विसेसाहआ आउकाइआ पज्जत्ता विसेसाहिया वाउकाइआ पजत्ता विसेसाहिआ वणस्सैकाइआ अपज्जत्ता अनंतगुणा सकाइआअपज्जत्तगाविसेसाहिया वणस्सैकाइआ पज्जत्तगाविसेसाहिआ सकाइया विसेसाहिया वृ.सर्वस्तोकास्त्रसकायिकाः, द्वीन्द्रियादीनामेव त्रसकायिकत्वात्, तेषाचशेषकायापेक्षया अल्पत्वात्, तेभ्यस्तेजःकायिका असङ्ख्ययगुणाः, असोययलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतासङ्ख्ययलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्योऽप्कायिका विशेषाधिकाः,प्रभूततरासङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्योवायुकायिका विशेषाधिकाः, प्रभूततमासङ्खयेयलोकाकाशप्रदेशमानत्वात्, तेभ्योऽकायिकाअनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्योवनस्पतिकायिकाअनन्तगुणाः,अनन्तलोकाकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यः सकायिका विशेषाधिकाः, पृथिवीकायिकादीनामपि तत्र प्रक्षेपात् । उक्तमौधिकानामल्पबहुत्वम्, इदानीमेतेषामेववापर्याप्तानां द्वितीयमल्पबहुत्वामाह ____ 'एएसिणं भंते ! सकाइयाणं' इत्यादि सुगमं । / सम्प्रत्येतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह- 'एएसि णं भंते ! सकाइयाणं' इत्यादि सुगम, सामप्रतमेतेषामेव सकायिकादीनां प्रत्येकं पर्याप्तापर्याप्तगमल्पबहुत्वमाह- 'एएसि णं भंते !सकाइयाणं पज्जत्तापज्जत्ताणं' इत्यादि सुगमम् सम्प्रत्येतेषामेव सकायिकादीनां समुदितानां पर्याप्तापर्याप्तानामल्पबहुत्वमाह "एएसिणंभंते! सकाइयाणं' इत्यादि, सर्वस्तोकास्त्रसकायिकाः पर्याप्तकाः, तेभ्यस्त्रसकायिकाएवापर्याप्तकाअसङ्घयेयगुणाः, द्वीन्द्रियादीनामपर्याप्तानांपर्याप्तद्वीन्द्रियादिभ्योऽसङ्खयेयगुणत्वात्, ततः तेजःकायिका अपर्याप्ता असङ्खयेयगुणाः, असङ्ख्ययोलाकाशप्रदेशप्रमाणत्वात्, ततः पृथिव्यम्बुवायवोऽपर्याप्तकाःक्रमेण विशेषाधिकाः, ततः तेजःकायिकाः पर्याप्ताः सङ्ख्यगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानांसद्धेययगुणत्वात, ततःपृथिव्याब्वायवः पर्याप्ताःक्रमेण विशेषाधिकाः, ततो वनस्पतयोऽपर्याप्ता अनन्तगुणाः, पर्याप्ताः स्न्ग्केय्य्गुन्नाः॥ . तदेवं कायद्वारे सामान्येन पञ्च सूत्राणि प्रतिपादितानि, सम्प्रत्यस्मिन्नेव द्वारे सूक्ष्मबादरादिभेदेन पञ्चदश सूत्राण्याह मू. (264) एएसिणंभंते! सुहुमाणंसुहमपुढविकाइयाणं सुहुमआउकाइआणंसुहुमतेउकाइआणं सुहुमवाउकाइआणं सुहुमवणस्सैकाइयाणं सुहुमनिओयाणंकयरे कयरेहितोअप्पा वाबहुया वातुल्ला वा विसेसाहिआवा?, गोयमा! सव्वत्थोवासुहुमतेउकाइया सुहमपुढविकाइआ विसेसाहिया सुहुमआउकाइआ विसेसाहिया सुहुमवाउकाइआ विसेसाहिआ सुहुमनिगोदा असंखेजगुणा सुहुमवणस्सैकाइया अनंतगुणा सुहमा विसेसाहिया॥ एएसि णं भंते ! सुहमापजत्तगाणं सुहमपुढविअपजत्तगाणं सुहमआउअपज्जत्तयाणं सुहुमतेउअपज्जत्तयाणं सुहुमवण0 अपज्जत्तयाणं सुहुमनिगोदाअपज्जत्ताण य कयरे कयरेहितो अप्पा वा 4?, गोयमा! सव्वत्थोवासुहुमतेउअपजत्तया सुहमपुढवि0 apa0विसे0 सुहमआउ0 apa0 विसे0 सुहुमवाउ0 apa0 विसे0 सुहुमनिगोदा apa0 असंखे0 सुहुमवण0 अपजत्तया Page #136 -------------------------------------------------------------------------- ________________ 133 पदं-3, उद्देशकः-, द्वारं-4 अणंतगुणा सुहुमा अपजत्तया विसेसा0 एएसिणं भंते ! सुहुमपज्जत्त0 सुहमपुढविका0 पज्जत्त0 सुहुमआउका0 पजत्त0 सुहुमते-ukA0 पजत्त0 सुहुमवाउका0 पजत्तगाणंसुहुमवणस्सैका0 पज्जत्त0 सुहुनमनिगोदपज्जत्तगाण य कयरे कयरेहितो अप्पा वा 4 ?, __ गोयमा ! सव्वत्थोवा सुहुमतेउका0 पज्जत्तगा सुहुमपुढविका0 पजत्तगा विसेसा0 सुहुमआउका0 पजत्तगा विसेसा0 सुहमआउका0 पजत्तगा विसेसा0 सुहमवाउका0 पजत्त0 विसेसा0 सुहुमनिगोया पजत्तगा असंखेजगुणासुहमवण0 पजत्त0 अनंत0 सुहमपजत्त0विसेसा0 एएसिणं भंते! सुहुमाणं पजत्तापज्जत्तगाणं कयरे कयरेहितो अप्पा वा 4?, गोयमा! सव्वत्थोवा सुहुमापजत्तगा सुहमपज्जत्तगा संखे0 ! एएसिणं भंते ! सुहमपुढवी0 पजत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा vA4?, गोयमा! सव्वत्थोवासुहुमपुढविकाइया अपजत्तयासुहुमपुढविकाइया पज्जत्तया संखेजगुणा । एएसिणं भंते! सुहमआउ0 पजत्तापजत्तगाणं कयरे कयरेहितो अप्पा 4 गोयमा ! सव्वत्थोवा सुहुमआउका0 अपज्जत्त0 सुहुमाउका0 पजत्तगा संखेजगुणा । एएसिणं भंते! सुहुमतेउ0 पजत्तापज्जत्ताणंकयरे कयरेहितोअप्पावा 4?, गोयमा! सव्वत्थोवा सुहुमतेउका0 अपज्जत्त0 सुहुमतेउका0 पजत्तां स्ण्खे0| एएसिणं भंते! सुहुमवाउका0 पजत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा 4?, गोयमा सव्वत्थोवा सुहुमवाउका0 अपजत्त0 वाउका0 पजत्त0 स्ण्खेज्0| एएसिणं भंते! सुहुमवण0 पज्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा 4?, गोयमा ! सव्वत्थोवा सुहुमवण0 अपज्ज0 सुहुमवणस्सइपज्जत्त0 स्ण्खे0| एएसिणं भंते ! सुहुमनिगोयाणं कयरे कयरेहितो अप्पा वा 4?, गोयमा! सव्वत्थोवा सुहुमनिगोया अपज्जत्त0 सुहुमनिगोया पजत्त0 स्ण्खेज्गुन्ना। एएसिणं भंते ! सुहुमाणं सुहमपुढ0 सुहुमआउ0 सुहुमतेउ0 सुहुमवाउ0 सुहुमवण0 सुहुमनिगोदाण य पज्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा 4 ?, गोयमा ! सव्वत्थोवा सुहुमतेउकाइया अपजत्तया सुहुमपुढवीअपज0 विसेसा0 सुहुमआउ0 अपज्ज0 विसेसा0 सुहुमवाउ0 अपज0 विसेसा0 सुहुमतेउ0 अपज्ज0 संखेजगुणा सुहमपुढवीपजत्त0 विसेसा0 सुहुमाउ0 पज्जत्त0 विसेसा0 सुहुमवाउ0 पज्जत्त0 विसेसा0 सुहुमनिगोदा अपज्ज- असंखे0 सुहुमनिगोदा पज्जत्त0 संखे0 सुहुमवण0 अपज्ज0 अणंतगुणा सुहमापज्ज0 विसेसा0 सुहुमवण पज्जत्त0 संखेज0 सुहमपज्जत्त0 विसेसा0 सुहमा विसेसाहिया। वृ. सर्वस्तोकाः सूक्ष्माः तेजःकायिकाः, असङ्खयेयलोकाकाशप्रदेशप्रमाणत्वा, तेभ्यः सूक्ष्मपृथिवीकायिका विशेषाधिकाः, प्रभूतासङ्ख्यलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्माकायिका विशेषाधिकाः, प्रभूततरासङ्खयेयलोकाकाशप्रदेशमानत्वात्, तेभ्यः सूक्ष्मवायुकायिका विशेषाधिकाः प्रभूततमासङ्खयेयलोकाकाशप्रदेशराशिमानत्वात्, तेभ्यः सूक्ष्मनिगोदा असङ्खयेयगुणाः, सूक्ष्मग्रहणंबादरव्यवच्छेदार्थं, द्विविधा हिनिगोदाः-सूक्ष्माबादराश्च, तत्रबादराः सूरणकन्दादिषु, सूक्ष्माः सर्वलोकापन्नाः, तेच प्रतिगोलकमसङ्खयेया इति सूक्ष्मवायुकायिकेभ्योऽसोययगुणाः, तेभ्यः सूक्ष्मवनस्पतिकायिकाअनन्तगुणाः, प्रतिनिगोदमनन्तानांजीवानां भावात्, तेभ्यः सामानिकाः सूक्ष्मजीवा विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् । Page #137 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्र- 5- 3/-/4/264 गतमौधिकानामिदमल्पबहुत्वम्, इदानीमेतेषामेवापर्याप्तानामाह - 'एएसि णं भंते! सुहुमापजत्तगाणं' इत्यादि, सर्वं प्राग्व्द्भाव्नीय्म्। सम्प्रत्येतेषामेव पर्याप्तनां tRtIyamalpabahutvamAha'eesi णं भंते ! सुहुमपज्जत्तगाणं' इत्यादि, इदमपि प्रागुक्तक्रमेणैव भावनीयं । अधुना अमीषामेव सूक्ष्मादीनां प्रत्येकं पर्याप्तपर्याप्तगृतान्यलप्बहुत्वान्याह 1 'एएसि णं भंते! सुहुमाणं पज्जत्तापजत्ताणं' इत्यादि, इह बादरेषु पर्याप्तेभ्योऽपर्याप्ता असङ्केत्ययगुणाः, एकैकपर्याप्तनिश्रयाऽसङ्केययानामपर्याप्तानामुत्पादात्, तथा चोक्तं प्राक् प्रथमे प्रज्ञापनाख्ये पदे- "पज्जत्तगनिस्साए अपज्जत्तगा वक्कमंति, जताथ एगो तत्त नियमा असंखेज्जा" इति, सूक्ष्मेषु पुनर्नायं क्रमः पर्याप्ताश्चापर्याप्तापेक्षया चिरकालावस्थायिन इति सदैव ते बहवो लभ्यन्ते, तत उक्तं सर्वस्तोकाः सूक्ष्मा अपर्याप्ताः, तेभ्यः सूक्ष्माः पर्याप्तकाः सङ्घयेयगुणाः, एवं पृथिवीकायिकादिष्वपि प्रत्येकं भावनीयम् । गतं चतुर्थमल्पबहुत्वम्, इदानीं सर्वेषा समुदितानां पर्याप्तपर्याप्तगतं पञ्चममल्पबहुत्वमाह - 'एएसि णं भंते! सुहुमाणं सुहुमपुढविकाइयाणं' इत्यादि, सर्वस्तोकाः सूक्ष्मतेजः कायिका अपर्याप्ताः, कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मपृथिवीकायिका अपर्याप्ता विशेषाधिकाः तेभ्यः सूक्ष्माप्कायिका अपर्याप्ता विशेषाधिकाः तेभ्यः सूक्ष्मवायुकायिका अपर्याप्ता विशषाधिकाः, अत्रापि कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मतेजः कायिकाः पर्याप्ताः सङ्घयेयगुणाः, अपर्याप्तेभ्यो हि पर्याप्ताःसङ्घयेयगुणा इत्यनन्तरं भावितं, - तत्र सर्वस्तोकाः सूक्ष्मतेजः कायिका अपर्याप्ता उक्ताः इतरे च सूक्ष्मापर्याप्तपृथिवीकायिकादयो विशेषाधिकाः, विशेषाधिकत्वं च मनागधिकत्वं न द्विगुणत्वं न त्रिगुणत्वं वा, ततः सूक्ष्मतेजःकायिकेभ्योऽपर्याप्तिभ्यः पर्याप्ताः सूक्ष्मतेजः कायिकाः सङ्घयेयगुणाः सन्तः सूक्ष्मवायुकायिकापर्याप्तेभ्योऽपि सङ्घत्येयगुणा भवन्ति, तेभ्यः सूक्ष्मपृथिवीकायिकाः पर्याप्ताः विशेषाधिकाः तेभ्यः सूक्ष्माप्कायिकाः पर्याप्ता विशेषाधिकाः तेभ्योऽपि सूक्ष्मवायुकायिकाः पर्याप्ता विशेषाधिकाः तेभ्यः सूक्ष्मनिगोदाः अपर्याप्ता असङ्केत्ययगुणाः, तेषामतिप्राचुर्यात्, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः सङ्घयेयगुणाः, सूक्ष्मेष्वपयप्तिभ्यः पर्याप्तानामोघतः सङ्घयेयगुणत्वात्, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्तका अनन्तगुणाः प्रतिनिगोदमनन्तानां तेषां भावात्, तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्तकाः सङ्क्षेयगुणाः, सूक्ष्मेषु ह्यपर्याप्तेभ्यः पर्याप्तकाः सङ्घयेयगुणाः, यच्चापान्तराले विशेषाधिकत्वं तदल्पमिति न सङ्घयेयगुणत्वव्याघातः, तेभ्यः सूक्ष्माः पर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिव्यादीनामपि पर्याप्तानां तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मा विशेषाधिकाः, अपर्याप्तानमपि तत्र प्रक्षेपात् । तदेवमुक्तानि सूक्ष्माश्रितानि पञ्च सूत्राणि, सम्प्रति बादराश्रितानि पञ्चोक्तक्रमेणा - भिधित्सुराह मू. (265) एएसि णं बंते! बादराणं बादरपुढविकाइयाणं बादर आउकाइयाणं बादरतेउकाइयाणं बादरवाउकाइयाणं बादरवणस्सैकाइयाणं पत्तेयसरीरबादरवणस्सैकाइयाणं बादरनिगोदाणं बादरतसकाइयाणं कयरे कयरेहिंतो अप्पा वा 4 ?, गोयमा ! सव्वत्थोवा बादरतसकाइया बादरतेउकाइया असंखेज्जगुणना पत्तेयसरीरबादरवणस्सैकाइया असंखेज्जगुणा बादरनिगोदा असंखेज्जगुणा बादरा पुढवी0 असंखे0 बादरा आउकाइया असं0 बादरा वाउकाइया 134 Page #138 -------------------------------------------------------------------------- ________________ पदं-3, उद्देशक:-, द्वारं-4 135 असंखे0 बादरा वणस्स0अनंतगणा बादरा विसेसाहिया। एएसि णं भंते ! बादरपुढविकाइयापजत्तगाणं बादरआउअपज्जत्तगाणं बादरतेउअपज्जत्तगाणंबादरवाउअपज्जत्तगाणंबादरवणस्सइअपजत्तगाणंपत्तेयसरीरबादरवणस्सइअपजत्तगाणं बादरनिगोदापज्जत्तगाणंबादरतसकाइयापजत्तगाण य कयरे कयरेहितो अप्प वा बहुया वातुल्ला वा विसेसाहियावा?, गोयमा! सव्वत्थोवा बादरतसकाइयाअपज्जत्तगा बादरतेउकाइया अपज्जत्तगाअसंखेजगुणा पत्तेयसरीरबादरवणस्सैकाइया अपज्जत्तगाअसखेजगुणाबादरनिगोदा अपजत्तगा असंखेज्जगुणा बायरपुढवीकाइया अपज्जत्तगा असंखेजगुणा बादरआउकाइया अपञ्जत्तगा असंखेजगुणा बादरवाउकाइया अपजत्तगा असंखेजगुणा बादरवणस्सैकाइया अपजत्तगा अनंतगुणा बादरापज्जत्तगा विसेसाहिया। एएसिणं भंते ! बायरपज्जत्तयाणं बादरपुढवीकाइयाणं पजत्तयाणं बायरआउकाइयाणं पज्जतयाणं बायरतेउकाइयाणं पञ्जत्तयाणं बायरवाउकाइयाणं पज्जत्तयाणं पत्तेयसरीरबायरवणस्सैकाइयाणंपज्जत्तयाणंबायरनिगोदपज्जत्तयाणंबायरतसकाइयपज्जत्तगाणयकयरे कयरेहितो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा बायरतेउकाइया पज्जत्तया बायरतसकाइया पजत्तयाअसंखेजगुणा पत्तेयसरीरबायरवणस्सैकाइया पजत्तया असंखेजगुणा बायरनिगोदापज्जत्तया असंखेजगुणा बादरपुढवीकाइया पजत्तया असंखेजगुणा बायरआउकाइया पज्जत्तया असंखेजगुणा बायरवाउकाइया पजत्तयाअसंखेजगुणा बायरवणस्सैकाइया पजत्तया अनंतगुणा बायरपज्जत्तया विसेसाहिया। एएसिणं भंते ! बायराणं पज्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा बायरपज्जत्तया बायरापज्जत्तयाअसंखेज्जगुणा । एएसि णं भंते ! बायरपुढवीकाइयाणं पजत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहियावा?, गोयमा! सव्वत्थोवाबायरपुढवीकाइया पजत्तया बायरपुढविकाइया अपजत्तया असंखेज्जगुणा । एएसिणं भंते ! बायरआउकाइयाणं पज्जत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा बायराउकाइया पजत्तया बायरआउकाइया अपजत्तया अस्ण्खेज्ज्गुन्ना। एएसिणं भंते! बायरतेउकाइयाणं पज्जत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहियावा?, go0 सव्वत्थोवा बायरतेउकाइया पज्जत्तया अपजत्तया असंखेज्जगुणा एएसिणं भंते ! बायरवाउकाइयाणं पज्जत्तापज्जत्ताणं कयरे कयरेहिं तो अप्पावा बहुया वातुल्ला वा विसेसाहियावा?, गोयमा! सव्वत्थोवा बादरवाउकाइया पजत्तया बायरवाउकाइया अपजत्तया असंखेजगुणा । एएसिणंभंते! बायरवणस्सैकाइयाणं पजत्तापज्जत्ताणंकयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिआ वा ?, गोयमा ! सव्वत्थोवा बायरवणस्सैकाइया पजत्तया बायरवणस्सैकाइया अपजत्तया असंखेज्जगुणा । एएसिणं भंते ! पत्तेयसरीरबायरवणस्सैकायैयाणं पज्जत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहुया वातुल्ला वा विसेसाहियावा?, गोयमा! सव्वत्थोवा पत्तेयसरीरबायरवणस्सैकाइया पज्जत्तया पत्तेयसरीरबायरवणस्सैकाइया अपजत्तया असंखेज्जगुणा । एएसि णं भंते ! Page #139 -------------------------------------------------------------------------- ________________ 136 प्रज्ञापनाउपाङ्गसूत्र-1-3/-/4/265 बायरनिगोयाणं पञ्जत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा! सव्वत्थोवा बायरनिगोया पजत्ता बायरनिगोया अपजत्ता असंखेजगुणा । एएसिणं भंते! बायरतसकाइयाणंपज्जत्तापजत्ताणंकयरे कयरेहितो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा बायरतसकाइया पजत्ता बायरतसकाइया अपजत्ता अस्ण्खेज्गुन्ना। एएसिणं भंते ! बायराणं बायरपुढवीकाइयाणंबायरआउकाइयाणंबायरतेउकाइयाणं बायरवाउकाइयाणंबायरवणस्सैकाइयाणं पत्तेयसरीरबायरवणस्सैकाइयाणंबायरनिगोयाणं बायतसकाइयाणपजत्तापजत्ताणं कयरे कयरेहिंतो अप्पा वा बहया वा तल्ला वा विसेसाहिया वा -गोयमा! सव्वत्योवा बायरतेउकाइयापजत्तयाबायरतसकाइया पजत्तया असंखेजगुणा बायरतसकाइया अपज्जत्तयाअसंखेजगुणा पत्तेयसरीरबायरवणस्सैकाइयापजत्तयाअसंखेजगुणा बायरनिगोयापजत्तया असंखेजगुणा बादरपुढवीकाइया पजत्तयाअसंखेजगुणा बायरआउकाइया पजत्तया असंखेजगुणा बायरवाउकाइया पजत्तया असंखेजगुणा बायरतेउकाइया अपजत्तया असंखेजगुणापत्तेयसरीरबायरवणस्सैकाइयाअपजत्तया असंखेजगुणाबायरनिगोयाअपजत्तया असंखेजगुणाबायरपुढवीकाइयाअपजत्तयाअसंखेजगुणाबायरआउकाइया अपजत्तया असंखेजगुणा बायरवाउकाइया अपजत्तया असंखेजगणा बायरवणस्सैकाइया पज्जत्तया अनंतगणा बायरवणस्सैकाइया अपजत्तया असंखेजगुणा बायरापजत्तया विसेसा0 बायरा विसेसा0 / वृ. एएसिणंभंते! बायराणंबायरपुढवीकाइयाणं इत्यादि, सर्वस्तोकाबादरत्रसकायिकाः, द्वीन्द्रियादीनामेव बादरत्रसत्वात्, तेषां च शेषकायेभ्योऽल्पत्वात्, तेभ्यो बादरतेजःकायिका असङ्येयगुणाः, असङ्ययलोकाकाशप्रदशप्रमाणत्वात्, तेभ्योऽपि प्रत्येकशरीरबादरवनस्पतिकायिका असङ्खयेयगुणाः, स्थानस्यासङ्ख्येयगुणत्वात्, बादरेतजःकायिका हि मनुष्यक्षेत्रे एव भवन्ति, तथा चोक्तं द्वितीय स्थानाख्ये पदे "कहिणंभंते! बादरतेउकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता?,गोयमा! सट्ठाणेणं अंतो मणुस्सखित्तेअट्ठाइज्जेसुदीवसमुद्देसुनिव्वाघाएणंपन्नरससुकम्मभूमीसुवाघाएणपंचसुमहाविदेहेसु, एत्थणंबायरतेउकाइयाणंपज्जत्तगाणंठाणा पनत्ता" तथा "जत्थेव बायरतेउकाइयाणंपज्जत्तगाणं ठाणा तत्थेव बायरतेउकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता" इति, बादरवनस्पतिकायिकास्तु त्रिष्वपि लोकेषु भवनादिषु, तता चोक्तं तस्मिन्नेव द्वितीय स्थानाख्ये पदे ___ "कहिणं भंते ! बायरवणस्सैकाइयाणं पजत्तगाणं ठाणा पन्नत्ता?, गोयमा! सट्टाणेणं सत्तसु घनोदहिसु सत्तसु घनोदहिवलयेसु अहोलोए पायालेसु भवणेसु भवणपत्थडेसु उड्डलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वाविसुपुक्खरिणीसुदिहियासुगुंजालियासुसरेसुसरपंतियासुसरसरपंतियासुबिलेसुबिलपंतियासु उज्झरेसुनिज्झरेसुचिल्ललेसु पल्ललेसुवप्पिणेसुदीवेसु समुद्देसु सव्वेसुचेवचलासएसुजलठाणेसु, एत्थ णं बायरवणस्सैकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता" तथा "जत्थेव बायरवणस्सैकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बायरवणस्सैकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता" इति, ततः क्षेत्रस्यासङ्खयेयगुणत्वादुपपद्यन्ते बादरतेजःकायिकेभ्योऽसङ्खयेयगुणाः प्रत्येकशरीरबादरवनस्पतिकायिकाः, तेभ्यो बादरनिगोदा असङ्खयेयगुणाः, तेषामत्यन्तसूक्ष्मावगाहनत्वात्, For la Page #140 -------------------------------------------------------------------------- ________________ पदं - 3, उद्देशक:-, द्वारं-4 जलेषु सर्वत्रापि च भावात्, पनकसेवालादयो हि जलेऽवश्यंभाविनः ते च बादरानन्तकायिका इति, तेभ्योऽपि बादरपृथिवीकायिका असङ्ख्येयगुणाः, अष्टासु पृथिवीषु सर्वेषु विमानभवनपर्वतादिषु भावात्, तेभ्योऽसङ्ख्येयगुणा बादराप्कायिकाः समुद्रेषु जलप्राभूत्यात्, तेभ्यो बादरवायुकायिका असङ्ख्ययेगुणाः, सुषिरे सर्वत्र वायुसंभवात्, तेभ्यो बादरवनस्पतिकायिका अनन्तगुणाः, प्रतिबादरनिगोदमनन्तानं जीवानां भावात्, तेभ्यः सामान्यतो बादरा जीवा विशेषाधिकाः, बादरत्रसकायिकादीनामपि तत्र प्रक्षेपात् । गतमेकमौधिकानां बादराणामल्पबहुत्वम्, इदानीमेतेषामेवापर्याप्तानां द्वितायमाह - 'एएसिणं भंते! बायरापज्जत्तगाणं' इत्यादि, सर्वस्तोका बादरत्रसकायिका अपर्याप्तकाः, युक्तिरत्र प्रागुक्तैव, तेभ्यो बादरतेजः कायिका अपर्याप्ता असङ्घयेयगुणाः, असङ्घययेलोकाकाश- प्रदेशप्रमाणत्वात् इत्येवं प्रागुक्तक्रमेणेदमप्यल्पबहुत्वं भावनीयं । गतं द्वीतीयमल्पबहुत्वम्, इदानीमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह 'एएसि णं भंते! बायरपज्जत्तगाणं' इत्यादि, सर्वस्तोका बादरतेजः कायिकाः पर्याप्ताः, आवलिकासमयवर्गस्य कतिपयसमन्यूनैरावलिकासमयैर्गुणितस्य यावान्यसमयराशिर्भवति तावप्रमाणत्वात्तेषा, उक्तं च- "आवलियवग्गो ऊणावलिए गुणिओ हु बायरा ते u" इति तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्घयेयगुणाः, प्रतरे यावन्त्यङ्गुलसङ्घयेयभागमात्राणि खण्डानि तावप्रमाणत्वात्तेषां तेभ्यः प्रत्येकशरीरबादरवनस्पतिकायिकाः पर्याप्ताः असङ्घयेयगुणाः, प्रतरे यावन्त्यङ्गुलासङ्ख्त्येयभागमात्राणि खण्डानि तावठप्रमाणत्वात्तेषां उक्तंच - "पत्तेयपञ्जवणकाइयाओ पयरं हरंति लोगस्स । अङ्गुल असंखभागेण भाइय" मिति तेभ्यो बादरनिगोदाः पर्याप्तका असङ्घयेयगुणातः, तेषामत्यन्तसूक्ष्मावगाहनन्तावज्जलाशयेषु च सर्वत्र भावात्, तेभ्यो बादरपृथिवीकायिकाः पर्याप्ताः असङ्घयेयगुणाः, अतिप्रभूतसङ्ख्यप्रतराङ्गुलासङ्घयेयभागखण्डमानत्वात्, तेभ्योऽपि बादराप्कायिकाः पर्याप्ता असङ्घयेयगुणाः, अतिप्रभूततरसङ्ख्यप्रतराङ्गुलासङ्घयेयभागखण्डमानत्वात्, तेभ्यो बादरवायुकायिकाः पर्याप्ता असङ्ख्येयगुणाः, धनीकृतस्य लोकस्यासङ्घयेयेषु सङ्ख्याततमभागवर्त्तिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां तेभ्यो बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामान्यतो बादरपर्याप्तका विशेषाधिकाः, बादरतेजः कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् । गतं तृतीयमल्पबहुत्वम्, इदानीमेतेषामेव पर्याप्तपर्याप्तगतान्यल्पबहुत्वान्याह 'एएसि णं भंते 1 बायराणं पञ्जत्तापज्रत्ताणं' इत्यादि, इह बादरैकैकपर्याप्तनिश्रया असङ्घयेया बादरा अपर्याप्ता उत्पद्यन्ते, 'पजत्तगनिस्साए अपजत्तगा वक्कमंति, जत्थ एगो तत्त नियमा असंखेज्जा' इति वचनात् ततः सर्वत्र पर्याप्तेभ्योऽपर्याप्ता असङ्घत्येयगुणा वक्तव्याः, त्रसकायिकसूत्रं प्रागुक्तयुक्त्या भावनीयं । गतं चतुर्थमल्पबहुत्वम्, सम्प्रत्येतेषामेव समुदितानां पर्याप्तापर्याप्तानां पञ्चममल्पबहुत्वमाह - 'एएसि णं भंते ! बायराणं बायरपुढवीकाइयाणं' इत्यादि, सर्वस्तोकाः बादरतेजःकायिकाः पर्याप्तकाः तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्खयेयगुणाः तेभ्यो बादरत्रसकायिका अपर्याप्ता असङ्घयेयगुणाः तेभ्यो बादरुप्रत्येकवनस्पतिकायिकाः पर्याप्ता असङ्घयेयगुणाः तेभ्यो बादरनिगोदा; पर्याप्तका असङ्घयेयगुणाः तेभ्यो बादरप्रत्येकवनस्पतिकायिकाः पर्याप्ता असङ्खयेयगुणाः तेभ्यो बादरनिगोदाः पर्याप्तका असङ्खयेयगुणाः तेभ्यो बादरपृथिवीकायिकाः 137 Page #141 -------------------------------------------------------------------------- ________________ 138 प्रज्ञापनाउपाङ्गसूत्र- 1- 3/-/4/265 पर्याप्तका असङ्खयेय- गुणाः तेभ्यो बादराप्कायिकाः पर्याप्तका असङ्घयेयगुणा; तेभ्यो बादरवायुकायिकाः पर्याप्ता असङ्घयेयगुणाः, एतेषु पदेषु युक्तिः प्रागुक्ताऽनुसरणीया, तेभ्यो बादरतेज:कायिका अपर्याप्तका असङ्घयेयगुणाः, यतो बादरवायुकायिकाः पर्याप्ताः असङ्घयेयषु प्रतरेषु यावन्त आकाशप्रदेशास्ताव- व्यमाणाः, बादरतेजः कायिकाश्चपर्याप्ता असङ्घयेयलोकाकाशप्रदेशप्रमाणाः, ततो भवन्त्य सङ्घयेयगुणाः, - ततः प्रत्येकबादरवनस्पतिकायिका अपर्याप्तका असङ्घयेयगुणाः ततो बादरनिगोदा अपर्याप्तका असङ्घयेयगुणाः ततो बादरपृथिवीकायिका अपर्याप्तका असङ्घयेयगुणाः ततो बादराकायिका अपर्याप्तका असङ्घयेयगुणाः बादर वायुकायिका अपर्याप्ता यथोत्तरमसङ्घयेयगुणाः वक्तव्याः, यद्यपि चैते प्रत्येकसमङ्ख्येयलोकाकाशप्रदेशप्रमाणास्तथाप्यसङ्ख्यातस्यासङ्ख्यातभेदभिन्नत्वात् इत्यं यथोत्तरमसङ्घयेयगुणत्वं न विरुध्यते, तेभ्यो बादरवायुकायिकापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवाः पर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामान्यतो बादराः पर्याप्तका विशेषाधिकाः, बादरतेजः कायिकादीनां पर्याप्तानां तत्र प्रक्षेपात्, तेभ्यो बादरवनस्पतिकायिका अपर्याप्तका असङ्घयेयगुणाः, -एकैकपर्याप्तबादरवनस्पतिकायिकनिगोदनिश्रया' सङ्घये यानामपर्याप्तबादरवनस्पतिकायिकनिगोदानामुत्पादात्, तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, बादरतेजः कायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात, तेभ्यः पर्याप्तापर्याप्तविशेषणरहिताः सामान्यतो बादरा विशेषाधिकाः, बादरपर्याप्ततेजः कायिकादीनामपि तत्र प्रक्षेपात् ॥ गतानि बादराश्रितान्यपि पञ्च सूत्राणि, सम्प्रति सूक्ष्मबादरसमुदायगतां पञ्चसूत्रीमभिधित्सुः प्रथमत औधिकं सूक्षमबादरसूत्रमाह मू. (266) एएसि णं भंते! सुहुमाणं सुहुमपुढवीकाइयाणं सुहुम आउकाइयाणं सुहुमतेउकाइयाणं सुहुमवाउकाइयाणं सुहुमवणस्सैकाइयाणं सुहुमनिगोयाणं बायराणं बायरपुढवीकाइयाणं बायराउकाइयाणं बायर तेउकाइयाणं बायरवाउकाइयाणं बायरवणस्सैकाइयाणं पत्तेयसरीरबायरवणस्सैकाइयाणं बायरनिगोयाणं तसकाइयाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा बायरतसकाइया बायरतेउकाइया असंखेज्जगुणा पत्तेयसरीरबाय- वणस्सैकाइया असंखेज्जगुणा बायरनिगोया असंखेअगुणा बायरपुढदीकाइया असंखेज्जगुणा बायर आउकाइया असंखेज्जगुणा बायरवाउकाइया असंखेज्जगुणा सुहमतेउकाइया असंखेज्जगुणा सुहुमपुढवीकाइया विसेसाहिया सुहुमआउकाइया विसेसाहिया सुहुमवाउकाइया विसेसाहिया सुहुमनिगोया असंखेज्जगुणा बायरवणस्सैकाइया अनंतगुणा बायरा विसेसाहिया सुहुमवणस्सइ- काइया अनंतगुणा सुहुमा विसेसाहिया । / एएसि णं भंते! सुहुम अपजत्तयाणं सुहुमपुढवीकाइयाणं अपजत्तयाणं सुहुम आउकाइयाणं अपज्जत्तयाणं सुहुमतेउकाइयाणं अपज्जत्तयाणं सुहुमवाउकाइयाणं अपजत्तयाणं सुहुमवणस्सैकाइयामं अपज्जत्तयाणं सुहुमनिगोयाणं अपजत्तयाणं बायर अपजत्तयाणं बायरपुढवीकाइयाणं अपजत्तयाणं बायरआउकाइयाणं अपजत्तयाणं बायरतेउकाइयाणं अपज्जत्तयाणं बायरवाउकाइयाणं अपज्जत्तयाणं बायरवणस्सैकाइयाणं अपजत्तयाणं पत्तेयसरीरबायरवणस्सैकाइयाणं Page #142 -------------------------------------------------------------------------- ________________ पदं-, 3 उद्देशक:-, द्वारं - 4 139 अपजत्तयाणं बायरनिगोयाणं अपजत्तयाणं बायरतसकाइयाणं अपजत्तयाणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहियावा ?, गोयमा ! सव्वत्थोवा बायरतसकाइया अपजत्तया बायर उकाइया अपजत्तया असंखेज- गुणा पत्तेयसरीरबायरवणस्सैकाइया अपजत्तया असंखेज्जगुणा बायरनिगोया अपजत्तया असंखेज- गुणा बायरपुढवीकाइया अपत्या असंखेजगुणा बादर आउकाइया अपजत्तया असंखेज्जगुणा बायरवाउकाइया अपजत्तया असंखेजगुणा सुहुमतेउकाइया अपजत्तया असंखेज्जगुणा सुहुमपुढवी- काइया अपजत्तया विसेसाहिया सुहुम आउकाइया अपजत्तया विसेसाहिया सुहुमवाउकाइया अपजत्तया विसेसाहिया सुहुमनिगोया अपजत्तया असंखेज्जगुणा बायरवणस्सैकाइया अपजत्तया अनंतगुणा बायरा अपजत्तया विसेसाहिया सुहुमवणस्सैकाइया अपत्तज्जया असंखेज्जगुणा सुहुमा अपजत्तया विसेसाहिया ॥ एएस भंते! सुमपत्तयाणं सुहुमपुढविकाइया पज्जत्तयाणंसुहुमआउकाइया पज्जत्तयाणं सुहुमतेउकाइया पज्जत्तयाणं सुहुमवाउकाइया पज्जत्तयाणं सुहुमवणस्सैकाइया पजत्तयाणं सुहमनिगोया पज्जत्तयाणं बायरपजत्तयाणं बायरपुढवीकाइया पज्जत्तयाणं बायरआउकाइया पजत्तयाणं बायरतेउकाइया पज्जत्तयाणं बायरवाउकाइया पजत्तयाणं बायरवणस्सैकाइया पज्जत्तयाणं पत्तेयसरीरबायरवणस्सैकाइया पज्जत्तयाणं बायरनिगोया पजत्तयाणं बायरतसकाइयपज्जत्तयाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा बायरतेउकाइया पजत्तया बायरतसकाइया पज्जत्तया असंखेज्जगुणा पत्तेयसरीरबायरवणस्सैकाइया पज्जत्तया असंखेज्जगुणा बायरनिगोया पज्जत्तया असंखेजगुणा बायरपुढविकाइया पज्जत्तया असंखेज्जगुणा बायर आउकाइया पज्जत्तया असंखेज्जगुणा बायरवाउकाइया पज्जत्तया असंखेज्जगुणा सुहुमतेउकाइया पजत्तया असंखेज्जगुणा सुहुमपुढवीकाइया पत्तिया विसेसाहिया सुहुमआउकाइया पज्जत्तया विसेसाहिया सुहुमवाउकाइया पजत्तया विसेसाहिया सुहुमनिगोया पज्ञ्जत्तया असंखेज्जगुणा बायरवणस्सैकाइया पजत्तया अनंतगुणा बायरपजत्तया विसेसाहिया सुहुमवणस्सैकाइया पजत्तया असंखेजगुणा बायरवणस्सैकाइया पजत्तया अनंतगुणा बायरपज्जत्तया विसेसाहिया सुहुमवणस्सैकाइया पज्जत्तया असंखेज्जगुणा सुहुमपजत्तया विसेसाहिया । / एएसि णं भंते! सुहुमाणं बायराण य पज्जत्तापञ्जत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा बायरा पजत्तया बायर अपजत्तया असंखेज्जगुणा सुहुमापजत्तया असंखेज्जगुणा सुहुमपञ्जत्तया संखेज्जगुणा ॥ एएसिणं भंते! सुहुमपुढविकाइयाणं बायरपुढविकाइयाय पजत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा बायरपुढविकाइया पज्जत्तया बायरपुढविकाइया अपज्जत्तया असंखेज्जगुणा सुहुमपुढवीकाइया अप्प0 असं0 सुहुमपुढविकाइया पजत्तया संखेज्जगुणा । / एएसि णं भंते! सुहुम आउकाइयाणं बायर आउकाइयाण य पजत्तापजत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा बायरआउकाइया पज्जत्तया बायरआउकाइया अपजत्तया असंखेज्जगुणा सुहुमआउकाइया अपजत्तया असंखेज्जगुणा सुहुम आउकाइया पजत्तया संखेज्जगुणा । / Page #143 -------------------------------------------------------------------------- ________________ 140 प्रज्ञापनाउपाङ्गसूत्र-1-3/-/4/266 एएसिणंभंते! सुहुमतेउकाइयाणंबायरतेउकाइयाणयपज्जत्ताजपजत्ताणंकयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा बायरतेउकाइया पजत्तया बायरतेउकाइया अपज्जत्तया असंखेजगुणा सुहुमतेउकाइया अपज्जत्तया असंखेजगुणा सुहुमतेउकाइया पज्जत्तया संखेजगुणा ॥ एएसि णं भंते सुहुमवाउकाइयाणं बायरवाउकाइयाण य पज्जत्तपज्जत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा बायरवाउकाइयापज्जत्तयाबायरवाउकाइया अपजत्तया असंखेजगुणासुहुमवाउकाइया अपजत्तया असंखेजगुणा सुहुमवाउकाइया पज्जत्तया स्ण्खेज्गुन्ना॥ एएसिणंभंते! सुहुमवणस्सइकाइयाणंबायरवणस्सइकायाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा बायरवणस्सैकाइया पज्जत्तया बायरवणस्सैकाइया अपजत्तया असंखेजगुणा सुहुमवणस्सैकाइया अपज्जत्तया असंखेज्जगुणा सुहुमवणस्सैकाइया पजत्तया संखेजगुणाएएसिणंभंते! सुहमनिगोयाणंबायरनिगोयाण य पज्जत्तपज्जत्ताणंकयरे कयरेहितो अप्प वा बहुयावातुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा बायरनिगोयया पजत्तया बायरनिगोयया अपज्जत्तया असंखेजगुणा सुहुमनिगोयया अपज्जत्तया असंखेजगुणा सुहुमनिगोयया पजत्तया संखेनगुणा ॥ एएसिणं भंते ! सुहुमाणं सुहमपुढवीकाइयाणं सुहमआउकाइयाणं सुहुमतेउकाइयाणं सुहुमवाउकाइयाणं सुहुमवणस्सैकाइयाणं सुहुमनिगोयाणं बायराणं बायरपुढविकाइयाणं बायरआउकाइयाणं बायरतेउकाइयाणं बायरवाउकाइयाणं बायरवणस्सैकाइयाणं पत्तेयसरीरबायरवणस्सैकाइयाणंबायरनिगोयाणंबायरतसकाइयाण य पजत्तापज्जत्ताणंकयो कयरेहितो अप्पा वा बहुया वातुल्ला वा विसेसाहियावा?, गोयमा! सव्वत्थोवा बादरतेउकाइया पजत्तया बायरतसकाइया पजत्तया असंखेजगुणा बायरतसकाइया अपजत्तया असंखेजगुणा पत्तेयसरीरबायरवणस्सैकाइया पज्जत्तयाअसंखेखजगुणाबायरनिगोया पजत्तया असंखेजगुणा बायरपुढवीकाइया पज्जत्तया असंखेज्जगुणा बायरआउकाइया पजत्तया असंखेज्जगुणा बायरवाउकाइया पजत्तया असंखेजगुणा बायरतेउकाइया अपज्जत्तया असंखेजगुणा पत्तेयसरीरबायरवणस्सैकाइयाअपज्जत्तया असंखेजगुणा बायरनिगोया अपज्जत्तया असंखेज्जगुणा बायरपुढवीकाइया अपज्जत्तया असंखेजगुणा बायरआउकाइया अपज्जत्तया असंखेजगुणा बायरवाउकाइया अपजत्तया असंखेज्जगुणा सुहुमतेउकाइया अपज्जत्तया असंखेजगुणा सुहुमपुढवीकाइया अपजत्तया विसेसाहिया सुहमआउकाइया अपज्जत्तया विसेसाहिया सुहुमवाउकाइया अपज्जत्तया विसेसाहिया सुहुमतेउकाइया पजत्तया असंखेज्जगुणा सुहमपुढवीकाइयापजत्तया विसेसाहिया सुहमआउकाइयापजत्तयाविसेसाहिया सुहुमवाउकाइया पज्जत्तया विसेसाहिया सुहुमनिगोया अपजत्तया असंखेनगुणा सुहुमनिगोया पज्जत्तया संखेजगुणा बायरवणस्सैकाइया पजत्तया अणंतगुणा बायरपज्जत्वया विसेसाहिया बायरवणस्सैकाइया अपजत्तया असंखेज्जगुणा बायरापजत्तया विसेसाहियाबायरा विसेसाहिया सुहमवणस्सैकाइया अपज्जत्तयाअसंखेजगुणा सुहुमापज्जत्तया विसेसाहिया सुहुमवणस्सैकाइया पजत्तया संखेजगुणा सुहुमपज्जत्तया विसेसाहिया सुहमा विसेसाहिया। Page #144 -------------------------------------------------------------------------- ________________ पदं-3, उद्देशकः-, द्वारं-4 141 वृ. 'एएसिणं भंते !' इत्यादि, इह प्रथमं बादरगतमल्पबहुत्वं बादरपञ्चसूत्र्यां यप्रथम सूत्रंतद्वद्भावनीयं यावद्बादरवायुकायपदं, तदनन्तरं यत्सूक्ष्मगतमल्पबहुत्वंतत्सूक्ष्मपञ्चसूत्र्यां यप्रथम सूत्रंतद्वत्तावद्यावत्सूक्ष्मनिगोदचिन्ता, तदनन्तरंबादरवनस्पतिकायिकाअनन्तगुणाः, प्रतिबादर-निगोदामनन्तानांजीवानां भावात्, तेभ्यो बादरा विशेषाधिकाः, बादरतेजःकायिकादीनामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिका असङ्घयेयगुणाः, बादरनिगोदेभ्यःसूक्ष्मनिगोदानाम-सङ्खयेयगुणत्वात्, तेभ्यः सामान्यतःसूक्ष्मा विशेषाधिकाः, सूक्ष्मतेजः कायिकादीनामपि तत्र प्रक्षेपात् । गतमेकल्पबहुत्वम्, इदानीमेतेषामेवापर्याप्तानां द्वितीयमाह "एएसि णं भंते !' इत्यादि, सर्वस्तोका बादरत्रसकायिका अपर्याप्ताः ततो बादरतेजःकायिकबादरप्रत्येकवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिका अपर्याप्ताः क्रमेण यथोत्तरमसङ्खयेयगुणाः, अत्र भावना बादरपञ्चसूत्र्यां यद्वितीयमपर्याप्तकसूत्रं तद्वत्कर्तव्या, ततो बादरवायुकायिकेभ्योऽसङ्खयेयगुणाः सूक्ष्मतेजःकायिका अपर्याप्ताः, अतिप्रभूतासङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिकसूक्ष्मा-प्कायिकसूक्ष्मवायुकायिकसूक्ष्मनिगोदा अपर्याप्तायथोत्तरमसङ्खयेयगुणाः, अत्र भावना सूक्ष्म- पञ्चसूत्र्यां यद् द्वितीयं सूत्रं तद्वत्, तेभ्यः सूक्ष्मनिगोदापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवा अपर्याप्ताः अनन्तगुणाः, प्रतिबाआदरैकैकनिगोदमनन्तानां जीवानां सद्भावात्, तेभ्यः सामान्यतोबादरापर्याप्तका विशेषाधिकाः, बादरत्रसकायिकापर्याप्तादीनामपितत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिकाअपर्याप्ताअसङ्खयेयगुणाः, बादरनिगोदापयप्तिभ्यः सूक्ष्मनिगोदापर्याप्तानामसङ्ख्येयगुणत्वात्, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्स्स्म्तेज्ःकायिकाप्र्याप्तादीनाम्पित्त्र्प्र्क्स्सेपात्। गतंद्वितीयमल्पबहुत्वम्, अधुनाएतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह "एएसिणंभंते! सुहुमपज्जत्तयाणं' इत्यादि, सर्वस्तोकाबादरतेजःकायिकाः पर्याप्ताः तेभ्यो बादरत्रसकायिकबादरप्रत्येकवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादरप्कायिकबादरवायुकायिकाः पर्याप्ता यथोत्तरमसङ्खयेयगुणाः, अत्रभावना बादरपञ्चसूत्र्यांयत्तृ तीयं पर्याप्तसूत्रतद्वत् कर्तव्या, बादरपर्याप्तवायुकायिकेभ्य; सूक्ष्मतेजःकायिकाः पर्याप्ताअसङ्खयेयगुणाः, बादरवायुकायिका हि असङ्खयेयप्रतरप्रदेशराशिप्रमाणाः सूक्ष्मतेजःकायिकास्तुपर्याप्ताअसङ्खयेयलोकाकाशप्रदेशराशिप्रमाणास्ततोऽसङ्खयेयगुणाः, ततः सूक्ष्मपृथिवीकायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिकाः, पर्याप्ताः क्रमेण यथोत्तरंविशेषाधिकाः ततः सूक्ष्मवायुकायिकेभ्यः पर्याप्तेभ्यः सूक्ष्मनिगोदाः पर्याप्तका असङ्खयेयगुणाः, तेषामतिप्रभूततया प्रतिगोलकंभावात्, तेभ्यो बादरवनस्पतिकायिका जीवाः पर्याप्तका अनन्तगुणाः, प्रतिपादरैरैकनिगोदमनन्तानां भावात्, तेभ्यः सामान्यतो बादराः पर्याप्तका विशेषाधिकाः, बादरतेजःकायिकादीनामपि पर्याप्तानांतत्रप्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताअसङ्खयेयगुणाः, बादरनिगोदपर्याप्तेभ्य; सूक्ष्मनिगोदपर्याप्तानामसङ्खयेयगुणत्वात्, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मतेजःकायिकादीनामपि पर्याप्तानांतत्रप्रक्षेपात्, / गतं तृतीयमल्पबहुत्वम्, इदानीमेतेषामेवसूक्ष्मबादरादीनांप्रत्येकंपर्याप्ताप प्तिआनां पृथग्पृथगल्पबहुत्वमाह- 'एएसिणंभंते! सुहुमाणं बायराणं पज्जत्तापजत्ताणं' इत्यादि, सर्वत्रेय भावना-सर्वस्तोका बादराः पर्याप्ताः, परिमितक्षेत्रवर्तित्वात, तेभ्यो बादरा अपर्याप्ताः, Page #145 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं- 1- 3/-/4/266 असङ्घयेयगुणाः, एकैकबादर-पर्याप्तनिश्रया असङ्ख्येयानां बादरापर्याप्तानामुत्पादात्, तेभ्यः सूक्ष्मा अपर्याप्ताः असङ्घयेयगुणाः, सर्वलोकापन्नतया तेषां क्षेत्रस्यासङ्घयेयगुणत्वात्, तेभ्यः सूक्ष्मपर्याप्तकाः सङ्घयेयगुणाः, चिरकाला - वस्थायितया तेषां सदैव सङ्घयेयगुणतयाऽवाप्यमानत्वात् । गतं चतुर्थमल्पबहुत्वम्, इदानीमेतेषामेव सूक्ष्मसूक्ष्मपृथिवीकायिकादीनां बादरबादरपृथिवीकायिकादीना च प्रत्येकं पर्याप्तापर्याप्तानां च समुदायेन पञ्चममल्पबहुत्वमाह- सर्वस्तोका बादरतेजः कायिकाः पर्याप्ताः, आवलिकासमयवर्गे कतिपयसमयन्यनैरावलिकासमयैर्गुणिते यावान्समयराशिस्तावत्प्रमाणत्वात् तेषां, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्घयेयगुणाः, प्रतरे यावत्यङ्गुलसङ्घयेयभागमात्राणि खण्डानि तावत्प्रमाणत्वात् तेषां तेभ्यो बादरसकायिका अपर्याप्ता असङ्घयेयगुणाः, प्रतरे यावत्यङ्गुलासङ्घयेयभागमात्राणि खण्डानि तावप्रमाणत्वात् तेषां तेभ्यः प्रत्येकबादरवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिकाः पर्याप्ता यथोत्तरमसङ्घयेयगुणाः, यद्यप्येते प्रत्येकं प्रतरे यावत्यङ्गुलासङ्येयभागमात्राणि खण्डानि तावत्प्रमाणास्तथाप्यङ्गुलासङ्घयेयभागस्यासङ्घयेयभेदभिन्नत्वात् इत्थं यथोत्तरमसङ्घयेयगुणत्वमभिधीयमानं न विरुध्यते, तेभ्यो बादरतेजः कायिका अपर्याप्ता असङ्घयेयगुणाः, असङ्ख्त्येयलोकाकाशप्रदेशप्रमाणत्वात्, 142 ततः प्रत्येकशरीरबादरवनस्पतिकायिकाबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुका यिका अपर्याप्ता यथोत्तरमसङ्घयेयगुणाः, ततो बादरवायुकायिकेभ्योऽपर्याप्तभ्यः सूक्ष्मतेजः कायिका अपर्याप्ता असङ्घयेयगुणाः ततः सूक्ष्मपृथिवीकायिकसूक्ष्मप्कायिकसूक्ष्मवायुकायिका अपर्याप्ता यथोत्तरं विशेषाधिकाः ततः सूक्ष्मपर्याप्तस्तेजः कायिकाः सङ्ख्यातगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानां ओघत एव सङ्घयेयगुणत्वात्, ततः सूक्ष्मपृथिवीकायिकसूक्ष्माकायिकसूक्ष्मवायुकायिकाः पर्याप्ताः यथोत्तरं विशेषाधिकाः तेभ्यः सूक्ष्मनिगोदा अपर्याप्तका असङ्ख्येयगुणाः, तेषामतिप्राभूत्येन सर्वलोकेषु भावात्, तेभ्यः सूक्ष्मनिगोदाः पर्याप्तकाः सङ्घयेयगुणाः, सूक्ष्मेष्वपर्याप्तभ्यः पर्याप्तानामोघत एव सदा सङ्घयेयगुणत्वात्, एतेच बादरापर्याप्ततेजःकायिकादयः पर्याप्तसूक्ष्मनिगोदापर्यवसानाः षोडश पदार्था यद्यप्यन्यत्राविशेषेणासङ्घयेयलोकाकाशप्रदेशप्रमाणतया संगीयन्ते तथाप्यसङ्घयेयत्वस्यासंख्येयभेभिन्नत्वाद् इत्थमसङ्घयेयगुणत्वं विशेषाधिकत्वं सङ्घयेयगुणत्वं च प्रतिपाद्यमानं न विरोधभागिति, तेभ्यः पर्याप्तसूक्ष्मनिगोदेभ्यो बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरपर्याप्ततेजः कायिकादीनामपि तत्र प्रक्षेपात्, तेभ्यो बादरवनस्पतिकायिका अपर्याप्तका असङ्घयेयगुणाः, एकैकपर्याप्तबादरनिगोदनिश्रया असङ्घयेयानां बादरनिगोदापर्याप्तानामुत्पादात्, तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, बादरतेजः कायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात, तेभ्यः सामान्यतो बादरा विशेषाधिकाः, पर्याप्तानामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असङ्घयेयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामपर्याप्तानामप्यसङ्घयेयगुणत्वात्, ततः सामान्यतः सूक्ष्मापर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामप्यपर्याप्तानां तत्र पक्षेपात तेभ्यः सुक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्घयेयगुणाः, सूक्ष्मवनस्पतिकायिकाप Page #146 -------------------------------------------------------------------------- ________________ पदं-3, उद्देशकः-, द्वारं-4 143 यप्तेइभ्यो हि सूक्ष्मवनस्पतिकायिकपर्याप्ताः सङ्खयेयगुणाः, सूक्ष्मेष्वोघतोऽपर्याप्तेभ्यः पर्याप्तानां सङ्ख्येयगुणत्वात्ततः सूक्ष्मापयप्तेइभ्योऽपि सङ्खयेयगुणाः, विशेषाधिकत्वस्य सङ्खयेयगुणत्वबाधनायोगात्, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, पर्याप्तसूक्षमपृथिवीकायिकादीनामपि तत्र प्रक्षेपात्, ततः सामान्यतः सूक्ष्माः पर्याप्तपर्याप्तविशेषणरहिता विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् । गतं सूक्ष्मबादरसमुदायगतं पञ्चममल्पबहुत्वं, तद्गतौ समर्थितानि पञ्चदशापि सूत्राणीति । गतं कायद्वारम्, इदानीं योगद्वारमाह -पदं-3-दारं-5:- "योगः":मू. (267) एएसिणं भंते ! जीवाणं सयोगीणं मणजोगीणं वैजोगीणं कायजोगीणं अयोगीण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसाहिया वा?, go0 सव्वत्थोवा जीवा मणयोगी वययोगी असंखे0 अयोगी अनंतगुणा काययोगी अनंत0 सयोगी विसे0॥ वृ. सर्वस्तोका मनोयोगिनः, संज्ञिनः पर्याप्ता एव हि मनोयोगिनः ते च स्तोका इति, तेभ्यो वाग्योगिनोऽसङ्ख्येयगुणाः, द्वीन्द्रियादीनां वाग्योगिनां संज्ञिभ्योऽसङ्ख्यातगुणत्वात्, तेभ्योऽयोगिनोऽनन्तगणाः,सिद्धानामनन्तत्वात, तेभ्यः काययोगिनोऽनन्तगुणाः, वनस्पतीनामनन्तत्वात्, यद्यपिनिगोदजीवानामनन्तानामेकंशरीरंतथापितेनैकेन शरीरेण सर्वेऽप्याहारादिग्रहणं कुर्वन्तीति सर्वेषामपि काययोगित्वान्नानन्तगुणत्वाव्याघातः तेभ्यः सामान्यतः सयोगिनो विशेषाधिकाः, द्वीन्द्रियादीनामपि वाग्योगादीनां तत्र प्र्क्स्सेपात्॥ गतं योगद्वारम्, इदानीं वेदद्वारमाह -:पदं-3-दारं-6:- "वेद":मू. (268)एएसिणंभंते! जीवाणंसवेयगाणंइत्थीवेयगाणंपुरिसवेयगाणंनपुंसकवेयगाणं अवेयगाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, go0 सव्वत्थोवा जीवा पुरिसवेयगा इत्थी0 संखे0 अवेयगा अनंतगुणा नपुंसक0 अनंत0 सवेयगा विसेसाहिया वृ.सर्वस्तोकाः पुरुषवेदाः, संज्ञिनामेव तिर्यग्मनुष्याणां देवानांच पुरुषवेदभावात्, तेभ्यः स्त्रीवेदाः सङ्खयेयगुणाः, यत उक्तं जीवाभिगमे- "तिरिक्खजोणियपुरिसेहितो तिरिक्खजोणियैत्थीओतिगुणीओ तिरूवाहियाओय, तहामणुस्सपुरिसेहिंतोमणुस्सइत्थीओसतावीसगुणाओ सत्तावीसावुत्तराओय, तथादेवपुरिसेहितोदेवित्थीओबत्तीसगुणाओबत्तीसरुवुत्तराओ" इति, वृद्धाचार्यैर्प्युक्त्ण्॥1॥ "तिगुणा तिरूवाहिया तिरियाणं इत्थिया मुणेयव्वा । सत्तावीसगुणा पुन मणुयाणं तदहिया चेव्॥ ॥ 2 ॥ बत्तीसगुणा बत्तीसरूवाहिया य तहय देवाणं । देवीओ पन्नत्ता जिनेहिं जिय्राग्दोसेहिण्॥" अवेदका अनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्यो नपुंसकवेदा अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात्, सामान्यतः सवेदकाः विशेषाधिकाः, स्त्रीवेदकपुरुषवेदकानामपि तत्र प्रक्षेपात, ॥ गतं वेदद्वारम्, इदानीं कषायद्वारमाह __-पदं-3- दारं-7:- "कषाय" :मू. (269) एएसिं णं भंते ! सकसाईणं कोहकसाईणं मानकसाईणं मायाक्रसाईणं Page #147 -------------------------------------------------------------------------- ________________ 144 प्रज्ञापनाउपाङ्गसूत्र-1-3/-/7/269 लोहकसाईणं अकसाईण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवाअकसाईमानकसाई अनंतगुणा कोहकसाई विसेसाहिया मायाकसाई विसेसाहिया लोहकसाई विसेसाहिया सकसाई विसेसाहिया। वृ. सर्वस्तोका अकषायिणः, सिद्धानां कतिपयानां च मनुष्याणामकषायित्वात्, तेभ्यो मानकषायिणो-मानकषाययपरिणामन्तोऽनन्तगुणाः, षट्स्वपि जीवनिकायेषु मानकषायपरिणामस्यावाप्यमानत्वात्, तेभ्यः क्रोधकषायायिणो विशेषाधिकाः तेभ्योऽपि मायाकषायिणो विशेषाधिकाः तेभ्योऽपिलोभकषायिणो विशेषाधिकाः, मानकषायपरिणामकालापेक्षयाक्रोधादिकषायपरिणामकालस्य यथोत्तरं विशेषाधिकतया क्रोधादिकषायाणामपि यथोत्तरं विशेषाधिकत्वभावात्, लोभकषायिभ्यः सामान्यतः सकषायिणो विशेषाधिकाः, मानादिकषायिणामपि तत्र प्रक्षेपात्, सकषायिण इत्यत्रैवं व्युत्पत्तिः-कषायशब्देन कषायोदयः परिगृह्यते, तथा च लोके व्यवहारः-सकषायोऽयंकशायोदयवानित्यर्थः, सह कषायेण-कषायोदयेन ये वर्तन्ते ते सकषा- योदयाः-विपाकावस्थां प्राप्ताः स्वोदयमुपदर्शयन्तः कषायकर्मपरमाणवस्तेषु सत्सु जीवस्यावश्यं कषायोदयसम्भवात्, सकषाया विद्यन्ते येषां ते सकषायिणः कषायोदयसहिता इति तात्पर्यार्थः गतं कषायद्वारम्, इदानीं लेश्याद्वारम् - -:पदं-3-दारं-8:- "लेश्या ":मू. (270) एएसिणं भंते ! जीवाणं सलेसाणं किण्हलेसाणं निललेस्साणं काउलेस्साणं तेउलेस्साणं पम्हलेस्साणंसुक्कलेस्साणं अलेस्साण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहियावा?, गोयमा! सव्वत्थोवाजीवा सुक्कलेस्सा पम्हलेस्सा संखेजगुणातेउलेस्सा संखेजगुणा अलेस्सा अनंतगुणा काउलेस्सा अनंतगुणा नीललेस्सा विसे0 कण्हलेसा विसे0 सलेस्सा विसे0 वृ. सर्वस्तोकाः शुक्ललेश्याः, लान्तकादिषश्वेवानुत्तरपर्यवसानेषु वैमानिकेषु देवेषु कतिपयेषु च गर्भव्युक्रान्तिकेषु कर्मभूमिकेषु सङ्ख्येयवर्षायुष्केषु मनुष्येषु तिर्यस्त्रीपुंसेषु च कतिपयेषुसङ्खयेयवर्षायुष्केषुतस्याः संभवात्, तेभ्यः पद्मलेश्याकाः सङ्ख्येयगुणाः, साहिपद्मलेश्या सनत्कुमारमाहेन्द्रब्रह्मलोककल्पवासिषु देवेषु तथा प्रभूतेषु गर्भव्युत्क्रान्तिकेषु कर्मभूमिजेषु सङ्ख्येयवर्षायुष्केषुमनुष्यस्त्रीपुंसेषुतथागर्भव्युत्क्रान्तिकतिर्यग्योनिकस्त्रीपुंसेषुसद्धेययवर्षायुष्केष्ववाप्यते, सनत्कुमारादिदेवादयश्च समुदिता लान्तकादिदेवादिभ्यः सङ्ख्येयगुणा इति भवन्ति शुक्ललेश्याकेभ्यः पद्मलेश्याकाः सङ्खयेयगुणाः, तेभ्यस्तेजोलेश्याकाः सङ्घयेयगुणाः, सर्वेषां सौधर्मेशानज्योतिष्कदेवानां कतिपयानां च भवनपतिव्यन्तरगर्भव्युत्क्रान्तिकतिर्यक्प श्चेन्द्रियमनुष्याणां बादरपप्तिकेन्द्रियाणां च तेजोलेश्याभावात्, नन्वसङ्खयेयगुणाः कस्मान भवन्ति?, कथं भवन्तीति चेत्, उच्यते, इह ज्योतिष्काः भवनवासिभ्योऽप्यसङ्खयेयगुणाः किं पुनः सनत्कुमारादिदेवेभ्यः, तेच ज्योतिष्कास्तेजोलेश्याकाः तथा सौधर्मेशानकल्पदेवाश्च, ततःप्राप्नुवन्त्यसङ्ख्येयगुणाः, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, लेश्यापदेहि गर्भव्युत्क्रान्तिकतिर्यग्योनिकानांसंमूर्छिमपञ्चेन्द्रियतिर्यग्योनिकानांच कृष्णलेश्याघल्पबहुत्वे सूत्रवक्ष्यति-'सव्वत्थोवा गब्भवक्कंतियतिरिक्खजोणिया सुक्कलेसा तिरिक्खजोणिणीओ संखेज्जगुणाओ, पम्हलेसा गब्भवक्कंतियतिरिक्खजोणिया संखेज्जुणा Page #148 -------------------------------------------------------------------------- ________________ 145 पदं-3, उद्देशकः-, द्वारं-8 तिरिक्खजोणिणीओ संखेज्जगुणाओ, तेउलेसागब्भवक्कंतियतिरिक्खजोणिया संखेज्जगुणा तेउलेसाओतिरिक्खजोणिणीओ संखेनगुणाओ" इति, महादण्डकेचतिर्यग्योनिकस्त्रीभ्यो व्यन्तरा ज्योतिष्काश्चसङ्खयेगुणा वक्ष्यन्ते, ततोयद्यपि भवनवासिभ्योऽप्यसङ्खयेयगुणाज्योतिष्काः तथापि पद्मलेश्याकेभ्यस्तेजोलेश्याकाः सङ्खयेयगुणा एव, इदमत्र तात्पर्यं यदि केवलान् देवानेव पद्मलेश्याधिकृत्य देवा एव तेजोलेश्याकाश्चिन्त्यन्ते ततो भवन्त्यसद्धयेयगुणाः यावता तिर्यक्सम्मिश्रतया पद्मलेश्याकेभ्यस्तिर्यक्सम्मिश्रा एव तेजोलेश्याकाश्चिन्त्यन्ते तिर्यञ्चश्चपद्मलेश्या अपिअतिबहवस्ततः सङ्खयेयगुणा एवलभ्यन्ते नासङ्खयेयगुणा इति,तेभ्योऽवलेश्याकाअनन्तगुणाः, सिद्धानामभनन्तत्वात्, तेभ्यः कापोतलेश्या अनन्तगुणाः, वनस्पतिकायिकानामपिकापोतलेश्यायाः संभवात्, वनस्पतिकायिकानांच सिद्धेभ्योऽप्यनन्तगुणत्वात्, तेभ्योऽपि नीललेश्या विशेषाधिकाः, प्रभूततराणां नीललेश्यासंभवात्, तेभ्योऽपि कृष्णलेश्याका विशे0, प्रभूततमानां कृष्णलेश्याकत्वत्, तेभ्यः सामान्यतः सलेश्या विशे0 नीललेश्याकादीनामपि तत्र प्रक्षेपात् । / गतं लेश्याद्वारम्, इदानीं सम्यकत्वद्वारमाह -पदं-3-दारं-9:- "सम्यकत्वं" मू. (271) एएसिणं भंते ! जीवाणं सम्मविट्ठीणं मिच्छादिट्ठीणं सम्मामिच्छादिट्ठीणं च कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा जीवा सम्मामिच्छदिट्ठी सम्मदिट्ठी अनंतगुणा मिच्छादिट्ठी अन्ण्त्गुन्ना। वृ. सर्वस्तोकाः सम्यग्मिथ्यादृष्टयः, सम्यग्मिथ्याष्टिपरिणामकालस्यान्तर्मुहूर्तप्रमाणतयाऽतिस्तोकत्वेन तेषां पृच्छासमये स्तोकानामेव लभ्यमानत्वात्, तेभ्यः सम्यग्दृष्टयोऽनन्तगुणाः,सिद्धानामनन्त्वात, तेभ्योऽपिमिथ्याध्ष्टयोऽननतगुणाः, वनस्पतिकायिकानांसिद्धेभ्योऽप्यनन्तगुणत्वात्, तेषां च मिथ्याष्टित्वादिति । / गतं सम्यकत्वद्वारम्, अधुना ज्ञानद्वारमाह -पदं-3-दारं-10:- "ज्ञान" मू. (272) एएसिणं भंते ! जीवाणं आभिनिबोहियनाणीणं सुयनाणीणं ओहिनाणीणं मनपज्जवनाणीणं केवलनाणीण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा गोयमा! सव्वत्थोवाजीवा मनपज्जवनाणी ओहीनाणीअसंखेजगुणा आभिनिबोहियनाणी सुयनाणी दोवि तुल्ला विसेसाहिया केवलनाणी अन्ण्त्गुन्ना। एएसिणं भंते ! जीवाणं मैअनाणीणं सुयान्नाणीणं विभंगणाणीय कयरे कयरेहितो अप्पावाबहुया वातुल्ला वा विसेसाहियावा?, गोयमा! सव्वत्थोवाजीवा विभंगनाणी मैअन्नाणी सुयान्नाणी दोवि तुल्ला अनंतगुणा । एएसिणं भंते ! जीवाणं आभिनिबोहियनाणीणं सुयना ओहिना मनपज्जवनाणीणं केवलनाणीणं मैन्नाणीणं सुयान्नाणीणं विभंगनाणीय य कयरे कयरेहितोअप्पा वा बहुया वातुल्ला वा विसेसाहिया वा?, go0 सव्वत्थोवा जीवामणपजवनाणी ओहिनाणी असंखेजगुणा आभिणि सुयनाणी दोवि तुल्ला विसे0 विभंगनाणी असंखेजगुणा केवलनाणी अनंतगुणा मैअन्नाणी सुयान्नाणी य दोवि तुल्ला अन्ण्त्गुन्ना। वृ. सर्वस्तोका मनःपर्यवज्ञानिनः, संयतानमेवामर्षोषध्यादिऋद्धिप्राप्तानांमनःपर्यवज्ञान।10।101 Page #149 -------------------------------------------------------------------------- ________________ 146 प्रज्ञापनाउपाङ्गसूत्र-1-3/-/10/272 संभवात्, तेभ्योऽसङ्खयेयगुणा अवधिज्ञानिनः, नैरयिकतिर्यक्पश्चेन्द्रियमनुष्यदेवानामप्यवधिज्ञानसंभवात्, तेभ्य आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिकाः, संज्ञितिर्य पञ्चेन्द्रियमनुष्याणामेवावधिज्ञानविकलानामपि केषाञ्चिदाभिनिबोधिकश्रुतज्ञानभावात्, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, "जत्थ मैनाणं तत्थ सुयनाणं जत्थ सुयनाणं तत्थ मैनाणं" इति वचनात्, तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्त्वात् । उक्तं ज्ञानिना मल्पबहुत्वम्, इदानीं तप्रतिपक्षभूतानामज्ञानिनामल्पबहुत्वमाह सर्वस्तोका विभङ्गज्ञानिनः, कतिपयानामेव नैरयिकदेवतिर्यक्पञ्चेन्द्रियमनुष्याणां विभङ्गभावात्, तेभ्योमत्यज्ञानिनः श्रुताज्ञानिनोऽनन्तगुणाः, वनस्पतीनामपिमत्यज्ञानश्रुताज्ञानभावात् तेषां चानन्तत्वात् स्वस्थाने तु परस्परंतुल्याः "जत्थ मैअन्नाणं तत्थ सुयान्नाणं जत्य सुयान्नाणंतत्थमइअन्नाणं" इतिव्च्नात्॥स्म्प्र्त्युभ्येस्साण्ज्ञ्यान्याज्ञ्यानिनाण्स्मुदायेनाल्प्भुत्व्माः सर्वस्तोका मनःपर्यवज्ञानिनः तेभ्योऽसङ्ख्येयगुणा अवधिज्ञानिनः तेभ्य आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिकाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, अत्र भावना प्रागेवोक्ता, तेभ्योऽसङ्खयेयगुणा विभङ्गज्ञानिनः, यस्मात्सुरगतौ निरयगतौ च सम्यग्दृष्टिभ्यो मिथ्यादृष्टयोऽसङ्खयेयगुणाः पठ्यन्ते, देवनैरयिकाश्च सम्यग्दृष्टोऽवधिज्ञानिनो मिथ्यादृष्टो विभङ्गज्ञानिन इत्यसङ्खयेयगुणाः, तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्यो मत्यज्ञानिनः श्रुतज्ञानिनश्चानन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात्, तेषां च मत्यज्ञानिश्रुताज्ञानित्वात्, स्वस्थाने तु द्वयेऽपि प्र्स्प्र्ण्तुल्याः॥ गतं ज्ञानद्वारम्, इदानीं दर्शनद्वारमाह -पदं-3-दारं-11:- "दर्शनं" मू. (273) एएसि णं भंते ! जीवाणं चक्खुदंसणीणं अचक्खुदंसणीणं ओहिदसणीणं केवलदसणीण य कयरे कयरेहितो अप्या वा जाव विसेसाहिया वा?, go0 सव्वत्थोवा जीवा ओहिदंसणी चक्खुदसणी असंखेनगुणा केवलदसणी अनंतगुणा अचक्खुदंसणी अन्ण्त्गुन्ना। .सर्वस्तोका अवधिदर्शनिनः, देवनैरयिकाणां कतिपयानांच संज्ञिपञ्चेन्द्रियतिर्यग्मनुष्याणामवधिदर्शनभावात्, तेभ्यश्चक्षुर्दशनिनोऽसङ्ख्येयगुणाः, सर्वेषां देवनैरयिकगर्भजमनुष्याणां संज्ञितिर्यक्पञ्चेन्द्रियाणां असंज्ञितिर्यक्पञ्चेन्द्रियाणां चतुरिन्द्रियाणां च चक्षुर्दर्शनभावत्, तेभ्यः केवलदर्शनिनोऽनन्तगुणाः, सिद्धानामनन्त्वात्व,तेभ्योऽचक्षुर्दर्शनिनोऽनन्तगुणाः, वनस्पतिकायिकानां सिद्धभ्योऽप्यननत्वात् ॥ गतं दर्शनद्वारम्, अधुना संयतद्वारमाह -पदं-3-दारं-12:- "संयतः" भू. (274) एएसिणं भंते! जीवाणं संयताणं असंयताणं संजयासंजयाणं नोसंजयनोअसंजयनोसंजयासंजयाण य कयरो कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सवत्थोवाजीवा संजया संजया संयताअसंखेजगुणा नोसंयतानोअसंजयानोसंयतासंयता अनंतगुणा असंजया अनंतगुणा ॥ वृ.सर्वस्तोकाः संयताः,उत्कृष्टपदेऽपितेषांकोटीसहस्रपृथकत्वप्रमाणतया लभ्यमानत्वात्, Page #150 -------------------------------------------------------------------------- ________________ पदं-3, उद्देशकः-, द्वारं-12 147 "कोडिसहस्सपुहुत्तं मणुयलोए संजयाणं" इति वचनात्, तेभ्यः संयतासंयताः-देशविरता असङ्खयेयगुणाः,तिर्यक्पञ्चेन्द्रियाणामसङ्ख्ययातानांदेशविरतिसद्मावात्, तेभ्योनोसंयतनोऽसंयतनोसंयासंयता अनन्तगुणाः, प्रतिषेधत्रयवृत्ता हि सिद्धास्ते चानन्ता इति, तेभ्योऽसंयता अनन्तगुणाः,वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् । / गतं संयतद्वारम्, सम्प्रत्युपयोगद्वारमाह -पदं-3-दारं-13:- "उपयोगः" मू. (275) एएसिणंभंते! जीवाणंसागारोवउत्ताणंअनागारोवउत्ताण यकयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसा हिया वा?, गोयमा ! सव्वत्थोवा जीवा अनागारोवउत्ता सागारोवउत्ता स्ण्खेज्गुन्ना। वृ. इहानाकारोपयोगकालः सर्वस्तोकः साकारोपयोगकालस्तु सङ्घयेयगुणः ततो जीवा अप्यनाकारोपयोगोपयुक्ताः सर्वस्तोकाः, पृच्छासमये तेषां स्तोकानामेवावाप्यमानत्वात्, तेभ्यः साकारोपयोगोपयुक्ताः सङ्घयेयगुणाः, साकारोपयोगकालस्य दीर्घतया तेषां पृच्छासमये बहूनां पराप्यमाणत्वात् । / गतमुपयोगद्वारम्, इदानीमाहारद्वारमाह -पदं-3-दारं-14:- "आहार" मू. (276) एएसिणं भंते ! जीवाणं आहारगाणं अनाहारगाण य कयरे कयरेहितो अप्पा वा बहुया वातुल्ला वा विसेसाहियावा?, गोयमा! सव्वत्थोवा जीवा अनाहारगा आहारगा अस्ण्खेज्ज्गुन्ना। वृ. सर्वस्तोका जीवा अनाहारकाः, विग्रहगत्यापनादीनामेवानाहारकत्वात्, उक्त्ण्च्॥1॥ "विग्गहगैमावन्नै केवलिणो समुहया अयोगी य । सिद्धा य अनाहारा सेसा आहारगा जीवा॥" तेभ्यःआहारका असङ्खयेयगुणाः, ननुवनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् तेषां चाहारकतयापि लभ्यमानत्वात् कथमनन्तगुणा न भवन्ति?, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, इहसूक्ष्मनिगोदाः सर्वसङ्ख्ययाप्यसङ्खयेयाः, तत्राप्यन्तर्मुहूर्तसमयराशितुल्याः सूक्ष्मनिगोदाः सर्वकालं विग्रहे वर्तमाना लभ्यन्ते, ततोऽनाहारका अप्यतिबहवः सकलजीवराश्यसङ्ख्येयभागतुल्या इति तेभ्यः आहारका असङ्खयेयगुणा एव नानन्तगुणाः ॥ग्त्माहार्द्वार्म्, इदानीं भाषकद्वारमाह -पदं-3-दारं-15:- "भाषकः" मू. (277) एएसिणंभंते! जीवाणंभासगाणंअभासगाण यकयरे कयरेहितोअप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा भासगा अभासगा अनंतगुणा वृ.सर्वस्तोका भाषकाः-भाषालब्धिसम्पन्नाः, द्वीन्द्रियादीनामेव भाषकत्वात्, अभाषकाभाषालब्धिहीना अनन्तगुणाः, वनस्पतिकायिकानामनन्तत्वात् । / गतं भाषकद्वारं, सम्प्रति परीत्तद्वारमाह -:पदं-3-दारं-16:-"परित्तः" मू. (278) एएसिणं भंते ! जीवाणं परीत्ताणं अपरीत्ताण य नोपरीत्तनोअपरीत्ताण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा Page #151 -------------------------------------------------------------------------- ________________ 148 प्रज्ञापनाउपाङ्गसूत्रं-1-3/-/16/278 परीत्ता नोपरीत्तानोअपरीत्ता अनंतगुणा, अपरीत्ता अन्ण्त्गुन्ना। वृ.इह परीत्ता द्विविधाः-भवपरित्ताः कायपरीताश्च, तत्र भवपरीत्ता येषां किञ्चिदूनोऽपार्धपुद्गलपरावर्त्तमात्रसंसारः, कायपरीत्ताः-प्रत्येकशरीरिणः, तत्रोभयेऽपिपरीत्ताः सर्वस्तोकाः, शुक्लपाक्षिकाणां प्रत्येकशरीररिणांचाशेषजीवापेक्षयाऽस्तिकत्वात्, ततोनोपरीत्तानोअपरीत्ता अनन्तगुणाः, उभयप्रतिषेधवृत्ता हि सिद्धाः ते चानन्ता इति, तेभ्योऽपरीत्ता अनन्तगुणाः, कृष्णपाक्षिकाणां साधारणवनस्पतीनां वा सिद्धेभ्योऽप्यनन्तगुणत्वात् । गतंपरीत्तद्वारं, सम्प्रति पर्याप्तद्वारमाह -पदं-3,-दारं-17:- "पर्याप्तः" मू. (279) एएसि णं भंते ! जीवाणं पज्जत्ताणं अपज्जत्ताणं नोपज्जत्तानोअपज्जत्ताण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा जीवा नोपजत्तानोअपजत्तगा अपजत्तगा अणंतगुणा पजत्तगा स्ण्खिज्ज्गुन्ना। वृ. सर्वस्तोका नोपर्याप्तकनोअपर्याप्तकाः, उभयप्रतिषेधवर्तिनो हि सिद्धाः ते चापर्याप्ताकादिभ्यः सर्वस्तोका इति, तेभ्योऽपर्याप्तकाअनन्तगुणाः,साधारणवनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणाना सर्वकालमपर्याप्तत्वेन लभ्यमानत्वात्, तेभ्यः पर्याप्ताः सङ्खयेयगुणाः, इहसर्वबहवोजीवाः सूक्ष्माः, सूक्ष्माश्चसर्वकालमपर्याप्तेभ्यः पर्याप्ताः सङ्ख्येयगुणा इति सङ्ख्येयगुणा उक्ताः ॥ग्त्ण् पर्याप्तद्वारं, सम्प्रति सूक्ष्मद्वारमाह -पदं-3-दारं- 18:- "सूक्ष्म" मू. (280) एएसि णं भंते ! जीवाणं सुहुमाणं बायराणं नोसुहुमनोबायराणय कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा नोसुहुमानोबायरा बायरा अनंतगुणा सुहुमा अस्ण्खेज्ज्गुन्ना। वृ. सर्वस्तोका जीवा नोसूक्ष्मनोबादराः सिद्धा इत्यर्थः, तेषां सूक्षमजीवराशेर्बादरजीवराशेश्चानन्तभागकल्पत्वात्, तेभ्यो बादराअनन्तगुणाः, बादरनिगोदजीवानां सिद्धेभ्योऽप्यनन्तगुणत्वात्, तेभ्यः सूक्ष्मा असङ्ख्येयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसङ्ख्येयगुणत्वात् ॥ गतं सूक्ष्मद्वारम्, इदानीं संज्ञिद्वारम् ___-पदं-3-दारं-19:- "संज्ञी" मू. (281) एएसिणंभंते! जीवाणंसन्त्रीणं असन्नीणं नोसन्नीनोअसन्त्रीणंकयरे कयरेहितो अप्पा वा बहुया वातुल्ला वा विसेसाहियावा?, गोयमा! सव्वत्थोवा जीवा सन्नी नोसन्नीनोअसन्त्री अनंतगुणा असन्त्री अन्न्न्त्गुन्ना। वृ. सर्वस्तोकाः संज्ञिनः, समनस्कानामेव संज्ञित्वात्, तेभ्यो नोसंज्ञिनोनोअसंज्ञिनः अनन्तगुणाः, उभयप्रतिषेधवृत्ता हि सिद्धाः तेचसंज्ञिभ्योऽनन्तगुणा एवेति, तेभ्योऽसंज्ञिनोऽनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् । / गतं संज्ञिद्वारम्, इदानीं भवसिद्धिकद्वारमाह . -पदं-3-दारं-20:- "भवः" मू. (282) एएसिणंभंते! जीवाणंभवसिद्धियाणं अभवसिद्धियाणं नोभवसिद्धियानो Page #152 -------------------------------------------------------------------------- ________________ पदं-3, उद्देशकः-, द्वारं-20 149 अभवसिद्धियाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा अभवसिद्धिया नोभवसिद्धियानोअभवसिद्धिया अनंतगुणा भवसिद्धिया अन्ण्त्गुन्ना। वृ. सर्वस्तोका अभवसिद्धिकाः-अभव्याः, जघन्ययुक्तानन्तकपरिमाणत्वात्, उक्तं चानुयोगद्वारेषु-"उक्कोसएपरित्तानंतए रूवपक्खित्तेजहन्नयंजुत्तानंतयंहोइ, अभवसिद्धियावि tattiyAceve"ti, तेभ्यो नोभवसिद्धिकनोअभवसिद्धिका अनन्तगुणाः, यत उभयप्रतिषेधवृत्तयः सिद्धाःतेचाजधन्योत्कृष्टयुक्तानन्तकपरिमाणा इत्यनन्तगुणाः, तेभ्योऽपिभवसिद्धिकाअनन्तगुणाः यतो भव्यनिगोदस्यैकस्यानन्तभागकल्पाः सिद्धाः भव्यजीवराशिनिगोदाश्चसङ्खयेया लोके इति। गतं भवसिद्धिकद्वारं, साम्प्रतमस्तिकायद्वारमाह -पदं-3-दारं-21:- "अस्तिकायः" / मू. (283) एएसि णं भंते ! धम्मस्थिकायाधम्मत्थिकायआगासस्थिकायजीवत्थिकायपोग्गलत्थिकायाद्धासमयाणं दव्वट्ठयाए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! धम्मत्थिकाए अधम्मत्थिकाए आगासस्थिकाए एएणं तिन्निएवि तुल्ला दब्वट्ठयाए सव्वत्थोवा, जीवस्थिकाएदब्वट्ठाएअनंतगुणे, पोग्गलत्थिकाएदव्वट्ठाए अनंतगुणे, अद्धासमए दव्वट्ठयाए अनंतगुणे । एएसि णं भंते ! धम्मत्थिकायाधम्मस्थिकायआगासस्थिकायजीवत्थिकायपोग्गलस्थिकाय-अद्धासमयाणं पएसट्टयाए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! धम्मत्थिकाए अधम्मस्थिकाए एएणंदोवि तुल्ला पएसट्टयाए सव्वत्थोवा, जीवत्थिकाए पएसट्टयाए अनंतगुणे, पोग्गलस्थिकाए पएसट्टयाए अनंतगुणे, अद्धासमए पएसट्टयाए अनंतगुणे, आगासस्थिकाए पएसट्टयाए अन्ण्त्गुन्ने। एएयस्स णं भंते ! धम्मत्थिकायस्स दव्वट्ठपएसट्टयाए कयरे कयरेहितो अप्पाबा बहुया वातुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवे एगेधम्मत्थिकाए दवट्ठयाएसेचेवपएसट्टयाए असंखेनगुणे । एयस्सणं भंते ! अधम्मत्थिकायस्स दव्वट्ठपएसट्टयाए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवे एगे अधम्मत्थिकाए दवट्ठाए से चेव पएसट्टयाए अस्ण्खेज्गुन्ने। एयस्सणंभंते ! आगासत्यिकायस्स दबट्ठपएसट्टयाएकयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवे एगे आगासस्थिकाए दव्वट्ठयाए से चेव पएसट्टयाए अणनतगुणे । एयस्सणं भंते! जीवत्थिकायस्स दबट्ठपएसठ्ठयाए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवे जीवत्थिकाए व्वट्ठयाए से चेव पएसट्टयाए असंखेजगुणे, एयस्सणं भंते? पोग्गलत्थिकायस्स दव्वट्ठपएसट्टयाए कयरे कयरेहितो अप्पा वा जाव विसेसाहियावा?, गोयमा! सव्वत्थोवे पोग्गलत्थिकाएदव्वट्ठयाएते चेव पएसट्टयाए असंखेजगुणे अद्धासमये न पुच्छिज्जइ पएसाभावा । एएसिणं भंते! धम्मत्थिकायाधम्मत्थिकायआगासत्थिकायजीवत्थिकायपोग्गलत्थिकायाद्धासमयाणं दव्वट्ठपएसट्टयाए य कयरे कयरेहिंतो जाव विसेसाहिया वा?, गोयमा ! धम्मस्थिकाए अधम्मत्थिकाए आगासत्थिकाए एए तिन्निवलि तुल्ला Page #153 -------------------------------------------------------------------------- ________________ 150 प्रज्ञापनाउपाङ्गसूत्र-1-3/-/21/283 दव्वठ्ठयाए सव्वत्थोवा, धम्मत्थिकाए अधम्मत्थिकाए य एएसि णं दोनिवि तुल्ला पएसट्टयाए असंखेजगुणा, जीवत्थिकाएदवट्ठयाएअणंतगुणे से चेव पएसट्टयाए असंखेजगुणे, पोग्गलस्थिकाए दव्वट्ठयाए अमंतगुणे से चेव पएसट्टयाए असंखेजगुणे, अद्धासमए दवट्ठपएसट्टयाएअणंतगुणे, आगासस्थिकाए पएसट्टयाए अन्ण्त्गुन्ने। वृ. धर्मास्तिकायोऽधर्मास्तिकाय आकाशा एते त्रयोऽपि द्रव्यार्थतया-द्रव्यमेवार्थो द्रव्यार्थः तस्य भावो द्रव्यार्थता तया द्रव्यरूपतया इत्यर्थः तुल्याः-समानानन्तः, प्रत्येकमेकसङ्ख्याकत्वात्, अत एव सर्वस्तोकाः,तेभ्यो जीवास्तिकायो द्रव्यार्थतया अन्तगुणाः, जीवानां प्रत्येक द्रव्यत्वात् तेषां च जीवास्तिकाये अनन्तत्वात्, तस्मादपि पुद्गलास्तिकायो द्रव्यार्थतयाऽनन्तगुणः, कथमिति चेत्, उच्यते, इह परमाणुद्विप्रदेशकादीनि पृथक्पृथक्द्रव्याणि, तानिच सामान्यतस्त्रिधा, तद्यथा-प्रयोगपरिणतानि मिश्रपरिणतानि विश्रसापरिणतानिच, तत्र प्रयोगपरिणतान्यपि तावज्जीवेभ्योऽनन्तगुणानि, एकैकस्य जीवस्यानन्तैः प्रत्येकं ज्ञानावरणीयदर्शनावरणीयादिकर्मपुद्गलस्कन्धैरावेष्टितत्वात्, किं पुनः शेषाणि ?, ततः प्रयोगपरिणतेभ्यो मिश्रपरिणतान्यनन्तगुणानि, तेभ्यो विश्रसापरिणतान्यनन्तगुणानि, तथाचोक्तंप्रज्ञप्ती-"सव्वत्थोवा पुग्गला पयोगपरिणया मीसपरिणया अनंतगुणा वीससापरिणया अनंतगुणा" इति, ततो भवति जीवास्तिकायात् पुद्गलास्तिकायो द्रव्यार्थतयाऽनन्तगुणः, तस्मादप्यद्धासमयोद्रव्यार्थतयाऽनन्तगुणः, कथमितिचेत्, उच्यते, इहैकस्यैवपरमाणोरनागते काले तत्र द्विप्रदेशिकत्रिप्रदेशकयावत्दशप्रदेशिकसङ्ख्यातप्रदेशिकासङ्ख्यातप्रदेशिकानन्तप्रदेशिकस्कन्धान्तःपरिणामितया अनन्ता भाविनःसंयोगा पृथक्पृथक्कालाः केवलवेदसोपलब्धाः, यथा चैकस्य परमाणोस्तथा सर्वेषां प्रत्येकं द्विप्रदेशादिस्कन्धानां चानन्ताः संयोगाः पुरस्कृताः पृथक्पृथक्काला उपलब्धाः, सर्वेषामपि मनुष्यलोकक्षेत्रान्तर्वर्तितया परिणाम संभवात्, तथा क्षेत्कतोऽप्ययं परमाणुरमुष्मिन्नाकाशप्रदेशे अमुष्मिन् कालेऽवगाहिष्यते इत्येवमनन्ता एकस्य परमाणो विनः संयोगाः, यथैकस्य परमाणोस्तथा सर्वेषां परमाणूनां, तथा द्विप्रदेशकादीनामपि स्कन्धानामनन्तप्रदेशस्कन्धपर्यन्तानांप्रत्येकंतत्तदेकप्रदेशाधवगाहभेदतो भिन्नभिन्नकालाअनन्ता भाविनः संयोगाः, तथा कालतोऽप्ययं परमाणुरमुष्मिन्नाकाशप्रदेशे एकसमयस्थितिको द्विसमयस्थितिक इत्येवमेकस्यापि परमाणोरेकस्मिन्नाकाशप्रदेशेऽसङ्खयेया भाविनः संयोगाः एवं सर्वेष्वपि आकाशप्रदेशेषु प्रत्येकमसङ्खयेया भाविनः संयोगाः ततो भूयो भूयस्तेष्वाकाशप्रदेशेषु परावृत्ती कालस्यानन्तत्वादनन्ताः कालतो भाविनः संयोगाः, यथाचैकस्य परमाणोस्तथासर्वेषांपरमाणूनां सर्वेषांच प्रत्येकंद्विप्रदेशिकादीनांस्कन्धानां, तथा भावतोऽप्ययं परमाणुरमुष्मिन्काले एकगुणकालकोभवतीत्येवमेकस्यापिपरमाणोभिन्नभिन्नकाला अनन्ताः संयोगाः, यथा चैकस्य परमाणोस्तथा सर्वेषांपरमाणूनां सर्वेषांच द्विप्रदेशिकादीनां स्कन्धानां पृथक् पृथक् अनन्ता भावतः पुरस्कृतसंयोगाः, तदेवमेकस्यापि परमाणोर्द्रव्यक्षेत्रकालभावविशेषसम्बन्धवशादनन्ता भाविनः समया उपलब्धा;, यथैकस्य परमाणोस्तथा सर्वेषां परमाणूनां सर्वेषांच प्रत्येकंद्विप्रदेशिका(दी)नांस्कन्धानां, नचैतत्परकिणामिकालवस्तव्यतिरेके परिणामिपुद्गलास्तिकायादिव्यतिरेकेचोपपद्यते, ततः सर्वमिदं तात्त्विकमवसेयं, उक्तंच Page #154 -------------------------------------------------------------------------- ________________ पदं - 3, उद्देशक:-, द्वारं - 21 119 11 151 "संयोगपुरस्कारश्च नाम भाविनि हि युज्यते काले । न हि संयोगपुरस्कारो ह्यसतां केषांचिदुपपन्नः ॥ " इति, यथा च सर्वेषां परमाणूनां सर्वेषां च द्विप्रदेशिकादीनां स्कन्धानां प्रत्येकं द्रव्य क्षेत्रकालभावविशेषसम्बन्धवशादनन्ता भाविनोऽद्धासमयाः तथा अतीता अपीति सिद्धः पुद्गलास्तिकायदनन्तगुणोऽद्धासमयो द्रव्यार्थतयेति । उक्तं द्रव्यार्थतया परस्परमल्पबहुत्वम्, इदानीमेतेषामेव प्रदेशार्थतया तदाह धर्म्मास्तिकायोऽधर्म्मास्तिकाय एतौ द्वावपि परस्परं प्रदेशार्थतया तुल्यौ, उभयोरपि लोकाकाशप्रदेशपरिमाणप्रदेशत्वात्, शेषास्तिकायाद्धासमयापेक्षया च सर्वस्तोकौ, ततो जीवास्तिकायः प्रदेशार्थतया अनन्तगुणः, जीवास्तिकाये जीवानामनन्तत्वात् एकैकस्य च जीवस्य लोकाकाशप्रदेशपरिमाणप्रदेशत्वात् तस्मादपि पुद्गलास्तिकायः प्रदेशार्थतयाऽनन्तगुणः, कथमिति चेत्, उच्यते, इह कर्मस्कन्धप्रदेशा अपि तावत् सर्वजीवप्रदेशेभ्योऽनन्तगुणाः, एकैकस्य जीवप्रदेशस्यानन्तानन्तैः कर्मपरमाणुभिरावेष्टितपरिवेष्टितत्वात् किं पुनः सकलपुद्गलास्तिकायप्रदेशाः ?, ततो भवति जीवास्तिकायात् पुद्गलास्तिकायः प्रदेशार्थतयाऽनन्तगुणः, तस्मादप्यद्धासमयः प्रदेशार्थतयाऽनन्तगुणः, एकैकस्य पुद्गलास्तिकायप्रदेशस्य प्रागुक्तक्रमेण तत्तद्रव्यक्षेत्रकालभावविशेषसम्बन्धबा वतोऽनन्तानामतीताद्धासमयानामनन्तानामनागतसमयानां भावात्, तस्मादाकाशास्तिकायः प्रदेशार्थतयाऽनन्तगुणाः, अलोकस्य सर्वतोऽप्यनन्तताभावात् ॥ गतं प्रदेशार्थतयाऽल्पबहुत्वम्, इदानीं प्रत्येकं द्रव्यार्थप्रदेशार्थतयाऽल्पबहुत्वमाह सर्वस्तोको धम्र्मास्तिकायो द्रव्यार्थतया, एकत्वात्, प्रदेशार्थतयाऽसङ्घयेयगुणः, लोकाकाशप्रदेशपरिमाणप्रदेशात्मकत्वात् एवमधम्र्म्मास्तिकायसूत्रमपि भावनीयम्, आकाशास्तिकायो द्रव्यार्थतया सर्वस्तोकः, एकत्वात्, प्रदेशार्थतयाऽनन्तगुणः, अपरिमितत्वात्, जीवास्तिकायो द्रव्यार्थतया सर्वस्तोकाः, प्रदेशार्थतयाऽसङ्घयेयगुणः, प्रतिजीवं लोकाकाशप्रदेशपरिमाणप्रदेशभावात्, तथा सर्वस्तोकः पुद्गलास्तिकायो द्रव्यार्थतया, द्रव्याणां सर्वत्रापि स्तोकत्वात्, स एव पुद्गलास्तिकायस्तत्तद्रव्यापेक्षया प्रदेशार्थतया चिन्त्यमानोऽसङ्घयेयगुणः, ननु बहवः खलु जगत्यनन्तप्रदेशका अपि स्कन्धा विद्यन्ते ततोऽनन्तगुणाः कस्मान्न संभवन्ति ?, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, इह हि खल्पा अनन्तप्रदेशकाः स्कन्धाः परमाण्वादयस्त्वतिबहवः, तथा च वक्ष्यति सूत्रम् - "सव्वत्थोवा अनंतपएसिया खंधा दव्वट्टयाए, परमाणुपोग्गला दव्वट्टयाए अनंतगुणा, संखेज्जपएसिया खंधा दव्वट्टयाए संखेज्जगुणा, असंखेज्जपएसिया खंधा दव्वट्टयाए असंखेज्जगुणा" इति, ततो यदा सर्व एव पुद्दलास्तिकायः प्रदेशार्थतया चिन्त्यते तदाऽनन्दप्रदेशकानां स्कन्धानामतिस्तोकत्वात् परमाणूनां चातिबहुत्वात् तेषा च पृथक् पृथक् द्रव्यत्वात् असङ्ख्येयप्रदेशकानां च स्कन्धानां परमाण्वपेक्षयाऽसङ्घयेयगुणत्वादसङ्घयेयगुण एवोपपद्यते नानन्तगुण इत्यर्थः, 'अद्धासमए न पुच्छिज्जइ' इति, अद्धासमयो द्रव्यार्थप्रदेशार्थतया न पृच्छयते, कुतः ? इत्याह-प्रदेशाभावात्, आह-कोऽयमद्धासमयानां द्रव्यार्थतानियमो ?, यावता प्रदेशार्थताऽपि तेषां विद्यते एव, तथाहि - यथाऽनन्तानां परमाणूनां समुदायः स्कन्धो भण्यते स च द्रव्यं Page #155 -------------------------------------------------------------------------- ________________ 152 प्रज्ञापनाउपाङ्गसूत्रं-1-3/-/21/283 तदवयवाश्च प्रदेशाः तथेहापि सकलः कालो द्रव्यं तदवयवाश्च समयाः प्रदेशा इति, तदयुक्तं, दृष्टान्तदाआन्तिकवैषम्यात्, परमाणूनां समुदायः तदा स्कन्धो भवति यदा ते परस्परसापेक्षतया परिणमन्ते, परस्परनिरपेक्षणांकेवलपरमैणूनामिव स्कन्धत्वायोगात्, अद्धासमयास्तुपरस्परनिरपेक्षा एव, वर्तमानसमयभावे पूर्वापरसमययोरभावात्, ततो न स्कन्धत्वपरिणामः, तद्मावाच्च नाद्धासमयाः प्रदेशाः, किंतु पृथग् द्रव्याण्येवेति । / सम्प्रत्यमीषां धर्मास्तिकायादीनां सर्वेषां युगपत् द्रव्यार्थप्रदेशार्थतयाऽल्पबहुत्वमाह धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकाय एते त्रयोऽपि द्रव्यार्थतया तुल्याः सर्वस्तोकाश्च, प्रत्येकमेकसङ्ख्याकत्वात्, तेभ्यो धर्मास्तिकायोऽधर्मास्तिकाय एतौद्वावपि प्रदेशार्थतयाऽसङ्घयेयगुणी, स्वस्थाने तु परस्परं तुल्यौ, ताभ्यां जीवास्तिकायो द्रव्यार्थतयाऽनन्तगुणः, अनन्तानां जीवद्रव्याणां भावात्, स एव जीवास्तिकायः प्रदेशार्थतयाऽसङ्खयेगुणः, प्रतिजीवमसङ्घयेयानांप्रदेशानांभावात्, तस्मादपि प्रदेशार्थतयाजीवास्तिकायात्पुद्गलास्तिकायोद्रव्यार्थतयाऽनन्तगुणः, प्रतिजीवप्रदेशं ज्ञानावरणीयादिकर्मपुद्गलस्कन्धानामप्यनन्तानां भावात्, स एव पुद्गलास्तिकायः प्रदेशार्थतयाऽसङ्ख्येयगुणः, अत्र भावना प्रागिव, तस्मादपि प्रदेशार्थतया पुद्गलास्तिकायात् अद्धासमयो द्रव्यार्थप्रदेशार्थतयाऽनन्तगुणः, अत्रापि भावना प्रागिव, तस्मादप्याकाशास्तिकायः प्रदेशार्थतया अनन्तगुणः, सर्वास्वपि दिक्षु तस्यान्ताभावात्, अद्धासमयस्य च मनुष्यक्षेत्रमात्रभावात् ॥ गतमस्तिकायद्वारम्, इदानीं चरमद्वारमाह -पदं--3-दारं-22:- "चरम" मू. (284) एएसिणं भंते ! जीवाणं चरिमाणं अचरिमाण य कयरे कयरेहितो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा अचरिमा चरिमा अन्ण्त्गुन्ना। वृ.इह येषा चरमो भवः संभवी योग्यतयाऽपितेचरमा उच्यन्ते, ते चार्थात् भव्याः, इतरे अचरमा-अभव्याः सिद्धाश्च, उभयेषामपिचरमभवाभावात्, तत्र स्तोका अचरमाः, अभव्यानां सिद्धाना च समुदितानामप्यजघन्योत्कृष्टयुक्तानन्तकपरिमाणत्वात्, तेभ्योऽनन्तगुणाश्चरमाः, अजधन्योत्कृष्टानन्तानन्तकपरिमाणत्वात् ॥ग्त्ण् चरमद्वारम्, अधुना जीवद्वारमाह __ -:पदं-3-दारं-23:- "जीवः" मू. (285) एएसिणंभंते! जीवाणं पोग्गलाणं अद्धासमयाणंसव्वदव्वाणं सव्वपएसाणं सव्वपज्जवाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा पोग्गला अनंतगुणा अद्धासमया अनंतगुणा सव्वदव्वा विसेसाहिया सव्वपएसा अनंतगुणा सव्वपजवा अनंतगुणा । दार्ण्। वृ. सर्वस्तोका जीवाः, तेभ्यः पुद्गला अनन्तगुणाः, तेभ्योऽद्धासमया अनन्तगुणाः, अत्र भावना प्रागेव कृता, तेभ्योऽद्धासमयेभ्यः सर्वद्रव्याणि विशेषाधिकानि, कथमिति चेत्, उच्यते,इहयेऽनन्तरमद्धासमयाः पुद्गलेभ्योऽनन्तगुणा उक्तास्तेप्रत्येकंद्रव्याणिततोद्रव्यचिन्तायां तेऽपिपरिगृह्यन्तेतेषुचमध्येसर्वजीवद्रव्याणिसर्वपुद्गलद्रव्याणिधर्माधर्माकाशास्तिकायद्रव्याणि चप्रक्षिप्यन्तेतानिचसमुदितान्यप्यद्धासमयानामनन्तभागकल्पानीतितेषुप्रक्षिप्तेष्वपिमनागधिकत्वं जातं इत्यद्धासमयेभ्यः सर्वद्रव्याणि विशेषाधिकानि, तेभ्यः सर्वप्रदेशा अनन्तगुणाः, Page #156 -------------------------------------------------------------------------- ________________ 153 पदं-3, उद्देशकः-, द्वारं-23 आकाशानन्तत्वात्, तेभ्यः सर्वपर्यवाअनन्तगुणाः, एकैकस्मिन्नाकाशप्रदेशेऽनन्तानामगुरुलघुपर्यायाणां भावात् । / गतं जीवद्वारम्, अधुना क्षेत्रद्वारमाह - पदं-3- दारं- 24:- "क्षेत्रं" मू. (286) खेत्ताणुवाएणं सव्वत्थोवा जीवा उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखेजगुणा तेलुक्के असंखेनगुणा उड्डलोए असंखेनगुणा अहोलोए विसेसाहिया। __vR. क्षेत्रस्यानुपातः-अनुसारः क्षेत्रानुपातः तेन चिन्त्यमानाजीवाः सर्वस्तोका ऊर्ध्वलोकतिर्यग्लोके, इह ऊर्ध्वलोकस्य यदधस्तनमाकाशप्रदेशप्रतरं यच्च तिर्यग्यलोकस्य सर्वोपरितनमाकाशप्रदेशप्रतरमेष ऊर्ध्वलोकतिर्यग्लोकः, तथाप्रवचनप्रसिद्धः, इयमत्र भावना-इह सामास्त्येन चतुदर्शरज्ज्वात्मको लोकः, स च त्रिधा भिद्यते, तद्यथा-ऊर्ध्वलोकः तिर्यग्लोकोऽधोलोकश्च, रुचकाचैतेषां विभागः, तथाहि-रुचकस्याधस्तानवयोजनशतानिरुचकस्योपरिष्टान्नवयोजनशतानितिर्यग्लोकः, तस्य च तिर्यग्लोकस्याधस्तादधोलोकः उपरिष्टादूर्ध्वलोकः, देशोनसप्तरज्जुप्रमाण ऊर्ध्वलोकः समधिकसप्तरज्जुप्रमाणौऽधोलोकः मध्येऽष्टादशयोजनशतोच्छ्रयस्तिर्यग्लोकः, तत्र रुचकसमाद्भूतलभागानवयोजनशतानि गत्वा यज्योतिश्चकस्योपरितनं तिर्यग्लोकसम्बन्धिन एकप्रादेशिकामाकाशप्रतरं तत्तिर्यग्लोकप्रतरं तस्य चोपरि यदेकप्रादेशिकमाकाशप्रतरं तदूर्ध्वलोकप्रतरंतेद्वेअपूर्द्धलोकतिर्यग्लोक इतिव्यवहियते, तथाअनादिप्रवचनपरिभाषाप्रसिद्धेः, तत्र वर्तमानाः जीवाः सर्वस्तोकाः, कथमिति चेत्, उच्यते, इह ये ऊर्द्धलोकात्तिर्यग्लोके तिर्यग्लोकादूर्ध्वलोके (च) समुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्ति ये च तत्रस्था एव केचन तयतरद्वयाध्यासिनो वर्तन्ते ते किल विवक्षिते प्रतरद्वये वर्तन्ते, नान्ये, ये पुनरूश्2अलोकादधोलोके समुत्पद्यमानास्तत्प्रतरद्वयं स्पृशन्ति ते न गण्यन्ते, तेषां सूत्रान्तरविषयत्वात्, ततः स्तोका एवाधिकृतप्रतरद्वयवर्त्तिनोजीवाः, ननूश्2अलोकगतानामपि सर्वजीवानामसङ्खयेयो भागोऽनवरतं म्रियमाणोऽवाप्यते, तेच तिर्यग्लोके समुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्तीति कथमधिकृतप्रतरद्वयसंस्पर्शिनः स्तोकाः?, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, तथाहि-यद्यपि नामोर्द्धलोकगतानां सर्वजीवानामसङ्खयेयो भागोऽनवरतं म्रियमाणोऽवाप्यतेतथापिनतेसर्वएव तिर्यग्लोकेसमुत्पद्यन्ते, प्रभूततराणामधोलोके ऊर्ध्वलोकेच समुत्पादात्, ततोऽधिकृतप्रतरद्वयवर्त्तिनः सर्वस्तोका एव, तेभ्योऽधोलोकतिर्यग्लोके विशेषाधिकाः, इह यदधोलोकस्योपरितनमेकप्रमादेशिकमाकाशप्रदेशप्रतरं यच्च तिर्यग्लोकस्य सर्वाधस्तनमेकप्रादेशिकमाकाशप्रदेशप्रतरमेतद्दवयमप्यधोलोकतिर्यग्लोक इत्युच्यते, तथाप्रवचनप्रसिद्धः, तत्र ये विग्रहगत्या तत्रस्थतया वा वर्तन्तेते विशेषाधिकाः, कथमिति चेत्, उच्यते, इह येऽधोलोकात्तिर्यग्लोके तिर्यग्लोकाद्वाऽधोलोके ईलिकागत्या समुत्पद्यमाना अधिकृतप्रतरद्वयं स्पृशन्ति ये च तत्रस्था एव केचन तत्प्रतरद्वयमध्यासीना वर्तन्ते ते विवक्षितप्रतरद्वयवर्तिनो, ये पुनरघोलोकादूर्ध्वलोके समुत्पद्यमानास्तत्प्रतरद्वयं स्पृशन्ति ते न परिगृह्यन्ते, तेषां सूत्रान्तरविषयत्वात्, केवलमूर्ध्वलोकादधोलोके विशषाधिका इत्यधोलोकात्तिर्यग्लोके समुत्पद्यमानाऊलोकापेक्षया Page #157 -------------------------------------------------------------------------- ________________ 154 प्रज्ञापनाउपाङ्गसूत्र-1-3/-/24/286 विशेषाधिका अवाप्यन्ते ततो विशेषाधिकाः, -तेभ्यस्तिर्यग्लोकवर्तिनोऽसङ्ख्येयगुणाः, उक्तक्षेत्रद्विका त्तिर्यग्लोकक्षेत्रस्यासङ्खयेयगुणत्वात्, तेभ्यस्त्रैलोक्ये-त्रिलोकसंस्पर्शिनोऽसङ्खयेयगुणाः, इह ये केवले ऊर्ध्वलोकेऽधोलोके तिर्यग्लोके वा वर्त्तन्ते ये च विग्रहगत्या ऊर्ध्वलोकतिर्यग्लोकी स्पृशन्ति ते न गण्यन्ते, किं तु ये विग्रहगत्यापन्नास्त्रीपि लोकान्स्पृशन्तिते परिग्राह्याः, सूत्रस्य विशेषविषयत्वात्, तेचतिर्यग्लोकवर्तिभ्योऽसङ्खयेयगुणा एव, कथमिति चेत्, उच्यते, इह बहवः प्रतिसमयमूर्ध्वलोकेऽधोलोके चसूक्ष्मनिगोदा उद्धर्तन्ते, यतुतिर्यग्लोकवर्तिनः सूक्ष्मनिगोदा udvartantearthAdadholokeva'loke वाकेचित्तस्मिन्नेववातिर्यग्लोकेसमुत्पद्यन्तेततोन तेलोकत्रयसंस्पर्शिनैतिनाधिकृतसूत्रविषयाः, tanova'lokAdholokagatAnAM सूक्ष्मनिगोदानामुद्वर्तमानानां मध्ये केचित् स्वस्थाने एवोकोलोकेऽधोलोके वा समुत्पद्यन्ते केचित्तिर्यग्लोके, तेभ्योऽसङ्खयेयगुणा अधोलोकगता ऊर्ध्वलोके ऊर्ध्वलोकगता अधोलोके समुत्पद्यन्ते, ते च तथोत्पद्यमानास्त्रीनपि लोकान् स्पृशन्तीत्यसङ्खयेयगुणाः, कथं पुनरेतदवसीयते यदुत एवंप्रमाणा बहवोजीवाः सदा विग्रहगत्यापनाः लभ्यन्ते इति चेत् ?, उच्यते, युक्तिवशात्, तथाहि-प्रागुक्तमिदमत्रैव सूत्रं पर्याप्तद्वारे-"सव्वत्थोवा जीवा नोपज्जत्तानोअपज्जत्ता अपज्जत्ता अनंतगुणा पञ्जत्ता संखेनगुणा" इति, त एवं नामापर्याप्ता बहवः येनैतेभ्यः पर्याप्ताः सङ्खयेयगुणा एवनासङ्खयेयगुणा नाप्यनन्तगुणाः,तेचापर्याप्ता बहवोऽनन्तरगती वर्तमाना लभ्यन्ते इति, तेभ्यो ऊर्ध्वलोके-ऊर्ध्वलोकावस्थिता असङ्खयेयगुणाः, उपपातक्षेत्रस्यातिबहुत्वात्, असङ्खयेयानाय भागानामुद्वर्तनायाश्च संभवात्, तेभ्यो' धोलोकेअधोलोकवर्तिनो विशे0 ऊर्ध्वलोकक्षेत्रादधोलोकक्षेत्रस्य विशे0 / तदेवं सामान्यतो जीवानां क्षेत्रानुपातेनाल्पबहुत्वमुक्तम्, इदानींचतुर्गतिदण्डकक्रमेण तदभिधित्सुःप्रथमतोनैरयिकाणमाह मू. (287) खेत्ताणुवाएणंसव्वत्थोवा नेरइया तेलोक्के अहोलोयतिरियलोए असंखेजगुणा, अहोलोए असंखेजगुणा । / खेत्ताणुवाएणं सव्वत्थोवा तिरिक्खजोणिया उड्डलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखेज्जगुणा तेलोक्के असंखेजगुणा उड्डलोए असंखेजगुणा अद्दोलोए विसेसाहिया|खेत्तान्नुवाएन्न्ण्स्व्व्त्थोवाओतिरिक्ख्जोन्निन्नीओ उड्डलोए उड्डलोयतिरियलोए असंखेजगुणाओ तेलोक्के संखेजगुणाओअहोलोयतिरियलोए संखेजगुणाओ अहोलोए संखेजगुणाओ तिरियलोए स्ण्खेज्गुन्नाओ॥ खेत्ताणुवाएणं सव्वत्थोवा मणुस्सा तेलोक्के उड्डलोयतिरियलोए असंखेजगुणा अहोलोयतिरियलोए संखेजगुणा उड्डलोए संखेनगुणाअहोलोए संकेजगुणा तिरियलोए संखेनगुणा खेत्ताणुवाएणंसव्वत्थोवा मणुस्सीओतेलोक्केउडलोयतिरियलोएसंखेजगुणाओअहोलोयतिरियलोए संखेजगुणाओ उड्डलोए संखेज्जगुणाओ अहोलोए संखेज्जगुणाओ तिरियलोए स्ण्खेज्गुन्नाओ॥ खेताणुवाएणंसव्वत्थोवा देवाउडलोए उड्डलोयतिरियलोए असंखेज्जगुणा तेलोकेसंखेज्जगुणा अहोलोयिरियलोए संखेज्जगुणा अहोलोए संखेनगुणा तिरियलोए संखेज्जगुणा । खेत्ताणुवाएणं सव्वत्थोवाओ देवीओ उड्डलोए उडलोयतिरियलोए असंखेज्जगुणाओ तेलोक्के संखेनगुणाओ अहोलोयतिरियलोए संखेजगुणाओ अहोलोए संखेज्जगुणाओ तिरियलोए स्ण्खेज्गुन्नाओ। Page #158 -------------------------------------------------------------------------- ________________ पदं - 3, उद्देशक:-, द्वारं - 24 155 वृ. 'क्षेत्रानुपातेन' क्षेत्रानुसारेण नैरयिकाश्चिन्त्यमानाः सर्वस्तोकास्त्रैलोक्ये - लोकत्र - यसंस्पर्शिनः, कथं लोकत्रयसंस्परिश्नो नैयिकाः कथं वा ते सर्वस्तोकाः इति चेत् ?, उच्यते, इह ये मेरुशिखरे अञ्जनदधिमुखपर्वतशिखरादिषु वा वापीषु वर्त्तमाना मत्स्यादयो नरकेषूत्पित्सव ईलिकागत्या प्रदेशान् विक्षिपन्ति ते किल त्रैलोक्यमपि स्पृशन्ति नारकव्यपदेशं च लभन्ते तत्कालमेव नरकेषूत्त्पत्तेर्नाकायुष्कप्रतिसंवेदनात्, ते चेत्थंभूताः कतिपये इति सर्वस्तोकाः, अन्ये तु व्याचक्षते - नारका एव यथोक्तवापीषु तिर्यक्पञ्चेन्द्रियतयोत्पद्यमानाः समुद्घातवशतो विक्षिप्तनिजात्मप्रदेशदण्डाः परिगृह्यन्ते, ते हि किल तदा नारका एव निर्विवादं, तदायुष्कप्रतिसंवेदनात् त्रैलोक्यसंस्पर्शिनश्च यथोक्तवापीर्यावदात्मप्रदेशदण्डस्व विक्षिप्तत्वादिति, तेभ्यो ऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसञ्जञप्रागुक्तप्रतरद्वयस्य संस्पर्शिनोऽसङ्घयेयगुणाः, यतो बहवोऽसङ्घयेयेषु द्वीपसमुद्रेषु पञ्चेन्द्रियतिर्यग्योनिका नरकेषूत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति ततो भवन्ति पूर्वोक्तेभ्योऽसङ्ख्येयगुणाः, क्षेत्रस्यासङ्ख्यातगुणत्वात्, मन्दरादिक्षेत्रादसङ्घयेयद्वीपसमुद्रात्मकं क्षेत्रमसङ्ख्येयगुणमित्यतो भवन्त्यसङ्घयेयगुणाः, अन्ये त्वभिदधति-नारका एवासङ्घयेयेषु द्वीपसमुद्रेषु तिर्यक्पञ्चेन्द्रियतयोत्पद्यमाना मारणान्तिकसमुद्घातेन विक्षिप्तनिजात्मप्रदेशदण्डा द्रष्टव्याः, ते हि नार कायुः प्रतिसंवेदनान्नारका उद्वर्त्तमाना अपि असङ्घयेया; प्राप्यन्ते इति प्रागुक्तेभ्योऽसङ्घयेयगुणाः, तेभ्योऽधोलोकेऽसङ्घयेयगुणाः, तस्य तेषां स्वस्थानत्वात् । उक्तं नारकगतिमधिकृत्य क्षेत्रानुपातेनाल्पबहुत्वम्, इदानीं तिर्यग्गतिमधिकृत्याह इदं सर्वमपि सामान्यतो जीवसूत्रमिव भावनीयं, तदपि तिरश्च एव सूक्ष्मनिगोदानधिकृत्य भावितम्, अधुना तिर्यग्योनिकस्त्रीविषयमल्पबहुत्वमाह- क्षेत्रानुपातेन तिर्यग्योनिकस्त्रियश्चिन्त्य मानाः सर्वस्तोकाः ऊर्ध्वलोके, इह मन्दराद्रिवापीप्रभृतिष्वपि हि पञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियो भवन्ति, ताश्च क्षेत्रस्याल्पत्वात् सर्वस्तोकाः, ताभ्य ऊर्ध्वलोकतिर्यग्लोके - ऊर्ध्वलोकतिर्यग्लोकसंज्ञे प्रतरद्वये वर्त्तमानाः असङ्खयेयगुणाः, कथमिति चेत् ?, उच्यते, यावत्सहस्रादेवलोकस्तावद्देवा अपि गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रिययोनिषूत्पद्यन्ते किं पुनः शेषकायाः ?, ते हि यथासंभवमुपरिवर्त्तिनोऽपि तत्रोत्पद्यन्ते, ततो ये सहस्रारान्ता देवा अन्येऽपि च शेषकाया ऊर्ध्वलोकात्तिर्यग्लोके तिर्यक्पञ्चेन्द्रियस्त्रीत्वेन तदायुः प्रतिसंवेदयमाना उत्पद्यन्ते यास्तिर्यग्लोकवर्त्तिन्यस्तिर्यक्पञ्चेन्द्रियस्त्रिय ऊर्ध्वलोके देवत्वेन शेषकायत्वेन चोत्पद्यमाना मारणान्तिकसमुद्घाततेनोत्पत्तिदेशे निजनिजात्मप्रदेशदण्डान् विक्षिपन्ति ता यथोक्तं प्रतरद्वयं स्पृशन्ति तिर्यग्योनिकस्त्रैयश्च तास्ततोऽसङ्घयेयगुणाः, क्षेत्रस्यासङ्घयेयगुणत्वात्, ताभ्यस्त्रैलोक्ये सङ्घयेयगुणाः, यस्मादधोलोकात् भवनपतिव्यन्तरनारकाः शेषकाया अपि चोर्ध्वलोकेऽपि तिर्यक्पश्ञ्चेन्द्रियस्त्रीत्वेनोत्पद्यन्ते ऊर्ध्वलोकाद् देवादयोऽप्यधोलोके च ते समवहता निजनिजात्मप्रदेशदण्डैस्त्रीनपि लोकान् स्पृशन्ति प्रभूताश्च ते तथा तिर्यग्योनिकस्त्र्यायुःप्रतिसंवदनात् तिर्यग्योनिकस्त्रियश्च ततः सङ्घयेयगुणाः, ताभ्योऽधोलोकतिर्यग्लोके - अधोलोकतिर्यग्लोकसंज्ञे प्रतरद्वये वर्त्तमानाः सङ्ख्येयगुणाः, बहवो हि नारकादयः समुद्घातमन्तरेणापि तिर्यग्लोके तिर्यक्पञ्चेन्द्रियस्त्रीत्वेनोत्पद्यन्ते Page #159 -------------------------------------------------------------------------- ________________ 156 प्रज्ञापनाउपाङ्गसूत्र-1-3/-/24/287 तिर्यग्लोकवर्तिनश्चजीवास्तिर्यग्योनिकस्त्रीत्वेनाधोलौकिकग्रामेष्वपिचतेचतथोत्पद्यमाना यथोक्तं प्रतरद्वयंस्पृशन्ति तिर्यग्योनिकस्त्र्यायुःप्रतिसंवेदनाच्च तिर्यग्योनिकास्त्रियोऽपि, तथाऽधोलौकिकग्रामायोजनसहस्रावगाहाः पर्यन्तेऽर्वाक्क्वचितप्रदेशे नवयोजनशतावगाहाअपितत्र काश्चित्तिर्यग्योनिकस्त्रियोऽवसाथानेनापि यथोक्तप्रतरद्वयाध्यासिन्यो वर्तन्ते ततो भवन्ति पूर्वोक्ताभ्यः सङ्ख्येयगुणाः, ताभ्योऽधोलोके सङ्खयेयगुणाः, यतोऽधोलौकिकग्रामाः सर्वेऽपिच समुद्रायोजनसहस्रावगाहाः ततो नवयोजनशतानामधस्तात्यावर्त्तन्ते मत्सीप्रभृतिकास्तिर्यग्योनिकस्त्रियस्ताः स्वस्थानत्वात्प्रभूता इति सङ्ख्येयगुणाः, क्षेत्रस्य सङ्ख्येयगुणत्वात्, ताभ्यस्तिर्यग्लोके सङ्खयेयगुणाः उक्तं तिर्यग्गतिमप्यधिकृत्याल्पबहुत्वम्, इदानीं मनुष्यगतिविषयमाह क्षेत्रानुपातेन मनुष्याश्चिन्त्यमानास्त्रैलोक्ये त्रैलोक्यसंस्पर्शिनः सर्वस्तोकाः, यतो ये ऊर्ध्वलोकादधोलौकिकग्रामेषु समुत्पित्सवोमारणान्तिकसमुद्घातेनसमवहता भवन्तिते केचित् समुद्घातवशावहिर्निर्गतैः स्वात्मप्रदेशैस्त्रीनपि लोकान्स्पृशन्ति येऽपिचान्ये वैक्रियसमुद्घातमाहारकसमुद्घातं वा गताः प्राप्ताः तथाविधप्रयत्लविशेषात् दूरतरमूर्द्धषोविक्षिप्तात्मप्रदेशाः ये च केवलिसमुद्घातगतास्तेऽपि त्रीन्पि लोकान् स्पृशन्ति स्तोकाश्चेति सर्वस्तोकाः, तेभ्यऊर्ध्वलोकतिर्यग्लोके-ऊर्ध्वलोकतिर्यग्लोकसंज्ञकप्रतरद्वयसंस्पर्शिनोऽसङ्खयेयगुणाः, यत इह वैमानिकदेवाः शेषकायाश्च यथासंभवमूर्ध्वलोकात्तिर्यग्लोके मनुष्यत्वेन समुत्पद्यमाना यथोक्तप्रतरद्वयसंस्पर्शिनो भवन्ति विद्याधराणामपि च मन्दरादिषु गमनं तेषांच शुक्ररुधिरादिपुद्ग- लेषु संमूर्छिमनुष्याणामुत्पाद इति ते विद्याधरा रुधिरादिपुद्गलसम्मिश्रा यदा गच्छन्ति तदा संमूर्छिममनुष्या अपि यथोक्तप्रतरद्वयसंस्पर्शवन्त उपजायन्ते ते चातिबहव इत्यासङ्खयेयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसंज्ञे प्रतरद्वये सङ्खयेयगुणाः, यतोऽधोलौकिकग्रामेषुस्वभावतएवबहवोमनुष्याः, ततोयेतिर्यग्लोकात्मनुष्येभ्यः शेषकायेभ्यो वाऽधोलौकिकग्रामेषु ग्रभव्युत्क्रान्तिकमनुष्यत्वेन संमूर्छिममनुष्यत्वेन वा समुत्पित्सवो ये चाधोलोकादधोलौकिकग्रामरूपात् शेषाद्वा मनुष्येभ्यः शेषकायेभ्योवातिर्यग्लोके गर्भव्युत्क्रान्तिकमनुष्यत्वेनवासमूच्छिममनुष्यत्वेन वा समुत्पत्तुकामास्तेयथोक्तंकिलप्रतरद्वयंस्पृशन्ति बहुतराश्च ते तथा स्वस्थानतोऽपि केचिदधोलौकिकग्रामेषु यथोक्तप्रतरद्वयसंस्पर्शिन इति ते प्रागुक्तेभ्यः सङ्घयेयगुणाः, तेभ्यः ऊर्ध्वलोकेसङ्ख्येयगुणाः, सौमनसादिक्रीडार्थंचैत्यवन्दनिमित्तंवा प्रभूततराणां विद्याधरचारणमुनीनांभावात् तेषांच यथायोगंरुधिरादिपुद्गलयोगतः संमूर्छिमम-नुष्यसंभवात्, तेभ्योऽधोलोके सङ्ख्येयगुणाः, स्वस्थानत्वेन बहुत्वभावात्, तेभ्यस्तिर्यग्लोके सङ्घयेय- गुणाः, क्षेत्रस्य सङ्खयेयगुणत्वात् स्वस्थानत्वाच्च । सम्प्रति क्षेत्रानुपातेन मानुषीविषयमल्पबहुत्वमाह क्षेत्रानुपातेन मानुष्यश्चिन्त्यमानाः सर्वस्तोकाःत्रैलोक्यस्पर्शिन्यः, ऊर्ध्वलोकादधोलोके समुत्पित्सूना मारणान्तिकसमुद्घातवशविनिर्गतदूरतरात्मप्रदेशानामथवावैक्रियसमुद्घातगतानां केवलिसमुद्घातगतानां वा त्रैलोक्यसंस्पर्शनात् तासां चातिस्तोकत्वमिति सर्वस्तोकाः, ___ ताभ्य ऊर्ध्वलोकतिर्यग्लोके-ऊर्ध्वलोकतिर्यग्लोकसंज्ञे प्रतरद्वये सङ्खयेयगुणाः वैमानिकदेवानां शेषकायाणां चोर्ध्वलोकात् तिर्यग्लोके मनुष्यस्त्रीत्वेनोत्पद्यमानानां तथा Page #160 -------------------------------------------------------------------------- ________________ पदं - 3, उद्देशकः -, द्वारं - 24 तिर्यग्लोकगतमनुष्यस्त्रीणामूर्ध्वलोके समुत्पित्सूनां मारणान्तिकसमुद्घातवशात् दूरतरमूर्द्धविक्षिप्तात्मप्रदेशानामद्यापि कालमकुर्वन्तीनां यथक्तप्रतरद्वयसंस्पर्शनभावात् तासां चोभयासामपि बहुतरत्वात्, ताभ्योऽधोलोकतिर्यग्लोके - प्रागुक्तस्वरूपे प्रतरद्वयरूपे सङ्घत्येयगुणाः, तिर्यग्लोकाद् मनुष्यस्त्रीभ्यः शेषेभ्यो वाऽधोलौकिकग्रामेषु यदिवाऽधोलौकिकग्रामरूपात् शेषाद्वा तिर्यग्लोके मनुष्यस्त्रीतेवेनोत्पित्सूनां कासाञ्चिदधोलौकिकग्रामेष्ववस्थानतो' यथोक्तप्रतरद्वयसंस्पर्शसंभवात् तासांच प्रागुक्ताभ्योऽतिबहुत्वात्, ताभ्योऽपि ऊर्ध्वलोके सङ्घयेयगुणाः, क्रीडार्थं चैत्यवन्दनिमित्तं वा सौमनसादिषु प्रभूततराणां विद्याधरीणां (गमन) - संभवात्, ताभ्योऽप्यधोलोके सङ्घयेयगुणाः, स्वस्थानत्वेन तत्रापि बहुतराणां भावात्, ताभ्यस्तिर्यग्लोके सङ्केययगुणाः, क्षेत्रस्य सङ्घयेयगुणत्वात् स्वस्थानत्वाच्च । गतं मनुष्यगतिमधिकृत्याल्पबहुत्वम्, इदानीं देवगतिमधिकृत्याह क्षेत्रानुपातेन चिन्त्यसमाना देवाः सर्वस्तोकाः ऊर्ध्वलोके, वैमानिकानामेव तत्र भावात् तेषां चाल्पत्वात्, येऽपि भवनपतिप्रभृतयो जिनेन्द्रजन्ममहोत्सवादौ मन्दरादिषु गच्छन्ति तेऽपि स्वल्पा एवेति सर्वस्तोकाः, तेभ्य ऊर्ध्वलोकतिर्यग्लोके - ऊर्ध्वलोकतिर्यग्लोकसंज्ञे प्रतरद्वयेऽसमयेयगुणाः, तद्धि ज्योतिष्काणा प्रत्यासन्नमिति स्वस्थानं, तथा भवनपतिव्यन्तरज्योतिष्का मन्दरादौ सौधर्मादिकल्पगताः स्वस्थाने गमागमेन तथा ये सौधम्र्मादिषु देवत्वेनोत्पित्सवो देवायुः प्रतिसंवेदयमानाः स्वोत्पत्तिदेशमभिगच्छन्ति ते यथोक्तं प्रतरद्वयं स्पृशन्ति ततः सामास्त्येन यथोक्तप्रतरद्वयसंस्पर्शिनः परिभाव्यमाना अतिबहव इति पूर्वोक्तेभ्योऽसङ्घयेयगुणाः, तेभ्यस्त्रैलोक्यसंस्पर्शिनः सङ्घयेयगुणाः, यतो भवनपतिव्यन्तरज्योतिष्कवैमानिका देवाः तथाविधप्रयत्नविशेषवशतो वैक्रियसमुद्घातेन समवहताः सन्तः त्रीनपि लोकान् स्पृशन्ति ते चेत्थं समवहताः प्रागुक्तप्रतरद्वयस्पर्शिभ्यः सङ्घयेयगुणाः केवलवेदसोपलभ्यन्ते इति सङ्घयेयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके - अधोलोकतिर्यग्लोकसंज्ञे प्रतरद्वये वर्त्तमानाः सङ्ख्येयगुणाः, तद्धि प्रतरद्विकं भवनपतिव्यन्तरदेवानां प्रत्यासन्नतया स्वस्थानं तथा बहवो भवनपतयः स्ववनस्थाः तिर्यग्लोकगमागमेन तथोद्वर्त्तमानाः तथा वैक्रियसमुद्घातेन समवहतास्तथा तिर्यग्लोकवर्त्तिनस्तिर्यक्पञ्चेन्द्रियमनुष्या वा भवनपतित्वेनोत्पद्यमाना भवनपत्यायुरनुभवन्तो यथोक्तप्रतरद्वयसंस्पर्शिनोऽतिबहव इति सङ्घयेयगुणाः, तेभ्योऽधोलोके सङ्घयेयगुणाः, भवनपतीनां स्वस्थानमितिकृत्वा, तेभ्यस्तिर्यग्लोते सङ्घत्येयगुणाः, ज्योतिष्कव्यन्तराणां स्व्स्थान्त्वात्। अधुना देवीरधिकृत्याल्पबहुत्वमाह - 'खेत्ताणुवाएणं' इत्यादि, सर्वं देवसूत्रमिवाविशेषेण भावनीयं । तदेवमुक्तं देवविषयमौधिकमल्पबहुत्वम्, इदानीं भवनपत्यादिविशेषविषयं प्रतिपिपादयिषुः प्रथमतो भवनपतिविषयमाह मू. (288) खेत्ताणुवाएणं सव्वत्थोवा भवणवासी देवा उड्डलोए उड्डलोयतिरियलोए असंखेज्जगुणा तेलोक्के संखेज्जगुणा अहोलोयतिरियलोए असंखेज्जगुणा तिरियलोए असंखेज्जगुणा अहोलोए असंखेज्जगुणा । खेत्ताणुवाएणं सव्वत्थोवाओ भवणवासिणीओ देवीओ उड्ढलोए उड्डलोयतिरियलोए असंखेज्जगुणाओ तेलोक्के संखेज्जगुणाओ अहोलोयतिरियलोए असंखेज्जगुणाओ तिरियलोए असंखेज्जगुणाओ अहोलोए असंखेज्जगुणाओ । / खेत्ताणुवाएणं सव्वत्थोवा वाणमंतरा देवा उड्डलोए उड्डलोयतिरियलोए असंखेज्जगुणा 157 Page #161 -------------------------------------------------------------------------- ________________ 158 प्रज्ञापनाउपाङ्गसूत्रं-1- 3/-/24/287 तेलोक्के संखेज्जगुणा अहोलोयतिरियलोए असंखेज्जगुणा अहोलोए संखेज्जगुणा तिरियलोए संखेज्जगुणा खेत्ताणुवाएणं सव्वत्थोवाओ वाणमंतरीओ देवीओ उड्डलोए उड्डलोयतिरियलोए असंखेज्जगुणाओ तेलोक्के संखेज्जगुणाओ अहोलोयतिरियलोए असंखेज्जगुणाओ अहोलोए संखेज्जगुणाओ तिरियलोए संखेज्जगुणाओ । खेत्ताणुवाएणं सव्वत्थोवा जोइसिया देवा उडलोए उड्डलोयतिरियलोए असंखेज्जगुणा तेलोक्के संखेज्जगुणा अहोलोयतिरियलोए असंखेज्जगुणा अहोलोए संखेज्जगुणा तिरियलोए अस्ण्खेज्गुन्ना। खेत्ताणुवाएणं सव्वत्थोवाओ जोइसिणीओ देवीओ उडलोए उष्डलोयतिरियलोए असंखेज्जगुणाओ तेलोक्के संखेज्जगुणाओ अहोलोयतिरियलोए असंखेज्जगुणाओ अहोलोए संखेज्जगुणाओ तिरियलोए असंखेज्जगुणाओ । / खेत्ताणुवाएणं सव्वत्थोवा वेमाणिया देवा उड्डलोयतिरियलोए तेलोक्के संखेज्जगुणा अहोलोयतिरियलोए संखि0 अहोलोए संखि0 तिरियलोए संखे0 उडलोए असंखि0 खित्ताणुवाएणं सव्वत्थोवाओ वेमाणिणीओ देवीओ उडलोयतिरियलोए तेलोक्के संखेज्जगुणाओ अहोलोयतिरियलोए संखेज्जगुणाओ अहोलोए संख0 तिरियलोए संखेज्जगुणाओ उड्डलोए असंखेज्जगुणाओ वृ. क्षेत्रानुपातेन भवनवासिनो देवाश्चिन्त्यमानाः सर्वस्तोका ऊर्ध्वलोके, तथाहि - केषाञ्चिसौधर्म्मादिष्वपि कल्पेषु पूर्वसंगतिकनिश्रया गमनं भवति, केषाञ्चिन्मन्दरे तीर्थकरजन्ममहिमा - निमित्तमञ्जनदधिमुखेष्वष्टाह्निकानिमित्तमपरेषां मन्दरादिषु क्रीडानिमित्तं गमनमेते च सर्वेऽपि स्वल्पा इति सर्वस्तोका ऊर्ध्वलोके, तेभ्य ऊर्ध्वलोकतिर्यग्लोकसंज्ञे प्रतरद्वये असङ्घयेयगुणाः, तथमिति चेत्?, उच्यते, इह तिर्यग्लोकस्था वैक्रियसमुद्घातेन समवहता ऊर्ध्वलोकं तिर्यग्लोकं च स्पृशन्ति तथा ये तिर्यग्लोकस्था एव मारणान्तिकसमुद्घातेन समवहता ऊर्ध्वलोके सौधर्म्मादिषु देवलोकेषु बादर - पर्याप्तपृथिवीकायिकतया बादरपर्याप्ताप्कायिकतया बादरपर्याप्तप्रत्येकवनस्पतिकायिकतया च शुरेषु मणिविधानादिषु स्थानेषूत्पत्तुकामा अद्यापि स्वभवायुः प्रतिसंवेदयमानाः, न पारभविकं पृथिवीकायिकाद्यत्युः, द्विविधा हि मारणान्तिकसमुद्घातसमवहताःकेचित्पारभविकमायुः प्रतिसंवेदयन्ते केचिन्नेति तथा चोक्तं प्रज्ञप्ती - "जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहए समोहणित्ता जे भविए मंदरस्स पव्वयस्स पुरच्छिमे णं बायरपुढविकाइयत्ताए उववजित्तए से णं भंते! किं तत्थगए उववज्जेज्जा उयाहु पडिनियत्तित्ता उववज्जइ ?, गोयमा ! अत्थेगइए तत्थगए चेव उववज्जइ अत्थेगइए ततो पडिनियत्तित्ता दोघंपि मारणंतियसमुग्धाएणं समोहणति, समोहणित्ता तओ पच्छा उववज्जइ' इति, स्वभवायुः प्रतिसंवेदनाच ते भवनवासिन एव लभ्यन्ते, ते इत्थंभूता उत्पत्तिदेशे विक्षिप्तात्मप्रदेशदण्डाः तथोर्द्धलोके गमनागमनत्सत्प्रतरद्वयप्रत्यासन्नक्रीडास्थानतश्च यथोक्तं प्रतरद्वयं स्पृशन्ति ततः प्रागुक्तेभ्यो' सङ्घयेयगुणाः, - तेभ्यस्त्रैलोक्ये - त्रैलोक्यसंस्पर्शिनः सङ्घयेयगुणाः यतो ये ऊर्ध्वलोक तिर्यक्पञ्चेन्द्रिया भवनपतित्वेनोत्पत्तुकामा ये च स्वस्थाने वैक्रियसमुद्घातेन मारणान्तिकप्रथमसमुद्घातेन वा तथाविघतीव्रप्रयत्नविशेषेण समवहतास्ते त्रैलोक्यसंस्पर्शिन इति सङ्घयेयगुणाः, परस्थानसमवहतेभ्यः स्वस्थानसमवहतानां सङ्घयेयगुणत्वात्, तेभ्योऽधोलोकतिर्यग्लोके - अधोलोकतिर्यलोकसंज्ञे प्रतरद्वयेऽसङ्घयेयगुणाः, स्वस्थानप्रत्यातन्नतया तिर्यग्लोके गमनागमनभावतचः Page #162 -------------------------------------------------------------------------- ________________ पदं-3, उद्देशकः-, द्वारं-24 159 स्वस्थानस्थितक्रोधादिसमुद्घातगमनतश्च बहूनां यथोक्तप्रतरद्वयसंस्पर्शभावात्, तेभ्यस्तिर्यग्लोकेऽसङ्खयेयगुणाः, समवसरणादौ वन्दननिमित्तंद्वीपेषुचरमणीयेषुक्रीडानिमित्तमागमनसंभवात् आगतानांचचिरकालमप्यवस्थानात्, तेभ्योऽधोलोकेऽसङ्खयेयगुणाः, भवनवासिनामधोलोकस्य स्व्स्थान्त्वात्। एवं भवनवासिदेवीगतमप्यल्पबहुत्वंभावनीयं सम्प्रतिव्यन्तरगतमल्पबहुत्वमाह क्षेत्रानुपातेन चिन्त्यमाना व्यन्तराः सर्वस्तोका ऊर्द्धलोके, कतिपयानामेव पण्डकवनादौ तेषांभावात्, तेभ्य ऊर्ध्वलोकतिर्यग्लोके प्रतरतरूपेऽसङ्खयेयगुणाः, केषांचित् स्वस्थानान्तर्ततितयाअपरेषांस्वस्थानप्रत्यासन्नतयाअन्येषां बहूनांमन्दरादिषुगमनागमनभावतोयथोक्तप्रतरद्वयसंस्पर्शात्, तेषां समुदायेन चिन्त्यमानामातिबहुत्वभावात्, तेभ्यस्त्रैलोक्ये सङ्खयेयगुणाः, यतो लोकत्रयवर्तिनोऽपि व्यन्तरास्तथाविधप्रयत्नविशेषवशतो वैक्रियसमुद्घातेन समवहताः सन्तस्त्रीनपि लोकानात्मप्रदेशैः स्पृशन्ति, ते च प्रागुक्तेभ्योऽतिबहव इति सङ्ग्येयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके प्रतरद्वयरूपे असङ्ख्येयगुणाः, तद्धिबहूनां व्यन्तराणां स्वस्थानं ततस्तत्संस्पर्शिनो बहव इत्यसङ्खयेयगुणाः, अधोलोके सङ्खयेयगुणाः, अदोलौकिकग्रामेषु तेषां स्वस्थानभावात् बहूनामधोलोके क्रीडार्थं गमनभावात्, तेभ्यस्तिर्यग्लोके सङ्ख्येयगुणाः, तिर्यग्लोकस्यतेषां स्व्स्थान्त्वात्|एव्ण् व्यन्तरदेवीविषयमप्यल्पबहुत्वं वक्तव्यं |स्म्प्र्तिज्योतिस्स्क्विस्स्य्म्ल्प्भुत्व्माः क्षेत्रानुपातेन चिन्त्यमाना ज्योतिष्काः सर्वस्तोका ऊर्ध्वलोके, केषाश्चिदेव मन्दरे तीर्थकरजन्म- महोत्सवनिमित्तमञ्जनदधिमुखेष्वष्टाह्निकानिमित्तं च परेषां केषाञ्चिन्मन्दरादिषु क्रीडानिमित्तं गमनसंभवात्, तेभ्य ऊर्ध्वलोकतिर्यग्लोके प्रतरद्वयरूपे असङ्खयेयगुणाः, तद्धि प्रतरद्वयं केचित् स्वस्थानस्थिताअपिस्पृशन्ति, प्रत्यासन्नत्वात्, अपरेवैक्रियसमुद्घातसमवहताः, अन्येऊर्ध्वलोक-गमनागमनभावतः, ततोऽधिकृतप्रतरद्वयस्पर्शिनः पूर्वोक्तेभ्योऽसङ्खयेयगुणाः, तेभ्यमलोक्ये- त्रैलोक्यसंस्पर्शिनः सङ्खयेयगुणाः, ये हि ज्योतिष्कास्तथाविधतीव्रप्रयत्नवैक्रियसमुद्घातेनसमवहतास्त्रीनपि लोकान्स्वप्रदेशैः स्पृशन्तितेस्वभावतोऽप्यतिबहवैतिपूर्वोक्तेभ्य; सङ्खयेयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके पर द्वये वर्तमाना असङ्ख्येयगुणाः, यतो बहवोऽधोलौकिक-ग्रामेषु समवसरणादिनिमित्तमधोलोके क्रीडानिमित्तं गमनागमनभावतो बहवश्चाधोलोकात् ज्योति- ष्केषु समुत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति, ततो घटन्ते पूर्वोक्तेभ्योऽसङ्खयेयगुणाः, तेभ्यः सङ्खयेयगुणाअधोलोके, बहूनामधोलोके क्रीडानिमित्तधोलौकिकग्रामेषु समवसरणादिषु चिरका-लावस्थानात्, तेभ्योऽसङ्खयेयगुणास्तिर्यग्लोके, तिर्यग्लोकस्य तेषां स्वस्थानत्वात् । एवं ज्योतिष्क- देवीसूत्रमपि भावनीयं । सम्प्रति वैमानिकदेवविषयमल्पबहुत्वमाह क्षेत्रानुपातेन' क्षेत्रानुसारेण चिन्त्यमाना वैमानिका देवाः सर्वस्तोकाः ऊर्ध्वलोकतिर्यग्लोके-ऊर्ध्वलोकतिर्यग्लोकसंज्ञे प्रतरद्वये, यतो येऽधोलोके तिर्यग्लोके वा वर्तमानाजीवा वैमानिकेषूप-द्यन्तेयेचतिर्यग्लोके वैमानिका गमनागमनं कुर्वन्तियेच विवक्षितप्रतरद्वयाध्यासितं क्रीडास्थानं संश्रिता ये च तिर्यग्लोकस्थिता एव वैक्रियसमुद्घातं मारणान्तिकसमुद्घातं वा कुर्वाणास्तथाविधप्रय- लविशेषादूर्द्धमात्मप्रदेशान् निसृदन्ति ते विवक्षितं प्रतरद्वयं स्पृशन्ति ते Page #163 -------------------------------------------------------------------------- ________________ 160 प्रज्ञापनाउपाङ्गसूत्र-1-3/-/24/288 चाल्पे इति सर्वस्तोकाः, तेभ्यस्त्रैलोक्ये सङ्खयेयगुणाः, कथमिति चेत् ?, उच्यते, इह येऽधोलौकिकग्रामेषु समवसरणादिनिमित्तमधोलोके वा क्रीडानिमित्तं गताः सन्तो वैक्रियसमुद्घातंमारणान्तिकसमुद्घातंवाकुर्वाणास्तथाविषप्रयत्लविशेषाद्दूरतरमूर्द्धविक्षिप्तात्मप्रदेशदण्डा ये च वैमानिकभवादीलिकागत्या च्यवमाना अधोलौकिकग्रामेषु समुत्पद्यन्ते ते किलत्रीनपिलोकान्स्पृशन्तिबहवश्चपूर्वोक्तेभ्यैतिसङ्खयेयगुणाः, तेभ्योऽप्यधोलोकतिर्यग्लोकेअधोलोकतिर्यग्लोकसंज्ञेप्रतरद्वये सङ्खयेयगुणाः,अधोलौकिकग्रामेषु समवसरणादौ गमनागमनभावतोववक्षितप्रतरद्वयाध्यासितसमवसरणादौचावस्थानतो बहूनांयथोक्तप्रतरद्वयसंस्पर्शभावात्, -तेभ्योऽधोलोकेसङ्ख्येयगुणाः, अधोलौकिकग्रामेषुबहूनांसमवसरणादाववस्थानभावात्, तेभ्यस्तिर्यग्लोके सङ्खयेयगुणाः, बहुषुसमवसरणेषुबहुषु चक्रीडास्थानेषुबहूनामवस्थानभावात्, तेभ्य ऊर्ध्वलोकेऽसङ्खयेयगुणाः, ऊर्ध्वलोकस्य स्वस्थानत्वात्, तत्र च सदैव बहुतरभावात् । एवं वैमानिकदेवीविषयं सूत्रमपि भावनीयं । / सम्प्रत्येकेन्द्रियादिगतमल्पबहुत्वमाह मू. (289) खेताणुवाएणंसव्वत्थोवाएगिदियाजीवाउडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिज्जगुणा तेलोक्के असंखिजगुणा उडलोए असंखिजगुणा अहोलोए विसेसाहिया। खेत्ताणुवाएणंसव्वत्योवा एगिंदियाजीवा अपजत्तगाउडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोक्के असंखेजगुणा उद्दलोए असंखेनगुणा अहोलोए विसेसाहिया। खित्ताणुवाएणंसव्वत्थोवा एगिदिया जीवापजत्तगाउडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोक्के असंखिज्जगुणा उडलोए असंखिजगुणा अहोलोए विसेसाहिया। वृ. क्षेत्रानुपातेन चिन्त्यमाना एकेन्द्रिया जीवाः सर्वस्तोका ऊर्ध्वलोकतिर्यग्लोकेऊर्ध्वलोकतिर्यग्लोकसंज्ञा प्रतरद्वये, यतो ये तत्रस्था एव केचन ये चोर्द्धलोकात्तिर्यग्लोके तिर्यग्लोकादूर्द्धलोकेसमुत्पित्सवः कृतमारणान्तिकसमुद्घातास्ते किल विवक्षितंप्रतरद्वयं स्पृशन्ति स्वल्पाश्च ते इति सर्वस्तोकाः, तेभ्योऽधोलोकतिर्यगलोके विशेषाधिकाः, यतो ये अधोलोकात्तिर्यग्लोकेतिर्यग्लोकाद्वाऽधोलोकेईलिकागत्यामसुत्पद्यमाना विवक्षितंप्रतरद्वयंस्पृशन्तितत्रस्थाश्च ऊर्ध्वलोकाच्चाधोलोकेविशेषाधिकास्ततो बहवोऽधोलोकात्तिर्यग्लोके समुत्पद्यमाना अवाप्यन्ते इति विशेषाधिकाः, तेभ्यस्तिर्यग्लोकेऽसङ्खयेयगुणाः, उक्तप्रतरद्विकक्षेत्रात्तिर्यग्लोकक्षेत्रस्यासङ्ग्रेययगुणत्वात्, tebhyamralokya'saGkhayeyaguNAH, बहवो ह्यूलोकादघोलोके अधोलोकादूर्द्धलोके च समुत्पद्यन्ते, तेषांचमध्ये बहवोमारणान्तिकसमुद्घातवशाद्विक्षिप्तात्मप्रदेशदण्डास्त्रीनपि लोकान् स्पृशन्तिततो भवत्यसङ्ख्येयगुणाः, तेभ्य ऊर्ध्वलोकेऽसङ्घयेयगुणाः, उपपातक्षेत्रस्यातिबहुत्वात्, तेभ्योऽधोलोके विशेषाधिकाः, ऊर्ध्वलोकक्षेत्रादधोलोकक्षेत्रस्य विशेषाधिकत्वात् । एवमपर्याप्तविषयं पर्याप्तविषयं च सूत्रं भावयितव्यम् । / अधुना द्वीन्द्रियविषयमल्पबहुत्वमाह मू. (290) खेत्ताणुवाएणंसव्वत्थोवा बींदियाउडलोएउड्डलोयतिरियलोएअसंखिज्जगुणा तेलुक्के असंखिजगुणा अहोलोयतिरियलोए असंखिजगुणा अहोलोए संखिजगुणा तिरियलोए Page #164 -------------------------------------------------------------------------- ________________ पदं - 3, उद्देशक:-, द्वारं - 24 161 संखिज्जगुणा । खित्ताणुवाएणं सव्वत्थोवा बेइंदिया अवजत्तया उडलोए उड्डलोयतिरियलोए असंखिज्जगुणा तेलोक्के असंखेज्जगुणा अहोलोयतिरियलोए असंखेज्जगुणा अहोलोए संखिज्जगुणा तिरियलोए संखिजगुणा । खित्ताणुवाएणं सव्वत्थोवा बेइंदिया पज्जत्ता उड्ढलोए उड्डलोयतिरियलोए असंखिज्जगुण तेलोक्के असंखि0 अहोलोयतिरियलोए असंखि0 अहोलोए संखि0 तिरियलोए संखि0 ॥ खित्ताणुवाएणं सव्वत्थोवा तेइंदिया उड्डलोए उड्डलोयतिरियलोए असंखिज्जगुणा तेलोक्के असंखिज्जगुणा अहोलोयतिरियलोए असंखिज्जगुणा अहोलोए संखिज्जगुणा तिरियलोए संखिज्जगुणा खित्ताणुवाएणं सव्वत्थोवा तेइंदिया अपज्जत्तया उड्ढलोए उड्ढलोगतिरियलोए असंखिज्जगुणा तेलोक्के असंखिज्जगुणा अहोलोयतिरियलोए असंखिज्जगुणा अहोलोए संखिञ्जगुणा तिरियलोए संखिज्जगुणा खित्ताणुवाएणं सव्वत्थोवा तेइंदिया पजत्तया उडलोए उड्डलोयतिरियलोए असंखिज्जगुणा तेलुक्के असंखिज्जगुणा अहोलोयतिरियलोए असंखिज्जगुणा अहोलोए संखिज्जगुणा तिरियलोए संखिज्जगुणा खित्ताणुवाएणं सव्वत्थोवा चौरिंदिया जीवा उड्ढलोए उड्डलोयतिरियलोए असंखिज्जगुणा तेलोक्के असंखिञ्जगुणा अहोलोयतिरियलोए असंखिजगुणा अहोलोए संखिज्जगुणा तिरियलोए संखिज्जगुणा । खित्ताणुवाएणं सव्वत्थोवा चौरिदिया जीवा अपज्जत्तया उडलोए उड्डलोयतिरियलोए असंखिज्जगुणा तेलुक्के असंखिज्जगुणा अहोलोयतिरियलोए असंखिज्जगुणा अहोलोए संखिजगुणा तिरियलोए संखिज्जगुणा । खित्ताणुवाएणं सव्वत्थोवा चौरिदिया जीवा पज्जत्तया उडलोए उड्डलोयतिरियलोए असंखिज्जगुणा तेलोक्के असंखिज्जगुणा अहोलोयतिरियलोए असंखिज्जगुणा अहोलोए संखिज्जगुणा तिरियलोए संखिज्जगुणा । वृ. 'क्षेत्रानुपातेन' क्षेत्रानुसारेण चिन्त्यमाना द्वीन्द्रियाः सर्वस्तोका ऊर्ध्वलोके, ऊर्ध्वलोकस्यैकदेशे तेषां संभवात्, तेभ्य ऊर्ध्वलोकतिर्यग्लोके प्रतरद्वयरूपेऽसङ्घयेयगुणाः, यतो ये ऊर्ध्वलोकात्तिर्यग्लोके तिर्यग्लोकादूर्ध्वलोके द्वीन्द्रियत्वेन समुत्पत्तुकामास्तदायुरनुभवन्त ईलिकागत्या समुत्पद्यते ये च द्वीन्द्रिया एव तिर्यग्लोकादूर्ध्वलोके ऊर्ध्वलोकाद्वा तिर्यग्लोके द्वीन्द्रियत्वेनान्यत्वेन वा समुत्पत्तुकामाः कृतप्रथममारणान्तिकसमुद्घाताः अत एव द्वीन्द्रियायुः प्रतिसंवेदयमानाः समुद्घातवशाच्च दूरतरविक्षिप्तनिजात्मप्रदेशदण्डा ये च प्रतरद्वयाध्यासितक्षेत्रसमासीनास्ते यथोक्तप्रतरद्वयसंस्पर्शिनः बहवश्चेति पूर्वोक्तेभ्योऽसङ्घयेयगुणाः, तेभ्यस्त्रैलोक्येऽसङ्घयेयगुणाः, यतो द्वीन्द्रियाणां प्राचुर्येणोत्पत्तिस्थानान्यधोलोके तस्माच्चातिप्रभूतानि तिर्यग्लोके, तत्र ये द्वीन्द्रिया अधोलोकादूर्ध्वलोके द्वीन्द्रियत्वेनान्यत्वेन वा समुत्पत्तुकामाः कृतप्रथममारणान्तिकसमुद्घाताः समुद्घातवशाच्चोत्पत्तिदेशं यावत् विक्षिप्तात्मप्रदेशदण्डास्ते द्वीन्द्रियायुः प्रतिसंवेदयामानः ये चोर्ध्वलोकादधोलोके द्वीन्द्रियाः शेषकाया वा यावत् द्वीन्द्रियत्वेन समुत्पद्यमाना द्वीन्द्रियायुरनुभवन्ति ते त्रैलोक्यसंस्पर्शिनः ते च बहव इति पूर्वोक्तेभ्योऽसङ्घयेयगुणाः, तेभ्योऽधोलोकतिर्यग्लोकप्रतरद्वयरूपेऽसङ्घयेयगुणाः, यतो येऽधोलोकात्तिर्यग्लोके तिर्यग्लोकाद्वाऽधोलोके द्वीन्द्रियत्वेन समुत्पत्तुकामास्तदायुरनुभवन्त लिकागत्या समुत्पद्यन्ते ये च द्वीन्द्रियास्तिर्यग्लोकादधोलोके द्वीन्द्रियत्वेन शेषकायत्वेन वोत्पित्सवः कृतप्रथममारणान्तिकसमुद्घाता द्वीन्द्रियायुरनु 10 11 Page #165 -------------------------------------------------------------------------- ________________ 162 प्रज्ञापनाउपाङ्गसूत्रं-1-3/-/24/290 भवन्तः समुद्घातवशेनोत्त्पत्तिदेशं यावद् विक्षिप्तात्मप्रदेशदण्डास्ते यथोक्तं प्रतरद्वयं स्पृशन्ति प्रभूताश्चेति पूर्वोक्तेभ्योऽसङ्खयेयगुणाः, ___ तेभ्योऽधोलोके सङ्घयेयगुणाः, तत्रोत्पत्तस्थानानामतिप्रचुराणां भावात्, तेभ्योऽपि तिर्यग्लोकेसङ्ख्येयगुणाः, अतिप्रचुरातराणां योनिस्थानानांतत्र भावात्, यथेदमौधिकंद्वीन्द्रियसूत्रं तथा पर्याप्तापर्याप्तद्वीन्द्रियसूत्रौधिकत्रीन्द्रियपर्याप्तापर्याप्तौधिकचतुरिन्द्रिययपर्याप्तापर्याप्तसूत्राणि भावनीयनि । / साम्प्रतमौधिकपञ्चेन्द्रियविषयमल्पबहुत्वमाह मू. (291) खित्ताणुवाएणं सव्वत्थोवा पंचिंदिया तेलुक्केउडलोयतिरियलोए संखिजगुणा अहोलोयतिरियलोए संखिजगुणा उडलोए संखिजगुणा अहोलोए संखिजगुणा तिरियलोए असंखिजगुणा । खित्ताणुवाएणं सव्वत्थोवा पंचिंदिया अपजत्तया तेलोक्क उड्डलोयतिरियलोए संखेजगुणाअहोलोयतिरियलोए संखिजगुणा उड्डलोएसंखिज्जगुणाअहोलोए संखिज्जगुणा तिरियलोए अस्ण्खिज्ज्गुन्ना। खित्ताणुवाएणं सव्वत्थोवा पंचिंदिया पज्जत्ता उडलोएउड्डलोयतिरियलोए असंखिजगुणा तेलुक्के संखि0 अहोलोयतिरियलोए संखि0 अहोलोए संखि0 तिरियलोए अस्ण्खि0| वृ. क्षेत्रानुपातेन चिन्त्यमानाः पञ्चेन्द्रियाः सर्वस्तोकास्त्रैलोक्ये त्रैलोक्यसंस्पर्शिनः, यतो येऽलोकादूर्ध्वलोके ऊर्ध्वलोकाद्वाऽधोलोके शेषकायाः पञ्चेन्द्रियायुरनुभवन्त ईलिकागत्या समुत्पद्यन्तेयेचपञ्चेन्द्रिया ऊर्ध्वलोकादधोलोकेअधोलोकादूर्ध्वलोकेशेषकायत्वेन पञ्चेन्द्रियत्वेन वोत्पित्सवः कृतमारणान्तिकसमुद्घाताः समुद्घातवशाच्चोत्पत्तिदेशयावत् विक्षिप्तात्मप्रदेशदण्डाः पञ्चेन्द्रियायुरधाप्यनुभवन्ति ते त्रैलोक्यसंस्पर्शिनः ते चाल्ये इति सर्वस्तोकाः, -तेभ्य ऊर्ध्वलोकतिर्यग्लोके प्रतरद्वयरूपे असङ्घयेयगुणाः, प्रभूततराणामुपपातेन समुद्घातेन वा यथोक्तप्रतरद्वयसंस्पर्शसंभवात्, तेभ्योऽधोलोकतिर्यग्लोके सङ्खयेयगुणाः, अतिप्रभूततराणामुपपातसमुद्घाताभ्यामधोलोकतिर्यग्लोकसंज्ञप्रतरद्वयसंस्पर्शभावात्, तेभ्य ऊर्ध्वलोके सङ्खयेयगुणाः, वैमानिकानामवस्थानभावात्, तेभ्योऽधोलोके सङ्खयेयगुणाः, वैमानिकदेवेभ्यः सङ्घयेयगुणानां नैरयिकाणां तत्र भावात्, तेभ्यस्तिर्यग्लोकेऽसङ्ख्येयगुणाः, संमूर्छिमजलचरखचरादीनां व्यन्तर- ज्योतिष्काणां संमूर्छिममनुष्याणां तत्र भावात् । एवं पञ्चेन्द्रियापर्याप्तसूत्रमपि भावनीयं । पञ्चेन्द्रियपर्याप्तसूत्रमिदम्-'खेत्ताणुवाएणं इत्यादि, क्षेत्रानुपातेनचिन्त्यमानाः पञ्चेन्द्रियाः पर्याप्ताः सर्वस्तोकाऊर्ध्वलोके, प्रायोवैमानिकानामेव तत्रभावात्, तेभ्यऊर्ध्वलोकतिर्यग्लोके प्रतरद्वयरूपेऽसद्ध्येयगुणाः, विवक्षितप्रतरद्वयप्रत्यसन्नज्योतिष्काणां तदध्यासितक्षेत्राश्रितव्यन्तरतिर्यक्पञ्चेन्द्रियाणां वैमानिकव्यन्तरज्योतिष्कविद्याधरचारणमुनितिर्यक्पञ्चेन्द्रियाणामूर्ध्वलोके तिर्यग्लोके च गमनागमने कुर्वतामधिकृतप्रतरद्वयसंस्पर्शात्, तेभ्यस्त्रैलोकेये त्रैलोक्यसंस्पर्शिनः सङ्खयेयगुणाः, कथमिति चेत्, उच्यते, यतो ये भवनपतिव्यन्तरज्योतिष्कवैमानिकाः विद्याधरा वाऽधोलोकस्थाः कृतवैक्रियसमुद्घातस्थाविधप्रयलविशेषादूर्ध्वलोके विक्षिप्तात्मप्रदेशदण्डास्ते त्रीनपि लोकान् स्पृशन्ति इति सङ्खयेयगुणाः, -तेभ्योऽधोलोकतिर्यग्लोकेप्रतरद्वयरूपे सङ्घयेयगुणाः, बहवो हि व्यन्तराः स्वस्थानप्रत्या Page #166 -------------------------------------------------------------------------- ________________ पदं - 3, उद्देशक:-, द्वारं - 24 सन्नतया भवनपतयस्तिर्यग्लोके ऊर्ध्वलोके वा व्यन्तरज्योतिष्कवैमानिका देवा अधोलौकिकग्रामेषु समवसरणादौ अधोलोके क्रीडादिनिमित्तं च गमनागमनाकरणतः तथा समुद्रेषु केचित्तिर्यक्पञ्चेन्द्रियाः स्वस्थानप्रत्यासन्नतया अपरे तदध्यासितक्षेत्राश्रिततया यथोक्तं प्रतरद्वयं स्पृशन्ति ततः सङ्घयेयगुणाः, तेभ्योऽधोलोके सङ्घयेयगुणाः, नैरयिकाणां भवनपतीनां च तत्रावस्थानात्, तेभ्यस्तिर्यग्लोकेऽसङ्घयेयगुणाः, तिर्यक्पञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्काणामवस्थानात् । तदेवमुक्तं पञ्चेन्द्रियाणामल्पबहुत्वम्, इदानीमेकेन्द्रियभेदानां पृथवीकायिकादीनां पञ्चानामौधिकपर्याप्तापर्याप्तभेदेन प्रत्येक त्रीणि त्रीण्यल्पबहुत्वान्याह मू. (292) खित्ताणुवाएणं सव्वत्थोवा पुढविकाइया उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिज्जगुणा तेलोक्के असंखिज्जगुणा उडलोए असंखिजगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सव्वत्थोवा पुढविकाइया अपज्जत्तया उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोक्के असंखिजगुणा उडलोए असंखिज्जगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सव्वत्थोवा पुढविकाइया पज्जत्तया उड्डलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिज्जगुणा तेलुक्के असंखिज्जगुणा उडुलोए असंखिज्जगुणा अहोलोए विसेसाहिया ॥ खित्ताणुवाएणं सव्वत्थोवा आउकाइया उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिज्जगुणा तेलुक्के असंखिज्जगुणा उड्डलोए असंखिज्जगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सव्वत्थोवा आउकाइया अपजत्तया उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिज्जगुणा तेलोक्के असंखिज्जगुणा उहलोए असंखिजगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सव्वत्थोवा आउकाइया पज्जत्तया उडलोयतिरियोलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिज्जगुणा तेलोक्के असंखिजगुणा उड्डलोए असंखिज्जगुणा अहोलोए विसेसाहिया । / खित्ताणुवाएणं सव्वत्थोवा तेउकाइया उड्डलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिज्जगुणा तेलोक्के असंखिज्जगुणा उडलोए असंखिज्जगुणा अहोलोए विसेसाहिया खित्ताणुवाएणं सव्वत्थोवा तेउकाइया अपजत्तया उडाढलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिज्जगुणा तेलोक्के असंखिज्जगुणा उढलोए असंखिज्जगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सव्वत्थोवा तेउकाइया पज्जत्तया उड्ढलो यतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिज्जगुणा तेलोक्के असंखिञ्जगुणा उडलोए असंखेज्जगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सव्वत्थोवा वाउकाइया अपजत्तया उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिज्जगुणा तेलुक्के असंखिज्जगुणा उहलोए असंखिजगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सव्वत्थोवा वाउकाइया पज्जत्तया उलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिञ्जगुणा तेलुक्के असंखिजगुणा उडलोए असंखिज्जगुणा अहोलोए विसेसाहिया ॥ खित्ताणुवाएणं सव्वत्थोवा वणस्सैकाइया उड्डलोयतिरियलोए अहोलोयतिरियलोए वसेसाहिया तिरियलोए असंखिजगुणा तेलोक्के असंखिज्जगुणा उड्डलोए असंखिज्जगुणा अहोलोए 163 Page #167 -------------------------------------------------------------------------- ________________ 164 प्रज्ञापनाउपाङ्गसूत्र-1-3/-/24/292 विसेसाहिया|खित्तान्नुवाएन्न्ण्स्व्व्त्थोवा वणस्सैकाइया अपज्जत्तया उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोएअसंखिजगुणा तेलुक्के असंखिजगुणा उडलोए असंखिज्जगुणा अहोलोएविसेसाहिया। खित्ताणुवाएणं सव्वत्थोवा वणस्सैकाइया पजत्तया उड्डलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोक्के असंखिज्जगुणा उद्दलोए असंखिज्जगुणा अहोलोए विसेसाहिया। वृ.इमानि पञ्चदशापिसूत्राणिप्रागुक्तेकेन्द्रियसूत्रवद्भावनीयानि साम्प्रतमौधिकत्रसकायापर्याप्तपर्याप्तर्याप्तत्रसकायसूत्राह मू. (293) खित्ताणुवाएणं सव्वत्थोवा तसकाइया तेलोक्के उड्डलोयतिरियलोए असंखिजगुणा अहोलोयतिरियलोएसंखिजगुणा उड्डलोए संखिजगुणा अहोलोएसंखिजगुणा तिरियलोए असंखिजगुणा । खित्ताणुवाएणं सव्वत्थोवा तसकाइया अपज्जत्तया तेलोक्के उड्डलोयतिरियलोए असंखिजगुणा अहोलोयतिरियलोए संखिजगुणा उडलोए संखिजगुणा अहोलोए संखिजगुणा तिरियलोए अस्ण्खिज्गुन्ना। खित्ताणुवाएणंसव्वत्थोवा तसकाइया पजत्तया तेलोक्केउडलोयतिरियलोए असंखिजगुणा अहोलोयतिरियलोए संखि0 उड्डलोए संखि0 अहोलोए संखि0 तिरियलोए अस्ण्खि0॥ वृ. इमानि पञ्चेन्द्रियसूत्रवद् भावनीयानि । गतं क्षेत्रद्वारम्, इदानीं बन्धद्वारं वक्तव्यंबन्धोपलक्षितं द्वारं, तदाह -पदं-3-दारं-25:- "बन्ध" मू. (294) एएसिणं भंते! जीवाणं आउयस्स कम्मस्स बंधगाणं अबंधगाणं पजत्ताणं अपज्जत्ताणंसुत्ताणंजागराणंसमोहयाणं असमोहयाणं सायावेयगाणंअसायावेयगाणं इंदिओवउत्ताणं नोइंदिओवउत्ताणं sAgArovauttANaManAgArovauttANa yakayare कयरेहिंतोअप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्येवा जीवा आउयस्स कम्मस्स बंधगा 1 अपजत्तया संखेजगुणा 2 सुत्ता संखेजगुणा 3 समोहया संखेजगुणा 4 सायावेयगा संखेनगुणा 5 इंदिओवउत्ता संखेजगुणा 6 अनागारोवउत्ता संखेजगुणा 7 सागारोवउत्ता संखेज्जगुणा 8 नोइंदिओवउत्ता विसेसाहिया 9 असायावेयगाविसेसाहिया 10 असमोहया विसेसाहिया 11 जागरा विसेसाहिया 12 पञ्जत्तया विसेसाहिया 13 आउयस्स कम्मस्स अबंधया विसेसाहिया 14 / / वृ. इहायुःकर्मबन्धकाबन्धकानां पर्याप्तपर्याप्तानां सुप्तजाग्रतां समवहतासमवहतानां सातवेदकासातवेदकानां इन्द्रियोपयुक्तनोइन्द्रियोपयुक्तानां साकारोपयुक्तानाकारोपयुक्तानां समुदायेनाल्पबहुत्वं वक्तव्यं, तत्र प्रत्येकं तावत् ब्रूमः येन समुदायेन सुखेन तदवगम्यते, तत्र सर्वस्तोकाः आयुषो बन्धका अबन्धकाः सङ्ख्येयगुणाः, य्तोऽनुभूय्मान्भ्वायुस्स्। त्रिभागावशेषे पारभविकमायुर्जीवाबध्नन्तित्रिभागत्रिभागाद्यवशेषेवाततो द्वौ त्रिभागावबन्धकाल एकस्त्रिभागो बन्धकाल इति बन्धकेभ्योऽबन्धकाः स्न्ग्घ्येय्गुन्नाः। तथा सर्वस्तोका अपर्याप्तकाः पर्याप्तकाःसङ्खयेयगुणाः, एतच्च सूक्ष्मजीवानधिकृत्यवेदितव्यं, सूक्ष्मेषु हि बाह्यो व्याघातो न भवति ततस्तद्मावाद् बहूनां निष्पत्तिःस्तोकानामेव चानिस्स्प्त्तिः। Page #168 -------------------------------------------------------------------------- ________________ 165 पदं-3, उद्देशकः-, द्वारं-25 तथा सर्वस्तोकाः सुप्ताः,जागराः सङ्खयेयगुणाः, एतदपिसूक्ष्मानेकेन्द्रियानधिकृत्य वेदितव्यं, यस्मादपर्याप्ताः सुप्ता एव लभ्यन्ते, पर्याप्ताजागराअपि, [उक्तंचमूलटीकाया-"जम्हाअपज्जत्ता सुत्ता लब्मंति, केइ अपज्जत्तगा जेसिं संखिज्जा समया अतीता ते य थोवा इयरेऽवि थोवगा चेव सेसा, जागरा पजत्ता ते संखिज्जगुणा" इति] जागराः पर्याप्तस्तेन सङ्खयेयगुणा इति। तथा समवहताःसर्वस्तोकाः, यत इह समवहता मारणान्तिकसमुद्घातेन परिगृह्यन्ते, मारणान्तिकश्च समुद्घातो मरणकाले न शेषकालं, तत्रापि न सर्वेषामिति सर्वस्तोकाः, तेभ्योऽसमवहता असङ्खयेयगुणाः, जीवनकालस्यातिबहुत्वात् । तथा सर्वस्तोकाः सातवेदकाः, यत इह बहवः साधारणशरीराअल्पेच प्रत्येकशरीरिणः, साधारणशरीराश्च बहवोऽसातवेदकाः स्वल्पाः सातवेदिनःप्रत्येकशरीरिणस्तुभूयांसः सातवेदकाः स्तोका असातवेदिनः, ततः स्तोकाः सातवेदकाः तेभ्योऽसातवेदकाः स्न्ग्ख्येय्गुन्नाः। तथा सर्वस्तोका इन्द्रियोपयुक्ताःतेभ्यो नोइन्द्रियोपयुक्ताः सङ्खयेयगुणाः,इन्द्रियोपयोगो हि प्रत्युत्पन्नाकालविषयः ततस्तदुपयोगकालस्य स्तोकत्वात् पृच्छासमये स्तोका अवाप्यन्ते, यदा तुतमेवार्थमिन्द्रियेण दृष्ट्वाविचारयत्योघसंज्ञयाऽपि तदा नोइन्द्रियोपयुक्तः स व्यपदिश्यतेततो नोइन्द्रियोपयोगस्यातीतानागतकालविषयतया बहुकालत्वात् सङ्ख्येयगुणा नोइन्द्रियोपयुक्ताः तथा सर्वस्तोकाअनाकारोपयुक्ताः,अनाकारोपयोगकालस्यस्तोकत्वात्, साकारोपयुक्ताः सङ्ख्येयगुणाः,अनाकारोपयोगकालात् साकारोपयोगकालस्य सङ्खयेयगुणत्वात् ॥ इदानीं समुदायगतं सूत्रोक्तमल्पबहुत्वं भाव्यते सर्वस्तोकाजीवाआयुःकर्मणोबन्धकाः,आयुर्बन्धकालस्य प्रतिनियतत्वात्,तेभ्योऽपर्याप्ताः सङ्खयेयगुणाः, यस्मादपर्याप्ताअनुभूयमानभवत्रिभागाद्यवशेषायुषः पारभविकमायुर्बध्नान्तिततो द्वौ त्रिभागावबन्धकालएको बन्धकाल इतिबन्धकालादबन्धकालःसङ्घयेयगुणः तेन सङ्घयेयगुणा एवापर्याप्ता आयुर्बन्धकेभ्यः, तेभ्योऽपर्याप्तेभ्य सुप्ताः सङ्खयेयगुणाः, यस्मादपर्याप्तेषु पर्याप्तेषु च सुप्तालभ्यन्ते, पर्याप्ताश्चापयप्तेइभ्यः सङ्ख्येयगुणा इत्यपर्याप्तेभ्यः सुप्ताः सङ्ख्येयगुणाः,तेभ्यः समवहताःसङ्खयेयगुणाः, बहूनां पर्याप्तेष्वपर्याप्तेषुमारणान्तिकसमुद्घातेन समवहतानांसदा लभ्यमानत्वात्, तेभ्यः सङ्खयेयगुणाः, आयुर्बन्धकापर्याप्तसुप्तेष्वपि सातवेदकानां लभ्यमानत्वात्, -तेभ्य इन्द्रियोपयुक्ताः सद्धेययगुणाः असातवेदकानामपीन्द्रियोपयोगस्य लभ्यमानत्वात्, तेभ्योऽनाकारोपयोगोपयुक्ताः सङ्केययगुणाः,इन्द्रियोपयोगेषुनोइन्द्रियोपयोगेषुचानाकारोपयोगस्य लभ्यमानत्वात्, तेभ्यःसाकारोपयुक्ताः सङ्खयेयगुणाः, इन्द्रियोपयोगेषुनोइन्द्रियोपयोगेषुच साकारोपयोगकालस्य बहुत्वात्, तेभ्यो नोइन्द्रियोपयोगोपयुक्ता विशेषाधिकाः, नोइन्द्रियानाकारोपयुक्तानामपि तत्र प्रक्षेपात्, अत्र विनेयजनानुग्रहार्थमसद्मभावस्थापना निदर्शनमुच्यते-इह सामान्यतः किल साकारोपयुक्ता द्विनवत्यधिकं शतं ते च किल द्विधा-इन्द्रियसाकारोपयुक्ता नोइन्द्रियासाकारोपयुक्ताश्च, तत्रेन्द्रियसाकारोपयुक्ताः किलातीव स्तोका इति विंशतिसङ्ख्याः कल्प्यन्ते, शेषं द्विसप्तत्युत्तरशतं नोन्द्रियसाकारोपयुक्ताः, नोइन्द्रियानाकारोपयुक्ताश्च द्विपञ्चाशत्कल्पाः, ततः सामान्यतः साकारोपयुक्तेभ्यः इन्द्रियासाकारोपयुक्तेषुविंशतिकल्पेष्वपनीतेषु द्विपञ्चाशत्कल्पेषु अनाकारोपयुक्तेषु तेषु मध्ये प्रक्षिप्तेषु द्वे शते चतुर्विंशत्यधिके भवतः, ततः साकारोपयुक्तेभ्यो नोइन्द्रियोपयुक्ता विशेषाधिकाः, तेभ्योऽसातवेदका विशेषाधिकाः Page #169 -------------------------------------------------------------------------- ________________ 166 प्रज्ञापनाउपाङ्गसूत्र-1-3/-/25/294 इन्द्रियोपयुक्तानामप्यसातवेदकत्वात्, तेभ्यो|द्द्स्म्व्ह्ता विशेषाधिकाः, सातवेदकानामप्यसमवहतत्वभावात्, तेभ्यो जागरा विशेषाधिकाः, समवहतानामपि केषांचिज्जागरत्वात्, तेभ्यः पर्याप्ताः विशेषाधिकाः, सुप्तानामपि केषाञ्चित्पर्याप्तत्वात्, सुप्ता हि पर्याप्ता अपि भवन्तिजागरास्तुपर्याप्ता एवेति नियमः, तेभ्योऽपिपर्याप्तेभ्यः आयुःकर्मबन्धकाः विशेषाधिकाः, अपर्याप्तानामप्यायुःकर्मबन्धकत्वभावात्, इदमेवाल्पबहुत्वं वियेनजनानुग्रहाय स्थापनाराशिभिरुपदर्श्यते-इह द्वेपङ्कती उपर्यधोभावेनन्यस्तेते, तत्रोपरितन्यापङ्कतावायुःकर्मबन्धकाअपर्याप्ताः सुप्ताः समवहताःसातवेदकाइन्द्रियोपयुक्ताःअनाकारोपयुक्ताःक्रमण स्थाप्यन्ते, तस्याअधस्तन्यां पङ्क्तौ तेषामेवपदानामधस्तात् यथासङ्ख्यमायुरबन्धकाः पर्याप्ता जागराअसमवहताअसातवेदका नोइन्द्रियोपयुक्ताः साकारोपयुक्ताः । स्थापना चेयं आयुर्बन्धकाः 1 अपर्याप्ताः 2 सुप्ताः 4 समवहताः 8सातवेदकाः 16 इन्द्रियोपयुक्ताः 32 अनाकारोपयुक्ताः 64 आयुरबन्धकाः 255 पर्याप्ताः 254 जागराः 252 असमवहताः 248 असातवेदकाः 240 नोइन्द्रियोपयुक्ताः 224 साकारोपयुक्ताः 192 ॥ अत्रोपरितन्यां पङ्कतो सर्वाण्यपि पदानि सङ्घयेयगुणानि, आयुःपदं सर्वेषामाद्यमिति तत्परिमाणसङ्ख्यायमेकः स्थाप्यते, ततः शेषपदानि किल जघन्येन सङ्ख्येयन सङ्खयेयगुणानीति द्विगुणद्विगुणाङ्कः तेषु स्थाप्यते, तद्यथा-द्वौ चत्वारः अष्टौ षोडश द्वात्रिंशत् चतुष्षष्टिः, सर्वोऽपि जीवराशिरन्तानन्तस्वरूपोऽप्यसत्कल्पनया षट्पञ्चाशदधिकशतद्वयपरिमाणः परिकल्प्यते, ततोऽस्माद्राशेरायुर्बन्धकादिगताः सङ्ख्याःशोधयित्वायद्यत् शेषमवतिष्ठति तत्तदायुरबन्धकादीनां परिमाणं स्थापयितव्यं, तद्यथा आयुरबन्धकादिपदेद्वेशतेपञ्चपञ्चाशदधिके, शेषेषुयथोक्तक्रमं द्वेशतेचतुः पञ्चाशदधिके द्वेशते द्विपञ्चाशदधिके द्वेशते अष्टाचत्वारिंशदधिके द्वेशतेचत्वारिंशदधिके द्वेशते चतुर्विंशत्यधिके द्विनवत्यधिकंशतं, एवंचसत्युपरितनपङ्कितगतान्यनाकारोपयुक्तपर्यन्तानि पदानि सङ्खयेयगुणानि द्विगुणद्विगुणा धिकत्वात्, ततः परं साकारोपयुक्तपदमपि सङ्खयेयगुणं त्रिगुणत्वात्, शेषाणि तु नोइन्द्रियोपयुक्तादीनि प्रतिलोमं विशेषाधिकानि, द्विगुणत्वस्यापि क्वचिदभावात् । / तदेवं गतं बन्धद्वारम्, इदानीं पुद्गलद्वारमाह -पदं-3-दारं-26:- "पुद्गल" मू. (295) खित्ताणुवाएणं सव्वत्थोवा पुग्गला तेलोक्के उड्डलोयतिरियलोए अणंतगुणा अहोलोयतिरियलोए विसेसाहिया तिरियलोएअसंखिजगुणा उड्डलोए असंखिज्जगुणा अहोलोए विसेसाहिया॥दिसान्नुवाएन्न्ण्स्व्व्त्थोवा पुग्गला उड्ढदिसाएअहोलोएविसेसाहियाउत्तरपुरच्छिमेणं दाहिणपञ्चत्थिमेण य दोवि तुल्ला असंखिजगुणा दाहिणपुरच्छिमेण उत्तरपञ्चस्थिमेण य दोवि विसेसाहिया पुरच्छिमेणं असंखिजगुणा पञ्चत्थिमेणं विसेसाहिया दाहिणेणं विसेसाहिया उत्तरेणं विसेसाहिया। खित्ताणुवाएणं सव्वत्थोवाइं दव्वाइं तेलोके उड्डलोयतिरियलोए अनंतगुणाई अहोलोयतिरियलोए विसेसाहियाइंउड्डलोए असंखिजगुणाईअहोलोए अनंकतगुणाइंतिरियलोए Page #170 -------------------------------------------------------------------------- ________________ पदं - 3, उद्देशक:-, द्वारं - 26 167 संखिजगुणाई ॥ दिसाणुवाएणं सव्वत्थोवाइं दव्वाइं अहोदिसाए उड्ढदिसाए अनंतगुणाई उत्तरपुरचाछिमेणं दाहिणपच्चत्थिमेण य दोवि तुल्लाइं असंखिज्जगुणाई दाहिणपुरच्छिमेणं उत्तरपच्चत्थिमेण य दोवि तुल्लाइं विसेसाहियाइं पुरच्छिमेणं असंखिज्जगुणाइं पञ्च्चत्थिमेणं विसेसाहियाइं दाहिणेणं विसेसाहियाइं उत्तरेणं विसेसाहियाइं । वृ. इदमल्पबहुत्वं पुद्गलानां द्रव्यार्थत्वमङ्गीकृत्य व्याख्येयं, तथासम्प्रदायात्, तत्र 'क्षेत्रानुपातेन' क्षेत्रानुसारेण चिन्त्यमानाः पुद्गलानलोक्ये - त्रैलोक्यसंस्पर्शिनः सर्वस्तोकाः, सर्वस्तोकानि त्रैलोक्यव्यापीनि पुद्गलद्रव्याणीति भावः, यस्मात् महास्कन्धा एव त्रैलोक्यव्यापिनः ते चाल्पा इति, तेभ्य ऊर्ध्वलोकतिर्यग्लोकेऽनन्तगुणाः, यतस्तिर्यग्लोकस्य यत्सर्वोपरितनमेकप्रादेशकं प्रतरं यच्चोर्ध्वलोकस्य सर्वाधस्तनमेकप्रादेशिकं प्रतरमेते द्वे अपि प्रतरे ऊर्ध्वलोकतिर्यग्लोक उच्यते ते चानन्ताः सङ्खयेयप्रादेशिकाः अनन्ता असङ्ख्ययप्रादेशिका; अनन्ता अनन्तप्रादेशिकाः स्कन्धाः स्पृशन्तीति द्रव्यार्थतयाऽनन्तगुणाः, तेभ्यो' धोलोकतिर्यग्लोके प्रागुक्तप्रकारेण प्रतरद्वयरूपे विशेषाधिकाः, क्षेत्रस्याऽऽयामविष्कम्भाभ्यां मनाग् विशेषाधिकत्वात्, तेभ्यस्तिर्यग्लोकेऽसयगुणाः, क्षेत्रस्यासमयेयगुणत्वात्, तेभ्यऊर्ध्व अधलोकेऽसङ्घयेयगुणाः, यतस्तिर्यग्लोकक्षेत्रादूर्ध्वलोकक्षेत्रसममयेयगुणमिति, तेभ्योऽधोलोके विशेषाधिकाः, ऊर्ध्वलोकादधोलोकस्य विशेषाधिकत्वात्, देशोनसप्तरज्जुप्रमाणो ह्यूर्ध्वलोकः समधिकसप्तरज्जुप्रमाणस्त्वधोलोकः ॥ सम्प्रति दिगनुपातेनाल्पबहुत्वमाह - 'दिगनुपातेन' दिगनुसारेण चिन्त्यमानाः पुद्गलाः सर्वस्तोकाः ऊर्ध्वदिशि, इह ratnaprabhAsamabhUtalamerudhya'SyaprAdeziko रुचकस्तस्माद्विनिर्गता चतुः प्रदेशा ऊर्ध्वदिग् यावल्लोकान्तस्ततस्तत्र सर्वसोत्काः पुद्गलाः, तेभ्योऽधोदिशि विशेषाधिकाः, अधोदिगपि रुचकादेव प्रभवति चतुष्प्रदेशा यावल्लोकान्तस्तस्तस्या विशेषाधिकत्वात् तत्र पुद्गला विशेषाधिकाः तेभ्य उत्तरपूर्वस्यां दक्षिणपश्चिमायां च प्रत्येकमसङ्घयेयगुणाः स्वस्थाने तु परस्परं तुल्याः, यतस्ते द्वे अपि दिशौ रुचकाद्विनिर्गते मुक्तावलिसंस्थिते तिर्यग्लोकान्तमधोलोकान्तमूर्ध्वलोकान्तं पर्यवसिते, येन क्षेत्रस्यासङ्घयेयगुणत्वात्तत्र पुद्गला असङ्घयेयगुणाः, क्षेत्रं तु स्वस्थाने सममिति पुद्गला अपि स्वस्थाने तुल्याः, / - तेभ्योऽपि दक्षिणपूर्वस्यामुत्तरपश्चिमाया च प्रत्येकं विशेषाधिकाः, स्वस्थाने तु परस्परं तुल्याः, कथं विशेषाधिका इति चेत् ?, उच्यते, इह सौमनसगन्धमादनेषु सप्त सप्त कूटानि विद्युठाभमाल्पवतोर्नव नव, तेषु च कूटेषु धूमिका अवश्यायादिसूक्ष्मपुद्गलाः प्रभूताः संभवन्ति ततो विशेषाधिकाः, स्वस्थाने तु क्षेत्रस्य पर्वतादेश्च समानत्वात् तुल्याः, तेभ्यः पूर्वस्यां दिशि असङ्घयेयगुणाः, क्षेत्रस्यासङ्ख्येयगुणत्वात्, तेभ्यः पश्चिमायां विशेषाधिकाः, अधोलौकिकग्रामेषु शुषिरभावतो बहूनां पुद्गलानामवस्थानभावात्, दक्षिणेन विशेषाधिकाः, बहुभुवनशुषिरभावात्, तेभ्य उत्तरस्यां दिशि विशेषाधिकाः, यत उत्तरस्यामायामविष्कम्भाभ्यां सङ्खयेययोजनकोटीकोटीप्रमाणं मानसं सरस्तत्र ये जलचराः पनकसेवालादयश्च सत्त्वास्ते अतिबहव इति तेषां ये तैजसकार्मणपुद्गलास्तेऽधिकाः प्राप्यन्ते इति पूर्वोक्तेभ्यो विशेषाधिकाः ॥ तदेवं पुद्गलविषयमल्पबहुत्वमुक्तम्, इदानीं सामान्यतो द्रव्यविषयं क्षेत्रानुपातेनाहक्षेत्रानुपातेन चिन्त्यमानानि द्रव्याणि सर्वस्तोकानि त्रैलोक्ये - त्रैलोक्यसंस्पर्शानि, यतो Page #171 -------------------------------------------------------------------------- ________________ 168 प्रज्ञापनाउपाङ्गसूत्र-1-3/-/26/295 धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायद्रव्याणि पुद्गलास्तिकायस्य महास्कन्धाजीवास्तिकायस्य मारणान्तिकसमुद्घातोनातीव समवहता जीवाः त्रैलोक्यव्यापिनःतेचाल्पे इति सर्वस्तोकानि, तेभ्य ऊर्ध्वलोकतिर्यग्लोके-प्रागुक्तस्वरूपप्रतरद्वयात्मकेऽनन्तगुणानि, अनन्तैः पुद्गलद्रव्यै नन्तैर्जीवद्रव्यैस्तस्यसंस्पर्शात्, तेभ्योऽलोकतिर्यग्लोके विशेषाधिकानि, ऊर्ध्वलोकतिर्यग्लोका-दधोलोकतिर्यग्लोकस्यमनागविशेषाधिकत्वात्, तेभ्यऊर्ध्वलोकेऽसङ्खयेयगुणानि, क्षेत्रस्यासङ्खयेय-गुणत्वात्, तेभ्योऽधोलोकेऽनन्तगुणानि, कथमिति चेत् ?, उच्यते, इहाधोलौकिकग्रामेषु कालोऽस्ति, तस्यचकालस्यतत्तत्परमाणुसङ्खयेयासङ्ख्येयमानन्तप्रादेशिकद्रव्यक्षेत्रकालभावपर्यायसम्बन्धवशात्प्रतिपरमाण्वादिद्रव्यमनन्तताततो भवन्त्येधोएकेऽनन्तगुणानि, तेभ्यस्तिर्यग्लोके सङ्ख्येयगुणानि, अधोलौकिकग्रामप्रमाणानां खण्डानां मुष्यलोके कालद्रव्याधारभूते सङ्घयेयया-नामवाप्यमानत्वात्, ॥स्म्प्र्तिदिग्नुपातेन् सामान्यतो द्रव्याणामल्पबहुत्वमाह-दिगनुपातेन' दिगनुसारेण चितन्यमानानि सामान्यतो द्रव्याणि सर्वस्तोकान्यधोदिशि-प्राग्व्यावर्णितस्वरूपायां, तेभ्य ऊर्ध्वदिश्यनन्तगुणानि, किं कारणमिति चेत् ?, उच्यते, इहोर्ध्वलोके मेरोः पञ्चयोजनशतिकं स्फटिकमयं काण्डं, तत्रचन्द्रादित्यभाऽनुप्रवेशात् द्रव्याणां क्षणादिकालप्रतिभागोऽस्ति, कालस्य च प्रागुक्तनीत्या प्रतिपरमाण्वादिद्रव्यमानन्यात् तेभ्योऽनन्तगुणानि, तेभ्य उत्तरपूर्वस्यामीशान्यां दक्षिणपश्चिमायां-नैऋतकोणे इत्यर्थः असङ्खयेयगुणानि, क्षेत्रस्याङ्येयगुणत्वात्, स्वस्थानेतुद्वयान्यपिपरस्परंतुल्यानि, समानक्षेत्रत्वात्, तेभ्योदक्षिणपूर्वस्याम्-आग्नेय्यामुत्तरपश्चिमायां-वायव्यकोणेइतिभावः विशेषाधिकानि, विद्युत्प्रभमाल्यवत्कूटाश्रितानांधूमिकाऽवश्यायादिश्लक्ष्णपुद्गलद्रव्याणांबहूनांसंभवात्, तेभ्यः पूर्वस्यां दिश्यसङ्खयेयगुणानि, क्षेत्रस्यासङ्घयेयगुणत्वात्, तेभ्यः पश्चिमायां विशेषाधिकानिअधोलौकिकग्रामेषु शुषिकभावतो बहूनां पुद्गलद्रव्याणामवस्थानसंभवात्, ततो दक्षिणस्यां दिशि विशेषाधिकानि, बहुभुवनशुषिरभावात्, तत् उत्तरस्यांविशेषाधिकानि, तत्र मानससरसिजीवद्वयाणांतदाश्रितानांतैजसकार्मणपुद्गलस्कन्धद्रव्याणांच भूय्साण्भावात्। सम्प्रति परमाणुपुद्गलानां सङ्खयेयप्रदेशानामसङ्घयेयप्रदेशानामनन्तप्रदेशानां परस्परमल्पबहुत्वमाह मू. (296) एएसिणं भंते ! परमाणुपोग्गलाणं संखेज्जपएसियाणं असंखेजपएसियाणं अनंतपएसियाण य खंधाणंदव्वट्ठयाए पएसट्टयाए दव्वट्ठपएसट्टयाए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा अनंतपएसिया खंधा दव्वट्ठयाए परमाणुपोग्गला दव्वट्ठयाए अणंतगुणा संखेज्जपएसिया खंधा दव्वट्ठयाए संखेजजगुणा असंखपएसिया खंधादवट्ठयाए असंखेनगुणा पएसट्टयाए सव्वत्थोवा अनंतपएसिया खंधा पएसट्टयाए परमाणुपोग्गला अपएसट्टयाएअनंतगुणा संखेजपएसिया खंधा पएसट्ठयाएसंखेजगुणा असंखपएसिया खंधा पएसट्टयाए असंखेजगुणा दव्वट्ठापएसट्टयाए सव्वत्थोवा अनंतपएसिया खंधा दव्वट्ठयाएते चेवपएसट्टयाए अनंतगुणा परमाणुपोग्गला दव्वट्ठपएसट्टयाएअनंतगुणा संखेजपएसिया खंधादवट्ठाएसंखेनगुणा ते चेव पएसट्टयाए संखेजगुणाअसंखेज्जपएसिया खंधादवट्ठयाए असंखेजगुणा ते चेव पएसट्टयाए असंखेनगुणा । / एएसिणंभंते! एगपएसोगाढाणंसंखेजपएसोगाढाणंअसंखेज्जपएसोगाढाणयपोग्गलाणं Page #172 -------------------------------------------------------------------------- ________________ पदं-3, उद्देशकः-,द्वारं-26 169 दवट्ठयाए पएसट्टयाए दव्वट्ठपएसट्टयाए कयरे कयरेहिंतो अप्पा वा बहुयावातुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा एगपएसोगाढा पोग्गला दव्वट्टयाए संखेजपएसोगाढा पोग्गलादब्वट्ठयाए संखेज्जगुणा असंखेजपएसोगाढा पोग्गला दब्वट्ठयाए असंखेज्जगुणा पएसट्टयाए सव्वत्थोवा एगपएसोगाढा पोग्गला पएसट्टयाए संखिजपएसोगाढा पोग्गला पएसट्ठयाए संखिजगुणा असंखिजपएसोगाढा पुग्गला पएसट्टयाए असंखेज्जगुणा दव्वट्ठपएसट्टयाए सव्वत्थोवा एगपएसोगाढा पुग्गला दव्वठ्ठपएसट्टयाए संखिजपएसोगाढा पुग्गलादव्वट्ठयाए संखिजगुणा तेचेवपएसट्टयाए संखिज्जगुणा असंखिज्जपएसोगाढा पुग्गला दब्वट्ठयाए असंखिजगुणा ते चेव पएसट्टयाए असंखिज्जगुणा । एएसि णं भंते ! एगसमयठीयाणं0 असंखिजसमयठीयाणं पुग्गलाणं दव्वट्टयाए पएसट्टयाए दव्वट्टपएसट्टयाए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा एगसमयठीया पुग्गला दबट्टयाए संखिजसमठीया पुग्गला दव्वट्ठयाए संखिजगुणा असंखिज्जसमयठीया पुग्गला दव्वट्ठयाए असंखिजगुणा पएसट्टयाए सव्वत्थोवा एगसमयठीया पुग्गला पएसट्टयाए संखिजसमयठीया पुग्गला पएसट्टयाए संखेजगुणा असंखिजसमयठीया पुग्गला पएसट्टयाए असंखेजगुणा दवट्ठपएसट्टयाए सव्वत्थोवा एगसमयठीया पुग्गला दव्वट्ठपएसट्टयाए संखिज्जसमयठीया पुग्गला दव्वट्टयाए संखिज्जगुणा ते चेव पएसट्टयाए संखिजगुणा असंखिज्जसमयठीया पुग्गला दव्वट्ठयाए असंखिज्जगुणा ते चेव पएसट्टयाए अस्ण्खिज्गुन्ना। एएसि णं भंते एगगुणकालगाणं संखिजगुणकालगाणं असंखिजगुणकालगाणं अनंतगुणकालगाण य पुग्गलाणं दव्वट्ठयाए पएसट्टयाए दव्वट्ठपएसट्टयाए य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! जहा पुग्गला तहा भाणियव्वा, एवं संखिजगुणकालगाणवि, एवं सेसावि वण्णगंधा रसा फासा भाणियव्वा, फासाण कक्खडमौयगुरुयलहुयाणं जहा एगपएसोगाढाणं भणियं तहा भाणियव्वं । अवसेसा फासा जहा वन्ना तहा भान्निय्व्वा॥ वृ. एएसिणंभंते! परमाणुपोग्गलाणं संखेजपएसियाणं' इत्यादि पाठसिद्धं, नवरमात्राल्पबहुत्वभावनायां सर्वत्र तथास्वाभाव्यंकारणंवाच्यं । सम्प्रत्येतेषामेव क्षेत्रप्राधान्येनाल्पबहुत्वमाह इह क्षेत्राधिकारतः क्षेत्रस्य प्राधान्यात् परमाणुकाद्यनन्ताणुकस्कन्धा अपि विवक्षितैकप्रदेशावगाढा आधाराधेययोरभेदोपचारादेकद्रव्यत्वेन व्यवह्यिन्ते, ते इत्थभूता एकप्रदेशावगाढाः पुद्गलाः-पुद्गलद्रव्याणि सर्वस्तोकानि, लोकाकाशप्रदेशप्रमाणानीत्यर्थः, न हि सकश्चिदेवंभूत आकाशप्रदेशोऽस्तियएकप्रदेशावगाहनपरिणामपरिणतानांपरमाण्वादीनामवकाशदानपरिणामेन परिणतो न वर्तते इति, ___ -तेभ्यः सङ्ख्येयप्रदेशावगाढाः पुद्गला द्रव्यार्थतया सङ्खयेयगुणाः, कथमिति चेत् ?, उच्यते, इहापि क्षेत्रस्य प्राधान्यात् यणुकाद्यनन्ताणुकस्कन्धा द्विप्रदेशावगाढा एकद्रव्यत्वेन विवक्ष्यन्ते, तानि च तथाभूतानि पुद्गलद्रव्याणि पूर्वोक्तेभ्यः सङ्खयेयगुणानि, तथाहिसर्वलोकप्रदेशास्तत्त्व-तोऽसङ्खयेया अपिअसत्कल्पनया दश परिकल्प्यन्ते, तेच प्रत्येकचिन्तायां दशैवेति दश एकप्रदेशावगाढानि पुद्गलद्रव्याणि लब्धानि, तेष्वेव च दशसु प्रदेशेषु Page #173 -------------------------------------------------------------------------- ________________ 170 प्रज्ञापनाउपाङ्गसूत्रं-1-3/-/26/296 - अन्यग्रहणान्यमोक्षणद्वारेण बहवो द्विकसंयोगा लभ्यन्ते इति भवन्त्येकप्रदेशावगाढेभ्यो द्विप्रदेशावगाढानिपुद्गलद्रव्याणि सङ्खयेयगुणानि एवं तेभ्योऽपि त्रिप्रदेशावगाढानिएवमुत्तरोत्तरं यावदुत्कृष्टसङ्खयेयप्रदेशावगाढानि, ततः स्थितमेतत्-एकप्रदेशावगाढेभ्यः सङ्घयेयप्रदेशावगाढाः पुद्गलाः द्रव्यार्थतया सङ्खयेयगुणा इति, -इतितेभ्यो सङ्खयेयप्रदेशावगाढाः पुद्गलाद्रव्यार्थतयाअसद्धेययगुणाः, असङ्ख्यातस्यासक्यातभेदभिन्नत्वात्, द्रव्यार्थतासूत्रप्रदेशार्थतासूत्रंद्रव्यपर्यायार्थतासूत्रंचसुगमत्वात्स्वयंभावनीयं, कालभावसूत्राण्यपि सुगमत्वात् स्वयं भावयितव्यानि, नवरं 'जहा पोग्गला तहा भाणियब्वा' इति यथाप्राक्सामान्यतः पुद्गलाउक्तास्तथा एकगुणकालकादयोऽपिवक्तव्याः, तेचैवम्-यतः 'सव्वत्थोवा अनंतपएसिआ खंधा एगगुणकालगा, परमाणुपुग्गला दव्वट्ठयाए एगगुणकालग अनंतगुणा, संखिज्जपएसिया खंधा एगगुणकालगा संखिज्जगुणा, असंखिजपएसिआ खंधा एगगुणकालगा अस्ण्खिज्ज्गुन्ना। पएसट्टयाए सव्वत्थोवा अनंतपएसिआ खंधा एगगुणकालगा, परमाणुपुग्गला एगगुणकालगाअनंतगुणा इत्यादि' एवं सङ्खयेयगुणकालकानमसङ्खयेयगुणकालकानमनन्तगुणकालकानामपि वाच्यं, एवं शेषवर्णगन्धरसा अपि वक्तव्याः, कर्कशमृदुगुरुलघवः स्पर्शा यथा एकप्रदेशाधवगाढा भणितास्तथा वक्तव्याः, तेचैवम्-'सव्वत्थोवाएगपएसोगाढाएगगुणकक्खडफासादव्वट्ठाए, संखिजपएसोगाढाएगगुणकक्खडफासापोग्गलादब्वट्ठयाए संखिजगुणा, असंखिजपएसोगाढा एगगुणकक्खडफासा दव्वट्ठयाएअसंखिज्जगुणा' इत्यादि, एवं सोयगुणकर्कशस्पर्शा असङ्ख्यगुणकर्कशस्पर्शाअनन्तगुणकर्कशस्पराशावाच्याः,एवं मओण्दुगुरुलघवः, अवशेषाश्चत्वारः शीतादयः स्पर्शायथा वर्णादय उक्तास्तथा वक्तव्याः, तत्रपाठोऽप्युक्तानुसारेण स्वयंभावनीयः गतं पुद्गलद्वारम्, इदानीं महादण्डकं विवक्षुर्गुरुमापृच्छति - पदं-3- दारं- 27:- "महादण्डकः" मू. (297) अहं भंते! सव्वजीवप्पबहुं महादण्डयंवनैस्सामि-सव्वत्थोवा गब्भवकंतिया मणुस्सा 1 मणुस्सीओ संखिजगुणाओर बायरतेउकाइया पज्जत्तयाअसंखिजगुणा 3 अणुत्तरोववाइया देवाअसंखिजगुणा 4 उवरिमगेविज्जगा देवा संखिजगुणा 5 मज्झिमगेविजगा देवा संखिज्जगुणा 6 हिडिमगेविज्जगादेवा संखिज्रगुणा7 अचुए कप्पेदेवा संखिज्जगुणा 8 आरणेकप्पेदेवा संखिजगुणा 9 पाणए कप्पे देवा संखिजगुणा 10 आणे कप्पे देवा संखिजगुणा 11 अहे सत्तमाए पुढवीए नेरइया असंखिजगुणा 12 छट्ठीए तमाए पुढवी नेरइया असंखिज्जगुणा 13 सहस्सारे कप्पे देवा असंखिज्जगुणा 14 महासुक्के कप्पे देवा असंखिजगुणा 15 पंचमाए धूमप्पभाए पुढवीए neraiA असंखिज्जगुणा 16 लंतए कप्पए देवा असंखिज्जगुणा 17 चउत्थीए पंकप्पभाए पुढवीए नेरइया असंखिजगुणा 18 बंभलोए कप्पे देवा असंखिजगुणा 19 तच्चाए वालुयप्पभाए पुढवीए neraiA असंखिजगुणा 20 माहिंदे कप्पे देवा असंखिजगुणा 21 सणंकुमारे कप्पे देवा असंखिजगुणा 22 दोच्चाए सक्करप्पभाए पुढवीए नेरइया असंखिजगुणा 23 समुच्छिमा मणुस्सा असंखिज्जगुणा 24 ईसाणे कप्पे देवा असंखिजगुणा 25 ईसाणे कप्पे देवीओ संखिजगुणाओ 26 Page #174 -------------------------------------------------------------------------- ________________ पदं--: 6-3, उद्देशक:-, द्वारं-27 171 सोहम्मे कप्पे देवा संखिजगुणा 27 सोहम्मे कप्पे देवीओ संखेज्जगुणाओ 28 भवणवासी देवा असंखेज्जगुणा 29 भवणवासिणीओ देवीओ संखेज्जगुणाओ 30 इमीसे रयणप्पभाए पुढवीए neraiA असंखिजगुणा 31 खहयरपंचिंदियतिरि- क्खजोणिया पुरिसा असंखिज्जगुणा 32 खहयरपंचिंदियतिरिक्खजोणिणीओ संखिजगुणाओ 33 थलयरपंचिंदियतिरिक्खजोणिआ पुरिसा संखिजगुणा 34 थलयरपंचिंदियतिरिक्खजोणिणीओ संखिज्जगुणाओ 35 जलयरपंचिंदियतिरिक्खजोणिआ पुरिसा संखिज्जगुणा 36 जलयरपंचिंदियति- रिक्खजोणिणीओ संखिज्जगुणाओ 37 वाणमंतरा देवा संखिज्जगुणा 38 वाणमंतरीओ देवीओ संखिज्जगुणाओ 39 जोइसिया देवा संखिजगुणा 40 जोइसिणीओ देवीओ संखिज्जगुणाओ 41 खहयरपंचिंदियतिरिक्खजोणिआ नपुंसगा संखिज्जगुणा 42 थलयरपंचिंदियतिरिक्खजोणिआ नपुंसगा संखिज्जगुणा 43 जलयरपंचिंदियतिरिक्खजोणिआ नपुंसगा संखिजगुणा 44 चौरिदिया पज्जत्तया संखिज्जगुणा 45 पंचिंदिया पजत्तया विसेसाहिया 46 बेइंदिया पज्जत्तया विसेसाहिया 47 तेइंदिया पज्जत्तया विसेसाहिया 48 पंचिंदिया अपज्जत्तया असंखेज्जगुणा 49 चौरिंदिया अपज्जत्तया विसेसाहिया 50 / - तेइंदिया अपजत्तया विसेसाहिया 51 बेइंदिया अपज्जत्तया विसेसाहिया 52 पत्तेयसरीरबायरवणस्सैकाइया पज्जत्तया असंखिज्जगुणा 53 बायरनिगोया पज्जत्तया असंखिज्जगुणा 54 बायरपुढवीकाइया पज्जत्तगा असंखिज्जगुणा 55 बायराउकाइया पज्जत्तया असंखिज्जगुणा 56 बायरवाउकाइया पज्ञत्तगा असंखिज्जगुणा 57 बायरतेउकाइया अपज्जत्तगा असंखिजगुणा 58 पत्तेयसरीरबायरवणस्सैकाइया अपजत्तगा असंखिज्जगुणा 59 बायरनिगोया अपजत्तया असंखिज्ज्रगुणा 60 बायरपुढवीकाइया अपज्जत्तया असंखिज्जगुणा 61 बायराउकाइया अपजत्तया असंखिञ्जगुणा 62 बायरवाउकाइया अपज्जत्तया असंखिज्जगुणा 63 सुहुमतेउकाइया अपजत्तया असंखिज्जगुणा 64 सुहुमपुढवीकाइया अपजत्तया विसेसाहिया 65 सुहुमआउकाइया अपज्जत्तया विसेसाहिआ 66 सुहुमवाउकाइया अपजत्तया विसेसाहिया 67 सुहुमतेउकाइया पत्तया संखिज्जगुणा 68 सुहुमपुढवीकाइया पज्जत्तया विसेसाहिआ 69 सुहुमआउकाइया पज्जत्तया विसेसाहिआ 70 सुहुमवाउकाइया पज्जत्तया विसेसाहिआ 71 सुहुमनिगोया अपजत्तया असंखिञ्जगुणा 72 सुमनिगोया पज्जत्तया संखिजगुणा 73 अभवसिद्धिआ अनंतगुणा 74 परिवडियसम्मद्दिट्ठि अणंतगुणा 75 / -सिद्धा अनंतगुणा 76 बायरवणस्सैकाइया पचत्तगा अनंतगुणा 77 बायरपजत्ता विसेसा- हिआ 78 बायरवणस्सैकाइया अपजत्तगा असंखिजगुणा 79 बायर अपजत्तगा विसेसाहिआ 80 बायरा विसेसाहिआ 81 सुहुमवणस्सैकाइया अपजत्तया असंखिज्जगुणा 82 सुहुम अपजत्तया विसेसाहिया 83 सुहुमवणस्सैकाइया पत्तया संखिजगुणा 84 सुमपज्जत्तया विसेसाहिआ 85 सुहुमा विसेसाहिया 86 भवसिद्धिया विसेसाहिया 87 निगोयजीवा विसेसाहिया 88 वणस्सइ - जीवा विसेसाहिआ 89 एगिंदिया विसेसाहिया 90 तिरिक्खजोणिया विसेसाहिया 91 मिच्छादिट्ठी विसेसाहिआ 92 अविरया विसेसाहिया 93 सकसाई विसेसाहिआ 94 छउमत्था विसेसाहिआ 95 सजोगी विसेसाहिआ 96 संसारत्था विसेसाहिआ 97 सव्वजीवा विसेसाहिआ 98 / / पन्नवणाए भगवईए बहुवत्तव्वयपयं समत्तं । Page #175 -------------------------------------------------------------------------- ________________ 172 प्रज्ञापनाउपाङ्गसूत्र-1-3/-/27/297 वृ. अथ भदन्त ! सर्वजीवाल्पबहुत्वं-सर्वजीवाल्पबहुत्ववक्तव्यतात्मकं महादण्डकं वर्णयिष्यामि-रचयिष्यामीति तात्पर्यार्थः, अनेन एतद् ज्ञापयति-तीर्थकरानुज्ञामात्रसापेक्ष एव भगवान् गणधरः सूत्ररचनांप्रति प्रवर्तते न पुनः श्रुताभ्यासपुरःसरमिति, यद्वा एतद् ज्ञापयतिकुशलेऽपि कर्मणि विनेयेन गुरुमनापृच्छय च न प्रवर्तितव्यं, किंतु तदनुज्ञापुरःसरं, अन्यथा विनेयत्वायोगात्, विनेयस्य हि ल्क्स्स्न्न्मिद्म्॥1॥ "गुरोर्निवेदितात्मा यो, गुरुभावानुवर्तकः । मुक्त) चेष्टते नित्यं, स विनेयः प्रकीर्तितः ॥ " -गुरुरपि यः प्रच्छनीयःस एव्ण्रूप्ः॥1॥ ___ "धर्मज्ञो धर्मकर्ता च, सदा ध्र्म्प्र्व्र्त्क्ः। __ सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ॥ " इति, महादण्डकंवर्तयिष्यामीत्युक्तंततःप्रतिज्ञातमेवनिर्वाहयति-सव्वत्थोवा गब्भववंतिया मणुस्सा' इत्यादि, सर्वस्तोका गर्भव्युत्क्रान्तिकमनुष्याः, सङ्खयेयकोटीकोटीप्रमाणत्वात् 1, तेभ्यो मानुष्यो-मनुजस्त्रीयः सङ्खयेयगुणाः, सप्तविंशतिगुणत्वात्, उक्तंच-"सत्तावीसगुणापुण मणुयाणं तदहिआचेव" 2, ताभ्यो बादरतेजःकायिका पर्याप्ताअसंख्येयगुणाः, कतिपयवर्गन्यूनावलिकाधनसमयप्रमाणत्वात् 3, तेभ्योऽनुत्तरोपपातिनोदेवाअसंख्येयगुणाः, क्षेत्रपल्योपमासंख्येयभागवतिनभःप्रदेशराशिप्रमाणत्वात् 4, तेभ्य उपरितनग्रैवेयकत्रिकदेवाः संख्येयगुणाः, बृहत्तरपल्योपमासंख्येयभागवर्तिनमप्र देशराशिप्रमाणत्वात्, एतदपिकथमवसेयं? इति चेत्, उच्यते, विमानबाहुलस्यात्, तथाहि-अनुत्तरदेवानापञ्चविमानानि विमानशतंतूपरितनौवेयकत्रिके प्रतिविमानं चासङ्खयेया देवाः यथा यथा चाधोऽधो-वर्तीनि विमानानि तथा तथा देवा अपि प्राचुर्येण लभ्यन्ते ततोऽवसीयते-अनुत्तरोपपातिकदेवेभ्यो बृहत्तरक्षेत्रपल्योपमासम्ङ्ख्ये यभागवत्याकाशप्रदेशराशिप्रमाणा उपरितनग्रैवेयकत्रिकदेवाः (संख्येयगुणाः) 5, ___-एवमुत्तरत्रापि भावना कार्या यावदानतकल्पः तेभ्योऽप्युपरितनग्रैवेयकत्रिकदेवेभ्यो मध्यमग्रैवेयकत्रिकदेवाः सङ्ख्येयगुणाः 6 तेभ्योऽप्यधस्तनौवेयकत्रिकदेवाः सङ्खयेयगुणाः 7 तेभ्योऽप्यच्युतकल्पदेवाः सङ्खयेयगुणाः 8 तेभ्योऽप्यारणकल्पदेवा सङ्ख्येयगुणाः 9, यद्यप्यारणाच्युतकल्पौ समश्रेणिकौ समविमानसङ्ख्याकौ च तथाऽपि कृष्णपाक्षिकास्तथास्वाभाव्यात् प्राचुर्येण दक्षिणस्यां दिशि समुपद्यन्तेनोत्तरस्यांबहवश्च कृष्णपाक्षिकाः स्तोकाः शुक्लपाक्षिकाः ततोऽच्युतकल्पदेवापेक्षया आरणकल्पदेवाः सङ्ख्ययगुणाः, तेभ्योऽपिप्राणतकल्पदेवाः सङ्ख्येयगुणाः 10 __ - तेभ्योऽप्याननतकल्पदेवाः सङ्खयेयगुणाः, भावना आरणकल्पवत्कर्तव्या 11, तेभ्योऽधः-सप्तमनरकपृथिव्यां नैरयिका असङ्ख्येयगुणाः, श्रेण्यसङ्खयेयभागगतनभःप्रदेशराशिप्रमाणत्वात् 12, तेभ्यः षष्ठपृथिव्यां नैरयिका असङ्खयेयगुणाः, एतच्च प्रागेव दिगनुपातेन नैरयिकाल्पबहुत्व-चिन्तायां भावितं 13 तेभ्योऽपि सहनारकल्पदेवा असङ्खयेयगुणाः, षष्ठपृथिवीनैरयिकपरिमाणहेतुश्रेण्यसङ्ख्येयभागापेक्षया सहनारकल्पदेवपरिमाणहेतोः श्रेण्यसङ्खयेयभागस्य असङ्खयेयगुणत्वात् 14 तेभ्यो महाशुक्रे कल्पे देवा असङ्खयेयगुणाः, विमानबाहुल्यात् षट् सहस्राणि विमानानां सहस्ररे Page #176 -------------------------------------------------------------------------- ________________ पदं - 3, उद्देशक:-, द्वारं - 27 कल्पे चत्वारिंशत्सहस्राणि महाशुक्रे, अन्यच्चाधोऽधोविमानवासिनो देवा बहुबहुतराः स्तोकाः स्तोकतराश्चोपरितनोपरितनविमानवासिनः तत् सहस्रारदेवेभ्यो महाशुक्रकल्पदेवा असङ्घयेयगुणाः 15 तेभ्योऽपि पञ्चमधूमप्रभाभिधानरकपृथिव्यां नैरयिका असङ्घयेयगुणाः, बृहत्तमश्रेण्यसङ्ख्येयावर्तिनभः प्रदेशराशिप्रमाणत्वात् 16 तेभ्योऽपि लान्तककल्पे देवा असङ्घयेयगुणाः, अतिबृहत्तमश्रण्यसङ्क्षेयवगगतनभः प्रदेशराशिप्रमाणत्वात् 17 तेभ्योऽपि चतुथ्यां पङ्कप्रभायां पृथिव्यां नैरयिका असङ्घयेयगुणा, युक्तिः भावनीया 18 तेभ्योऽपि ब्रह्मलोककल्पे देवा असङ्खयेयगुणाः, युक्तिः प्रागुक्तैव 19 तेभ्योऽपि तृतीयस्यां वालुकाप्रभायां पृथिव्यां नैरयिका असत्ययगुणाः 20 173 - तेभ्योऽपि माहेन्द्रे कल्पे देवा असङ्घयेयगुणाः 21 तेभ्योऽपि सनत्कुमारकल्पे देवा असङ्घयेयगुणाः युक्तिः सर्वत्रापि प्रागुक्तैव 22 तेभ्यो द्वितीयस्यां शर्कराप्रभायां पृथिव्यां नैरयिका असङ्घयेयगुणाः 23, एते च सप्तमपृथिवीनारकादयो द्वितीयपृथिवीनारकपर्यन्ताः प्रत्येकं स्वस्थाने चिन्त्यमानाः सर्वेऽपिधनीकृतलोक श्रेण्यसङ्घयेय भागवर्तिनभः प्रदेशराशिप्रमाणा द्रष्टव्याः, केवलं श्रेण्यसङ्घयेयभागोऽसङ्घयेयभेदभिन्नः तत इत्थमसङ्घयेयगुणतया अल्पबहुत्वमभिधीयमानं न विरुध्यते, तेभ्योऽपि द्वितीयनरकपृथिवीनारकेभ्यः संमूर्च्छिममनुष्या असङ्घयेयगुणाः 24 - ते हि अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि द्वितीयवर्गमूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावव्यमाणाः, तेभ्योऽपि ईशाने कल्पे देवा असङ्घयेयगुणाः यतो धनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभः प्रदेशाः तावत्प्रमाण ईशानकल्पगतो देवदेवीसमुदायः तद्गतकिंचिदूनद्वात्रिंशद्भागकल्पा ईशानदेवाः, ततो देवाः संमूर्च्छिममनुष्येभ्योऽसङ्घयेयगुणाः 25, तेभ्य ईशानकल्पे देव्यः सङ्घयेयगुणाः, द्वात्रिंशद्गुणत्वात् "बत्तीसगुणा बत्तीसरूव अहिआउ होंति देवीओ" इति वचनात् 26, -ताभ्यः सौधर्मे कल्पे देवाः सङ्घयेयगुणाः, तत्र विमानबाहुल्यात्, तथाहि -तत्र द्वात्रिंशच्छतसहस्राणि विमानानां अष्टाविंशतिशत सहस्राणि ईशाने कल्पे, अपिच - दक्षिणदिग्वर्ती सौधर्मकल्पः ईशानकल्पस्तूत्तरदिग्वर्ती दक्षिणस्यां च दिशि बहवः कृष्णपाक्षिकाः समुत्पद्यन्ते तत ईशानदेवीभ्यः सौधर्मदेवाः सङ्ख्येयगुणाः, नन्वियं युक्तिमहिन्द्रसनत्कुमारकल्पयोरप्युक्ता, परंतत्र माहेन्द्रकल्पापेक्षया सनत्कुमारकल्पे देवा असङ्घयेयगुणा उक्ताः, इह तु सौधर्मे कल्पे सङ्घयेयगुणाः तदेवत् कथम् ?, उच्यते, वचनप्रामाण्यात्, न चात्र पाठभ्रमः, यतोऽन 'nyatrApyuktam"IsANe सव्वत्थवि बत्तीसगुणाओ होंति देवीओ । संखिज्जा सोहम्मे तओ असंखा भवणवासी । / " इति 27, 119 11 - तेभ्योऽपि तस्मिन्नेव सौधर्मे कल्पे देव्यः सङ्घयेयगुणाः, द्वात्रिंशद्गुणत्वात्, "सव्वत्थवि बत्तीसगुणाओ हुंति देवीओ" इति वचनात् 28 ताभ्योऽप्यसङ्घयेयगुणा भवनवासिनः, कथम् इति चेत्, उच्यते, इह अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि प्रथमवर्गमूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावप्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणो भवनपतिदेवदेवीसमुदायः, तद्गतकिञ्चिदूनद्वात्रिंशत्तमभागकल्पाश्च भवनपतयो देवाः ततो घटन्ते सौधर्मदेवीभ्यस्तेऽसङ्घयेयगुणाः 29 तेभ्यो भवनवासिन्यो देव्यः Page #177 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं-1- 3/-/27/297 सङ्घयेयगुणाः द्वात्रिंशद्गुणत्वात् 30 ताभ्योऽप्यस्यां रत्नप्रभायां पृथिव्यां नैरयिका असङ्घयेयगुणाः अङ्गुलमात्र क्षेत्र प्रदेशराशेः संबन्धिनि प्रथमवर्गमूले द्वीतीये नवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशास्तवत्प्रमाणत्वात् 31 / -तेभ्यो पि खचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषा असङ्घयेयगुणाः प्रतरासङ्केययभागवत्यसङ्ख्येयश्रेणिनभःप्रदेशराशिप्रमाणत्वात् 32 तेभ्योऽपि खचरपञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियः सङ्घयेयगुणाः, त्रिगुणत्वात्, "तिगुणा तिरूवाहिया तिरिआणं इत्थिओ मुणेयव्वा" इति वचनात् 33 ताभ्यः स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषाः सङ्घयेयगुणाः, बृहत्तरप्रतरासङ्घयेयभागवत्यसङ्घयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् 34 तेभ्यः स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियः सङ्घयेयगुणाः त्रिगुणत्वात् 35 ताभ्यो जलचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषाः सङ्घयेयगुणाः बृहत्तमप्रतरासङ्घयेयभागवत्यसङ्घयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् 36 तेभ्यो जलचरपञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियः सङ्घयेयगुणाः त्रिगुणत्वात् 37 ताभ्योऽपि व्यन्तरा देवा पुंवेदोदयिनः सङ्घयेयगुणाः, यतः सङ्घयेययोजनकोटीकोटीप्रमाणानि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावन्तः सामान्येन व्यन्तराः, केवलमिह पुरुषा विवक्षिता इति ते सकलसमुदायापेक्षया किञ्चिदूनद्वात्रिंशत्तमभागकल्पा वेदितव्याः, ततो घटन्ते जलचरयुवतिभ्यः सङ्घयेयगुणाः 38 तेभ्यः व्यन्तर्यः सङ्घयेयगुणाः द्वात्रिंसद्गुणत्वात् 39 / - ताभ्यो ज्योतिष्का देवाः सङ्घयेयगुणाः ते हि सामान्यतः षट्पञ्चादशधिकशतद्वयामुलप्रमाणानि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणाः, परमिह पुरुषा विवक्षिता इति ते सकलसमुदायापेक्षया किञ्चिदूनद्वात्रिंशत्तमभागकल्पाप्रतिपत्तव्याः, तत उपपद्यन्ते व्यन्तरीभ्यः सङ्घयेयगुणाः 40 तेभ्यो ज्योतिष्कदेव्यः सङ्घयेयगुणाः द्वात्रिंशद्गुणत्वात् 41 / 174 -ताभ्यः खचरपञ्चेन्द्रियतिर्यग्योनिका नपुंसकाः सङ्घयेयगुणाः, क्वचित् 'असङ्ख्येयगुणाः' इति पाठः, स न समीचीनः, यत इत ऊर्ध्व ये पर्याप्तचतुरिन्द्रिया वक्ष्यन्ते तेऽपि ज्योतिष्कदेवापेक्षया सङ्घयेयगुणा एवोपपद्यन्ते, तथाहि षट्पञ्चाशदधिकशतद्वयाङ्गुलप्रमाणानि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावठप्रमाणा ज्योतिष्काः, उक्तं च- "छपन्नदोसयंगुलसूइपएसेहिं भाइयं पयरं । जोइसिएहिं हीरै" इति अङ्गुलसङ्खेययभागमात्राणि च सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणाश्चतुरिन्द्रियाः, उक्तं ca"pajjattApajjattabiticaura असन्नणो अवहरति । - 119 11 अलसंखासंखप्पएसभैयं पुढो पयरं । / " अङ्गुलसङ्घयेयभागापेक्षया च षट्पञ्चादशधिकमङ्गुलशतद्वयं सङ्घयेयगुणं, ततो ज्योतिष्कदेवापेक्षया परिभाव्यमानाः पर्याप्तचतुरिन्द्रिया अपि सङ्केययगुणा एव घटन्ते किं पुनः पर्याप्तंचतुरिन्द्रियापेक्षया सङ्घयेभागमात्राः खचरपञ्चेन्द्रियनपुंसका इति ? 42 तेभ्योऽपि स्थलचरपञ्चेन्द्रियनपुंसकाः सङ्घयेयगुणाः 43 तेभ्योऽपि जलचरपञ्चेन्द्रियनपुंसकाः सङ्क्षेयगुणाः 44 तेभ्योऽपि पर्याप्तचतुरिन्द्रियाः सङ्घयेगुणाः 45 तेभ्योऽपि पर्याप्ताः संज्ञ्यंज्ञिभेदभिन्नाः पञ्चेन्द्रिया विशेषाधिकाः 46 तेभ्योऽपि पर्याप्ता द्वीन्द्रिया विशेषाधिकाः 47 / - तेभ्योऽपि पर्याप्तास्त्रीन्द्रिया विशेषाधिकाः, यद्यपि च पर्याप्तचतचुरिन्द्रियादीनं पर्याप्तत्री Page #178 -------------------------------------------------------------------------- ________________ पदं-3, उद्देशकः-, द्वार-27 / 175 न्द्रियपर्यन्तानांप्रत्येकमङ्गुलसङ्ख्येयभागमात्राणिसूचिरूपाणि खण्डानियावन्त्येकस्मिन्प्रतरेभवन्ति तावत्प्रमाणत्वमविशेषेणान्यत्र वर्ण्यते तथाऽप्यङ्गुलसङ्खयेयभागस्य सङ्खयेयभेदभिन्नत्वाद् इत्थं विशेषाधिकत्वमुच्यमानंन विरुद्धं, उक्तंचेत्थमल्पबहुत्वमन्यत्रापि-'तत्तोनपुंसगखहयरा संखेजा थलयरजलयरनपुंसगा चौरिदिय तओ पणबितिपज्जत्त किंचि अहिआ" इति 48 तेभ्योऽपि पर्याप्तत्रीन्दियेभ्योऽपर्याप्ताः पञ्चेन्द्रिया असङ्खयेयगुणाः अङ्गुलासङ्खयेयभागमात्राणि खण्डानि सूचिरूपाणि यावन्त्येकस्मिन् प्रतरे भवन्ति तावप्रमाणत्वात् 49 तेभ्यश्चतुरिन्द्रिया अपर्याप्ता विशेषाधिकाः 50 तेभ्योऽपि त्रीन्द्रिया अपर्याप्ता विशेषाधिकाः 51 / तेभ्योऽपि द्वीन्द्रिया अपर्याप्ता विशेषाधिकाः, यद्यपि चापर्याप्ताः चतुरिन्द्रियादयो अपर्याप्तद्वीन्द्रियपर्यन्ताःप्रत्येकमङ्गुलस्यासङ्ख्येयभागमात्राणि खण्डानि सूचीरूपाणियावन्त्येकस्मिन् प्रतरे भवन्ति तावप्रमाणा अन्यत्राविशेषेणोक्तास्तथाप्यङ्गुलासंख्येयभागस्य विचित्रत्वादित्थं विशेषाधिकत्वमुच्यमानंन विरोधमास्कन्दति 52, तेभ्योऽपि द्वीन्द्रियापर्याप्तेभ्यः प्रत्येकबादरवनस्पतिकायिकाः पर्याप्ताः असंख्येयगुणाः, यद्यपि चापर्याप्तद्वीन्द्रियादिवत् पर्याप्तबादरवनस्पतिकायिका अपि अङ्गुलासंख्येयभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावप्रमाणा अन्यत्रोक्तास्तथापिअङ्गुलासङ्खयेयभागस्यासङ्खयेयभेदभिन्नत्वाद्वादरपर्याप्तप्रत्येकवनस्पतिपरिमाणचिन्तायामङ्गुलासङ्घयेयभागोऽसङ्खयेयगुणहीनः परिगृह्यतेततोन कश्चिदविरोधः 53 / तेभ्योऽपि बादरनिगोदा अनन्तकायिकशरीररूपाः पर्याप्ता असङ्खयेयगुणाः 54 तेभ्योऽपि बादरपृथिवीकायिकाः पर्याप्ता असङ्खयेयगुणा; 55 तेभ्योऽपि पर्याप्ता बादराप्कायिका असङ्खयेयगुणाः, यद्यपि च पर्याप्तबादरप्रत्येकवनस्पतिकायिकपृथिवीकायिकाप्कायिकाः प्रत्येकमङ्गुलासङ्घ- येयभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा अन्यत्रावि-शेषेणोक्ताः तथाप्यकुलासङ्खयेयभागस्यासङ्ख्येयभेदभिन्नत्वाद् इत्थम सङ्खयेयगुणत्वाभिधानेनकश्चिद्दोषः 56तेभ्यो बादरपयाप्ताप्कायिकेभ्योबादरवायुकायिकाः पर्याप्ताअसङ्खयेयगुणाः, धनीकृतलोकासङ्खयेयभागवत्यसङ्ख्येयप्रतरगतनभः प्रदेशराशिप्रमाणत्वात् 57 तेभ्यो बादरतेजः-कायिका अपर्याप्ता असङ्खयेयगुणाः, असङ्खयेयलोकाकाशप्रदेशराशिप्रमाणत्वात् 58 तेभ्योः प्रत्येकशरीरबादरवनस्पतिकायिका अपर्याप्ता असङ्खयेगुणाः 59 तेभ्योऽपिबादरनिगोदा अपर्याप्त-का असङ्खयेयगुणाः 60 तेभ्यो बादरपृथिवीकायिका अपर्याप्तका असङ्खयेयगुणाः 61 तेभ्यो बादराप्कायिका अपर्याप्तका असङ्खयेयगुणाः 62 तेभ्यो बादरवायुकायिद्य अपर्याप्ता असङ्घयेयगुणाः 63 तेभ्यः सूक्ष्मतेजःकायिका अपर्याप्तका असङ्खयेयगुणाः64 तेभ्यः सूक्ष्मपृथिवीद्ययिकाअपर्याप्ता विशेषाधिकाः 65 तेभ्यः सूक्ष्माप्कायिका अपर्याप्ता विशेषाधिकाः 66 तेभ्यः सूक्ष्मवायुकायिद्य अपर्याप्ता विशेषाधिकाः 67 तेभ्यः सूक्ष्मतेजःकायिकाः पर्याप्तकाः सङ्खयेयगुणाः 68|अप्र्याप्त्क्सूक्स्स्मेभ्य्ः पर्याप्तकसूक्ष्माणांस्वभावत एव प्राचुर्येण भावात्, तथा चाह अस्या एव प्रज्ञापनायाः स्ण्ग्र्ह्न्नीकार्ः॥1॥ "जीवाणमपज्जवा बहुतरगा बायराण विनेया। सुहुमाण य पज्जत्ता ओहेण य केवली बिंति ॥ " -तेभ्योऽपि सूक्ष्मपृथिवीकायिकाः पर्याप्तका विशेषाधिकाः 69 तेभ्योऽपिसूक्ष्मा कायिकाः पर्याप्ता विशेषाधिकाः 70 तेभ्योऽपि सूक्ष्मवागुकायिकाः पर्याप्ता विशेषाधिकाः 71 तेभ्योऽपि Page #179 -------------------------------------------------------------------------- ________________ 176 प्रज्ञापनाउपाङ्गसूत्र-1-3/-/27/297 सूक्ष्मनिगोदा अपर्याप्तका असङ्खयेयगुणाः 72 तेभ्योऽपि पर्याप्ता; सूक्ष्मनिगोदाः सङ्खयेयगुणाः 73 यद्यपिचापर्याप्ततेजःकायिकादयः पर्याप्तसूक्षमनिगोदपर्यन्ताअविशेषेणान्वत्रासङ्ख्येयलोकाकाशप्रदेशराशिप्रमाणा उक्तास्तथाऽपि लोकासङ्खयेयत्वस्यासङ्खयेयभेदभिन्नत्वाद् इत्थमल्पबहुत्वमभिधीयमानमुपपन्नं द्रष्टव्यं, तेभ्योऽभवसिद्धिकाअनन्तगुणाः जघन्ययुक्तानन्तकप्रमाणत्वात् 74 तेभ्यः प्रतिपतितसम्यग्दृष्टयोऽनन्तगुणाः 75 तेभ्यः सिद्धा अनन्तगुणाः 76 तेभ्योऽपि बादरवनस्पतिकायिकाः पर्याप्ताअनन्तगुणाः 77तेभ्योऽपिसामान्यतोबादरपर्याप्ताविशेषाधिकाः, बादरपर्याप्तपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् 78 / / -तेभ्यो बादरापर्याप्तवनस्पतिकायिका असङ्ख्येयगुणाः, एकैकबादरनिगोदपर्याप्तनिश्रया असङ्घयेयगुणाना बादरापर्याप्तनिगोदानां संभवात् 79 तेभ्यः सामान्यतो बादरापर्याप्ता विशेषाधिकाः, बादरापर्याप्तपृथिवीकायिकादीनामपितत्र प्रक्षेपात् 80 तेभ्यः सामान्यतो बादरा विशेषाधिकाः पर्याप्तापर्याप्तानांतत्र प्रक्षेपात् 81 तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ताअसङ्ख्येयगुणाः 82 तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्तकाविशेषाधिकाः सूक्ष्मापर्याप्तपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् 83 तेभ्यः सूक्ष्मवन्स्पतिकायिकाः पर्याप्ताः सञ्जयेयगुणाः, पर्याप्तसूक्ष्माणामप्याप्तेभ्यः सूक्ष्मेभ्यःस्वभावतः सदैव सङ्खयेयगुणतयाप्राप्तमाणत्वात्, तथाकेवलवेदसोपलब्धः 84 तेभ्योऽपि सामान्यतः सूक्ष्मपर्याप्ता विशेषाधिकाः, पर्याप्तसूक्ष्मपृथीवाकियाकीदीनामपि तत्र प्रक्षेपात् 85 तेभ्यः पर्याप्तपर्याप्तविशषणरहिताः सूक्ष्मा विशेषाधिकाः, अपर्याप्तसूक्ष्मपृथिव्यप्तेजोवायुवनस्पतिकायिकानामपितत्रप्रक्षेपात् 86तेभ्योऽपि भवसिद्धिका' भवेसिद्धिर्येषांतेभवसिद्धिकाभव्या विशेषाधिकाः, जघन्ययुक्तानन्तकमात्राभव्यपरिहारेण सर्वजीवानां भव्यत्वात् 87 / -तेभ्यः सामान्यतो निगोदजीवा विशेषाधिकाः, इह भव्या अभव्याश्चातिप्राचुर्येण सूक्ष्मबादर-निगोदजीवराशावेव प्राप्यन्ते नान्यत्र अन्येषां सर्वेषामपि मिलितानामसंख्येयलोकाकाशप्रदेशराशिप्रमाणत्वात्, अभव्याश्च युक्तानन्तकसंख्यामात्रपरिमाणास्ततो भव्यापेक्षया ते किञ्चिन्मात्राः भव्याश्चप्रागभव्यपरिहारेण चिन्तिताः इदानींतुबादरसूक्षामनिगोदचिन्तायां तेऽपि प्रक्षिप्यन्ते इति विशेषाधिकाः 88 तेभ्यः सामन्यतो वनस्पतिजीवा विशेषाधिकाः, प्रत्येकशरीराणामपिवनस्पति-जीवानांतत्र प्रक्षेपात् 89 तेभ्यः सामान्यत एकेन्द्रिया विशेषाधिकाः, बादरसूक्ष्मपृथिवीकायिकादीनामपितत्र प्रक्षेपात्90 तेभ्यः सामान्यतस्तिर्यग्योनिका विशेषाधिकाः, पर्याप्तापर्याप्तद्वित्रिचतुरि-न्द्रियतिर्यक्पञ्चेन्द्रियाणमपि तत्र प्रक्षेपात् 91 / -तेभ्यश्चतुर्गतिभाविनो मिथ्यादृष्टयो विशेषाधिकाः, इह कतिपयाविरतसम्यग्दृष्टादिसंज्ञिव्यतिरेकेणशेषाः सर्वेऽपि तिर्यञ्चो मिथ्यादृष्टयः, चातुर्गतिकमिथ्याष्टिचिन्तायांचासंख्येया नारकादयस्तत्र प्रक्षिप्यन्ते ततस्तिर्यग्जीवराश्यपेक्षया चतुर्गतिकमिथ्यादष्टयश्चिन्त्यमाना विशेषाधिकाः 92 तेभ्योऽप्यविरता विशेषाधिकाः, अविरतसम्यग्दृष्टीनां तत्र प्रेपात् 93 तेभ्यः सकषायिणो विशेषाधिकाः, देशविरतादीनामपितत्र प्रक्षेपात् 94 तेभ्यः छद्मस्था विशेषाधिकाः, उपशान्तमोहादीनामपि तत्र प्रक्षेपात् 95 तेभ्यः सयोगिनो विशेषाधिकाः, सयोगिकेवलिनामपि तत्र प्रक्षेपात् 96 तेभ्यः संसारस्था विशेषाधिकाः, अयोगिकेवलिनामपि तत्र प्रक्षेपात् 97 तेभ्यः सर्वजीवा Page #180 -------------------------------------------------------------------------- ________________ 177 पदं-3, उद्देशकः-, द्वारं-27 विशेषाधिकाः, सिद्धानमापि तत्र प्रक्षेपात् 98 ॥ पदं-3-समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता प्रज्ञापनाउपागसूत्रे तृतीयपदस्य मलयगिरि आचार्येण विरचिता टीका प्रिस्माप्ता। (पदं-4-स्थितिः) मू. (298) नेरइयाणंभंते! केवैयंकालंठिईपनत्ता?, गोयमा! जहन्नेणंदसवाससहस्साइं, उक्कोसेणं तेत्तीसं साग्रोव्माइण्। अपजत्तनेरइयाणं भंते ! केवैयं कालं ठिई पन्नत्ता?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं । पजत्तगनेरइयाणं केवैयं कालं ठिई पन्नत्ता ?, गोयमा! जहन्नेणं दसवाससहस्साइंअंतोमुहुत्तूणाई, उक्कोसेणं तेत्तीसं सागरोवमाइंअंतोमुहतूणाई रयणप्पभापुढविनेरइयाणंभंते! केवैयंकालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं दसवाससहस्साइंउक्कोसेणं सागरोवमं, अपजत्तरयणप्पभापुढविनेरइयाणंभंते! केवैयं कालं ठिई पन्नता गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणावि अंतोमुहुत्तं, पज्जत्तरयणप्पभापुढविनेरइयाणं भंते ! केवैयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं दस वाससहस्साइं अंतोमुत्तूणाई उक्कोसेणं सागरोवमंअंतोमुत्तूणं । / सक्करप्पभापुढविनेरइयाणंभंते! केवैयंकालं ठिई पन्नत्ता? गोयमा जहन्नेणं एगं सागरोवमं उक्कोसेणं तिन्नि सागरोवमाइं, अपजत्तयसक्करप्पभापुढविनेरइयाणं भंते ! केवैयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणवि अंतोमुहत्तं, पज्जत्तयसक्करप्पभापुढविने-रैयाणं भंते! केवैयंकालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं सागरोवमं अंतोमुहुत्तूणं उक्कोसेणं तिन्नि सागरोवमाइं अण्तोमुहुतून्नाई॥ वालुयप्पभापुढविनेरइयाणं भंते! केवैयं कालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं तिन्नि सागरोवमाइं उक्कोसेणं सत्त सागरोवमाई, अपज्जत्तयवालुयप्पभापुढविनेरइयाणं भंते ! केवैयं कालं ठिई पन्नत्ता?, गोयमा! जहन्नेणंअंतोमुहत्तं उक्कोस्सेविअंतोमुहत्तं, पजत्तयवालुयप्पभापुढविनेरइयाणंभंते! केवैयंकालं ठिईपन्नत्ता?, गोयमा! जहन्नेणं तिन्निसागरोवमाइंअंतोमुहतूणाई उक्कोसेणं सत्त सागरोवमाइं अण्तोमुहुत्तून्नाई। पंकप्पभापुढविनेरइयाणं भंते ! केवैयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं सत्त सागरोवमाई उक्कोसेणं दस सागरोवमाई, अपजत्तयपंकप्पभापुढविनेरइयाणं भंते ! केवैयं कालं ठिई पन्नता ?, होयमा ! जहन्नेणवि अंतोमुहत्तं उक्कोसेणवि अंतोमुहत्तं, पज्जत्तयपंकप्पभापुढ-इवनेरइयाणं भंते ! केवैयं कालं ठिई पन्नत्ता?, गोयमा जहन्नेणं सत्त सागरोवमाइं अंतोमुत्तूणाई उक्कोसेणं दस साग्रोव्माइणण्तोमुत्तून्नाई॥ धूमप्पभापुढविनेरइयाणं भंते ! केवैयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं दस सागरोवमाइं उक्कोसेणं सत्तरससागरोवमाइं, अपज्जत्तयधूमप्पभापुढविनेरइयाणं भंते ! केवैयं कालं ठिई पन्नत्ता गोयमा ! जहन्नेणवि अंतोमुहत्तं उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तगधूमप्पभापुढविनेरइयाणंभंते! केवैयंकालं ठिईपन्नत्ता?, गोयमाजहन्नेणं दस सागरोवमाई अंतोमुहूतूणाई उक्कोसेणं सत्तर- सागरोवमाइं अण्तोमुह्तून्नाई॥त्म्प्प्भापुद्ध्विनेरियान्न्ण् भंते ! ।10।12 Page #181 -------------------------------------------------------------------------- ________________ 178 प्रज्ञापनाउपाङ्गसूत्र-1-4/-/27/298 केवैयंकालं ठिईपन्नत्ता?, गोयमा! जहन्त्रेणं सत्तरससागरोवमाइंउक्कोसेणंबावीसंसागरोवमाइं, अपज्जत्तयतमप्पभापुढविनेरइयाणं भंते ! केवैयं कालं ठिई पन्नत्ता?, गोयमा ! जहन्नेणवि अंतोमुहत्तं उक्कोसेणवि अंतोमुहत्तं, पञ्जत्तगतमप्पभापुढविनेरइ-याणं भंते! केवैयं कालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं सत्तरस सागरोवमाइंअंतोमुत्तूणाइंउकोसेणंबावीसंसागरोवमाई अण्तोमुहुत्तून्नाई॥ अहेसत्तमापुढविनेरइयाणं भंते ! केवैयं कालं ठिई पन्नत्ता?, गोयमा ! जहन्नेणं बावीसं सागरोवमाई उक्कोसेणं तित्तीसं सागरोवमाइं अपज्जत्तगाहेसत्तमपुढविनेरइयाणंभंते ! केवैयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणवि अंतोमुहत्तं उक्कोसेणवि अंतोमुहत्तं, पञ्जत्तगाहेसतमपुढविनेरइयाणं भंते ! केवैयं कालं ठिई पन्नत्ता?, गोयमा ! जहन्नेणं बावीसं सागरोवमाई अंतोमुहुत्तूणाई उक्कोसेणं तेत्सं सागरोवमाइं अण्तोमुह्तून्नाई। वृ.इदानींचतुर्थमारभ्यते, तस्यचायमिसम्बन्धः-इहानन्तरपदे दिगनुपातादिनाऽल्पबहुत्वसङ्ख्या निर्धारिता, अस्मिंस्तुतयाऽल्पबहुत्वसङ्ख्यया निर्धारितानां सत्त्वानांजन्मतःप्रभृत्यामरणात् यन्नारकादिपर्यायरूपेणाव्यवच्छिन्नमवस्थानंतचिन्त्यते, अनेनसम्बन्धेनायातस्यास्येदमादिसूत्रम् 'नेरइयाणं भंते ! केवैयं कालं ठिई पन्नत्ता' इति, नैरयिकाणां भदन्त ! कियन्तं कलं स्थितिःप्रज्ञप्त?,तत्रस्थीयते-अवस्थीयतेअनयाआयुःकर्मानुभूत्येति स्थितिः,स्थितिरायुःकर्मानुभूति वनमिति पर्यायाः यद्यप्यत्रजीवेन मिथ्यात्वदिभिरुपात्तानां कर्मपुद्गलानां ज्ञानावरणीयादिरूपतया परिणतानां यदवस्थानं सा स्थितिरिति प्रसिद्धं तथापि नारकादिव्यपदेशहेतुरायु:कर्मानुभूतिः, तथाहि-यद्यपिनरगतिपञ्चेन्द्रियजात्यादिनामकर्मोदयाश्रयोनारकात्वपर्यायस्थथापि नारकायुःप्रथमसमयसंवेदनकाल एवतन्निबन्धनं नारकक्षेत्रमप्राप्तोऽपिनारकस्य व्यपदेशं लभते, तथा च मौनीन्द्रं प्रवचनम्-"नेरइए णं भंते ! neraiesu uvavajjai aneraie neraiesu uva0, go0 neraieneraiesuuva0noaneraieneraiesuuva0"ततःसैवायुःका-नुभूतिरिह यथोक्तव्युत्पत्त्या स्थितिरभिधीयते, अत्रनिर्वचनमाह-'गोयमेऽत्यादि, एतच्च पर्याप्ता-प्तविभागाभावेन सामान्यतः उक्त यदा तु पर्याप्तापर्याप्तविभागेन चिंता, तदेदं सूत्रम् _ 'अपज्जत्तनेइयाणंभंते!' इत्यादि, इह अपर्याप्ता द्विविधाः-लब्ध्याकरणैश्च, तत्रनैरयिकदेवा असङ्खयेयवर्षायुषस्तिर्यग्मनुष्याः करणैरेवपर्याप्ताः, न लब्ध्या, लब्ध्यपर्याप्तकानांतेषुमध्ये उत्पादासम्भवात्, तत एते उपवातकाल एव करणैः कियन्तं कालमपर्याप्ता द्रष्टव्याः,शेषास्तुतिर्यग्मनुष्या लब्ध्याऽपर्याप्ताः उपपातकाले च, उक्त्ण्च्॥1॥ "नारगदेवा तिरिमणुयगमजा जे असंखवासाऊ । एए अप्पज्जत्ता उववाए चेव बोद्धव्वा । / ॥ 2 ॥ सेसा य तिरिमणुया लद्धिं पप्पोववायकाले y। दुहओविय भयइयव्वा पञ्जत्तियरे य जिनवयणं । / " अपर्याप्तकाश्च जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्त, अत उक्तम्-'गोयमा ! जहन्नेणवि उक्कोसेणेविअंतोमुहुत्तं' अपर्याप्ताद्धाऽपगमेच शेषशकालःपर्याप्ताद्धा, तत उक्तंपर्याप्तसूत्रे-गोयमा जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई उक्कोसेणं तेत्तीससागरोवमाइंअंतोमुत्तूणाई" एतच्च Page #182 -------------------------------------------------------------------------- ________________ 179 पदं-4, उद्देशकः-, द्वारं-27 पृथिव्यविभागेनन चिन्तितं, सम्प्रतिपृथिवीविभागेन चिन्तयति-'रयणप्पभापुढविनेरइयाणंभंते इत्यादि सुगमं, शेषमपि सुग्म्माप्द्रिस्माप्तेः॥ मू. (299) देवाणंभंते! केवैयंकालं ठिईपन्नत्ता?, गोयमा! जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाइं, अपञ्जत्तयदेवाणं भंते ! केवैयं कालं ठिई पन्नत्ता?, गोयमा! जहन्नेणवि अंतोमुहुत्तं उक्कोसेणविअंतोमुहुत्तं, पज्जत्तयदेवाणं भंते! केवैयंकाले ठिई पन्नत्ता?, गोयमा! जहन्नेणंदस वाससहस्साइंअंतोमुहूत्तूणाई उक्कोसेणंतेत्तीसंसागरोवमाइंअंतोमुहुत्तूणाई देवीणं भंते! केवैयंकालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं दस वाससहस्साई उक्कोसेणं पणपन्न पलिओवमाई, अपज्जत्तयदेवीणं भंते! केवैयं कालं ठिई पन्नत्ता?, गोयमा! जहन्नेणवि अंतोमुहत्तं उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयदेवीणं भंते ! केवैयं कालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं दस वाससहस्साइं अंतोमुहत्तूणाई उक्कोसेणं पणपन्न पलिओवमाइं अण्तोमुह्त्तून्नाई। भवणनवासीणंदेवाणंभंते! केवैयंकालंठिईपन्नत्ता?, गोयमा! जहन्नेणंदस वाससहस्साई उक्कोसेणं साइरेगंसागरोवमं, अपज्जत्तयभवणवासीणं भंते ! देवाणं केवैयं कालं ठिई पन्नत्ता?, गोयमा! जहन्नेणविअंतोमुहत्तंउक्कोसेणविअंतोमुहुत्तं, पजत्तयभवणवासीणंदेवाणंभंते! केवैयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं दस वाससहस्साइं अंतोमुत्तूणाई उक्कोसेणं साइरेगं सागरोवमं अण्तोमुह्त्तून्न्ण्॥ भवणवासिणीणं भंते ! देवीणं केवैयं कालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं दसवाससहस्साई उक्कोसेणं अद्धपंचमाइंपलिओवमैं, अपजत्तयभवणवासिणीणं देवीणं भंते ! केवैयं कालं ठिई पन्नत्ता?, गोयमा ! जहन्नेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तियाणं भंते! भवणवासिणीणं देवीणं केवैयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं दस वाससहस्साई अंतीमुहुत्तूणाई उक्कोसेणं अद्ध्प्ण्च्माइण्प्लिओव्माइणण्तोमुहुत्तून्नाई। असुरकुमाराणं भंते! देवाणंकेवैयंकालंठिईपन्नत्ता?, गोयमा! जहन्नेणंदस वाससहस्साई उक्कोसेणं साइरेगं सागरोवमं, अपञ्जत्तयासुरकुमाराणं भंते ! देवाणं केवैयं कालं ठिई पन्नत्ता गोयमा! जहन्नेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयासुरकुमाराणं भंते ! देवाणं केवैयंकालं ठिई पन्नत्ता?, गोयमा जहन्नेणं दस वाससहस्साइंअंतोमुहूतूणाइंउक्कोसेणं साइरेगं सागरोवमं अंतोमुहुत्तूणं । / असुरकुमारीणं भंते ! देवाणं केवैयं कालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं दस वाससहस्साई उक्कोसेणं अद्धपंचमाइं पलिओवमाइं, अपजत्तियाणं असुरकुमारीणं भंते! देवीणंकेवैयंकालं ठिईऊपन्नत्ता?, गोयमा! जहन्नेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहत्तं, पज्जत्तियाणं असुरकुमारीणं देवीणं भंते ! केवैयं कालं ठिई पन्नत्ता?, गोयमा! जहन्त्रेणं दस वाससहस्साइं अंतोमुत्तूणाई उक्कोसेणं अद्धपंचमाइं पलिओवमाइं अण्तोमुहुत्तून्नाई॥ नागकुमाराणं देवाणंभंते! केवैयंकालं ठिईपन्नत्ता?, गोयमा! जहन्नेणंदस वाससहस्साई उक्कोसेणं दो पलिओवमाइंदेसूणाई, अपजत्तयाणंभंते! नागकुमाराणं केवैयं कालं ठिई पन्नत्ता गोयमा ! जहन्नेणवि अंतोमुहत्तं उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं भंते ! नागकुमाराणं देवाणं केवैयं कालं ठिई पन्नत्ता?, गोयमा! जहन्त्रेणं दस वाससहस्साइं अंतोमुहुत्तूणाई उक्कोसेणं दो पलिओवमाई देसूणाई अण्तोमुत्तून्नाई। नागकुमारीणं भंते ! देवीणं केवैयं कालं ठिई पन्नत्ता Page #183 -------------------------------------------------------------------------- ________________ 180 प्रज्ञापनाउपागसूत्र-1-4/-/27/299 ?, गोयमा ! जहन्नेणं दस वाससहस्साइं उक्कोसेणं देसूणं पलिओवमं, अपज्जत्तियाणं भंते ! नागकुमारीणंदेवीणं केवैयंकालं ठिईपन्नत्तागोयमा! जहन्नेणविअंतोमुहतूउक्कोसेणविअंतोमुहूत्तं, पज्जत्तियाणं भंते ! नागकुमारीणं देवीणं केवैयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं दस वाससहस्साइं अंतोमुहूत्तूणाई उक्कोसेणं देसूणं पलिओवमं अण्तोमुहूत्तून्न्ण्॥ सुवण्णकुमाराणं भंते! देवाणं केवैयंकालं ठिईपन्नत्ता?, गोयमा! जहन्नेणं दस वाससहस्साई उक्कोसेणं दो पलिओवमाइं देसूणाई, अपजत्तयाणं पुच्छा, गोयमा! जहन्नेणवि अंतोमुहत्तं उक्कोसेणवि अंतोमुहत्तं, पज्जत्तयाणं पुच्छा, गोयमा ! जहनेणं दस वाससहस्साइं अंतोमुत्तूणाई उक्कोसेणं दो पलिओवमाइं देसूणाई अण्तोमुह्त्तून्नाई। सुवण्णकुमारीणं देवीणं पुच्छा, गोयमा! जहन्नेणं दस वाससहस्साइंउक्कोसेणं देसूणं पलिओवमं, अपजत्तियाणपुच्छा गोयमा! जहन्नेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, पजत्तियाणं पुच्छा गोयमा ! जहन्नेणं दस वाससहस्सआई अंतोमुहुत्तूणाई उक्कोसेणं देसूणं पलिओवमं अतोमुहूत्तूणं एवं एएणं अभिलावेणं ओहियापजत्तयपजत्तयसुत्तत्तदेवाण य देवीण यनेयव्बंजाव थणियकुमराणंजहा नागकुमाराणं मू. (300) पुढविकाइयाणंभंते! केवैयंकालं ठिई पन्नत्ता?, गोयमा! जहन्नेणंअंतोमुहत्तं उक्कोसेणं बावीसं वाससहस्साई, अपज्जत्तयपुढविकाइयाणं भंते ! केवैयं कालं ठिती पन्नत्ता गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयपुढविकाइयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साइं अंतोमुहत्तूणाई, सुहमपुढविकाइयाणं पुच्छा गोयमा जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, अपज्जत्तयसुहुमफुढविकाइयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयसुहुमपुढविकाइयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, बायरपुढविकाइयाणंपुच्छा गोयमा! जहन्नेणंअंतोमुहत्तंउक्कोसेणंबावीसंवाससहस्साई, अपजत्तयबायरपुढविकाइयाणं पुच्छा गोयमा! जहन्नेणविउक्कोसेणविअंतोमुहत्तं, पज्जत्तबायरपुढविकाइयाणपुच्छा go0! जहन्नेणंअंतोमुहत्तं उक्कोसेणंबावीसंवाससहस्साइंअंतोमुहतुपत्तूणाई आउकाइयाणं भंते ! केवैयं कालं ठिई pa0 go0 ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं सत्त वाससहस्साई, अपज्जत्तयआउकाइयाणंपुच्छा go0 जहनेणविअंतोमुहत्तंउक्कोसेणविअंतोमुहत्तं, पज्जत्तयआउकाइयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्त वाससहस्साई अंतोमुहूत्तूणाई, सुहुमाउकाइयाणंओहियाणं अपज्जत्ताणं पज्जत्ताण यजहा सुहुमपुढविकाइयाणं तहाभाणियव्वं, बायराउकाइयाणंपुच्छा गोयमा! जहन्नेणंअंतोमुहत्तंउक्कोसेणं सत्त वाससहस्साई अपज्जत्तयबायरआउकाइयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहूतं, पज्जत्तयाण य पुच्छा गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं सत्त वाससहस्साइं अण्तोमुह्त्तून्नाई। तेउकाइयाणं पुच्छा गोयमा! जहन्नेणं अंतोमुहत्तंउक्कोसेणं तिन्नि राइंदियाई, अपजत्तयाणं पुच्छागोयमा! जहन्नेणविउक्कोसेणविअंतोमुहत्तं, पजत्तयाणयपुच्छागोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि राइंदियाइं अंतोमुहत्तूणाई, सुहुमतेउकाइयाणं ओहियाणं अपज्जत्ताणं पजत्ताण यपुच्छा गोयमा! जहन्नेणवि उक्कोसणवि अंतोमुहुत्तं, बायरतेउकाइयाणपुच्छा गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिनि राइंदियाई, अपज्जत्तबायरतेउ0 पुच्छा go0 जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, पज्जत्ताणं पुच्छा go0 जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि राइंदियाइं अतोमुहुत्तून्नाई। Page #184 -------------------------------------------------------------------------- ________________ पदं - 4, उद्देशक:-, द्वारं - 27 वाउकाइयाणं भंते! केवैयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि वाससहस्साईं, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहूत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहां अंतोमुहुत्तं उक्कोसेणं तिन्नि वाससहस्साइं अंतोमुहुत्तूणाई, सुहुमवाउकाइयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, बायरवाउकाइयाणं पुच्छा गोयमा ! जहन्त्रेणं अंतोमुहुत्तं ऊक्कोसेणं तिन्नि वाससहस्साइं, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि वाससहस्साइं अंतोमुहत्तूणाई । 181 वणप्फैकाइयाणं भंते ! केवैयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं दस वाससहस्साइं, अपजत्तयाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं दस वाससहस्साइं अंतोमुहुत्तूणाई, सुहुमववणप्फैकाइयाणं ओहियाणं अपजत्ताणं पञ्जत्ताणं य पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, बायरवणप्फैकाइयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दस वाससहस्साई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवी अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं दस वाससहस्साइं अंतोमुहुत्तूणाई । मू. (301) बेइंदियाणं भंते! केवैयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं बारस संवच्छराई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्त्रेणं अंतोमुहुततं उक्कोसेणं बारस संवच्छराई अंतोमुहुत्तूणाई । तेइंदियाणं भंते ! केवैयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं एगुणवन्नं राइंदियाई, अपजत्तयाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं एगुणवन्नं राइंदियाई अंतोमुहुत्तूणाई चौरिंदियाणं भंते! केवैयं कालं ठिई पन्नत्ता ?, गोयमा ! जहत्रेणं अंतोमुहुत्तं उक्कोसेणं छम्मासा, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं छम्मासा अंतोमुहुत्तूणा । मू. (302) पंचिंदियतिरिक्खजोणियाणं भंते! केवैयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइं, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पञ्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं तिन्निपलिओवमाइं अंतोमुहुत्तूणाई, / समुच्छिमपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं पुचकोडी, अपजत्तयाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी अंतोमुहुत्तूणा । गब्भवक्कंतियपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहत्रेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइं, अपजत्तयाणं पुच्छा, गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पनिओवमाइं अंतोमुहुत्तूणाई । Page #185 -------------------------------------------------------------------------- ________________ 182 प्रज्ञापनाउपाङ्गसूत्रं-1-4/-/27/302 जलयरपंचिंदियतिरिक्खजोणियाणंभंते! केवैयंकालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी, अपजत्तयाणपुच्छा गोयमा! जहन्नेणवि उक्कोसेणविअंतोमुहत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडी अंतोमुहत्तूणा, / संमुच्छिमजलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा! जहन्नेणं अंतोमुहत्तंउक्कोसेणं पुवकोडी, अपजत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडी अंतोमुत्तूणा, / गब्भवक्कंतियजलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणंपुचकोडी, अपञ्जत्तयाणं पुच्छा गोयमा! जहन्नेणविउक्कोसेणवि अंतोमुहत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी अंतोमुहतूणा । चउप्पयथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाई, अपजत्तयथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणंपुच्छागोयमा! जहन्नेणंअंतोमुहत्तंउक्कोसेणंतिनि पलिओवमाई अंतोमुत्तूणाई, / संमुच्छिमचउप्पयथलयपंचिंदियतिरिक्खजोणियाणंपुच्छा go0 जहन्नेणं अंतो0 उक्कोसेणं चौरासीवाससस्साई, अपजत्तयाणपुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, पज्जत्तयाणं पुच्छा go0 जहन्नेणं अंतोमुहुत्तं उक्कोसेणं चौरासीवाससहस्साइं अंतोमुहुत्तूणाई, गब्भवकंक्तियचउप्पयथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिनि पलिओवमाई, अपजत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुत्तं उक्कोसेणं तिन्नि पलिओवमाई अण्तोमुत्तून्नाई। उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणपुच्छा गोयमा! जहन्नेणं अंतोमुहुतं उक्कोसेणं पुव्वकोडी, अपज्जत्तयाणं पुच्छा गोयमा ! जनेणवि उक्कोसणवि अंतोमुहत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतमुहत्तं उक्कोसेणं पुव्वकोडी अंतोमुत्तूणा, / संमुच्छिमौरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणंपुच्छा गोयमा! जहन्नेणंअंतोमुहत्तं उक्कोसेणं तेवनं वाससहस्साइं, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतमुहत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुतं उक्कोसेणं तेवनं वाससहस्साइं अण्तोमुह्त्तून्नाई,| गब्भवतियौरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी, अपज्जत्तयाणंपुच्छा गोयमा! जहन्नेणविउक्कोसेणविअंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडी अण्तोमुह्तून्ना। भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणंपुच्छागोयमा! जहन्नेणं अंतोमुहत्तंउक्कोसेणं पुवकोडी, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्णवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडी अंतोमुहत्तूणा, / ___ संमुच्छिमभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणंपुच्छागोयमा! जहन्नेणंअंतोमुहत्तं उक्कोसेणंबायालीसंवाससहस्साई, अपजत्तयाणपुच्छा गोयमा! जहन्नेणविउक्कोसेणविअंतोमुहत्तं, पज्जत्तयाणंपुच्छा गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बायालीसंवाससहस्साइं अंतोमुहुत्तूणाई, गब्भवक्कंतियभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्नणं Page #186 -------------------------------------------------------------------------- ________________ पदं - 4, उद्देशक:-, द्वारं - 27 183 अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी अंतोमुहुत्तूणा । खहयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहत्रेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं, अपज्जत्तयाणं पुच्छा जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहत्रेणं अंतोमुहुत्तं उक्कोसेणं पलि ओवमस्स असंखेज्जइभागं अंतोमुहुत्तूणं, / संमुच्छिमखहयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं बावत्तरी वाससहस्साई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं बावत्तरी वाससहस्साइं अंतोमुत्तूणाई, / गब्भवक्कंतियखहयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखेज्जगइभागं, अपजत्तयाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखिज्जइभागं अंतोमुहुत्तूणं । मू. (303) मणुस्साणं भंते! केवैयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिनि पलि ओवमाई, अपज्जत्तमणुस्साणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पद्मत्तमणुस्साणं पुच्छा गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पनिओवमाइं अंतोमुहुत्तूणाई, संमुच्छिममणुस्साणं पुच्छा गोयमा ! जहन्त्रेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, गब्भवक्कतियमणुस्साणं पुच्छा गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई, अपजत्तयाणं पुच्छा गोयमा ! जहत्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइं अंतोमुहुत्तूणाई ॥ मू. (304) वाणमंतराणं भंते! देवाणं केवैयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं दस वाससहस्साइं उक्कोसेणं पलिओवमं, अपज्जत्तयवाणमंतराणं देवाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणं दस वाससहस्साइं अंतोमुहुत्तूणाई, उक्कोसेणं पलिओवमं अंतोमुहुत्तूणं । वाणमंतरीणं देवीणं पुच्छा गोयमा ! जहन्नेणं दस वाससहस्साइं उक्कोसेणं अद्धपलि ओवमं, अपजत्तियाणं देवीणं पुच्छा गोयमा ! जहत्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तियाणं वाणमंतरीणं पुच्छा go0 जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तूणाई उक्कोसेणं अद्धपलि ओवमं अंतोमुहुत्तूणं मू. (305) जोइसियाणं देवाणं पुच्छा गोयमा ! जहन्नेणं पनिओवमट्टभागो उक्कोसेणं पलि ओवमं वाससयसहस्समब्भहियं, अपजत्तजोइसियाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणं पलिओवमट्टभागो अंतोमुहुत्तूणो उक्कोसेणं पलिओवमं वाससयसहस्समब्भहियं अंतोमुहुत्तूणं । जोइसिणीणं देवीणं पुच्छा गोयमा ! जहन्त्रेणं पलिओवमट्टभागो उक्कोसेणं अद्धपलि ओवमूं पन्नासवाससहस्समब्भहियं, अपज्जत्तजोइसियदेवीणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयजोइसियदेवीणं पुच्छा गोयमा ! जहन्नेणं पलिओवमट्टभागो अंतोमुहुत्तूणो उक्कोसेणं अद्धपलिओवमं पन्नावसणसहस्समब्भहियं अंतोमुहुत्तूणं । Page #187 -------------------------------------------------------------------------- ________________ 184 प्रज्ञापनाउपाङ्गसूत्र-1-4/-/27/305 चंदविमाणेणंभंते! देवाणंपुच्छा गोयमा! जहन्नेणंचउभागपलिओवमंउक्कोसेणंपलिओवमं वाससयसहस्समब्भहियं, अपजत्तयाणंचंददेवाणंपुच्छागोयमा! जहन्नेणविउक्कोसेणविअंतोमुहत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं अंतोमुहुतूणं उक्कोसेणं पलिओवमं वाससयसहस्समब्भहियं अंतोमुहुत्तूणं, / चंदविमाणे णं देवीणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमंउक्कोसेणं अद्धपलिओवमं पन्नासवाससहस्समब्भहियं, अपज्जत्तियाणं पुच्छा गोयमा! जहन्नेणविउक्कोसेणविअंतोमुहुत्तं, पजत्तियाणंपुच्छागोयमा! जहन्नेणंछउमागपलिओवमं अंतोमुहत्तूणं उक्कोसेणं अद्धपलिओवमं पन्नासवाससहस्समब्भहियं अण्तोमुहुत्तून्न्ण्। सूरविमाणेणंभंते! देवाणंकेवैयंकालंठिईपन्नत्ता?, गोयमा! जहन्नेणंचउभागपलिओवमं उक्कोसेणंपलिओवमंवाससहस्समब्भहियं, अपज्जत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं अंतोमुहुत्तूणं उक्कोसेणं पलिओवमं वाससहस्समब्भहियं अंतोमुहुत्तूणं, / सूरविमाणेणंभंते ! देवीणं पुच्छा गोयमा! जहन्नेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिमब्भहियं, अपजत्तियाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, पञ्जत्तियाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं अंतोमुत्तूणं उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिमब्भहियं अण्तोमुत्तून्न्ण्। __ गहविमाणे णं भंते! देवाणंपुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं उक्कोसेणं पलिओवमं, अपजत्तायाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, पजत्तयाणं पुच्छा गोयमा! जहन्नेणं चउभागपलिओवमं अंतोमुहत्तूणं उक्कोसेणं पलिओवमं अण्तोमुह्त्तून्न्ण्,॥ गहविमाणे देवीणंपुच्छा गोयमा! जहन्नेणं चउभागपलिओवमंउक्कोसेणं अद्धपलिओवमं, अपज्जत्तियाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, पज्जत्तियाणं पुच्छा गोयमा! जहन्नेणं चउभागपलिओवमं अंतोमुत्तूणं उक्कोसेणं अद्धपलिओवमं अण्तोमुहुत्तून्न्ण्॥ नखत्तविमाणे देवाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवम उक्कोसेणं अद्धपलिओवमं, अपजत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, पज्जत्तयाणं पुच्छा गोयमा! जहन्नेणंचउभागपलिओवमंअंतोमुत्तूणंउक्कोसेणं अद्धपलिओवमंअंतोमुहतूणं, नक्खत्तविमाणे देवीणं पुच्छा गोयमा! जहन्नेणं चउभागपलिओवमं उक्कोसेणं साइरेगं चउभागपलिओवमं, अपज्जत्तियाणपुच्छागोयमा! जहन्नेणवि उक्कोसेणविअंतोमुहत्तं, पजत्तियाणं पुच्छा go0 जहन्नेणंछउभागपलिओवमं अंतोमुत्तूणं उक्को0 साइरेगंचउभागपलिओवमं अंतो0 ताराविमाणे देवाणं पुच्छा गोयमा! जहन्नेणं अट्ठभागपलिओवमं उक्कोसेणं चउभागपलिओवमं, अपज्जत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा! जहन्नेणंपलिओवमट्ठभागंउक्कोसेणं साइरेगंअट्ठभागपलिओवमंताराविमाणे अपज्जत्तियाणं देवीणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तियाणं देवीणं पुच्छा गोयमा ! जहन्नेणं पलिओवमट्ठभागं अंतोमुहुत्तूणं उक्कोसेणं साइरेगं पलिओवमट्ठभागं अण्तोमुह्त्तून्न्ण्। वृ. नवरं 'चंदविमाणेणंभंते! देवाणं' इत्यादि, चन्द्रविमाने चन्द्र उत्पद्यतेशेषाश्चतत्परिवारभूताः, तत्र तत्परिवारभूतानांजघन्यतश्चतुर्भागपल्योपमप्रमाणं उत्कर्षतः केषाञ्चिन्द्रियसाम Page #188 -------------------------------------------------------------------------- ________________ पदं-4, उद्देशकः-, द्वार-27 185 निकादीनां वर्षलक्षाभ्याधिकंपल्योपमं, चन्द्रदेवस्य तुयथोक्तमुत्कृष्टमेव, एवंसूर्यादिविमानेष्वपि भाव्नीय्मिति॥ मू. (306) वेमाणियाणं देवाणं भंते ! केवैयं कालं ठिई पन्नत्ता?, गोयमा ! जहन्नेण पलिओवमं उक्कोसेणं तेत्तीसंसागरोवमाइं, अपजत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुचाछा गोयमा ! जहन्नेणं पलिओवमं अंतोमुहुत्तूणं उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई । वेमाणियाणं भंतो ! देवीणं केवयैं कालं ठिती पन्नत्ता गोयमा ! जहन्नेणं पलिओवमं उक्कोसेणं पणपन्न पलिओवमाइं, अपजत्तियाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, पञ्जत्तियाणं पुच्छा गोयमा! जहन्नेणं पलिओवमं अंतोमुत्तूणं उक्कोसेणं पणपन्नं पलिओवमाइं अण्तोमुत्तून्नाई॥ सोहम्मेणं भंते ! कप्पे देवाणं केवैयं कालं ठिई पन्नत्ता?, जहन्नेणं पलिओवमं उक्कोसेणं दो सागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं देवाणं पुच्छागोयमा! जहन्नेणं पलिओवमंअंतोमुहत्तूणंउक्कोसेणं दो सागरोवमाइंअंतोमुहुत्तूणाई, सोहम्मे कप्पे देवीणं पुच्छा गोयमा! जहन्नेणं पलिओवमं उक्कोसेणं पन्नासंपलिओवमाई, अपजत्तियाणं देवीणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, पजत्तियाणं देवीणं पुच्छा गोयमा ! जहन्नेणं पलिओवमं अंतोमुहत्तूणं पन्नासंपलिओवमाइं अण्तोमुहुत्तून्नाई,| सोहम्मे कम्पे परिग्गहियाण देवीणं पुच्छा गोयमा! जहन्त्रेणं पलिओवमं उक्कोसेणं सत्त पलिओवमाइं, अपज्जत्तियापरिग्गहियदेवीणंपुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, परिग्गहियाणं पज्जत्तियाणं देवीणं पुचाछा गोयमा! जहन्नेणं पलिओवमं अंतोमुत्तूणं उक्कोसेणं सत्त पलिओवमाइं अण्तोमुत्तून्नाई,| सोहम्मे कप्पे अपरिग्गहियाणं देवीणं पुच्छा गोयमा! जहन्नेणं पलिओवमंउक्कोसेणं पन्नासं पलिओवमाई, अपजत्तियाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, पज्जत्तियाणं पुच्छा गोयमा! जहन्नेणंपलिओवमं अंतोमुत्तूणं उक्कोसेणं पन्नासंपलिओवमाइं अंतोमुहुतूणाई ईसाणे कप्पे देवाणं पुच्छा गोयमा ! जहन्नेणं साइरेगं पलिओवमं उक्कोसेणं साइरेगाइं दो सागरोवमाई, अपज्जत्तदेवाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा! जहन्नेणं साइरेगं पलिओवमं अंतोमुत्तूणं उक्कोसेणं साइरेगाइं दो सागरोवमाई अंतो मुहूतूणाई । ईसाणे कप्पे देवीणं पुच्छा गोयमा ! जहन्नेणं साइरेगं पलिओवमं उक्कोसेणं पणपन्नं पणपन्नं पलिओवमाइं, ईसाणे कप्पे देवीणं अपज्जत्तियाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, ईसाणे कप्पे पज्जत्तियाणं पुच्छा गोयमा ! जहन्नेणं साइरेगं पलिओवमं अंतोमुहत्तूणं उक्कोसेणं पणपन्न पलिओवमाइं अण्तोमुहुत्तून्नाई,| ईसाणे कप्पे परिग्गहियाणं देवीणं पुच्छा गोयमा! जहन्नेणं साइरेगंपलिओवमं उक्कोसेणं नव पलिओवमाइं, अपजत्तियाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, ईसाणे कप्पे पज्जत्तियाणंपुच्छा गोयमा! जहन्नेणंसाइरेगंपलिओवमंअंतोमुत्तूणंउक्कोसेणंनवपलिओवमाई अंतोमुहुत्तूणाई, / ईसाणे कप्पे अपरिग्गहियदेवीणं पुच्छा गोयमा ! जहन्नेणं साइरेगं पलिओवमं उक्कोसेणं पणपन्नाइंपलिओवमाइं, अपज्जत्तियाणंपुच्छा गोयमा! जहन्त्रेणवि उक्कोसेणवि अंतोमुहत्तं, Page #189 -------------------------------------------------------------------------- ________________ 186 प्रज्ञापनाउपाङ्गसूत्रं-1- 4/-/27/306 पत्तियाणं पुच्छा गोयमा ! जहन्त्रेणं साइरेगं पलि ओवमं अंतोमुहुत्तूणं उक्कोसेणं पणपन्नं पलि ओवमाइं अंतोमुहुत्तूणाई । / सणकुमारे कप्पे देवाणं पुच्छा गोयमा! जहन्त्रेणं दो सागरोवमाइं उक्कोसेणं सत्त सागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पञ्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणं दो सागरोवमाई अंतोमुहत्तूणाई उक्कोसेणं सत्त सागरोवमाइं अंतोमुहुत्तूणाई ॥ माहिंदे कप्पे देवाणं पुच्छा गोयमा ! जहन्नेणं साइरेगाइं दो सागरोवमाइं उक्कोसेणं साइरेगाई सत्त सागरोबमाइं, अपजत्तयाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं दो सागरोवमाई साइरेगाई अंतोमुहुत्तूणाई उक्कोसेणं सत्त सागरोवमाई साइरेगाई अंतोमुहुत्तूणाई ॥ बंभलोए कप्पे देवाणं पुच्छ गोयमा ! जहन्त्रेणं सत्त सागरोवमाइं उक्कोसेणं दस सागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणं सत्त सागरोवमाइं अंतोमुहुत्तूणाई उक्कोसेणं दस सागरोवमाइं अंतोमुहुत्तूणाई ॥ लंतए कप्पे देवाणं पुच्छा गोयमा ! जहन्त्रेणं दस सागरोवमाइं उक्कोसेणं चउद्दस सागरोवमाई, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं दस सागरोवमाइं अंतोमुहुत्तूणाई उक्कोसेणं चउद्दस सागरोवमाई अंतोमुहुत्तूणाई ॥ महासुके कप्पे देवाणं पुच्छा गोयमा ! जहत्रेणं चउद्दस सागरोवमाइं उक्कोसेणं सत्तर सागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्त्रेणं चउद्दस सागरोवमाइं अंतोमुहुत्तूणाई उक्कोसेणं सत्तर सागरोवमाई अंतोमुहुत्तूणाई सहस्सारे कप्पे देवाणं पुच्छा गोयमा ! जहन्त्रेणं सत्तर सागरोवमाइं उक्कोसेणं अट्ठारस सागरोवमाइं, अपजत्तयाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नं सत्तर सागरोवमाइं अंतोमुहुत्तूणाई उक्कोसेणं अट्ठारस सागरोवमाइं अंतोमुहुत्तूणाई आणए कप्पे देवाणं पुच्छा गोयमा ! जहन्त्रेणं अट्ठारस सागरोवमाइं उक्कोसेणं एगूणवीसं सागरोवमाइं, अपजत्तयाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अट्ठारस सागरोवमाइं अंतोमुहुत्तूणाई उक्कोसेणं एगूणवीसं सागरोवमाइं अंतीमुहुत्तूणाई ॥ पाणए कप्पे देवाणं पुच्छा गोयमा ! जहन्त्रेणं एगूणवीसं सागरोवमाई उक्कोसेणं वीसं सागरोवमाइं, अपजत्तयाणं पुच्छा गोयमा! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पञ्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं एगूणवीसं सागरोवमाइं अंतोमुहुत्तूणाई उक्कोसेणं वीसं सागरोवमाइं अंतोमुहुत्तूणाई आरणे कप्पे देवाणं पुच्छा गोयमा ! जहन्नेणं वीसं सागरोवमाइं उक्कोसेणं एकवीसं सागरोवमाई, अपज्जत्तयाणं पुच्छा योगमा ! जहन्नेणवि उक्कोसणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा go0 जहन्नेणं वीसं सागरोवमाइं अंतोमुहूत्तूणाई उक्कोसेणं एगवीसं सागरोवमाइं अतोमुहुत्तूणाई अच्चुए कप्पे देवाणं पुच्छा गोयमा ! जहन्त्रेणं एगवीसं सागरोबमाई उक्कोसेणं बावीसं सागरोवमाई, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा go0 जहन्त्रेणं इक्कवीसं सागरोवमाई अंतोमहत्तूणाई उक्कोसेणं बावीसं सागरोवमाइं अंतोमुहुत्तूणाई Page #190 -------------------------------------------------------------------------- ________________ 187 पदं-4, उद्देशकः-, द्वारं- 27 हेट्ठिमहेट्ठिमगेविज्जगदेवाणंपुच्छा गोयमा! जहन्नेणं बावीसंसागरोवमाइं उक्कोसेणं तेवीसं सागरोवमाइं, अपज्जत्तयाणंपुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, पजत्तयाणं पुच्छा गोयमा! जहन्नेणंबावीसंसागरोवमाइंअंतोमुहतूणाई उक्कोसेणं तेवीसंसागरोवमाइंअंतोमुत्तूणाई हेहिपमज्झिमगेवेजगदेवाणं पुच्छा go0 जहन्नेणं तेवीसंसागरोवमाइंउक्कोसेणंचवीसंसागरो0 अपजत्तयाणं पुच्छा go0 जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा go0 ! जहन्नेणं तेवीसं सागरोवमाइं अंतोमुहुतूणाई उक्कोसेणं चउवीसं सागरो0 अंतोमुत्तूणाई हेटट्ठिमौवरिमगेविजगदेवाणं पुच्छा गोयमा ! जहन्नेणं चउवीसं सागरोवमाइं उक्कोसेणं पणवीसंसागरोवमाइं, अपज्जत्तयाणपुच्छा गोयमा! जहन्नेणविउक्कोसेणविअंतोमुहत्तं, पज्जत्तयाणं पुच्छा गोयमा! जहन्नेणं चउवीसं सागरोवमाइं अंतोमुहुत्तूणाई उक्कोसेणं पणवीसं सागरोवमाइं अण्तोमुह्त्तून्नाई। मज्झिमहेट्ठिमगेविजगदेवाणं पुच्छा गोयमा ! जहन्नेणं पणवीसं सागरोवमाई उक्कोसेणंछव्वीसंसागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं पणवीसं सागरोवमाइं अंतोमुहुत्तूणाई उक्कोसेणं छव्वीसं सागरोवमाइं अण्तोमुत्तून्नाई। मज्झिममज्झिमगेविजगदेवाणं पुच्छा गोयमा ! जहन्नेणं छब्बीसं सागरोवमाइं उक्कोसेणं सत्तावीसंसागरोवमाइं, अपजत्तयाणंपुच्छा गोयमा! जहन्नेणविउक्कोसेणविअंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं छब्बीसं सागरोवमाइं अंतोमुहुत्तूणाई उक्कोसेणं सत्तावीसं सागरोवमाई अण्तोमुह्त्तून्नाई|म्ज्झिमुव्रिम्गेविज्ग्देवान्न्ण्पुच्छा गोयमा! जहन्नेणं सत्तावीसंसागरोवमाई उक्कोसेणं अट्ठावीसंसागरोवमाइं, अपज्जत्तयाणपुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा! जहन्नेणं सत्तावीसं सागरोवमाइं अंतोमुहत्तूणाई उक्कोसेणं अट्ठावीसं सागरोवमाइं अण्तोमुहुतून्नाई॥ ___उवरिमहेट्ठिमगेविजगदेवाणं पुच्छा गोयमा! जहन्त्रेणं अट्ठावीसं सागरोवमाइं उक्कोसेणं एगूणकीसंसागरोवमाई, अपज्जत्तयाणंपुच्छा गोयमा! जहन्नेणविउक्कोसेणविअंतोमुहत्तं, पज्जत्तयाणं पुच्छा गोयमा! जहन्नेणं अट्ठावीसंसागरोवमाइंअंतोमुहुत्तूणाइंउक्कोसेणं एगूणतीसंसागरोवमाई अण्तोमुहुत्तून्नाई॥उव्रिम्म्ज्झिम्गेवेज्ग्देवान्न्ण् पुच्छा गोयमा ! जहन्नेणं एगुणतीसं सागरोवमई उक्कोसेणं तीसं सागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पञ्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं एगूणतीसं सागरोवमाइं अंतोमुत्तूणाई उक्कोसेणं तीसं साग्रोव्माइणण्तोमुहुत्तून्नाई। ___उवरिमौवरिमगेवेज्जगदेवाणंपुच्छा गोयमा! जहन्नेणंतीसंसागरोवमाइंउक्कोसेणंएक्कतीसं सागरोवमाई, अपज्जत्तयाणपुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणपुच्छा go0 जहन्नेणं तीसं सागरोवमाइंअंतोमुहुत्तूणाई उक्कोसेणं एकतीसं सागरोवमाइंअंतोमुत्तूणाई विजयवेजयंतजयंतापराजितेसुणं भंते ! देवाणं केवैयं कालं ठिई पन्नत्ता? गोयमा! जहन्नेणं एकतीसं सागरोवमाई उक्कोसेणं तेत्तीसं सागरोवमाइं, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं एक्कतीसं सागरोवमाइं अंतोमुहत्तूणाई उक्कोसेणं तेत्तीसं सागरोवमाइं अण्तोमुह्त्तून्नाई॥ FORE Page #191 -------------------------------------------------------------------------- ________________ 188 प्रज्ञापनाउपाङ्गसूत्रं-1-4/-/27/306 सवठ्ठसिद्धगदेवाणं भंते! केवैयंकालंठिई pa0 go0 जहन्नमणुक्कोसंतेत्तीसंसागरोवमाई ठिईपन्नत्ता, सव्वट्ठसिद्धगदेवाणं अपज्जत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, सव्वट्ठसिद्धगदेवाणं पज्जत्तयाणं केवैयं कालं ठिई पन्नत्ता?, गोयमा! अजहन्नमणुक्कोसं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई ठिई पन्नत्ता । / (पन्नवणाए भगवईए चउत्थं ठीपदं समत्त) पदं - 4 - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापना उपाङ्ग सूत्रे चतुर्यपदस्य मलयगिरि आचार्येण विरचिता टीका प्रिस्माप्ता। पदं-5-विसेसपदं (पर्यायपदं) वृतदेवंव्याख्यातंचतुर्थंपदं, इदानींपञ्चममारभ्यते तस्य चायमभिसम्बन्धः-इहानन्तरपदे नारकादिपर्यायरूपेण सत्त्वानामवस्थितिरुक्ता, इह त्वौदयिकक्षायोपशमिकक्षायिकभावाश्रयपर्यायावधारणं प्रतिपाद्यते, तत्र चेदमादिसूत्रम् मू. (307) कैविहाणंभंते! पज्जवा पन्नत्ता?, गोयमा! दुविहा पज्जवा पन्नत्ता, तंजहाजीवपजवा य अजीवपज्जवा य । जीवपजवाणंभंते ! किं संखेजा असंखेज्जा अनंता?, गोयमा नो संखेजा नो असंखेज्जा अनंता, सेकेणटेणंजीवपजवा नो संखेज्जा नो असंखेज्जा अनंता?, गोयमा! असंखिज्जा नेरइया असंखिज्जा असुरकुमारा असंखिज्जा नागकुमारा असंखिज्जा सुवण्णकुमारा असंखिज्जा विज्जुकुमाराअसंखिज्जा अगनिकुमारा असंखिज्जा दीवकुमाराअसंखिज्जा उदहिकुमारा असंखिज्जा दिसीकुमाराअसंखिज्जा वाउकुमाराअसंखिज्जा थणियकुमारा असंखिज्जा पुढविकाइया असंखिज्जा आउकाइया असंखिज्जा तेउकाइया असंखिज्जा वाउकाइया अनंता वणप्फैकाइया असंखेज्जा बेइंदिया असंखेजातेइंदिया असंखेज्जा चौरिदिय असंखेजा पंचिंदियतिरिक्खजोणिया असंखेजामणस्सा असंखेजावाणमंतराअसंखेजा जोइसिया असंखेजावेमाणिया अनंता सिद्धा, से एएणडेणं गोयमा! एवं वुच्चै-तेणं नो संखिज्जा नो असंखिजा अन्ण्ता॥ वृ. 'कैविहाणंभंते! पज्जवापन्नत्ता?' इति, अथ केनाभिप्रायेणगौतमस्वामिनाभगवानवं पृष्टः?, उच्यते, उक्तमादौ प्रथमेपदेप्रज्ञापना द्विविधाप्रज्ञप्ता, तद्यथा-जीवप्रज्ञापनाअजीवप्रज्ञापना चेति, तत्रजीवाश्चाजीवाश्चद्रव्याणि, द्रव्यलक्षणंचेदम्-'गुणपर्यायवद्रव्य मिति ततोजीवाजीवपर्यायभेदावगमार्थमेवं पृष्टवान्, तथा च भगवानपि निर्वचनमेवमेवाह 'गोयमा ! दुविहा पज्जवा पन्नत्ता, तंजहा-जीवपज्जवा य अजीवपज्जवा य' इति, तत्र पर्यायागुणा विशेषाधाइत्यनन्तरं, ननु सम्बन्धप्रतिपादयतेदमुक्तम्-इह त्वौदयिकादिभावाश्रयपर्यापरिमाणावधारणप्रतिपाद्यत इति, औदयिकादयश्च भावाजीवाश्रयाः, ततोजीवपर्याया एवगम्यन्तेअथ चास्मिन्निर्वचनसूत्रे द्वयानामपि पर्यायाउक्तास्ततोन सुन्दरः सम्बन्धः, तदयुक्तम्, अभिप्रायापरिज्ञानात्, औदयिको हि भावः पुद्गलवृत्तिरपि भवति, ततो जीवाजीवभेदेनौदयिकभावस्य द्वैविध्यान्न स्म्ब्न्ध्क्थ्न्निर्व्च्न्सूत्र्योर्विरोध्ः। सम्प्रति सम्बन्ध (पर्याय)परिमाणावगमाय पृच्छति-'जीवपज्जवा णं भंते ! किं संखेज्जा' इत्यादि, इहयस्माद्वनस्पतिसिद्धवर्जाः सर्वेऽपिनैरयिकादयः प्रत्येकमसङ्खयेयाः मनुष्येष्वसङ्खयेयत्वं ___ Page #192 -------------------------------------------------------------------------- ________________ पदं-5, उद्देशकः-, द्वार 189 संमूर्छिममनुष्यापेक्षया वनस्पतयः सिद्धाश्चप्रत्येकमनन्ताः ततः पर्यायिणामनन्तत्वाद्भवन्त्यनन्ता जीव्प्र्यायाः॥त्देव्ण्गौत्मेन्ण्सामान्य्तोजीव्प्र्यायाः पृष्टाः भगवानपि सामान्येननिर्वचनमुक्तवान्, इदानीं विशषविषयं प्रश्नं गौतम आह मू. (308) नेरइयाणं भंते ! केवैया पज्जवा पन्नत्ता?, गोयमा ! अनंता पज्जवा पन्नत्ता, से केणटेणं भंते! एवं वुच्चै-नेरइयाणं अनंता पजवा पन्नत्ता?, गोयमा ! नेरइए नेरइयस्स दव्वट्ठायाए तुले पएसट्टयाए तुल्ले ओगाहणट्ठयाए सिय हीणे सिय तुल्ले सिय अब्महिए जै हीणे असंखिज्जइभानहीणे वा संखिजइभागहीणे वा संखिज्जगुणहीणे वा असंखिज्जगुणहीणे वा अह अब्भहिए असंखिज्जइभागमभहिए वा संखिज्जइभागमभहिए वा संखिजगुणमब्भहिए वा असंखिज्जगुणमब्भहिए वा, ठिईएसिय हीणे सियतुल्ले सिय अब्भहिएजइ हीणे असंखिजइभागहीणे वा संखिज्जइभागहीणे वा संखिज्जगुणहीणे वा असंखिज्जगुणहीणे वा अह अब्भहिएअसंखिजभागमभहिए वा संखिज्जभागमभहिए वा संखिजगुणमब्भहिए वा असंखिज्जगुणमब्भहिए वा, कालवण्णपज्जवेहिं सिय हीणे siyatulle siya abbhhie| ___-जैहीणे अनंतभागहीणे वा असंखेजभागहीणे संखेजभागहीणे वा संखेजगुणहीणे वा असंखेजगुणहीणे वा अणनतगुणहीणे वा अह अब्भहिए अनंतभागमभहिए वा असंखेजभागमभहि-एवा संखेज्जभागमभहिए वासंखेजगुणमब्महिए वा असंखेजगुणमब्भहिए वा अणंतगुणमब्भहिएवा, नीलवन्नपज्जवेहि लोहियवन्नपज्जवेहिं पीयवन्नपज्जवेहिं हालिद्दवन्नपज्जवेहिं सुकिल्लवन्नपज्जवेहिं छट्ठाणवडिए, सुब्भिगंधपज्जवेहिं दुब्भिगंधपजवेहि य छट्ठाणवडिए, तित्तरसपज्जवेहिं कडुयरसपज्जवेहिं कसायरसपज्जवेहिं अंबिलरसपज्जवेहिं महुररसपज्जवेहिं छट्ठाणवडिए, कक्खडफासपज्जवेहिं मौयफासपज्जवेहिं गरुयफासपज्जवेहिं लहुयफासपजवेहिं सीयफासपज्जवेहिं उसिणकासपज्जवेहिं निद्धफासपज्जवेहिं लुक्खफासपञ्जवेहिं छट्ठाणवडिए, -आभिनिबोहियनाणपञ्जवेहिं सुयनाणपज्जवेहिं ओहिनाणपज्जेविहं मैअन्नाणपज्जवेहिं सुयान्नाणपज्जवेहिं विभंगनाणपजवेहिं चक्खुदंसणपज्जवेहिं अचक्खुदंसणपज्जवेहिं ओहिदंसणपज्जवेहिं छट्ठाणवडिए, सेतेणटेणंगोयमा! एवं वुच्चैनेरैयाणं नो संखेज्जा नोअसंखेज्जा अनंता पज्जवा प्न्न्त्ता। वृ. 'नेरइयाणं भंते! केवैया पज्जवा पन्नत्ता' इति, अथ केनाभिप्रायेणउवं गौतमः पृष्टवान् उच्यते, पूर्वकिल सामान्यप्रश्नेपर्यायिणामनन्तत्वात्पर्यायाणामानन्त्यमुक्तं, यत्रपुनः पर्यायिणामानन्त्यं नास्ति तत्र कथमिति पृच्छति-'नेरइयाणं' इत्यादि, तत्रापि निर्वचनमिदम् 'अनन्ता' इति, अत्रैव जातसंशयः प्रश्नयति-'से केणटेणं भंते !' इत्यादि, अथ केनार्थेन-केन कारणेन केन हेतुना भदन्त ! एवमुच्यते-नैरयिकाणां पर्याया एवम्-अनन्ता इति?, भगवानाह_ 'गोयमा ! नेरइए नेरइयस्स दव्वट्ठयाए तुल्ले, इत्यादि, अथ पर्यायाणामानत्यं कथं घटते इति पृष्टेतदेवपर्यायाणामानन्त्यंयथायुक्तयुपपन्नं भवति तथा निर्वचनीयंनान्यत्ततः केनाभिप्रायेण भगवतैवं निर्वचनमवाचि-नैरयिको नैरयिकस्य द्रव्यार्थतया तुल्य इति ?, उच्यते, एकमपि द्रव्यमनन्तपर्यायमित्यस्य न्यायस्य प्रदर्शनार्थं, तत्र यस्मादिदमपि नारकजीवद्रव्यमेकसङ्खयाऽवरुद्धमिति नैरयिकोनैरयिकस्यद्रव्यार्थतया तुल्यः, द्रव्यमेवार्थोद्रव्यार्थः तद्भावोद्रव्यार्थता ___ Page #193 -------------------------------------------------------------------------- ________________ 190 प्रज्ञापनाउपाङ्गसूत्र-1- 5/-/-/308 तया द्रव्यार्थतया तुल्यः, एवं तावत् द्रव्यार्थतया तुल्यत्वमभिहितं । इदानी प्रदेशार्थामधिकृत्य तुल्यत्वमाह-'पएसट्टयाए तुल्ले' इदमपि नारकजीवद्रव्यं लोकाकाशप्रदेशपरिमाणप्रदेशमिति प्रदेशार्थतयाऽपिनैरयिको नैरयिकस्य तुल्यः, प्रदेश एवार्थ प्रदेशार्थः तद्भावः प्रदेशार्थता तया प्रदेशार्थतया, कस्मादभिहितचमिति चेत्, उच्य्ते,| द्रव्यद्वैविध्यप्रदर्शनार्थं, तथाहि-द्विविधंद्रव्यं-प्रदेशवत् अप्रदेशवच्च, तत्रपरमाणुरप्रदेशः, द्विप्रदेशत्रिप्रदेशादिकंतु प्रदेशवत्, एतच्च द्रव्यद्वैविधयं पुद्गलास्तिकाय एव भवति, शेषाणि तु धर्मास्तिकायादीनि द्रव्याणि नियमात् सप्रदेशानि, 'ओगाहणट्ठयाए सिय हीणे' इत्यादि, नैरयिकोऽसङ्ख्यातप्रदेशोऽपरस्य नैरयिकस्य तुल्यप्रदेशस्य अवगाहनमवगाहः-शरीरोच्छ्रयः अवगाहनमेवार्थोऽवगाहनार्थस्तद्मावोऽवगाहनार्थता तया अवगाहनार्थतया - ___ 'सिय हीणे' इत्यादि, स्याच्छब्दः प्रशंसाऽस्तित्वविवादविचारणाऽनेकान्तसंशयप्रश्नादिष्वर्थेषु, अत्रानेकान्तद्योतकस्य ग्रहणं, स्याद्धीनः अनेकान्तेन हीन इत्यर्थः, स्यात्तुल्यःअनेकान्तेन तुल्य इत्यर्थः, स्यादभ्यधिकः-अनेकान्तेनाभ्यधिक इति भावः, कथमिति चेत्, उच्यते, यस्माद्वक्ष्यति रत्नप्रभापृथिवीनैरयिकाणांभवधारणीयस्य वैक्रियशरीरस्य जघन्येना वगाहनाया अङ्गुलस्यासङ्घयेयो भागः उत्कर्षतः सप्त धनूंषित्रयो हस्ताः षट्चाङ्गुलानि, उत्तरोत्तरासुच पृथिवीषु द्विगुणं द्विगुणंयावत् सप्तमनरकपृथिवीनैरयिकाणांजघन्यतोऽवगाहनाऽङ्गुलस्यासङ्ख्येयो भागः उत्कर्षतः पञ्चधनुःशतानीति, / तत्र 'जै हीणे; इत्यादि, यदि हीनस्ततोऽसङ्घयेयभागहीनो वा स्यात् सङ्खयेयभागहीनो वा सङ्ख्येयगुणहीनोवा स्यात् असङ्खयेयगुणहीनो वा, अथाभ्यधिकस्ततो ऽसद्धेययभागाभ्यधिको वा स्यात्सङ्खयेयभागाभ्यधिको वा सङ्खयेयगुणाभ्यदिको वाऽसङ्खयेयगुणाभ्याधिको वा, कथमिति चेत्?, उच्यते, एकः किल नारक उच्चैस्त्वेन पञ्चधनुःशतानिअपरस्तान्येवाङ्गुलासङ्खयेयभागहीनानि, अङ्गुलासङ्खयेयभागश्च पञ्चानां धनुःशतानामसङ्खयेये भागे वर्तते, तेन सोऽङ्गुलासङ्खयेयभाग- हीनपञ्चधनुः-शतप्रमाणः अपरस्य परिपूर्णपञ्चधनुःशतप्रमाणस्यापेक्षयाऽसङ्खयेयभागहीनः, इतरस्त्वितरापेक्षयाऽसद्ध्येयभागाभ्यधिकः -तथा एकः पञ्चधनुःशतान्युच्चैस्त्वेन अपरस्तान्येव द्वाभ्यां त्रिभिर्वा धनुर्भिन्यूनानि तेच द्वे त्रीणि वा धनूंषि पञ्चाना धनुः-शतानां सङ्खयेयभागे वर्तन्ते ततः सोऽपरस्य परिपूर्णपञ्चधनु:शतप्रमाणस्यापेक्षया सङ्घयेयभागहीनः, इतरस्तु परिपूर्णपञ्चधनुःशतप्रमाणस्तदपेक्षया सङ्खयेयभागाभ्यधिकः, तथा एकः पञ्चविंशंधनुःशतमुच्चैस्तेवेनापरःपरिपूर्णानिपञ्चधनुःशतानि, पञ्चवंशं च धनुःशतं चतुर्भिर्गुणितं पञ्च धनुःशतानि भवन्ति ततः पञ्चविंशत्यधिकधनुःशतप्रमाणोच्चैस्त्वेऽप्यपरस्य ___ परिपूर्णपञ्चधनुःशतप्रमाणस्यापेक्षया सङ्खयेयगुणहीनो भवति तदपेक्षया वितरः परिपूर्णपञ्चधनुःशतप्रमाणः सङ्खयेयगुणाभ्यधिकः, -तथा एकोऽपर्याप्तावस्थायामङ्गुलस्यासङ्खयेयभागावगाहेवर्तते अन्यस्तुपञ्चधनुःशतान्युचैस्तेवेन, अङ्गुलासङ्खयेयभागश्चासङ्खयेयेन गुणितःसन्पञ्चधनुःशतप्रमाणो भवति, ततोऽपर्याप्तावस्थायामङ्गुलासङ्खयेयभागप्रमाणेऽवगाहे वर्तमानः परिपूर्णपञ्चधनुःशतप्रमाणापेक्षया असङ्खयेयगुणहीनः, पञ्चधनुःशतप्रमाणस्तु त्द्पेक्स्स्याऽस्न्ग्ख्येय्गुन्नाभ्य्धिक्ः। Page #194 -------------------------------------------------------------------------- ________________ पदं-5, उद्देशकः-, द्वारं 191 'ठीईए सिय हीणे' इत्यादि, यथाऽवगाहनया हानौ वृद्धौ च चतुःस्थानपतित उक्तस्तथा स्थित्याऽपि वक्तव्य इति भावः, एतदेवाह-'जैहीणे' इत्यादि, तत्रैकस्यकिल नारकस्य त्रयस्त्रिंशत्सागरोपमाणि स्थितिः अपरस्य तु तान्येव समयादिन्यूनानि, तत्र यः समयादिन्यूनत्रयस्त्रिंशत्सागरोपमप्रमाणस्थितिकः स परिपूर्णत्रयस्त्रिंशत्सागरोपमस्थितिकनारकापेक्षयाऽसङ्खयेयभागहीनः परिपूर्णत्रयस्त्रिंशत्सागरोपमस्थितिकस्तु तदपेक्षयाऽसङ्खयेयभागाभ्याधिकः, समयादेः सागरोपमापेक्षयाऽसङ्खयेयभागमात्रत्वात् । तथाहि-असङ्खयेयैः समयैरेकाऽऽवलिका सङ्ख्याताभिरावलिकाभिरेक उच्छ्वासनिःश्वासकालः सप्तभिरुच्छ्वासनिःश्वासैरेकः स्तोकः सप्तभिः स्तोकैरेकोलवः सप्तसप्तत्यालवानामेको मुहूर्तः त्रिंशता मुहूर्तेरहोरात्रः पञ्चदशभिरहोरात्रैः पक्षः द्वाभ्यां पक्षाभ्या मासः द्वादशभिर्मासैः संवत्सरः असङ्ख्येयैः संवत्सरैः पल्योपमसागरोपमाणि, समयाऽऽवलिकोच्छवासमुहूर्त्तदिवसाहोरात्रपक्षमाससंवत्सरयुगैः हीनः परिपूर्णस्थितिकनारकापेक्षयाऽसङ्खयेयभागहीनो भवति तदपेक्षयात्वितरोसद्धेययभागाभ्यधिकः, / तथा एकस्य त्रयस्त्रिंशत्सागरोपमाणि स्थितिः परस्य तान्येवपल्योपमैन्यूनानि, दशभिश्च पल्योपमकोटीकोटीभिरेकंसागरोपमंनिष्पद्यते, ततःपल्योपमैन्यूनस्थितिकः परिपूर्णस्थितिकनारकापेक्षया सङ्खयेयभागहीनः परिपूर्णस्थितिकस्तु तदपेक्षया सङ्घयेयभागाभ्यधिकः, तथैकस्य सागरोपममेकं स्थितिः अपरस्य परिपूर्णानि त्रयस्त्रिंशत्सागपोपमाणि, तत्रैकसागोपमस्थितिकः परिपूर्णस्थितिकनारकापेक्षया सङ्ख्येयगुणहीनः, एकस्य सागरोपमस्य त्रयस्त्रिंशता गुणने परिपूर्णस्थितिकत्वप्राप्तेः, परिपूर्णस्थितिकस्तु तदपेक्षया सङ्ख्यगुणाभ्यधिकः । - -तथैकस्यदश वर्षसहस्राणिस्थितिःअपरस्य त्रयस्त्रिंशत्सागरोपमाणि, दशवर्षसहस्राण्यसङ्खयेयरूपेणगुणकारेण गुणितानित्रयस्त्रिंशत्सागरोपमाणि भवन्ति, ततोदशवर्षसहनस्थितिकः त्रयस्त्रिंशत्सागरोपमस्थितिकनारकापेक्षयाऽसङ्खयेयगुणहीनः तदपेक्षया तुत्रयस्त्रिंशत्सागरोपप्रस्थितिकोऽसङ्ख्येयगुणाभ्यधिक इति, तदेवमेकस्य नारकस्यापरनाकापेक्षयाद्रव्यतो द्रव्यार्थतया प्रदेशार्थताय च तुल्यत्वमुक्त क्षेत्रतोऽवगाहनं प्रति हीनाधिकत्वेने चतुःस्थानपतितत्वं कालतोऽपि स्थितितो हीनाधिकत्वेनचतुःस्थानपतितत्वं, इदानीं भावाश्रयं हीनाधिकत्वं प्रतिपाद्यते यतः सकलमेव जीवद्रव्यमजीवद्रव्यं वा परस्परतो द्रव्यक्षेत्रकालभावैर्विभज्यते यथा घट: - __ -तथाहि-द्रव्यत एको मार्तिकः अपरः काञ्चनो राजतादिर्वा क्षेत्रत एक इहत्यः अपरः पाटलिपुत्रकः कालत एकोऽद्यतनः अन्यस्तवैषमः परुत्तनो वा भावत एकः श्यामः अपरस्तु रक्तादिः एव्म्न्य्द्पि|त्त्र् प्रथमतः पुद्गलविपाकिनामकर्मोदयनिमित्तं जीवौदयिकभावाश्रयेण हीनाधिकत्वमाह-'कालवन्नपज्जवेहिंसियहीणेसियतुल्लेसिय अब्महिए' अस्याक्षरघटनापूर्ववत्, तत्र यथा हीनत्वमभ्यधिकत्वं च तथा प्रतिपादयति 'जै हीने' इत्यादि, इह भावापेक्षया हीनत्वाभ्यधिकत्वचिन्तायां हानौ वृद्धौ च प्रत्येक षट्स्थानपतितत्वमवाप्यते, षट्स्थानके च यद्यदपेक्षयाऽनन्तभागहीनं तस्य सर्वजीवानन्तकेन भागे हृते यल्लभ्यते तेनानन्तमेन भागेन हीनं, यच्च यदपेक्षयाऽसङ्खयेयभागहीनं तस्यापेक्षणीयस्यासङ्खयेयलोकाकाशप्रदेशप्रदेशप्रमाणेन राशिना भागे हृते यल्लभ्यते तावता भागेन न्यून, यच्च Page #195 -------------------------------------------------------------------------- ________________ 192 प्रज्ञापनाउपाङ्गसूत्र-1-5/-/-/308 यदधिकृत्य सङ्खयेयभागहीनं तस्यापेक्षणीयस्योत्कृष्टसङ्खयेयकेन भागेहते यल्लभ्यते तावताहीनं, गुणसङ्ख्यायांतुयद्यतः सोयगुणं तदवधिभूतमुत्कृष्टेन सङ्घयेकेन गुणितं सद्यावद्भवति तावत्प्रमाणमवसातव्यं, यच्च यतोऽसङ्खयेयगुणंतदवधिभूतमसङ्खयेयलोकाकाशप्रदेशप्रमाणेन गुणकारेण गुण्यते गुणितंसद्यावद्भवतितावदवसेयं, यच यस्मादनन्तगुणंतदवधिभूतंसर्वजावानन्तकरूपेण गुणकारेणगुण्यते गुणितं सद्यावद्मवतितावप्रमाणं द्रष्टव्य, तथा चैतदेवकर्मप्रकृतिसङ्ग्रहिण्यां षट्स्थानकप्ररूपणाऽवसरेभागहारगुणकारस्वरूपमुपवर्णितं सव्वजियानंतमसंखलोगसंखेज्जगस्स भागो तिसु गुणणातिसु' इति, सम्प्रत्यधिकृतसूत्रोक्तषट्स्थानपतितत्वं भाव्यते-तत्र कृष्णवर्णपर्यायपरिमाणंतत्त्वतोऽनन्तरसङ्ख्यात्मकमप्यसद्मावस्थापनया किल दशसहस्राणितस्य सर्वजीवानन्तकेन शतपरिमाणपरिकल्पितेन भागो हियते लब्धं शतं तत्रैकस्य किल नारकस्य कृष्णवर्णपर्यायपरिमाणं दश सहस्राणि, अपरस्य तान्येव शतेन हीनानि शतं च सर्वजीवानन्तभागहारलब्धत्वादनन्ततमो भागः, ततो यस्य हीनानि दश सहस्राणि सोऽपरस्य परिपूर्णदशसहस्रप्रमाणकृष्णवर्णपर्यायस्य नारकस्यापेक्षयाऽनन्तभागहीनः तदपेक्षया तुसोऽपरः कृष्णवर्णपर्यायोऽनन्तभागाभ्यधिकः, तथा कृष्णवर्णपर्यायपरिमाणस्य दशसहस्रसङ्ख्याकस्यासङ्ख्येयलोकाकाशप्रदेशप्रमाणपरिकल्पितेन पञ्चाशत्परिमाणेन भागहारेण भागो हियते लब्धे द्वे शते एषोऽसङ्खयेयतमो भागः, तत्रैकस्य किल नारकस्य कृष्णवर्णपर्यायादशसहस्राणि शतद्वयेन हीनानि अपरस्य परिपूर्णानि दश सहस्रणि तत्र यः शतद्वयहीनदशसहस्रप्रमाणकृष्णवर्णपर्यायः स परिपूर्णकृष्णवर्णपर्यायनारकापेक्षया असङ्खयेयभागहीनः परिपूर्णकृष्णवर्णपर्यायस्तु तदपेक्षयाऽसङ्खयेयभागाभ्यधिकः, तथा तस्यैव कृष्णवर्णपर्यायराशेर्दशहसनसङ्ख्यायकस्योत्कृष्टसङ्ख्येयकपरिमाणकल्पितेन दशकपरिमाणेन भागहारेण भागो हियते तल्लब्धं सहस्रं एष किल सङ्ख्याततमो भागः, तत्रैकस्य नारकस्य किल कृष्णवर्णपर्यायपरिमाणं नव सहनणि अपरस्य दश सहस्राणि नव सहस्राणि तु दशसहस्रेभ्यः सहस्रेण हीनानि सहस्रं च सङ्खयेयतमो भाग इति नवसहस्रप्रमाणकृष्णवर्णपर्यायः परिपूर्णकृष्णवर्णपर्यायनारकापेक्षया सङ्खयेयभागहीनः तदपेक्षया वितरः सङ्ख्येयभागाधिकः, तथैकस्य नारकस्य किल कृष्णवर्णपर्यापरिमाणं सहस्रं अपरस्य दश सहस्राणि, तत्र सहनं दशकेनोत्कृष्टसङ्ख्यातककल्पेन गुणितंदशसहस्रसङ्ख्याकंभवति इति सहस्रसञ्जयकृष्णवर्णपर्यायो नारको दशसहनसङ्ख्याककृष्णवर्णपर्यायनारकापेक्षया सङ्घयेयगुणहीनः तदपेक्षया परिपूर्णकृष्णवर्णपर्यायः सङ्घयेयगुणाभ्यधिकः, तथैकस्य किल नारकस्य कृष्णवर्णपर्यायाग्रं द्वे शते परस्य परिपूर्णानि दश सहस्राणि, द्वे च शते असङ्ख्येयलोकाकाशप्रदेशपरिमाणप्रकल्पितेन पञ्चाशत्परिमाणेन गुणकारेण गुणिते दश सहस्राणि जायन्ते, -ततो द्विशतपरिमाणकृष्णवर्णपर्यायो नारकः परिपूर्णकृष्णवर्णपर्यायनारकापेक्षयाऽसङ्ख्येयगुणहीनः तदपेक्षया त्वितरोऽस्खयेयगुणाभ्यधिकः, तथैकस्य किल नारकस्य कृष्णवर्णपर्यायपरिमाणं शतमपरस्य दश सहस्राणि शते च सर्वजीवानन्तपरिमाणपरिकल्पितेन (शत) गुण- कारेण गुणिते जायन्ते दश सहस्राणि, ततः शतपरिमाणकृष्णवर्णपर्यायो नारकः परिपूर्णकृष्णवर्ण-पर्यायनारकापेक्षयाअननतगुणहीनः इतरस्तुतदपेक्षयाऽनन्तगुणाभ्यधिकः, Page #196 -------------------------------------------------------------------------- ________________ पदं - 5, उद्देशक:-, द्वारं यथा कृष्णवर्णपर्यायानधिकृत्य हानौ वृद्धौ च षट्स्थानपतितत्वमुक्तमेवं शेषवर्णगन्धरसस्पर्शैरपि प्रत्येकं शट्स्थानपतितत्वं भावनीयं । तदेवं पुद्गलविपाकिनामकर्मोदयजनितजीवौदयिकभावाश्रयेण षट्स्थानपतितत्वमुपदर्शितं इदानीं जीवविपाकिज्ञानावरणीयादिकर्मक्षयोपशमभावाश्रयेण तदुपदर्शयति 'आभिनिबोहियनाणपञ्जवेहिं' इत्यादि, पूर्ववत् प्रत्येकमाभिनिबोधिकादिषु षट्स्थानपतितत्वं भावनीयं, इह द्रव्यतस्तुल्यत्वं वदता संमूर्च अछिमसर्वप्रभेदनिर्भेदबीजं मयूराण्डकरसवदनभिव्यक्त- देशकालक्रमं प्रत्यवबद्धविशेषबेदपरिणतेर्योग्यं द्रव्यमित्यावेदितं, अवगाहनया चतुःस्थानपतितत्व - मभिवदात क्षेत्रतः सङ्कोचविकोचधर्म्मा आत्मा न तु द्रव्यप्रदेशसङ्ख्याया इति दर्शितं, उक्तं चैतदन्यत्पापि 119 11 "विकसनसङ्कोचनयोर्नस्तो द्रव्यप्रदेशसङ्ख्यायाः । वृद्धिहासौ स्तः क्षेत्रतस्तु तावात्मस्तस्मात् ॥ " 193 स्थित्या चतुःस्थानपतित्वं वदताऽऽयुःकर्मस्थितिनिर्वर्त्तकानामध्यवसायस्थानानामुत्कर्षापकर्षवृत्तिरुपदर्शिता, अन्यथा स्थित्या चतुः स्थानपतितत्वायोगात्, आयुः कर्म चोपलक्षणं तेन सर्वकर्मस्थितिनिर्वर्त्तकेष्वप्यध्यवसायेषूत्कर्षापकर्षवृत्तिरवसातव्या, कृष्णादिपर्यायैः षट्स्थानपतितत्वमुपदर्शयता एकस्यापि नारकस्य पर्याया अनन्ताः किं पुनः सर्वेषां नारकाणामिति दर्शितं, अथ नारकाणां पर्यायानन्त्यं पृष्टेन भगवता तदेव पर्यायानन्त्यं वक्तव्यं न त्वन्यत् ततः किमर्थं द्रव्यक्षेत्रकालभावाभिधानमिति ?, तदयुक्तं, अभिप्रायापरिज्ञानात्, इह न सर्वेषां सर्वे स्वपर्यायाः समसङ्ख्याः किं तु षट्स्थान पतिताः, एतच्चानन्तरमेव दर्शितं तच्च षट्स्थानपतित्तवं परिणामित्वमन्तरेण न भवति, तच्च परिणामित्वं यथोक्तलक्षणस्य द्रव्यस्येति द्रव्यतस्तुल्यत्वमभिहितं, तथा न कृष्णादिपर्यायैरेव पर्यायवान् जीवः किं तु तत्तत्क्षेत्रसङ्कोचविकोचधर्मतयाऽपि तथा तत्तदध्यवसायस्थानयुक्ततयाऽपीति ख्यापनार्थं क्षेत्रकालाभ्यां चतुःस्थानपतितत्वमुक्तमिति कृतं प्रसङ्गेन । तदेवमवसितं नैरयिकाणां पर्यायानत्यं, इदानीमसुरकुमारेषु पर्यायाग्रं पिपृच्छिषुराह मू. (309) असुरकुमाराणं भंते! केवैया पजवा पन्नत्ता ?, गोयमा ! अनंता पजवा पन्नत्ता, सेकेणट्टेणं भंते! एवं बुच्चै - असुरकुमाराणं अनंता पज्जवा पन्नत्ता ?, गोयमा ! असुरकुमारे असुरकुमारस्स दव्वट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए कालवनपज्जवेहिं छट्टाणवडिए एवं नीलवन्नपज्जवेहिं लोहियवन्नपज्जवेहिं हालिद्दवन्नपज्जवेहिं सुकिल्लवनपज्जवेहिं सुब्भिगंधपजवेहिं दुब्भिगंधपज्जवेहिं तित्तरसपज्जवेहिं कडुयरसपज्जवेहिं कसायरसपज्जवेहिं अंबिलरसपज्जवेहिं महुररसपज्जवेहिं -- -कक्खडफासपज्जवेहिं मौयफासपज्जवेहिं गरुयफासपज्जवेहिं लहुयफासपज्जवेहिं सीयफासपज्जवेहिं उसिणफासपज्जवेहिं निद्धफासपज्जवेहिं लुक्खफासपज्जवेहिं आभिनिबोहियनाणंपज्जवेहिं सुयनाणपज्जवेहिं ओहिनाणपज्जवेहिं मैअन्नाणपज्जवेहिं सुयान्नाणपज्जवेहिं विभंगनाणपञ्जवेहिं चक्खुदंसणपज्जवेहिं अचक्खुदंसणपञ्जवेहिं ओहिदंसणपज्जवेहिं छट्टाणवडिए. 10 13 Page #197 -------------------------------------------------------------------------- ________________ 194 प्रज्ञापनाउपाङ्गसूत्र-1-5/-1-/309 से एएणटेणं गोयमा! एवं वुच्चै-असुरकुमाराणं अनंता पज्जवा पन्नत्ता एवं जहा नेरइया, जहा असुरकुमारा तहा नागकुमारावि जाव थणियकुमारा वृ. 'असुरकुमाराणं भंते! केवैयाबज्जवा पन्नत्ता?' इत्यादि, उक्तएवार्थःप्रायः सर्वेष्वप्यसुरकुमारादिषु, ततः सकलमपिचतुर्विंशतिदण्डकसूत्रप्राग्वद्भावनीयं, यस्तुविशेषः saupadaya'te, मू. (310) पुढविकाइयाणं भंते ! केवैया पज्जवा पन्नत्ता?, गोयमा ! अनंता पजवा पन्नत्ता, सेकेणटेणं भंते! एवं वुच्चै पुढविकाइयाणंअनंता पजवा पनत्ता?, गोयमा! पुढविकाइए पुढविकाइयस्स दवट्ठयाएतुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाएसियहीणेसियतुल्लेसियामहिए, जै होणे असंखिजइभागहीणे वा संखिज्जइभागहीणे वा संखिजैगुणहीणे वा असंखिजगुणहीणे वा, अह अब्भहिए असंखिजइभागाब्भहिए वासंखिजइभागाब्महिए वा संखिजगुणाब्भहिए वा असंखिजगुणाब्भहिए वा, ठिईए तिट्ठाणवडिए सिय हीणे सिय तुल्ले सिय अब्भहिए, जै हीणे असंखिजभागहीणे वा संखिजभागहीणे वा संखिजगुणहीणे वा अह अब्भहिए असंखिजइभागाब्भहिए वा संखिज्जइभागाब्महिए वा संखिजगुणामहिए वा वन्नेहिं गंधेहिं रसेहिं फासेहिं मैअन्नाणपज्जवेहिं सुयान्नाणपजवेहिं अचक्खुदंसणपजवेहिं छठ्ठाणवडिए ___ आउकाइयाणं भंते! केवैया पजवा पन्नत्ता?, गोयमा! अनंता पजवा पन्नत्ता, से केणटेणं भंते! एवं वुच्चै आउकाइयाणं अनंता पजवा पत्रत्ता?, गोयमा! आउकाइए आउकाइयस्स दवट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए चौहाणवडिए ठिईए तिट्ठाणवडिए वनगंधरसफासमइअन्नाणसुआन्नाणाचम्खुदंसणपज्जवेहिं छ्त्त्त्थान्न्व्द्दिए। तेउकाइयाणं पुच्छा गोयमा ! अनंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चै-तेउकाइयाणं अनंता पजवा पन्नता?, गोयमा! तेउकाइए तेउकाइयस्स दव्वट्ठाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए, ठिईए तिट्ठाणवडिए, वन्नगंधरसफासमइअन्नाणसुयान्नाणाचक्खुदंसणपजवेहि य्छ्त्त्त्थान्न्व्द्दिए॥ . वाउकाइयाणं पुच्छा गोयमा! वाउकाइयाणं अनंता पन्जवा पन्नत्ता, सेकेणड्डेणं भंते! एवं वुच्चै-वाउकाइयाणं अनंता पजवा पन्नत्ता?, गोयमा! वाउकाइयस्स दव्वट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तिहाणवडिए वन्नगंधरसफासमइअन्नाणसुयान्नाणाचक्खुदंसणपज्जवेहिं छ्त्त्त्थान्न्व्द्दिए॥ वणस्सैकाइयाणं पुच्छा गोयमा! अनंता पञ्जवा पन्नत्ता, से केणटेणं भंते! एवं वुच्छैवणस्सैकाइयाणं अनंतापजवापन्नत्ता?, गोयमा! वणस्सइकाइएवणस्सइकाइयस्सदव्वट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तिट्ठाणवडिए वन्नगंधरसफासमइअन्नाणसुयान्नाणाचक्खुदंसणपज्जवेहि य छट्ठाणवडिए, से एएणद्वेणं गोयमा ! एवं वुच्चै-वणस्सैकाइयाणं अनंता पञ्जवा प्न्न्त्ता॥ मू. (311) बेइंदियाणं पुच्छा गोयमा ! अनंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चै-बेइंदियाणं अनंतापजवा पन्नत्ता?, गोयमा! बेइदिएबेइंदियस्सदबट्टयाएतुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्महिए, जै हीणे असंखिज्जइभागहीणे वा संखिजइभागहीणे वा संखिजैगुणहीणे वा असंखिजैगुणहीणे वा, अह अब्महिए असंखिज Page #198 -------------------------------------------------------------------------- ________________ पदं-5, उद्देशकः-, द्वारं 195 भागाब्भहिए वा संखिज्जइभागाआहिए वा संखिजगुणमब्भहए वा असंखिज्जैगुणम्महिए वा, ठिईए तिट्ठाणवडिए, वन्नगंधरसफासआभिणिबोहियनाणसुयनाणमइअन्नाणसुयान्नाणाचक्खुदंसणपजवेहि य छट्ठाणवडिए एवं तेइंदियावि, एवं चौरिदियावि नवरं दो दंसणा चक्खुदंसणं अचक्खुदंसणं । वृ. तत्र यत्पृथिवीकायिकादीनामवगाहनाया अङ्गुलासङ्घयेयभागप्रमाणाया अपि चतुःस्थापनपतितत्वं तदङ्गुलासङ्खयेयभागप्रमाणस्यासङ्खयेयभेदभिन्नत्वादवसेयं, स्थित्या हीनत्वमभ्यधिकत्वं च त्रिस्थानपतितं न चतुःस्थानपतितं, असङ्ख्येयगुणवृद्धिरहान्योरसंभवात्, कथं तयोरसंभव इति चेत्, उच्यते, इह पृथिव्यादीनां सर्वजघन्यमायुः क्षुल्लकभवग्रहणं, क्षुल्लकभवग्रहणस्यचपरिमाणमावलिकानां द्वेशतेषट्पञ्चाशदधिके, मुहूर्तेचद्विघटिकाप्रमाणेसर्वसङ्ख्याय क्षुल्लकभवग्रहणानां पञ्चषष्टिः सहस्रणि पञ्चशतानि षट्त्रिशधिकानि उक्त्ण्च्॥1॥ "दोन्नि सयाई नियमा छप्पन्नाइं पमाणओ हुंति । आवलियपमाणेण खुडगभवग्गहणमेयं ॥ ॥ 2 ॥ पन्नट्ठिसहस्साइं पंचेव सयाइंतह य छ्त्तीसा। खुड्डागभवग्गहणं भवंति एते मुहुत्तेणं ॥ " पृथिव्यादीनां च स्थितिरुत्कर्षतोऽपि सङ्ख्येयवर्षप्रमाणा ततो नासङ्घयेयगुणवृद्धिहान्योःसंभवः शेषवृद्धिहानित्रिकभावनात्वेवं एकस्यकिल पृथिवीकायस्य स्थितिः परिपूर्णानि द्वाविंशतिवर्षसहस्राणि अपरस्य तान्येव समयन्यनानि ततः समयन्यूनद्वाविंशतिवर्षखसहस्रस्थितिकः परिपूर्णद्वाविंशतिवर्षसहनस्थितिकापेक्षयाऽसङ्ख्येयभागहीनः तदपेक्षया त्वितरोऽसङ्खयेयभागाधिकः, तथैकस्य परिपूर्णानि द्वाविंशतिवर्षसहस्राणि स्थितिरपरस्य तान्येवान्तर्मुहूदिनोनानि, अन्तर्मुहूर्तादिकं(च)द्वाविंशतिवर्षसहस्राणां सङ्खयेयतमो भागः, ततोऽन्तर्मुहूर्तादिन्यनद्वाविंशतिवर्षसहनस्थितिकः परिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकापेक्षया सङ्ख्येयभागहीनः तदपेक्षया परिपूर्णद्वाविंशतिवर्षसहनस्थितिकः सङ्खयेयमाभ्यधिकः, तथैकस्य द्वाविंशतिवर्षसहस्राणि स्थितिरपरस्यान्तमुहूर्त मासो वर्षं वर्षसहस्रं वा, अन्तर्मुहूर्तादिकं(च)नियतपरिमाणया सङ्ख्यागुणितं द्वाविशंतिवर्षसहस्रप्रमाणं भवति तेनान्तर्मुहूर्तादिप्रमाणस्थितिकःपरिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकापेक्षयासङ्खयेयगुणहीनः तदपेक्षयातुपरिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकः सङ्ख्येयगुणाभ्यधिकः, एवमप्कायिकादीनामपिचतुरिन्द्रियपर्याप्तानां स्वस्वोत्कृष्टस्थित्यनुसारेण स्थित्या त्रिस्थानपतितत्वं भावनीयं । मू. (312) पंचिंदियतिरिक्खजोणियाणं पजवा जहा नेरइयाणं तहा भान्निय्व्वा। मू. (313) मणुस्साणंभंतो! केवैया पन्जवा पन्नत्ता?, गोयमा! अनंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चै-मणुस्साणं अनंता पजवा पन्नत्ता ?, गोयमा ! मणूसे मणूसस्स दवट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्टणवडिए ठिईए चउट्ठाणवडिए वनगंधरसफासआभिनिबोहियनाणसुयनाणओहिनाणमनपज्जवनाणकेवलनाणपज्जवेहिं तुल्ले तिहिं दसणेहिं छट्ठाणवडिए केवलदसणपज्जवेहिं तुल्ले । वृ.तिर्यक्पञ्चेन्द्रियाणां मनुष्याणां च चतुःस्थानपतितत्वं, तेषां ह्युल्कर्षस्त्रीणिपल्योपमानि Page #199 -------------------------------------------------------------------------- ________________ 196 प्रज्ञापनाउपाङ्गसूत्रं-1- 5/-/-/313 स्थितिः, पल्योपमं चासङ्घयेयवर्षसहस्रप्रमाणतोऽसङ्घयेयगुणवृद्धिहान्योरपि संभवादुपपद्यते चतुःस्थापतितत्वं, मू. (314) वाणमंतरा ओगाहणट्टयाए ठिईए चउट्ठाणवडिया वण्णाईहिं छट्टाणवडिया जोइसिया वेमाणियावि एवं चेव नवरं ठिईए तिट्ठाणवडिया । 1 " वृ. एवं व्यन्तराणामपि तेषां जघन्यतो दशवर्षसहस्नस्थितिकत्वदुत्कर्षतः पल्योपमस्थितिः (तेः), ज्योतिष्क वैमानिकानां पुन स्थित्या त्रिस्थानपतित्वं यतो ज्योतिष्काणां जघन्यमायुःप ल्योपमाष्टभागः उत्कृष्टं वर्षलक्षाधिकं पल्योपमं, वैमानिकानां जघन्यं पल्योपमं उत्कृष्टं त्रयस्त्रिंशत्सागरोपमाणिस, दशकोटीकोटीसङ्घयेयपल्योपमप्रमाणं च सागरोपममतस्तेषामपायसङ्घत्येयगुणवृद्धिहान्यसंभवात् स्थितिस्त्रिस्थानपतिता, शेषसूत्रभावना तु सुगमत्वात् स्वयं भावनीया । तदेवं सामान्यतो नैरयिकादीनां प्रत्येकं पर्यायाननत्यं प्रतिपादितं, इदानीं जघन्याद्यवगाहनाद्यधिकृत्य तेषामेव प्रत्येकं पर्यायानं प्रतिपिदायिषुराह मू. (315) जहन्नोगाहगाणं भंते! नेरइयाणं केवैया पज्जवा पन्नत्ता ?, गोयमा ! अनंता पज्जवा पन्नत्ता, से केणट्टेणं भंते ! एवं बुच्चै ? गोयमा ! जहन्नोगाहणए नेरइए जहन्नोगाहणस्स नेरइयस्स दव्वट्टयाए तुल्ले पसट्टयाए तुल्ले गाहणट्टयाए तुल्ले ठिईए चउट्ठाणवडिए वन्नगंधरसफासपज्जवेहिं तिहिं नाणेहिं तिहिं अन्नाणेहिं तिहिं दंसणेहिं छट्टाणवडिए, / उक्को सोगाहणगाणं भंते! नेरइयाणं केवैया पज्जवा पन्नत्ता ?, गोयमा ! अनंता पजवा पन्नत्ता, से केणट्टेणं भंते! एवं वुच्चै उक्कोसोगाहणयाणं नेरइयाणं अनंता पज्जवा पन्नत्ता ?, गोयमा उक्कोसोगाहणए नेरइए उक्कोसोगाहणस्स नेरइयस्स दव्वट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए तुल्ले, ठिईए सिय हीणे सिय तुल्ले सिय अब्भहिए, जै हीणे असंखिज्जभागहीणे वा संखिज्जभागहीणे वा अह अब्भहिए असंखिज्जभाग अब्भहिए वा संखिज्जभागाब्भहिए वा, वन्नगंधरसफासपज्जवेहिं तिहिं नाणेहिं तिहिं अन्नाणेहिं तिहिं दंसणेहिं छट्टाणवडिए, अजहन्नमणुक्कोसोगाहणाणं नेरइयाणं केवैया पजवा पन्नत्ता ?, गोयमा ! अनंता पजवा पन्नत्ता, सेकेणट्टेणं भंते! एवं वुच्चै अजहन्नमणुक्कोसोगाहणाणं अनंता पजवा पन्नत्ता ?, गोयमा अजहन्नमणुक्कोसागहणए नेरइए अजहन्नमणुक्कोसोगाहणस्स नेरइयस्स दव्वट्टयाए तुल्ले पएसठ्ठयाए तुल्ले ओगाहणट्टयाए सिय हीणेसिय तुल्लेसिय अब्भहिए जै हीणे असंखिज्जभागहीणे वा संखिज्जभागहीणे वा संखिज्जगुणहीणे वा असंखिज्जगुणहीणे वा अह अब्भहिए असंखिज्जभागाब्भहिए वा संखिज्जभाग अब्भहिए वा संखिज्जगुण अब्भहिए वा असंखिज्जगुणाब्भहिए वा, ठिईए सिय हीणे siyatulle siya abbhhie| jai हीणे असंखिज्जभागहीणे वा संखिज्जभागहीणे वा संखिञ्जगुणहीणे वा असंखिज्जगुणहीणे वा अह अब्भहिए असंखिञ्जभाग अब्भहिए वा संखिज्जभाग अब्भिहिए वा संखिजगुणाब्भहिए वा असंखिज्जगुण अब्भहिए वा, वन्नगंधरसफासपज्जवेहिं तिहिं नाणेहिं तिहिं अन्नाणेहिं तिहिं दंसणेहिं छट्टाणवडिए, से एएणट्टेणं गोयमा ! वुच्चै अजहन्नमणुक्कोसोगाहणाणं नेरइयाणं अनंता पज्जवा पन्नत्ता । जहन्नठियाणं भंते! नेरइयाणं केवैया पजवा पन्नत्ता ?, गोयमा ! अनंता पज्जवा पन्नत्ता, सेकेणट्टेणं भंते! एवं वुच्चै जहन्नठीयाणं नेरइयाणं अनंता पज्जवा पत्रत्ता ?, गोयमा ! जहन्नठीए Page #200 -------------------------------------------------------------------------- ________________ पदं - 5, उद्देशक:-, द्वारं नेरइए जहन्नठियस्स नेरइयस्स दव्वट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए टिईए तुल्ले वन्नगंधरसफासपज्जवेहिं तिहिं नाणेहिं तिहिं अन्नणेहिं तिहिं दंसणेहिं छट्टाणवडिए एवं उक्कोसटीएवि, अजहन्नमणुक्कोसठीएवि, नवरं सट्टाणे चउट्टाणवडिए । 197 जहन्नगुणकालगाणं भंते ! नेरइयाणं केवैया पजवा पन्नत्ता ?, गोयमा ! अनंता पज्जवा पन्नत्ता, सेकेणणं भंते! एवं वुच्चै-जहन्नगुणकालगाणं नेरइयाणं अनंता पज्जवा पन्नत्ता ?, गोयमा ! अजहन्नगुणकालए नेरइए जहन्नगुणकालगस्स नेरइयस्स दव्वट्ठाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए कालवनपजवेहं तुल्ले अवसेसेहिं वन्नगंधरसफासपज्जवेहिं तिहिं नाणेहिं तिहिं अन्नाणेहिं तिहिं दंसणेहिं छट्टाणवडिए, से एएणट्टेणं गोयमा ! एवं वुच्चै जहन्नगुणकालगाणं नेरइयाणं अनंता पञ्जवा पन्नत्ता, एवं उक्कोसगुणकालेवि, अजहन्नमणुक्कोसगुणकालएवि एवं चेव, नवरं कालवन्नपज्जवेहिं छट्टाणवडिए, एवं अवसेसा चत्तारि वन्ना दो गंधा पंच रसा अट्ठ फासा भाणियव्वा । जहन्नाभिनिबोहियनाणीणं भंते! नेरइयाणं केवैया पज्जवा पन्नत्ता ?, गोयमा ! जहन्नाभिणिबोहियनाणीणं नेरइयाणं अनंता पजवा पन्नत्ता, से केणट्टणं भंते! एवं वुच्चै जहन्नाभिनिबोहियनाणीणं नेरइयाणं अनंता पज्जदा पन्नत्ता ?, गोयमा ! जहन्नाभिनिबोहियनाणी नेरइए जहन्नाभिनिबोहियस्स नाणिस्स नेरइयस्स दव्वट्ठाए तुल्ले पएसट्ठाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए चउट्टाणवडिए वन्नगंधरसफासपज्जवेहिं छट्टाणवडिए आभिणिबोहियनाणपज्जवेहिं तुल्ले सुयनाण0 ओहिनाणपज्जवेहिं छट्टाणवडिए तिहिं दंसणेहिं छट्टाणवडिए, एवं उक्कोसाभिनिबोहयनाणीवि, / अजहन्नमणुकोसाभिणिवोहियनाणीवि एवं चेव, णवरं आभिनिबोहयनाणपज्जवेहिं सट्ठाणे छट्टाणवडिए, एवं सुयनाणी ओहिनाणीवि, नवरं जस्स नाणा तस्स अन्नाणा नत्थि, जहा नाणा तहा अन्नाणावि भाणियव्वा, स नवरं जस्स अन्नाणा तस्स नाणा न भवंति । जहन्नचक्खुदंसणीणं भंते! नेरइयाणं केवैया पजवा पन्नत्ता ?, गोयमा ! अनंता पजवा पन्नत्ता, सेकेणट्टेणं भंते! एवं वुच्चै जहन्नचक्खुदंसणीणं नेरइयाणं अनंता पज्जवा पत्रत्ता ?, गोयमा ! जहन्नचक्खुदंसणीणं नेरइए जहन्नचक्खुदंसणिस्स नेरइयस्स दव्वट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए वन्नगंधरसफासपज्जवेहिं तिहिं नाणेहिं तिहिं अन्नाणेहिं छट्टाणवडिए चक्खुंदसणपज्जवेहिं तुल्ले अचक्खुदंसणपज्जवेहिं ओहिदंसणपज्जवेहिं छट्टाणवडिए, एवं उक्कोसचक्खुदंसणीवि, अजहन्नमणुक्कोसचक्खुदंसणीवि एवं चेव, नवरं सट्ठाणे छट्टाणवडिए, एवं अचक्खुदंसणीवि ओहिदंसणीवि । वृ. 'जहन्नोगाहणाणं भंते!' इत्यादि, सुगमं नवरं 'ठिईए चउट्ठाणवडिए ' इति जघन्यावगाहनो हि दशवर्षसहस्राणि स्थितिकोऽपि भवति रत्नप्रभायां उत्कृष्टस्थितिकोऽपि सप्तमनरकपृथिव्यां, तत उपपद्यते स्थित्या चतुःस्थानपतितता, 'तिहिं नाणेहिं तिहिं अन्नणेहिं' ति इह यदा गर्भव्युक्कान्तिकसंज्ञिआपञ्चेन्द्रियो नरकेषूत्पद्यते तदा स नारकायुः संदेवन प्रथमसमय एव पूर्वगृहीतौदारिकशरीरपरिशाटं करोति तस्मिन्नेव समये सम्यग्दष्टेस्त्रीणि ज्ञानानि मिथ्यादष्टेस्त्रीण्यज्ञाननानि समुत्पद्यन्ते, ततोऽविग्रहेण विग्रहेण वा गत्वा वैक्रियशरीरसंघातं करोति, यस्तु संमूर्च्छिमासंज्ञिपञ्चेन्द्रियोनरकेषूत्पद्यते तस्य तदानीं विभङ्गज्ञानं नास्तीति । Page #201 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्र--5///315 --जघन्यावगाहनस्यास्याज्ञानानि भजनया द्रष्टव्यानि द्वे त्रीणि वेति, उत्कृष्टावगाहनसूत्रे स्थित्या हानी वृद्धौ च द्विस्थानपतितत्वं, तद्यथा-असङ्घयेयभागहीनत्वं वा सङ्घयेयभागहीनत्वं वा, तथा असङ्घयेयभागाधिकत्वं वा सङ्घयेयभागाधिकत्वं वा न तु सङ्घयेयसङ्घयेयगुणवृद्धिहानी, कस्मादिति चेत्, उच्यते, उत्कृष्टावगाहना हि नैरयिकाः पञ्चधनुः शतप्रमाणाः, ते च सप्तमनरकपृथिव्यां, तत्र जघन्या स्थितिः द्वाविंशतिः सागरोपमाणि उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि, ततोऽसङ्घयेयसङ्घयेयभागहानिवृद्धी एव घटेते न त्वसङ्घययसङ्घयेयगुणहानिवृद्धी, तेषां तोत्कृष्टावगाहनानां त्रीणि ज्ञानानि त्रीण्यज्ञानानि वा नियमाद्वेदितव्यानि न भजनया, भजनाहेतोः संमूर्च्छिमासंज्ञिपञ्चेन्द्रियोत्पादस्य तेषामसंभवात् । 198 - अजघन्योत्कृष्टावगाहनसूत्रे यदवगाहनया चतुःश्थानपतित्वं तदेवं- अजघन्योत्कृष्टावगाहनो हि सर्वजघन्याङ्गुलासङ्घयेयभागात्परतो मनाक् बृहत्तराङ्कुलासङ्घयेयभागादारभ्य यावदङ्गुलासङ्घयेयभागन्यूनानि पञ्चधनुः शतानि तावदवसेयः, ततः सामान्यनैरयिकसूत्रे इवात्राप्युपपद्यते अवगाहनातश्चतुःस्थानपतितता, स्थित्या चतुःस्थानपतितता सुप्रतीता, दशवर्षसहस्रभ्य आरभ्योत्कर्षतनयस्त्रिंशत्सागरोपमाणामपि तस्यां लभ्यमानत्वात्, जघन्यस्थितिसूत्रे अवगाहनाय चतुःस्थानपतितत्वं तस्यामवगाहनायां जघन्योऽङ्गुलासङ्घत्येयभागादारभ्योत्कर्षतः सप्तानां धनुषामवाप्यमा त्वात्, अत्रापि त्रीण्यज्ञानानि केषांचित्कादाचित्कतया द्रष्टव्यानि, संमूर्च्छिमासंज्ञिपञ्चेन्द्रियेभ्य उत्पन्नानमपर्याप्तावस्थायां विभङ्गस्याभावात्, उत्कृष्टस्थितिचिन्तायामवगाहनया चतुःस्थानपतितत्वमुत्कृष्टस्थितिकस्यावगाहनाया जघन्यतोऽमुलासङ्घयेयागादारभ्योत्कर्षतः पञ्चानां धनुःशतानामवाप्यमानत्वात्, 'अजनुक्कोसठीएवि एवं चेव' इत्यादि, अजधन्योत्कृष्टस्थितावपि तथा वक्तव्यं यथा जघन्यस्थितिसूत्रे उत्कृष्टस्थितिसूत्रे चट, नवरमयं विशेषः - जघन्यस्थितिसूत्रे उत्कृष्टस्थितिसूत्रे च स्थित्या तुल्यत्वमभितं अत्र तु 'स्वस्थानेऽपि' स्थितावपि चतुःस्थानपतित इति वक्यवयं, समयाधिकदशवर्षसंहस्रेभ्य आरभ्योत्कर्षतः समयोनत्रयस्त्रिंशत्सागरोपमाणामवाप्यमानत्वात्, जघन्यगुणकालकादिसूत्राणि सुप्रतीतानि, नवरं 'जस्सनाणा तस्स अन्नाणा नत्थि त्ति यस्य ज्ञानानि तस्याज्ञानानि न संभवन्तीति, यतः सम्यग्ध्ष्टेर्ज्ञानानि मिथ्याध्ष्टेरज्ञानानि सम्यगष्टित्वं च मिथ्याष्टित्वोमपर्देन भवति मिथ्याष्टित्वमपि सम्यग्दृष्टित्वोपमर्देन भवति, ततो ज्ञानसद्भावेऽज्ञानाभावः एवमज्ञानसद्भावे ज्ञानाभावः, तत उक्तं- 'जहा नाणा तहा अन्नाणावि भाणियव्वा, नवरं जस्स अन्नाणा तस्स नाणा न संभवन्ति' इति शेषं पाठसिद्धं । मू. (316) जहन्नोगाहगाणं भंते! असुरकुमाराणं केवैया पजवा पन्नत्ता ?, गोयमा ! अनंता पज्जवा पन्नत्ता, से केणट्टेणं भंते ! एवं वुच्चै जहन्नोगाहगाणं असुरकुमाराणं अनंता पज्जवा पन्नत्ता !, गोयमा ! जहन्नोगाहणए असुरकुमारे जहन्नोगाहणस्स असुरकुमारस्स दव्वट्टयाए तुल्ले पसट्टयाए तुल्ले ओगाहणट्टयाए तुल्ले ठिईए चउट्ठाणवडिए वन्नाईहिं छट्टाणवडिए आभिनिबोहियनाण0 सुयनाण0 ओहिनाणपज्जवेहिं तिहिं अन्नाणेहिं तिहिं दंसणेहिं य छट्टाणवडिए, एवं उक्कोसोगाहणएवि एवं अजहन्नमणुक्कोसोगाणएवि, नवरं उक्कोसोगाहणएवि असुरकुमारे ठीईए चउट्टाणवडिए, एवं जाव धणियकुमारा । Page #202 -------------------------------------------------------------------------- ________________ पदं - 5, उद्देशक:-, द्वारं 199 वृ. एवमसुरकुमारादिसूत्राण्यपि भावनीयानि प्रायः समानगमत्वात् । मू. (317) जहन्नोगाहणाणं भंते! पुढविकाइयाणं केवैया पज्जवा पन्नत्ता ?, गोयमा ! अनंता पजवा पन्नत्ता, से केणट्टेणं भंते! एवं वुच्चै जहन्नोगाहणाणं पुढविकाइयाणं अनंता पजवा पत्रत्ता ?, गोयमा ! जहन्नोगाहणए पुढविकाइए जहन्नोगाणहस्स पुढविकाइयस्स दव्वट्ठाए तुल्ले पएसट्टयाए तुल्लो ओगाहणट्टयाए तुल्ले ठिईए तिट्ठाणवडिए वन्नगंधरसफासपज्जवेहिं दोहिं अन्नाणेहिं अचक्खुदंसणपञ्जवेहि य छट्टाणवडिए, एवं उक्कोसोगाणएवि, अजहन्नमणुक्कोसोंगा- हणएवि एवं चेव, नवरं सट्ठाणे चउट्ठाणवडिए, जहन्नठियाणं पुढविकाइयाणं पुच्छा गोयमा ! अनंता पजवा पन्नत्ता, से केणट्टेणं भंते! एवं बुच्चै जहन्नठीयाणं पुढविकाइयाणं अनंता पज्जदा पन्नत्ता !, गोयमा ! जहन्नठीए पुढविकाइए जहन्नठीयस्स पुढविकाइयस्स दव्वट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तुल्ले वन्नगंधरसफासपज्जवेहिं मतिअन्नाण0 सुयान्नाण0 अचक्खुदंसणपज्जवेहिं छट्ठाणवडिए, एवं उक्कोसठीएवि, अजहन्नमणुक्कोसठीएवि एवं चैव, नवरं सट्ठाणे तिठ्ठाणवडिए । जहन्नगुणकालयाणं भंते! पुढविकाइयाणं पुच्छा गोयमा ! अनंता पजवा पन्नत्ता, से केणट्टेणं भंते! एवं वुच्चै जहन्नगुणकालयाणं पुढविकाइयाणं अनंता पजवा पन्नत्ता, गोयमा ! जन्नगुण-काल पुढविकाइए जहन्नगुणनकालगस्स पुढविकायस्स दव्वट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तिट्ठाणवडिए कालवन्नपज्जवेहिं तुल्ले अवसेसेहिं वन्नगंधरसफासपज्जवेहिं छट्टाणवडिए दोहिं अन्नाणेहिं अचक्खुदंसणपज्जवेहि य छट्टाणवडिए, एवं उक्कोसगुणकालएवि, अजहन्नमणुक्कोसगुणकालएवि एवं चेव, नवरं सट्ठाणे छट्टाणवडिए, एवं पंच वन्ना दो गंधा पंच रसा अट्ठ फासा भाणियव्वा । जहन्नमतिअन्नाणीणं भंते ! पुढविकाइयाणं पुच्छा गोयमा ! अनंता पजवा पन्नत्ता, से केणट्टेणं भंते! एवं वृच्चै जहन्नमतिअन्नाणीणं पुढविकाइयाणं अनंता पज्जवा पन्नत्ता ?, गोयमा जहन्नमति अन्नाणी पुढविकाइए जहन्नमतिअन्नाणिस्स पुढविकाइयस्स दव्वट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तिट्ठाणवडिए वन्नगंधरसफासपज्जवेहिं छट्टाणवडिए मै अन्नाणवज्जवेहिं तुल्ले सुयान्नाणपज्जवेहिं अचक्खुदंसणपज्जवेहिं छट्टाणवडिए एवं उक्कोसमै अन्नाणीवि, अजहन्नमणुक्कोसमै अन्नाणीवि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए, एवं सुयान्नाणीवि अचक्खुदंसणीवि एवं चेव जाव वणप्फैकाइया । वृ. जघन्यावगाहनादिपृथिव्यादिसूत्रे स्थित्या त्रिस्थानपतितत्वं सङ्घयेयवर्षायुष्कत्वात्, एतच्च प्रागेव सामान्यपृथिवीकायिकसूत्रे भावितं, पर्यायचिन्तायामज्ञाने एव मत्यज्ञानश्रुताज्ञानलक्षणे वक्तव्ये न तु ज्ञाने, तेषां सम्यकत्वसल्य तेषु मध्ये सम्यकत्वसहितस्य चोत्पादासंभवात् 'उभयाभावो पुढवाइएसु' इति वचनात्, अत एवैतदेवोक्तमत्र 'दोहिं अन्नाणेहिं' इति । मू. (318) जहन्नोगाहणगाणं भंते! बेइंदियाणं पुच्छा गोयमा ! अनंता पज्जवा पन्नत्ता, से केणणं भंते! एवं वुइ जहन्नोगाहणगाणं बेइंदियाणं अनंता पजवा पन्नत्ता !, गोयमा ! जहन्नोगाहणए बेइंदिए जहन्नोगाहणस्स बेइंदियस्स दव्वट्ठाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठायए तुल्ले ठिईए तिट्ठाणवडिए वन्नगंधरसफासपज्जवेहिं दोहिं नाणेओहें दोहिं अन्नाणेहिं अचक्खुदंसणपज्जवेहि Page #203 -------------------------------------------------------------------------- ________________ 200 प्रज्ञापनाउपाङ्गसूत्रं-1-5/-1-1318 य छट्ठाणवडिए, एवं उक्कोसोगाहणएवि, नवरं नाना नत्थि, अजहन्नमणुक्कोसोगाहणए जहा जहन्नीगाहणए, नवरंसट्ठाणे ओगहणाए चउट्ठाणवडिए । जहन्नठीयाणं भंते! बेइंदियाणं पुच्छा गोयमा ! अनंता पजवा पनत्ता, से केणटेणं भंते एवं वुच्चै जहन्नठियाणं बेइंदीयाणं अनंता पजवापन्नत्ता?, गोयमा! जहन्नठीएबेइंदिएजहन्नठीयस्स बेइंदियस्सदव्वट्ठयाएतुल्लेपएसट्टयाए तुल्ले ओगाहणट्ठयाए चउट्ठाणवर्3ae ठितीए तुले वन्नगंधरसफासपज्जवेहिं दोहिं अन्नाणेहिं अचक्खुदंसणपज्जवेहिं य छट्ठाणवडिए, एवं उक्कोसठीएवि, नवरं दो नाना अब्भहिया, अजहन्नमणुक्कोसाठीए जहा उक्कोसठीए नवरं ठिईए तित्त्त्थान्न्व्द्दिए। जहन्नगुणकालगाणं बेइंदियाणं पुच्छा गोयमा ! अनंता पज्जवा पन्नत्ता, से केणडेणं भंते! एवं वुच्चै-जहन्नगुणकालगाणं बेइंदियाणं अनंता पजवा पन्नत्ता?, गोयमा ! जहन्नगुणकालए बेइंदिए जहन्नगुणकालगस्स बेइंदियस्सदव्वट्ठयाएतुल्ले पएसट्टयाएतुल्ले ओगाहणट्ठयाएछट्ठाणवडिए ठिईएतिहाणवडिएकालवन्नपज्जवेहिं तुल्ले अवसेसेहिं वन्नगंधरसफासपज्जवेहिं दोहिं नाणेहिं दोहिं अन्नाणेहिं अचक्खुदंसणपजवेहि य छट्ठाणवडिए, एवं उक्कोसगुणकालएवि, अजहन्नमणुक्कोसगुणकालएविएवं चेव, णवरं सट्टाणे छट्ठाणवडिए, एवं उक्कोसगुणकालएवि, अजहन्नमणुक्कोसगुणकालएवि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए, एवं पंच वन्ना दो गंधा पंच रसा अट्ट फासा भाणियव्वा । जहन्नाभिनिबोहियनाणीणं भंते ! बेइंदियाणं केवैया पञ्जवा पन्नत्ता!, गोयमा ! अनंता पजवा पन्नत्ता, से केणटेणंभंते! एवं वुच्चै-जहन्नाभिनिबोहियनाणीणं बेइंदियाणं अनंता पज्जवा पन्नत्ता!, गोयमा! जहन्नाभिनिबोहियाणी बेइंदिए जहन्नाभिनिबोहियणाणिस्स बेइंदियस्स दव्वट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए चउट्ठाणवडिए ठिईए तिट्ठाणवडिए वनगंधरसफासपज्जवेहिं छट्ठाणडिए वन्नगंधरसफासपज्जवेहिं छट्ठाणवडिएआभिनिबोहियणाणपजवेहिं तुल्ले सुयणाणपज्जवेहिं छट्ठाणवडिए अचसणपज्जवेहिं छ्त्त्त्तान्न्व्द्दिए॥ एवं उक्कोसाभिनिबोहियणाणीवि, अजहन्नमणुक्कोसाभिनिबोहियनाणविएवं चेव, नवरं सट्टाणे छट्ठाणवाडेए, एवं सुयनाणीवि सुयान्नाणीवि अचक्खुदंसणीवि, नवरं जत्थ नाना तत्थ अन्नाणा नस्थि जत्थान्नाणा तत्थनानानस्थि, जत्थदंसणंतत्थ नानाविअन्त्राणावि, एवं तेइंदियाणवि, चौरिदियाणवि एवं चेव नवरं चक्खुदंसणं अभिहियं वृ. जघन्यावगाहनहीन्द्रियसूत्रे 'दोहिं नाणेहं दोहिं अन्नाणेहिं' इति, द्वीन्द्रियाणां हि केषाञ्चिदपर्याप्तावस्थायां सास्वादनसम्यकत्वमवाप्यते सम्यगद्दष्टेश्च ज्ञाने इति द्वे ज्ञाने लभ्येते शेषाणामज्ञाने तत उक्तं द्वाभ्यां ज्ञानाभ्यांद्वाभ्यामज्ञानाभ्यामिति, उत्कृष्टावगाहनायांत्वपर्याप्तावस्थाया अभावाद् सास्वादनसम्यकत्वं नावाप्यते ततस्तत्र ज्ञाने न वक्तव्ये, तथा चाह-'एवं उक्कोसितोगाहणाए वि नवरं नाणा नस्थित्ति, तथाऽजधन्योत्कृष्टावगाहना किलप्रथमसमयादूर्ध्व भवति इत्यपर्याप्तवस्थायामपि, तस्यः संभवात् सासदनसम्यकत्ववतां ज्ञाने अन्येषांचाज्ञाने इति ज्ञाने चाज्ञाने च वक्तव्ये, तथा चाह ___'अजहन्नमणुक्कोतोगाहणए जहाजहन्नोगाहणए' इति, तथा जघन्यस्थितिसूत्रे द्वे अज्ञाने एव वक्तव्ये न तु ज्ञाने, यतः सर्वजघन्यस्थितिको लब्ध्यपर्याप्तको भवति न च लब्ध्यपर्याप्तकेषु मध्ये सास्वादनसम्यग्दृष्टिरुत्पद्ये, किं कारणमिति चेत्, उच्यते, लब्ध्यपर्याप्तको हि सर्वसङ्किल Page #204 -------------------------------------------------------------------------- ________________ पदं-5, उद्देशकः-, द्वारं 201 टःसासादनसम्यग्दृष्टिश्च मनाक्शुभपरिणामस्ततः स तेषुमध्ये नोत्पद्यते तेनाज्ञाने एव लभ्येते न ज्ञाने, उत्कृष्टस्थितिषु पुनर्मध्ये सासादनसम्यकत्वसहितोऽप्युत्पद्यते इति तत्सत्रे ज्ञाना अज्ञाने च वक्तव्ये, तथा चाह- 'एवं उक्कोसठीएवि, नवरंदो नाणा अब्भहिया' इति, एवमेवाजधन्योत्कृष्टस्थितिसूत्रमपि वक्तव्यं, भावसूत्राणि पाढसिद्धानि, एवं त्रीन्द्रियचतुरिन्द्रिया अपि वक्तव्याः, नवरं चतुरिन्द्रियाणां चक्षुर्दर्शनमधिकं अन्यथाचतुरिन्द्रियत्वायोगादिति तेषांचक्षुदर्शनविषयमपि सूत्रं वक्तव्यं, जघन्यावगाहनतिर्यक्पञ्चेन्द्रियसूत्रे 'ठिईए तिट्टाणवडिए' इति, मू. (319) जहन्नोगाहणगाणं भंते! पंचिंदियतिरिक्खजोणियाणं केवैया पजवा पन्नत्ता गोयमा! अनंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चै जहन्नीगाहणगाणं पंचिंयतिरिक्खजोणियाणं अनंता पज्जवा पन्नत्ता?, गोयमा! जहन्नीगाहणए पंचिंदियतिरिक्खजोणिएजहन्नोगाहणयस्स पंचिंदियतिरिक्खजोणियस्स दव्वट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए तुल्ले ठिईए तिहाणवडिए वन्नगंधरसफासपञ्जवेहिं दोहिं नाणेहिं दोहिं अन्नाणेहिं दोहिं दंसणेहि छट्ठाणवडिए, उक्कोसोगाहणएविएवं चेव, नवरंतिहिं नाणेहिं तिहिं दंसणेहिं छट्ठाणवडिए, जहा उक्कोसोगाहणए तहा अजहन्नमणुक्कोसोगाणएवि, नवरं ओगाहणट्ठयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए, जहन्नठीयाणं भंते ! पंचिंदियतिरिक्खजोणियाणं केवैया पज्जवा पन्नत्ता?, गोयमा ! अनंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चै जहन्नठीयाणं पंचिंदियतिरिक्खजोणियाणं अनंता पज्जवा पन्नत्ता?, गोयमा! जहन्नठीएपंचिंदियतिरिक्खजोणिएजहन्नठीयस्स पंचिंदियतिरिक्खजोणियस्स दव्वट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तुल्ले वन्नगंधरसफासपज्जवेहिं दोहिं अन्नाणेहिं दोहिं दंसणेहिं छट्ठाणवडिए, उक्कोसठीएवि एवं चेव नवरंदो नाणा दो अन्नाणा दो दंसणा, अजहन्नमणुक्कोसठीएविएवंचेव, नवरंठिईएचउट्टाणवडिए तिन्नि नाना तिन्नि अन्नाणा तिन्निद्ण्स्न्ना। जहन्नगुणकालगाणं भंते ! पंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा! अनंता पज्जवा पन्नत्ता, से केणटेणं भंते! एवं वुच्चै ?, गोयमा! जहन्नगुणकालए पंचिंदियतिरिक्खजोणिए जहन्नगुणकालगस्स पंचिंदियतिरिक्खजोणियस्स दव्वट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए कालवन्नपज्जवेहिं तुल्ले अवसेसेहिं वन्नगंधरसफासपञ्जवेहिं तिहिं नाणेहिं तिहिं अन्नाणेहिं तिहिं दंसेणंहि छट्ठाणवडिए, एवं उक्कोसगुणकालएवि, अजहन्नमणुक्कोसगुणकालएवि एवं चेव, नवरं सट्ठाणे छट्टाणवडिए, एवं पंच वन्ना दो गंधा पंच रसा अट्ट फासा। जहन्नाभिनिबोहियणाणीणं भंते ! पंचिंदियतिरिक्खजोणियाणं केवैया पज्जवा पन्नत्ता गोयमा! अनंता पज्जवा पन्नत्ता, से केणतुणं भंते! एवं वुच्छइ?, गोयमा! जहन्नाभिनिबोहियनाणी पंचिंदियतिरिक्खजोणिए जहन्नाभिणिबोहियणाणिस्स पंचिंदियतिरिक्खजोणियस्स दव्वट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए चउट्ठाणवडिए वन्नगंधरसफासपज्जवेहिं छट्ठाणवडिए आभिनिबोहियनाणपज्जवेहिंतुल्ले सुयनाणपज्जवेहिंछट्ठाणवडिए चक्खुदंसणपज्जवेहिंछट्ठाणवडिए अचक्खुदसणपज्जवेहिं छट्ठाणवडिए, एवं उक्कोसाभिनिबोहियनाणीवि, नवरंठिईए तिट्ठाणवडिए, तिन्नि नाणा तिन्नि दसणा सट्ठाणे तुल्ले सेसेसु छ्त्त्त्थान्न्व्द्दिए। ___ अजहन्नमणुक्कोसाभिनिबोहियनाणी जहा उक्कोसाभिनिबोहियनाणी नवरं ठिईए Page #205 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपागसूत्र 1- 5/-/-/319 चट्ठाणवडिए, सहाणे छट्ठाणवडिए, एवं सुयनाणीवि, जहन्नोहिनाणीणं भंते! पंचिंदियतिरिक्खजोणियाणपुच्छा, गोयमा! अनंतापजवा पन्नत्ता, सेकेणतुणं भंते! एवं वुच्चै?, गोयमा! जहन्नोहिनाणी पंचिंदियतिरिक्खजोणिए जहनोहिनाणिस्स पंचिंदियतिरिक्खजोणियस्स दव्वट्ठयाएतुल्लेपएसट्टयाए तुल्ले ओगाहणट्ठयाए चौढाणवडिएठिईए तिहाणवडिए वन्नगंधरसफासपज्जवेहिं आभिनिबोहियनाणसुयनाणपज्जवेहिं छट्ठाणवडिए ओहिनाणपञ्जवेहिं तुल्ले, अन्नाणा नत्थि, चखुदंसणपज्जवेहिं अचक्खुदंसणपजवेहिं य ओहिदसणपज्जेहिं छट्ठाणवडिए, एवं उक्कोसोहिनाणीवि । अजहन्नोक्कोसोहिनाणीवि एवं चेव, नवंर सट्टाणे छट्ठाणवडिए, जहाआभिनिबोहियनाणी तहा मैअन्नाणी सुयान्नाणी य, जहाओहिनाणी तहा विभंगनाणीवि, चक्खुदंसणीअचक्खुदंसणी य जहा आभिनिबोहियाणी, ओहिदंसणी जहा ओहिनाणी, जत्थ नाणा तत्थ अन्नाणा नस्थि जत्थ अन्नाणा तत्थ नाणा नत्थि, जत्थ दंसणा तत्थ नानावि अन्नाणावि अस्थित्ति भाणियव्वं । वृ. इह तिर्यक्पञ्चेन्द्रियः सङ्घयेयवर्षायुष्क एव जघन्यावगाहनो भवति, नाऽसद्धयेयवर्षायुष्कः, किं कारणंइति चेत्, उच्यते, असङ्खयेयवर्षायुषोहिमहाशरीराः ककुक्षिपरिणामत्वात् पुष्टाहाराः प्रबलधातूपचयाः ततस्तेषांभूयान् शुक्रनिषेको भवति शुक्रनिषेकानुसारेण च तिर्यग्मनुष्याणमुत्पत्तिसमयेऽवगाहेनेति न तेषां जघन्यावगाहना लभ्यते किंतुसङ्घयेयवर्षायुषां, सङ्खयेयवर्षायुशषश्च स्थित्या त्रिस्थानपतिताः, एतच्च भावितंप्राक्, तत उक्तंस्थित्या त्रिस्थानपतिता इति,| 'दोहिं नाणेहिं दोहिं अन्नाणेहिं' इति॥ जघन्यावगाहनो हि तिर्यक्पञ्चेन्द्रियः सङ्घयेयवर्षायुष्कोऽपर्याप्तो भवति सोऽपिचाल्पकायेषु मध्ये समुत्पद्यमानस्ततस्तस्यावधिविभङ्गज्ञानासंभात्द्वेज्ञानेद्वेअज्ञाने उक्ते, यस्तुविभङ्गज्ञानसहितो नरकादुद्धृत्य सङ्खयेयवर्षायुष्केषु तिर्यकपञ्चेन्द्रियेषु मध्ये समुत्पद्यमानो वक्ष्यते स महाकायेषूत्पद्यमानो द्रष्टव्यः नाल्पकायेषु, तथास्वाभाव्यात्, अन्यथाऽधिकृतसूत्रविरोधः, उत्कृष्टावगाहनतिर्यक्पञ्चेन्द्रियसूत्रे तिहिंनाणेहिं तिहिं अन्नाणेहिं' इति त्रिभिज्ञनिस्त्रिभिरज्ञानैश्च षट्स्थानपतिताः, तत्रत्रीणि अज्ञानानि कथमिति चेत्, उच्यते, उह यस्य योजनसहस्रं शरीरावगाहना स उत्कृष्टावगाहनः स च सङ्खयेयवर्षायुष्क एव भवति पर्याप्तश्च, तेन तस्य त्रीणि ज्ञानानि त्रीण्यत्रानानि च संभवन्ति, स्थित्याऽपि चासावुत्कृष्टावगाहनःत्रिस्थानपतितः, सङ्घयेयवर्षायुष्कत्वात्, अजघन्योत्कृष्टावगाहनसूत्रेण स्थित्या चतुःस्थानपतितः, यतोऽजधन्योत्कृष्टवगाहनोऽसङ्खयेयवर्षायुष्कोऽपि लभ्यते, तत्रोपपद्यते प्रागुक्तयुक्तया चतुःस्थानपतितत्वं, जघन्यस्थितिकतिर्यक्पञ्चेन्द्रियसूत्रे द्वे अज्ञाने एव वक्तव्ये न तु ज्ञाने, यतोसौ जघन्यस्तितिको लब्ध्यपर्याप्तक एव भवति न च तन्मध्ये सासादनसम्यग्दृष्टरुत्पाद इति, उत्कृष्टस्थितिकतिर्यक्पञ्चेन्द्रियसूत्रे ___do नाणा दो अन्नाणा' इति, उत्कृष्टस्थितिको हि तिर्यक्पञ्चेन्द्रियस्त्रिपल्योपमस्थितिको भवति, तस्य च द्वे अज्ञाने तावन्नियमेन यदा पुनःषण्मासावशेषायुर्वैमानिकेषुबद्धायुष्को भवति तदातस्यद्वज्ञाने लभ्येतेअत उक्तंद्वेज्ञानेद्वेअज्ञाने इति, अजधन्योत्कृष्टस्तितिकतिर्यक्पञ्चेन्द्रियसूत्रे 'ठीईए चउट्ठाणवडिए' इति अजघन्योत्कृष्टस्थितिको हि तिर्यक्पञ्चेन्द्रियः सङ्खयेयवर्षायुष्कोऽपि लभ्यते असङ्खयेयवर्षायुष्कोऽपि समयोनत्रिपल्योपमस्थितिकः ततश्चतुःस्थानपतितः, Page #206 -------------------------------------------------------------------------- ________________ पदं-5, उद्देशकः--, द्वारजघन्याभिनिबोधिकतिर्यक्पञ्चेन्द्रियसूत्रे 'लिईए चउट्ठाणवडिए' इति, असङ्खयेयवर्षायुषोऽपि हि तिर्यक्पञ्चेन्द्रियय्स स्वभूमिकानुसारेण जन्मन्ये आभिनिबोधिकश्रुतज्ञाने लभ्येते ततः सङ्घयेयवर्षायुषोऽसङ्खयेयवर्षायुषश्च जघन्याभिनिबोधिकश्रुतज्ञानसंभवाद् भवन्ति स्थित्या चतुःस्थानपतिताः, उत्कृष्टाभिनिबोधिकज्ञानसूत्रे स्थित्या च त्रिस्थानपतिता वक्तव्याः । यत इह यस्योत्कृष्टे आभिनिबोधिकश्रुतज्ञाने स नियमात् सङ्घयेयवर्षायुष्कः2 स्थित्यापि त्रिस्थानपतित एव यथोक्तं प्राक्, अवधिसूने विभङ्गसूत्रेऽपि स्थित्या त्रिस्थानपतितः, किं कारणम् उच्यते, असङ्खयेयवर्षायुषोऽवधिविभङ्गासंभवात्, आह चमूलटीकाकारः 'ओहिविभङ्गेसुनियमा तिट्ठाणवडिए, किं कारणं? भन्नै, ओहिविभङ्गा असंखेज्जवासायस्स natthi'ttijaghanyAvagAhanamanuSyasUtre 'ठिईए तिट्टाणवडिए' इति तिर्यक्पञ्चेन्द्रियवत्, मू. (320) जहन्नोगाहणगाणं भंते ! मणुस्साणं केवैया पज्जवा पन्नत्ता ?, गोयमा ! अनंता पज्जवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चै-जहन्नोगाहणगाणं मणुस्साणं अनंता पजवा पन्नत्ता?, गोयमा! जहन्नोगाहणए मणूसे जहन्नोगाहणगस्स मणूसस्स दव्वट्ठाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए तुल्लेठिईए तिहाणवडिए वन्नगंधरसफासपज्जवेहिं तिहिं नाणेहिं दोहिं अन्नाणेहिं तिहिं दंसणेहिं छट्टाणवडिए, उक्कोसोगाहणएवि एवं चेव, नवरं ठिईए सिय हीणे सियतुल्ले सिय अब्भहिए, जै हीणे असंखिजइभागहीणे अह अब्भहिए असंखेज्जइभागाब्भहिए, दो नाणा दो अन्नाणा दो द्ण्स्न्ना। अजहन्नमणुक्कोसोगाहणएविएवं चेव, नवरं ओगाहणट्ठयाए चउट्ठाणवडिए, ठिईए चउट्ठा- णवडिए आइल्लेहिं चौहिं नाणेहिं छट्ठाणवडिए, केवलनाणपज्जवेहिं तुल्ले, तिहिं अन्नाणेहिं तिहिं दंसणेहिं छट्ठाणवडिए, केवलदसणपज्जवेहिं तुल्ले। जहन्नठीयाणं भंते ! मणुस्साणं केवैया पजवा पन्नत्ता ?, गोयमा ! अनंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुइ ?, गोयमा ! जहन्नठीए मणुस्से जहन्नठियस्स मणुस्सस्स दब्वट्टयाए तुल्ले पएसट्टयए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिएठिईए तुल्लो वन्नगंधरफासपज्जवेहि दोहिं अन्नाणेहिं दोहिं दंसणेहिं छट्ठाणवडिए, एवं उक्कोसठीएवि, नवरं दो नाणा दो अन्नाणा दो दसणा, अजहन्नमणुक्कोसठीएवि एवं चेव, नवरं ठिईए चउट्ठाणवडिए ओगाहणट्ठयाए चउट्ठाणवडिए आइल्लेहिं चौहि नाणेहिं छट्ठाणवडिए केवलनाणपज्जवेहंतुल्ले तिहिं अन्नाणेहिं तिहिं दंसणेहिं छट्ठाणवडिए केवलदसणपज्जवेहिं तुल्ले । जहन्नगुणकालयाणं भंते ! मणुस्साणं केळैया पजवा pa0 go0 अनंता पजवा पन्नत्ता से केणटेणं भंते ! एवं वुच्चै?, गोयमा! जहन्नगुणकालए मणूसे जहन्नगुणकालगस्स मणुस्सस्स दव्वट्ठाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईएचउठाणवडिएकालवनपज्जवेहिं तुल्ले अवसेसेहिं वन्नगंधरसफासपज्जवेहिंछट्ठाणविएछौहिं नाणेहिं छट्ठाणवडिए केवलनाणपज्जवेहिं तुल्ले तिहिं अन्नाणेहिं तिहिं दंसणेहिं छट्ठाणवडिए केवलदसणपज्जवेहिं तुल्ले, एवं उक्कोसगुणकालएवि, अजहन्मणुक्कोसगुणकालएविएवं चेव, नवरं सट्ठाणे छट्ठाणवडिए, एवं पंच वन्ना दो गंधा पंच रसा अट्ठ फासा bhA0 जहन्नाभिनिबोहियनाणीणं मणुस्साणं केवैया पजवा पन्नत्ता?, गोयमा! अनंता पजवा पन्नत्ता, सेकेणटेणं भंते! एवं वुच्चै?, गोयमा! जहन्नाभिनिबोहियणाणी मनूसे जहन्नाभिनिबोहियणाणिस्स मणुस्सस्स दव्वट्ठयाए तुल्ले पएसट्टयाए तुल्ले गाहणट्टयाए चउट्ठाणवडिए ठिईए Page #207 -------------------------------------------------------------------------- ________________ 104 प्रज्ञापनाउपाङ्गसूत्र-1-5/-/-/320 चउट्टाणवडिए वन्नगंधरसफासपज्जवेहिं छट्टाणवडिए आभिनिबोहियनाणपञ्जवेहिं तुल्ले सुयनाणपज्जवेहिं दोहिं दंसणेहिं छट्ठाणवडिए, एवं उक्कोसाभिनिबोहियनाणीवि नवरं आभिनिबोहियनाणपजवेहिं तुल्ले ठिईए तिट्ठाणवडिए तिहिं नाणेहिं तिहिं दंसणेहिं छ्त्त्त्तान्न्व्द्दिए। ___ अजहन्नमणुक्कोसाभिनिबोहियनाणी जहा उक्कोसाभिनिबोहियनाणी, नवरं ठिईए चउठाणवडिए सट्टाणे छट्ठाणवडिए, एवं सुयनाणीवि, जहन्नोहियनाणीणं भंते ! मणुस्साणं केवैया पज्जवा पनत्ता ?, गोयमा ! अनंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चै !, गोयमा ! जहन्नोहिनाणी मणुस्से जहन्नोहिनाणिस्स मणूसस्सदव्वट्ठायएतुल्ले पएसट्टयाएतुल्ले ओगाहणट्ठयाए तिट्ठाणवडिए ठिईए तिट्टाणवडिए वन्नगंधरसफासपज्जवेहिं दोहिं नाणेहिं छट्ठाणवडिए ओहिनाणपजवेहिं तुल्ले मणनाणपज्जवेहिं छट्ठाणवडिए तिहिं दंसणेहिं छट्ठाणवडिए, एवं उक्कोसोहिनाणीवि, अजहन्नमणुक्कोसोहिनाणी एवं चेव, नवरं ओगाहणट्टयाए चउट्ठाणवडिए, सट्ठाणे छट्ठाणवडिए, जहा ओहिनाणी तहा मणपज्जवनाणीविभाणियव्वे, नवरं ओगाहणट्टयाए तिट्ठाणवडिए, जहा आभिणिबोहियणाणी तहा मैअनाणी सयान्नाणीवि भानियव्वे, जहा ओहिनाणी तहा विभंगनाणीविभाणियव्वे चक्खुदंसणी अचक्खुदंस गोयजहाआभिनिबोहियनाणी ओहिदसणी जहा ओहिनाणी । जत्थ नाणा तत्थ अन्नाणा नत्थि जत्थ अन्नाणा तत्थ नाणा नत्थि, जत्थ दंसणा तत्य नाणावि अन्नान्न्वि। केवलनाणीणं भंते! मणुस्साणं केवैया पञ्जवा पन्नत्ता?, गोयमा! अनंता पजवा पनत्ता, सेकेणट्टेणं भंते! एवं वुच्चै केवलनाणीणंमणुस्साणं अनंता पजवापन्नत्ता?, गोयमा! केवलनाणी मणूसे केवलनाणिसस मणूसस्स दवट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए चउट्ठाणवडिए ठिईए तिट्टाणवडिए वन्नगंधरसफासपज्जवेहिं छट्ठाणवडिए केवलनाणपज्जवेहिं केवलदसणपज्जवेहि यतुल्ले एवं केवलदंसणीवि मणूसे भाणियव्वे ॥ वृ. मनुष्योऽपिजघन्यावगाहनो नियमात् सङ्खयेयवर्षायुष्कः, सङ्ख्येयवर्षायुष्कञ्च स्थित्या त्रिस्थानपतित एवेति तिहिं नाणेहिं' इति, यदा कश्चित् तीर्थकरोऽनुत्तरोपपातिकदेवोवाअप्रतिपतितेनावधिज्ञनेन जघन्यायामवगाहनायामुत्पद्यतेतदाऽवधिज्ञानमपि लभ्यते इतीह त्रिभिनिरित्युक्तं, विभङ्गज्ञानसहितस्तुनरकादुद्वत्तोजघन्यायामवगाहनायांनोत्पद्यते तथास्वाभाव्यात् अतो विभङ्गज्ञानं न लभ्यते इति द्वाभ्यामज्ञानाभ्यामित्युक्तं, उत्कृष्टावगाहनमनुष्यसूत्रे ऽठिईएसियहीणेसियतुल्लेसियाब्भहिए जइहीणेअसंखेजभागहीणेजइ अब्महिए असंखेजभागाब्भहिए' इति, उत्कृष्टावगाहना हि मनुष्यास्त्रिगव्यूतोच्छ्रयाः त्रिगव्यूतानां च स्थितिर्जघन्यतःपल्योपमासङ्खयेयभागहीनानि त्रीणिपल्योपमानि उत्कर्षतस्तान्येवपरिपूर्णानि त्रीणिपल्योपमानि, उक्तं च जीवाभिगमे - 'उत्तरकुरुदेवकुराए मणुस्साणं भंते ! केवैयं कालं ठिई पन्नत्ता ?, गोयमा! जहन्नेणं तिन्निपलिओवमाइंपलिओवमस्सासंखिजइभागहीणाइंउक्कोसेणं तिन्निपलिओवमाई' त्रिपल्योपमासङ्खयेयभागश्च त्रयाणां पल्योपमानामसङ्खयेयतमो भाग इति पल्योपमासङ्खयेयभागहीनपल्योपमत्रयस्थितिकः परिपूर्णपल्योपमत्रयस्थितिकापेक्षयाऽसङ्खयेयभागहीनः, इतरस्तु तदपेक्षयाऽसङ्खयेयभागाधिकः, शेषा वृद्धिहानयो न लभ्यन्ते, ___ दो नाणा दो अन्नाणा' इति उत्कृष्टावगाहना हि असङ्खयेयवर्षायुषः, असङ्खयेयवर्षायुषां Page #208 -------------------------------------------------------------------------- ________________ पदं - 5, उद्देशक:-, द्वारं चावधिविभङ्गासंभवः, तथास्वाभाव्यात्, अतो द्वे एव ज्ञाने द्वे चाज्ञाने इति, तथाऽजधन्योत्कृष्टावगाहनः सङ्घयेयवर्षायुष्कोऽपि भवति असङ्घयेयवर्षायुष्कोऽपि भवति, असङ्घयेयवर्षायुष्कोऽपि गव्यतद्विगव्यतोच्छ्रय; ततोऽवगाहनयाऽपि चतुःस्थापतितत्वं स्थित्याऽपि तथा, आद्यैश्चतुर्भिर्मतिश्रुतावधिमनःपर्यायरूपैर्ज्ञानैः षट्स्थानपतिताः, तेषां चतुर्णामपि ज्ञानानां तत्तद्रव्यादिसापेक्षतयाक्षयोपशमवैचित्र्यतस्तारतम्यभावात्, केवलज्ञानपर्यवैस्तुल्यता, निःशेषस्वावरणक्षयतः प्रादुर्भूतस्य केवलज्ञानस्य भेदाभावात्, शेषसुगमं, जघन्यस्थितिकमनुष्यसूत्रे 'दोहिं अन्नाणेहिं' इति द्वाभ्यामज्ञानाभ्यां मत्यज्ञानश्रुतज्ञानरूपाभ्यां षट्स्थानपतितता वक्तव्या, न तु ज्ञानाभयां, कस्मादिति चेत् ?, उच्यते, जघन्यस्थितिका मनुष्याः संमूर्च्छिमाः, संमूर्च्छिममनुष्याश्च नियमतो मिथ्याध्ष्टयः, ततस्तेषमज्ञाने एव न तु ज्ञाने, उत्कृष्टस्थितिकमनुष्यसूत्रे 'दो नाणा दो अन्नाणा' इति, उत्कृष्टस्थितिका हि मनुष्यास्त्रिपल्योपमायुषः, तेषां च तावदज्ञाने नियमेन यदा पुनः षण्मासावशेषायुषो वैमानिकेषु बद्धायुषस्तदा सम्यकत्वलाभात् द्वे ज्ञाने लभ्येते अवधिविभङ्गौ चासङ्घयेयवर्षायुषां न स्त इति त्रीणि ज्ञानानि त्रीण्यज्ञानानीनि नोक्तं, अजघन्योत्कृष्टस्थितिकमनुष्यसूत्रमजधन्योत्कृष्टावगाहनमुश्यसूत्रमिवल भावनीयं । 205 जघन्याभिनिबोधिकमनुष्यसूत्रे द्वे ज्ञाने वक्तव्ये द्वे दर्शने च, किं कारणं इति चेत् ?, उच्यते, जघन्याभिनिबोधिको हि जीवो नियमादवधिमनः पर्यवज्ञानविकलः, प्रबलज्ञानावरणकर्मोदयसद्भावात्, अन्यथा जघन्याभिनिबोधिकज्ञानत्वायोगात्, ततः शेषज्ञानदर्शनासंभवादाभिनिबोधिकज्ञानपर्यवैस्तुल्यः श्रुतत्रानपर्यवैर्द्वाभ्यां दर्शनाभ्यां च षट्स्थानपतिततोक्ता, उत्कृष्टाभिनिबोधिकसूत्रे 'ठिईए तिट्ठाणवडिए' इति उत्कृष्टाभिनिबोधिको हि नियमात्सत्येयवर्षायुः. असङ्खयेयवर्षायुषः तथाभवस्वाभाव्यात् सर्वोत्कृष्टाभिनिबोधिकज्ञानासंभवात्, सङ्घयेयवर्षायुषश्च प्रागुक्तयुक्तेः स्थित्या त्रिस्थानपतिता इति, जघन्यावधिसूत्रे उत्कृष्टावधिसूत्रे चावगाहनया त्रिस्थानपतितो वक्तव्यः, यतः सर्वजधन्योवधिर्यथोक्तस्वरूपो मनुष्याणां पारभविको न भवति, किं तु तद्भावभावी, सोऽपि च पर्याप्तावस्थायां, अपर्याप्तावस्थायां तद्योग्यविश्रुद्यमावात्, उत्कृष्टोऽप्यवधिर्भावतश्चारित्रिणः, " ततो जघन्यावधिरुत्कृष्टावधिर्वाऽवगाहनया त्रिस्थानपतितः, अजधन्योत्कृष्टस्त्ववधिः पारभविकोऽपि संभवति ततोऽपर्याप्तावस्थायामपि तस्य संभवात् अजधन्योत्कृष्टावधिरवगाहनया चतुःस्थानपतितः स्थित्या तु जघन्यावधिरुत्कृष्टावधिरजधन्योत्कृष्टावधिर्वा त्रिस्थानपतितः, असङ्घयेयवर्षायुषामवधेरसंभवात्, सङ्घत्येयवर्षायुषां च त्रिस्थानपतितत्वात्, जघन्यमनः पर्यवज्ञानी उत्कृष्टमनः पर्यवज्ञानी अजधन्योत्कृष्टमनः पर्यवज्ञानी च स्थित्या त्रिस्थानपतितः, चारित्रिणामेव मनः पर्यायज्ञानसद्भावात्, चारित्रिणां च सङ्घयेयवर्षायुष्कत्वात्, केवलज्ञानसूत्रे तु 'ओगाहणट्टयाए चउट्ठाणवडिए' इति केवलिसमुद्घातं प्रतीत्य, तथाहि केवलिसमुद्घातगतः केवली शेषकेवलिभ्योऽसङ्घयेयगुणाधिकावगाहनः तदपेक्षया शेषाः केवलिनोऽसङ्घयेयगुणहीनावगाहनाः स्वस्थाने तु शेषाः केवलिनस्त्रिस्थानपतिता इति स्थित्या त्रिस्थानपतितत्वं, सङ्घयेयवर्षायुष्कत्वार मू. (321) वाणमंतरा जहा असुर्कुमारा। एवं जोइसियवेमाणिया, नवरं सट्ठाणे ठिईए तिद्वाणवडिए भाणियव्वे, सेत्तं जीवपज्जवा । Page #209 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं - 1-5/-/-/321 वृ. व्यन्तरा यथाऽसुरकुमाराः, ज्योतिष्कवेमानिका अपि तथैव, नवरं ते स्थित्या त्रिस्थानपतिता वक्तव्याः, एतच्च प्रागेव भावितं । उपसंहारमाह- 'सेत्तं जीवपज्जवा' एते जीवपर्यायाः । सम्प्रत्यजीवपर्यायान् पृच्छति 206 मू. (322) अजीवपज्जवा णं भंते! कैविहा पन्नत्ता ?, गोयमा ! दुविहा पन्नत्ता, तंजहारुविअजीवपज्जवाय अरूविअजीवपज्जवा य, अरूविअजीवपज्जवा णं भंते! कैविहा पन्नत्ता ?, गोयमा ! दसविहा पन्नत्ता, तंजहा-धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पएसा अहम्मत्थिकाए अहम्मत्थिकायस्स देसे अहम्मत्थिकायस्स पएसा आगासत्थिकाए आगासत्थिकायस्स देसे आगासत्थिकायंस्स पएसा अद्धासमए । वृ. 'अजीवपज्जवाणं' इत्यादि, 'रूविअजीवपज्जवा य अरूविअजीवपज्जवाय' इति रूपमिति उपलक्षणमेतत् गन्धरसस्पर्शाश्च विद्यन्ते येषां ते रूपिणः ते च ते अजीवाश्च रूप्यजीवाः तेषा पर्याया रूप्यजीवर्यायाः (पुद्गलपर्याया) इत्यर्थः, तद्विपरता अरूप्यजीवपर्यायाः, अमूर्त्ताजीवपर्याया इति भावः, 'धम्मत्थिकाए' इत्यादि, धर्मास्तिकाय इति परिपूर्णमवयवि द्रव्यं, धर्मास्तिकायस्य देश :- तस्यैवार्द्धादिरूपो विभागः, धम्र्मास्तिकायस्य प्रदेशाः तस्यैव निर्विभागाः भागाः, एवं त्रिकमधर्मास्तिकाये आकाशास्तिकाये च भावनीयं एतावता चान्योऽन्यानुगमात्मकावयवावयविस्वरूपं धर्मास्तिकायदिकं वस्तित्वति प्रतिपादितं, दशमोऽद्धासमयः, नन्वत्र पर्याया वक्तुमुपक्रान्तास्तत्कथं द्रव्यमात्रोपन्यासः कृतः ?, उच्यते, पर्यायपर्यायिणोः कथंचिदभेदख्यापनार्थः, एवमुत्तरोऽपि ग्रन्थः, आह च मूलटीकाकारः - "अत्र सर्वत्र पर्यायपर्यायिणोः कथंचिदभेदख्यापनार्थमित्थं सूत्रोपन्यास' इति, परमार्थतस्त्वेतद्रष्टव्यं धर्मास्तिकायत्वं धर्मास्तिकायदेशत्वं धर्मास्तिकायप्रदेशत्वं इत्यादि0 / मू. (323) रूविअजीवपज्रवाणं भंते! कैविहा पन्नत्ता ?, गोयमा ! चउव्विहा पन्नत्ता, तंजा-खंधा खंदेसा खंधपएसा परमाणुपुग्गला, ते णं भंते! किं संखेज्जा असंखेज्जा अनंता ?, गोयमा ! नो संखेज्जानो असंखेज्जा अमंता, से केणट्टेणं भंते! एवं वुच्चै नो संखेज्जा नो असंखेजा अनंता ?, गोयमा ! अनंता परमाणुपुग्गला अनंता दुपएसिया खंधा जाव अनंता दसपएसिया खंधा अनंता संखिज्जपएसिया खंधा अनंता असंखिज्जपेसिया खंधा अनंता अणतपएसिया खंधा, से तेणट्टेणं गोयमा ! एवं वुच्चै ते णं नो संखिज्जा नो असंखिज्जा अनंता । वृ. 'ते णं भंते! किं संखेज्जा' इत्यादि, ते स्कन्धादयः प्रत्येकं किं सङ्घयेय असङ्घयेयया अनन्ताः ?, भगवानाह - अनन्ताः, एतदेव भावयति- 'से केणट्टेणं भंते!' इत्यादि पाठसिद्धं । मू. (324) परमाणुपोग्गलाणं भंते! केवैया पञ्जवा पन्नत्ता ?, गोयमा ! परमाणुपोग्गलाणं अनंता पजवा पन्नत्ता, से केणट्टेणं भंते! एवं वुच्चै-परमाणुपुग्गलाणं अनंता पज्जवा पन्नत्ता ?, गोयमा ! परमाणुपुग्गले परमाणुपोग्गलस्स दव्वट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए तुल्ले ठिईए सिय हीणे सिय तुल्ले सिय अब्भहिए जै हीणे असंखिज्जइभागहीणे वा संखिज्जइभागहीणे वा संखिज्जैगुणहीणे वा असंखिज्जैगुणहीणे वा अह अब्भहिए असंखिज्जइभागाब्भहिए वा संखिज्जइभाग अब्भहिए वा संखिज्जगुण अब्भहिए वा असमंखिञ्जगुण्डभहिए वा, कालवन्नपजवेहिं सिय हीणे सिय तुल्ले सिय अब्भहिए जै हीणे अमंतभागहीणे वा असंखिजइभागहीणे वा Page #210 -------------------------------------------------------------------------- ________________ पदं-5, उद्देशकः-, द्वारं 207 संखिजइभागहीणे वा संखिजगुणहीणे वा असंखिजगुणहीणे वा अनंतगुणहीणे वा अह अब्भहिए अनंतभागाब्भहिए वाअसंखिजइभागाब्भहिए वासंखिजभागाब्भहिएवा संखिजगुणामहिए वा असंखिज्जगुणाब्भहिए वा अनंतगुणमब्भहिए वा एवं अवसेसवन्नगंधरसफासपज्जवेहिं छट्ठाणवडिए, फासाणं सीयौसिणनिद्धलुक्खेहिं छट्टाणवडिए, से तेणटेणं गोयमा ! एवं वुच्चै-परमाणुपोग्गलाणं अनंता पज्जवा पन्नत्ता । दुपएसियाणं पुच्छा गोयमा ! अनंता पज्जवा पनत्ता?, से केणटेणं भंते ! एवं वुच्चै ?, गोयमा ! दुपएसिए दुपएसियस्स दव्वट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए जै हीणे पएसहीणे अह अब्महिए पएसमब्भहिए ठिईए चउट्ठाणवडिए वनाईहिं उवरिलेहिं चउफासेहि यछट्ठाणवडिए, एवं तिपएसेवि, नवरं ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए जैहीणे पएसहीणे वा दुपएसहीणे वा अह अब्भहिए पएसममहिए वा दुपएसमभहिए वा, एवंजाव दसपएसिए, नवरं ओगाहणाए पएसपरिवुट्टी कायव्वा जाव दसपएसिए, नवरं नवपएसहीणत्ति, संखेजपएसियाणं पुच्छा, गोयमा! अनंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चै-गोयमा ! संखेजपेसइए संखेज्जपएसियस्स दब्वट्ठयाए तुल्ले पएसट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए, जै हीणे संखेज्जभागहीणे वा संखिजगुणहीणे वा अह अमहिए एवं चेव ओगाहणट्ठयाएवि दुट्ठाणवडिए ठिईए चउट्ठाणवडिए वण्णाइउवरिल्लचउफासपज्जवेहि य छट्ठाणवडिए, असंखिजपएसियाणं पुच्छा, गोयमा ! अनंता पजवा पन्नत्ता, से केणडेणं भंते ! एवं वुच्चै-गोयमा! असंखिज्जपएसिएखंधेअसंखिज्जपएसियस्सखंधस्स दव्वट्ठयाएतुल्ले पएसट्टयाए चउट्ठाणवडिए ओगाहणट्टयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए वण्णाइउवरिल्लचउफासेहि यछट्ठाणवडिए, अनंतएसियाणं पुच्छा गोयमा ! अनंता पज्जवा पन्नत्ता, से केणट्टेणं भंते ! एवं बुच्चै ?, गोयमा ! अनंतपएसिए खंधे अनंतपएसियस्स खंधस्स दबट्टयाए तुल्ले पएसट्टयाए छट्ठाणवडिए ओगाहणट्ठयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए वन्नगंधरसफासपज्जवेहिं छ्त्त्त्तान्न्व्द्दिए॥ एगपएसोगाढाणं पोग्गलाणं पुच्छा, गोयमा ! अनंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चै ?, गोयमा ! एगपएसोगाढे पोग्गले एगपएसोगाढस्स पोग्गलस्स दव्वट्ठयाए तुल्ले पएसट्टयाएछट्ठाणवडिए ओगाहणट्टयाए तुल्ले ठिईए चउट्ठाणवडिए वण्णाइउवरिल्लचउफासेहिं छट्ठाणवडिए, एवंदुपएसोगाढेवि, संखिज्जपएसोगाढाणं पुच्छा गोयमा! अनंता पजवा पन्नत्ता, सेकेणढणं भंते! एवं वुच्चै?, गोयमा! संखेज्जपएसोगाढे पोग्गल संखिज्जपएसोगाढस्स पोग्गलस्स दव्वट्ठयाए तुल्ले पएसट्टयाए छट्ठाणवडिए ओगाहणट्टयाए दुट्टाणवडिए ठिईए चउट्ठाणवडिए वण्णाइउवरिल्लचउफासेहि यछट्ठाणवडिए, असंखेजपएसोगाढाणंपुच्छा, गोयमा! अनंता पज्जवा पन्नत्ता, सेकेणटेणंभंते! एवंवुच्चै?, गोयमा! असंखेजपएसोगाढे पोग्गले असंखेजपएसोगाढस्स पोग्गलस्स दव्वट्ठयाए तुल्ले पएसट्टयाए छट्ठाणवडिए ओगाहणट्टयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए वण्णाइअट्ठफासेहिं छ्त्त्त्तान्न्व्द्दिए। एगसमयठीयाणं पुच्छा, गोयमा! अनंता पजवा पन्ता, सेकेणट्टणं भंते! एवं वुच्चै?, Page #211 -------------------------------------------------------------------------- ________________ 208 प्रज्ञापनाउपाङ्गसूत्र-1-5/-/-/324 गोयमा! एगसमयठीए पोग्गले एगसमयठीयस्स पोग्गल्स दव्वट्ठयाए तुल्ले पएसट्टयाएछट्ठाणवडिए ओगाहणट्ठयाए चउट्ठाणवडिते ठितीए तुल्ले वण्णाइअट्ठफासेहिं छट्ठाणवडिए एवं जाव दससमयट्ठिए, संखेज्जसमयठीयाणं एवं चेव, नवरं ठिईए दुट्टाणवडिए, असंखेजसमयठीयाणं एवं चेव, नवरं ठिईए चट्टाणवडिए, एकगुणकालगाणं पुच्छा, गोयमा! अनंता पज्जवा पन्नत्ता, से केणट्टणं भंते ! एवं वुच्चै गोयमा ! एकगुणकालए पोग्गले एकगुणकालगस्स पोग्गलस्स दव्वट्ठयाए तुल्ले पएसट्टयाए छट्ठाणवडिए ओगाहणट्टयचाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए कालवन्नपज्जवेहिं तुल्ले अवसेसेहिं वन्नगंधरसफासपजवेहिंछट्ठाणवडिएअट्ठफासेहिंछट्ठाणवडिए, एवंजावदसगुणकालए, संखेजगुणकालएविएवं चेव, नवरंसट्ठाणेदुट्ठाणवडिए, एवं असंखिजगुणकालएवि, नवरंसट्ठाणे चउट्ठाणवडिए, एवं अनंतगुणकालएवि नवरंसट्ठाणे छट्ठाणवडिए, एवंजहा कालवनस्स वत्तव्वया भणिया तहा सेसाणवि वन्नगंधरसफासाणं वत्तव्वया भाणियव्वा जाव अन्ण्त्गुन्न्लुक्खे। जहन्नोगाहणगाणं भंते! दुपएसियाणं पुच्छा, गोयमा ! अनंता पज्जवा पन्नत्ता, से केणटेणं भंते! एवं वुच्चै?, गोयमा! जहन्नीगाहणए दुपएसिएखंधेजहन्नोगाहणस्सदुपएसियस्स खंधस्स दव्वट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए तुल्ले ठिईए चउट्ठाणपडिए कालवन्नपज्जवेहिं छट्ठाणवडिए सेसवन्नगंधरसपज्जवेहिं छट्ठाणवडिए सीयौसिणणिद्धलुक्खफासपज्जवेहिं छट्ठाणवडिए, से तेणट्टेणं गोयमा! एवं वुच्चै-जहन्नोहणाणं दुपएसियाणं पोग्गलाणं अनंता पज्जवा पन्नत्ता, उक्कोसोगाहणएविएवं चेव, अजहन्नमणुकोसोगाहणओ नत्थि, जहन्नोगाहणयाणं भंते! तिपएसियाणं पुच्छा, गोयमा! अनंता पजवा पन्नत्ता, से केणट्टेणं भंते ! एवं वुच्चै ?, गोयमा ! जहा दुपएसिए जहन्नोगाहणए उक्कोसोगाहणएवि एवं चेव, एवं अजहन्नमणुक्कोसोगाहणवि, जहन्नोगाहणयाणं भंते ! चौपएसियाणं पुच्छा, गोयमा ! जहा जहन्नोगाहणए दुपएसिएतहाजहन्नोगाहणए चउप्पएसिए एवं जहाउकोकोसागहणए दुपएसिए तहा उक्कोसोगाहणए चउप्पएसिएवि, एवं अजहन्नमणुक्कोसोगाहणएवि चउप्पएसिए, नवरं ओगाहणट्ठयाए सियहीणेसियतुल्ले सियममहिएजइहीणेपएसहीणेअह अब्भहिएपएसाअहिए एवं जाव दसपएसिए णेयव्वं, नवरं अजहन्नुकोसोगाहणए पएसपरिवुड्डी कायव्वा जाव दसपएसियस्स सत्त पएसा परिवद्दिजंति, जहन्नीगाहणगाणंभंते! संखेजपएसियाणपुच्छा, गोयमा! अनंता पजवा पन्नत्ता, सेकेणद्वेणं भंते! एवं वुच्चै ?, गोयमा! जहन्नोगाहणए संखेज्जपएसिएजहन्नीगाहणस्सस संखिजपएसियस्स दव्वट्ठयाए तुल्ले पएसट्टयाए दुट्ठाणवडिए ओगाहणट्टयाए तुल्ले ठिईए चउट्ठाणवडिए वण्णाइचउफासपञ्जवेहि य छट्ठाणवडिए एवं उक्कोसोगाहणएवि, अजहन्नमणुक्कोसोगाहणएवि एवं चेव, नवरं सट्ठाणे दुट्टाणवडिए, ___जहन्नोगाहणगाणं भंते ! अंसखिज्जपएसियाणपुच्छा, गोयमा! अनंता पञ्जवा पन्नत्ता, से केणट्टेणं भंते ! एबुं वुच्चै?, गोयमा! जहन्नोगाहणए असंखिजपएसिए खंधे जहन्लोगाहणगस्स असंखिजपएसियस्स खंधस्स दव्वट्ठयाए तुल्ले पएसट्टयाए चउट्ठाणवडिए ओगाहणट्ठयाए तुल्ले ठिईए चउट्टाणवडिए वण्णाइउवरिल्लफासेहि य छट्ठाणवडिए, एवं उक्कोसोगाहणएवि, Page #212 -------------------------------------------------------------------------- ________________ पदं - 5, उद्देशक:-, द्वारं अजहन्नमणुक्कोसोगाहणएवि एवं चेव, नवरं सट्टाणे चउट्ठाणवडिए । जहन्नोगाहणगाणं भंते ! अनंतपएसियाणं पुच्छा, गोयमा ! अनंता पज्जवा पश्नत्ता, से केणट्टेणं भंते! एवं वुइ ?, गोयमा ! जहन्नोगाहणए अनंतपएसिए खंधे जहन्नोगाहणगस्स अनंतपएसियस्स खंधस्स दव्वट्टाए तुल्ले पएसट्टयाए छट्टाणवडिए ओगाहणट्टयाए तुल्ले ठिईए चउट्ठाणवडिए वण्णाइउवरिल्लचउफासेहिं छट्टाणवडिए उक्कोसोगाहणएवि एवं चेव, नवरं ठिईएवि तुल्ले, अजहन्नमणुक्को सोगाहणगाणं भंते! अनंतपएसियाणं पुच्छा, गोयमा ! अनंता पजवा पन्नत्ता, से केणद्वेणं भंते! एवं बुच्चै ?, गोयमा ! अजहन्नमणुक्कोसोगाहणए अनंतपएसिए खंधे अजहन्नमणुक्कोसोगाहणगस्स अनंतपएसियस्स खंधस्स दव्वट्टयाए तुल्ले पएसठ्ठयाए छठ्ठाणवडिए ओगाहणट्टयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए वण्णाइ अट्ठफासेहिं छट्टाणवडिए, जहन्नठीयाणं भंते! परमाणुपुग्गलाणं पुच्छा, गोयमा ! अनंता पजवा पन्नत्ता, से केणट्टेणं भंते! एवं बुच्चै ?, गोयमा ! जहन्नठीए परमाणुपोग्गले जहन्नठीयस्स परमाणुपोग्गलस्स दव्वट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए तुल्ले ठिईए तुल्ले वण्णाइ दुफासेहि य छट्टाणवडिए, एवं उक्कोसठीएवि, अजहन्नमणुक्कोसठीएवि एवं चेव नवरं ठिईए चउट्ठाणवडिए, 209 जहन्नठीयाणं दुपएसियाणं पुच्छा, गोयमा ! अनंता पजवा पन्नत्ता, से केणट्टेणं भंते ! एवं वृच्चै ?, गोयमा ! जहन्नठीए दुपएसिए जहन्नठियस्स दुपएसियस्स दव्वट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए जै हीणे पएसहीणे अह अब्भहिए पएस अब्भहिए ठिईए तुल्ले वण्णाइ चउफासेहि य छट्टाणवडिए, एवं उक्कोसठीवि अजहन्नमणुक्कोसठीएवि एवं चेव, नवरं ठिईए चउट्ठाणवडिए, एवं जाव दसपएसिए, नवरं पएसपरिवुड्डी कायव्वा, ओगाहणट्टयाए तिसुवि गमएसुजाव दसपएसिए एवं पएसा परिवढिज्जति, जहन्नठीयाणं भंते! संखिज्जपएसियाणं पुच्छा, गोयमा ! अनंता पज्रवा पन्नत्ता, से केणट्टेणं भंते! एवं वुच्चै ?, गोयमा ! जहन्नठीए संखिज्जपएसिए रखंधे जहन्नटियस्स संखिज्जपएसियस्स खंधस्स दव्वट्टयाए तुल्ले पएसठ्ठयाए दुट्ठाणवडिए ओगाहणट्टयाए दुट्ठाणवडिए ठिईए तुल्ले वण्णाइ चउफासेहिय छट्टाणवडिए, एवं उक्कोसठीएवि, अजहन्नमणुकोसठीएवि एवं चेव, नवरं ठिईए चउट्ठाणवडिए, जहन्नठियाणं असंखिखपएसियाणं पुच्छा, गोयमा ! अनंता पजवा पन्नत्तसे केणट्टेणं भंते! वुच्चै ?, गोयमा ! जहन्नठीए असंखिज्जपएसिए जहन्नठीयस्स असंखिअपएसियस्स दब्बट्टयाए तुल्ले पएसइयाए चउट्ठाणवडिए ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तुल्ले वण्णाइ उवरिल्लचउफासेहि य छट्टाणवडिए, एवं उक्कोसठीएवि, अजहन्नमणुकोसठीए एवं चेव नवरं ठिईए चउट्ठाणवडिए, जहन्नठीयाणं अनंतपएसियाणं पुच्छा, गोयमा ! अनंता पज्जवा पन्नत्ता, से केणट्टेणं भंते ! एवं बुच्चै ?, गोयमा ! जहन्नठीए अनंतपएसिए जहन्नठीयस्स अनंतपएसियस्स दव्वट्टयाए तुल्ले पएसट्टयाए छट्टाणवडिए ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तुल्ले वण्णाइ अट्ठफासेहि य छाणवडिए, एवं उक्कोसठीएवि, अजहन्नमणुक्कोसठीएवि एवं चेव, नवरं ठिईए cauTThANavaDi, e 10 14 Page #213 -------------------------------------------------------------------------- ________________ 210 प्रज्ञापनाउपाङ्गसूत्र-1-5/4/324 जहन्नगुणकालयाणं परमाणुपुग्गलाणंपुच्छा, गोयमा! अनंता पज्जवा पत्नत्ता, सेकेणद्वेणं भंते! एवं वुच्चै?, गोयमा! जहन्नगुणकालए परमाणुपुग्गले जहन्नगुणकालगस्सपरमाणुयुग्गलस्स दव्वट्ठयाए तुल्ले पएसट्ठायाए तुल्ले ओगाहणट्टयाए तुल्ले ठिईए चउठाणवडिए कालवनपज्जवेहिं तुल्ले अवसेसा वण्णा नत्थि, गंधरसदुफास पज्जवेहि य छट्ठाणवडिए, एवं उक्कोसगुणकालएवि, एवमजहन्नमणुक्कोसगुणकालएवि, णवरं सट्टाणे छट्ठाणवडिए, ___ जहन्नगुणकालयाणं भंते! दुपएसियाणपुच्छा, गोयमा! अनंतापजवा पन्नत्ता, सेकेणट्टणं भंते! एवंवुच्चै?, गोयमा! जहन्नगुणकालएदुपएसिएजहन्नगुणकालयस्सदुपएसियस्सदवट्ठायए तुल्ले पएसट्टयाएतुल्ले ओगाहणठ्ठयाएसियहीणे सियतुल्ले सिय अमहिए जैहीणे पएसहीणेअह अब्महिए पएसब्महिए ठिईए चउट्ठाणवडिए कालवनपजवेहिं तुल्ले अवसेसवण्णाइउवरिल्लचउफासेहि य छट्ठाणवडिए, एवं उक्कोसगुणकालएवि, अजहन्नमणुक्कोसगुणकालएवि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए, एवं जाव दसपएसिए नवरं पएसपरिवुडी ओगाहणाए तहेव, जहन्नगुणकालयाणं भंते ! संखिजपएसियाणं पुच्छा, गोयमा! अनंता पजवा पत्रत्ता, से केणटेणं भंते ! एवं वुच्चै ?, गोयमा ! जहन्नगुणकालए संखिजपएसिए जहन्नगुणकालगस्स संखिजपएसियस्स दवट्ठायाएतुल्ले पएसट्टयाए दुट्ठाणवडिए ओगाहणट्टयाएदुट्ठाणवडिए ठिईए चउट्ठाणवडिए कालवन्नपज्जवेहिं तुल्ले अवसेसेहिं वण्णाइ उवरिल्लचउफासेहि य छट्ठापवडिए, एवं उक्कोसगुणकालएवि, एवं अजहन्नमणुक्कोसगुणकालएवि, नवरंसट्ठाणे छट्ठाणवडिए, जहन्नगुणकालयाणं भंते ! असंखिजपएसियाणं पुच्छा, गोयमा! अनंता पजवा पत्नत्ता, से केणट्टेणंभंते! एवं वुच्चै?, गोयमा! जहन्नगुणकालए असंखिजपएसिएजहन्नगुणकालगस्स असंखिज्जपएसियस्स दव्वट्ठयाए तुल्ले पएसट्टाए चउट्ठाणवडिए ठिईए चौहाणवडिए कालवन्नपज्जवेहिं तुल्ले अवसेसेहिं वण्णादि उवरिल्लचउफासेहि य छट्ठाणवडिए, ओशहट्टयाए चउट्ठाणवडिए, एवं उक्कोसगुणकालएवि, अजहन्नमणुकोसगुणकालएविएवं चेव, नवरंसट्ठाणे छट्ठाणवडिए, जहन्नगुणकालयाणमंते! अनंतपएसियाणपुच्छा, गोयमा! अनंता पजवा पन्नता, से केणटेणं भंते ! एवं वुच्चै ?, गोयमा ! जहन्नगुणकालए अनंतपएसिए जहन्नगुणकालयस्स अनंत-पएसियस्स दब्वट्ठाएतुल्ले पएसट्टयाए छट्ठाणवडिए ओगाहणट्टयाए चउट्ठाणवडिएठिईए चउट्टाण- वडिए कालवन्नपज्जवेहिं तुल्ले अवसेसेहिं वन्नादि अट्ठफासेहि य छट्ठाणवहिए, एवं उकोसगुण-कालएवि, अजहन्नमणुक्कोसगुणकालएवि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए, एवं नीललोहिय-हालिहसुकिल्लसुब्भिगंधदुभिगंधतित्तकडुकसायांबिलमहुररसपज्जवेहि यवत्तव्वया माणियव्वा, नवरं परमाणुपोग्गलस्स सुब्भिगंधस्स दुब्भिगंधो न भण्णइ दुभिगंधस्स सुब्मिगंधो नभन्नै, तित्तस्स अवसेसंन भन्नति एवं कडुयादीणवि, अवसेसंतं चेव, जहन्नगुणकक्खडाणं अनंतपएसियाणं खंधाणं पुच्छा, गोयमा ! अनंता पञ्जव पन्नत्ता, से केणटेणं भंते ! एवं वुच्चै ?, गोयमा ! जहन्नगुणकक्खडे अनंतपएसिए जहन्नगुणकक्कडस्स अनंतपएसियस्स दबट्टयाएतुल्ले पएसट्टयाएछट्ठाणवडिए ओगाहणट्टयाए चउट्ठाणवहिए ठिईए चउट्ठाणवडिए वनगंधरसेहिंछट्ठाणवडिएकक्खडफासपज्जवेहिं तुल्ले अवसेसेहिं सत्तफासपज्जवेहि Page #214 -------------------------------------------------------------------------- ________________ पदं-5, उद्देशकः-, द्वारं 211 छट्ठाणवडिए, एवं उक्कोसगुणक्खडेवि, अजहन्नमणुक्कोसगुणकक्खडेवि एवं चेव नवरं सट्ठाणे छट्ठाणवडिए, एवं मौयगुरुयलहु एवि भाणियब्बे, ___ जहन्नगुणसीयाणं भंते ! परमाणुपोग्गलाणं पुच्छा, गोयमा ! अनंता पज्जवा पनत्ता, से केणद्वेणंभंते! एवंवुच्चै?, गोयमा! जहन्नगुणसीएपरमाणुपोग्गलेजहन्नगुणसीतस्सपरमाणुपुग्गलस्स दव्वट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए तुल्ले ठिईए चउट्ठाणवडिए वन्नगंधरसेहिं छट्ठाणवडिए सीयफासपज्जवेहि य तुल्ले उसिणफासो न भन्नति निद्धलुक्खफासपञ्जवेहि य छट्ठाणवडिए, एवं उक्कोसगुणसीएवि, अजहन्नमणुक्कोसगुणसीतेवि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए, ___ जहन्नगुणीताणं दुपदेसियाणं पुच्छा, गोयमा ! अनंता पज्जवा पन्नत्ता, से केणट्टेणं भंते ! एवं वुच्चै?, गोयमा ! जहन्नगुणसीते दुपएसिए जहन्नगुणसीतस्स दुपदेसियस्स दब्वट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए सिय हीणे सियतुल्ले सिय अब्भहिए जै हीणे पएसहीणे (अह) अब्भहिए पएसब्भहिए ठिईए चउट्ठाणवडिए वन्नगंधरसपज्जवेहिं छट्ठाणवडिए सीयफासपज्जवेहिं तुल्लेउसिणनिद्धलुक्खफासपञ्जवेहिं छट्ठाणवडिए, एवंउक्कोसगुणसीतेवि, अजहन्नमणुक्कोसगुणसीतेविएवं चेव, नवरं सट्टाणे छट्ठाणवडिए, एवं जावदसपएसिए, नवरं ओगाहणट्टयाए पएसपरिवुड्डी कायव्वाजाव दसपएसियस्स नव पएसा वुद्धिजंति, जहन्नगुणसीयाणं संखेजपएसियाणं पुच्छा, गोयमा ! अनंता पज्जवा पन्नत्ता, से केणढेणं भंते! एवं वुच्चै?, गोयमा! जहन्नगुणसीते संखिजपएसिएजहन्नगुणसीतस्स संखिजपएसियस्स दव्वट्ठयाए तुल्ले पएसट्टयाए दुट्ठाणवडिए ओगाहणट्टयाए दुट्ठाणवडिए ठिईए चउट्ठाणवडिए वण्णादीहिं छट्ठाणवडिए सीयफासपञ्जवेहिं तुल्ले उसिणनिद्धलुक्खेहिं छठ्ठाणवडिए, एवं उक्कोसगुणसीतेवि, अजहन्नमणुक्कोसगुणसीतेवि एवं चेव, नवरंसट्ठाणे छट्ठाणवडिए, जहन्नगुणसीयाणं असंखिज्जपएसियाणपुच्छा, गोयमा ! अनंता पज्जवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चै?, गोयमा ! जहन्नगुणसीते असंखिजपएसिए जहन्नगुणसीयस्स असंखिजपएसियस्स दव्वठ्ठयाए तुल्ले पएसट्टयाए छउट्ठाणवडिए ओगाहणट्ठयाए चउट्ठाणविए ठिईए चउट्ठाणवडिएवण्णाइपज्जवेहिंछट्ठाणवडिएसीयफासपज्जवेहिंतुल्ले उसिणनिद्धलुक्खफासपज्जवेहिं छट्ठाणवडिए, एवं उक्कोसगुणसीतेवि, अजहन्मणुक्कोसगुणसीतेवि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए, जहन्नगुणसीताणं अनंतपएसियाणं पुच्छा, गोयमा ! अनंता पजवा पन्नत्ता, से केणतुणं भंते ! एवं वुच्चै ?, गोयमा ! जहन्नगुणसीते अनंतपएसिए जहन्नगुणसीतस्स अनंतपएसियस्स दवट्ठयाएतुल्ले पएसट्टयाएछट्ठाणवडिए ओगाहणट्टयाए चउट्ठाणवडिएठिईए चउट्ठाणवडिए वण्णाइजवेहिं छट्ठाणवडिए सीयफासपज्जवेहिं तुल्ले अवसेसेहिं सत्तफासपज्जवेहिं छट्ठाणवडिए, एवं उक्कोसलगुणसीतेवि, अजहन्नमणुक्कोसगुणसीतेवि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए, एवं उसिणनिद्धलुक्खे जहा सीते परमाणुपोग्गलस्स तहेव पडिवक्खो सव्वेसिन भण्णइ त्ति भाणियव्वं साम्प्रतं सामान्य्सूत्र्मार्भ्य्ते। वृ. सम्प्रति दण्डकक्रमेण परमाणुपुद्गलादीनां पर्यायाश्चिन्तनीयाः, दण्डकक्रमश्चायंप्रथमतःसामान्येन परमाण्वादयश्चिन्तनीयाः तदनन्तरं ते एव एकप्रदेशाधवगाढाः तत एकसम Page #215 -------------------------------------------------------------------------- ________________ 212 प्रज्ञापनाउपाङ्गसूत्र-1-5/-/-/324 यादिस्थितिकाः तदनन्तरमेकगुणकालकादयः ततो जघन्याद्यवगाहनाप्रकारेण तदनन्तरं जघन्यस्थित्यादिभेदेन ततोजघन्यगुणकालकादिक्रमेणतदन्तरंजघन्यप्रदेशादिना भेदेनेति, उक्त्ण्च्॥1॥ "अणुमाइओहियाणं खेत्तादिपएससंगयाणंच । जहनाऽवगाहणाइण चतेव जहन्नादिदेसाणं । " अस्याक्षरगमनिका-प्रथमतोण्वादीनां-परमाण्वादीनां चिन्ता कर्तव्या, तदनन्तरं क्षेत्रादिप्रदेशसङ्गतानां, अत्रादिशब्दात्कालभावपरिग्रहः ततोऽयमर्थः-प्रथमतः क्षेत्रप्रदेशैरेकादिभिः सङ्गतानां चिन्ता कर्तव्या, तदनन्तरंकालप्रदेशैः-एकादिसमयैस्ततो भावप्रदेशैः-एकगुणकालकादिभिरिति, तदनन्तरं जघन्यावगाहनादीनामिति, अत्रादिशब्देन mdhymotkRssttaavgaahnaajdhnymdhymotkRssttprdeshaanaamiti|| तत्र प्रथमतःक्रमेण परमाण्वादीनां चिन्तां कुर्वन्नाह-'परमाणुपोग्गलाणं भंते!' इत्यादि, स्थित्या चतुःस्थानपतितत्वं, परमाणोः समयादारभ्योत्कर्षतोऽसङ्खयेयकालमवस्थानभवात्, कालादिवर्णपर्यायैः षट्स्थानपतितत्वं एकस्यापि परमाणोः पर्यायानन्तायविरोधात्, ननु परमाणुरप्रदेशोगीयतेततः कथंपर्यायानन्त्याविरोधः?,पर्यायानन्त्येनियमतःसप्रदेशत्वप्रसक्तः, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, परमाणुर्हि अप्रदेशो गीयते द्रव्यरूपतया सांशो न भवतीति, न तुकालभावाभ्यामिति, अपएसो दव्वट्ठयाए' इति वचनात्, ततः कालभावाभ्या सप्रदेशत्वेऽपि न कश्चिद्दोषः, तथा परमाण्वादीनामसङ्ख्यातप्रदेशस्कन्धरपर्यान्तानां केषांचिदनन्तप्रादेशिकानामपि स्कन्धानां तथैकप्रदेशावगाढानां यावत् सङ्ख्यातप्रदेशावगाढानां शीतोष्णस्निग्धरूक्षरूपाश्चत्वार एव स्पर्शा इति तैरेव परमाण्वादीनां षट्स्थानपतितता वक्तव्या, न शेषैः, द्विप्रदेशस्कन्धसूत्रे 'ओगाहणट्ठयाए सिय हीणे सिय तुल्ले सिय अब्भहिए' इत्यादि, यदा द्वावपि द्विप्रदेशिको स्कन्धौ द्विप्रदेशावगाढावेकप्रदेशावगाढी वा भवतस्तदा तुल्यावगाहनौ, यदा त्वेको गद्विप्रदेशवगाढोऽपरस्त्वेकप्रदेशावगाढस्तदा एकप्रदेशावगाढोद्विप्रदेशावगाढापेक्षयाप्रदेशहीनो द्विप्रदेशावगाढस्तु तदपेक्षया(प्रदेशा)'भ्यधिकः शेषं प्राग्वत्, / त्रिप्रदेशस्कन्धसूत्रे ऽओगाहणट्ठयाए सिय हीणे इत्यादि, यदा द्वावपित्रिप्रदेशको स्कन्धौ त्रिप्रदेशावगाढौ द्विप्रदेशावगाढो एकप्रदेशावगाढौ वा तदा तुल्यौ यदा त्वेकस्त्रिप्रदेशावगाढो वा द्विप्रदेशावगाढोवाअपरस्तुद्विप्रदेशावगाढ एकप्रदेशवगाढोवातदाद्विप्रदशवाढेकप्रदेशावगाढौ यथाक्रमंत्रिप्रदेशावगाढद्विप्रदेशावगाढापेक्षयाएकप्रदेशहीनौ त्रिप्रदेशावगाढगद्विप्रदेशावगाढौ तुतदपेक्षया एकप्रदेशाभ्यधिकौ, यदात्वेकस्त्रिप्रदेशावगाढोऽपर एकप्रदेशावगाढस्तदाएकप्रदेशावगाढस्त्रिप्रदेशावगाढपेक्षया द्विप्रदेशहीनः त्रिप्रदेशावगाढस्तु तदपेक्षया द्विप्रदेशाभ्यधिकः, एवमेकैकप्रदेशपरिवृध्या चतुःप्रदेशादिषु स्कन्धेष्ववगाहनामधिकृत्य हानिर्वृद्धिर्वातावनद् वक्तव्यायावद्दशप्रदेशस्कन्धः, तस्मिंश्च दशप्रदेशके स्कन्धे एवं वक्तव्यं जैहीणे पएसहीणे वा दुपएसहीणे वा जाव नवपएसहीणे वा अह अब्महिए पएसमब्महिए वा दुपएसममहिए वा जावनवपएसमभहिएवा' इतिभावनापूर्वोक्तानुसारेण स्वयंकर्तव्या, सङ्ख्यायप्रादेशिकस्कन्धसूत्रे 'ओगाहणट्टयाए दुट्ठाणवडिए' इति सङ्खयेयभागेन सङ्घयेयगुणेन चेति, असङ्ख्यातप्रदेशकस्कन्धे ___ Page #216 -------------------------------------------------------------------------- ________________ पदं-5, उद्देशकः-, द्वार 213 'ओगाहणट्टयाए चउट्ठाणवडिए' इति असङ्ख्यातभागेन सङ्ख्यातभागेन सङ्ख्यातगुणेनासङ्ख्यातगुणेनेति, अनन्तप्रादेशिकस्कन्धेऽप्यवगाहनार्थतया चतुःस्थानपतितता, अनन्तप्रदेशावगाहनाया असंभवतोऽनन्तभागानन्तगुणाभ्यां वृद्धिहान्यसंभवात्, ___एगपएसोगाढाणंपोग्गलाणंभंते!' इत्यादि, अत्र 'दव्वट्ठयाएतुल्लेपएसट्टयाएछट्ठाणवडिए' इति, इदमपि विवक्षितैकप्रदेशावगाढं परमाण्वादिकंद्रव्यंइदमप्यपरैकप्रदेशावगाढं द्विप्रदेशादिकं द्रव्यमितिद्रव्यार्थतया तुल्यता, प्रदेशार्थतयाषट्स्थानपतितता, अनन्तप्रदशकस्यापि स्कन्धस्यैकस्मिन्नाकाशप्रदेशेऽवगाहनासंभवात्, शेषं सुगम, एवं स्थितिभावाश्रयाण्यपि सूत्राण्युपयुज्य भावनीयानि, 'जहन्नोगाहणगाणं भंते! दुपएसियाणं' इत्यादि, जघन्यद्विप्रदेशकस्य स्कन्धस्यावगाहना एकप्रदेशात्मिका उत्कृष्टा द्विप्रदेशात्मिका अत्रापान्तरालं नास्तीतिमध्यमा न लभ्यते तत उक्तं 'अजहन्नमणुक्कोसोगाहणओ नत्थि' इति, त्रिप्रदेशकस्य स्कन्धस्य जघन्यावगाहना एकप्रदेशरूपा मध्यमा द्विप्रदेशरूपा उत्कृष्टा त्रिप्रदेशरूपा, चतुःप्रदेशस्य जघन्या एकप्रदेशरूपा उत्कृष्टा चतुःप्रदेशात्मिका मध्यमा द्विविधाद्विप्रदेशात्मिका त्रिप्रदेशात्मिका च, एवं च सति मध्यमावगाहनश्चतुःप्रदेशको मध्यमावगाहनचतुःप्रदेशकापेक्षयायदिहीनस्तर्हि प्रदेशतोहीनोभवतिअथाभ्यधिकस्ततः प्रदेशतोऽभ्यधिकः, एवंपञ्चप्रदेशादिषुस्कन्धेषुमध्यमावगाहनाधिकृत्यप्रदेशपरिवृध्द्या वृद्धि निश्चतावत् वक्तव्या यावद्दशप्रदेशके स्कन्धे सप्तप्रदेशपरिवृद्धिः, सा चैवं वक्तव्या-'अजहन्नमणुक्कोसोगाहणए दसपएसिए अजहन्नमणुक्कोसोगाहणस्स दसपएसियस्स खंधस्स ओगाहणट्ठयाए सिय हीणे सिय तुल्ले सिय अब्महिए जै हीणे पएसहीणे दुपएसहीणे जाव सत्तपएसहीणे अह अब्महिए पएसाब्महिए दुपएसाब्महिए जाव सत्तपएसाब्महिए' इति, ___ शेषंसूत्रं स्वयमुपयुज्य परिभावनीयंसुगमत्वात्, नवरमनन्तप्रदेशकोत्कृष्टावगानाचिन्तायां 'ठिईएवितुल्ले' इति उत्कृष्टावगाहनः किलानन्तप्रदेशकः स्कन्धः स उच्यते यः समस्तलोकव्यापी सचाचित्तमहास्कन्धः केवलिसमुद्घातकर्मस्कन्धोवा, तयोश्चोभयोरपिदण्डकपाटमन्थान्तरपूरणलक्षणचतुःसमयप्रमाणतेति तुल्य्काल्ता0| मू. (325) जहन्नपएसियाणं भंते ! खंधाणं पुच्छा, गोयमा! अनंता, से केणटेणं भंते! एवं वुच्चै?, गोयमा! जहन्नपएसिए खंधे जहन्नपएसियस्स खंधस्स दवठ्ठयाएतुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए सिय हीणे सिय तुल्ले सिय अबहिए जै हीणे पएसहीणे अह अब्भहिए पएसमभहिए ठिईए चउठाणवडिए वन्नगंधरसउवरिल्लचउफासपज्जवेहिं छट्ठाणवडिए, उक्कोसपएसियाणं भंते ! खंधाणं पुच्छा, गोयमा ! अनंता0, से केणट्टेणं भंते! एवं वुच्चै गोयमा ! उक्कोसपएसिए खंधे उक्कोसपएसियस्स खंधस्स दव्वट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए उट्ठाणवडिए ठिईए चउट्ठाणवडिए वण्णाइअट्ठफासपज्जवेहिं य छट्ठाणवडिए, अजहन्नमणुक्कोसपएसियाणंभंते! खंधाणं केवैया पज्जवा पन्नत्ता?, गोयमा! अनंता0, से केणटेणं0?, गोयमा! अजहन्नमणुक्कोसपएसिए खंधे अजहन्नमणुक्कोसपएसियस्स खंधस्स दव्वट्ठयाए तुले पएसट्टयाए छट्ठाणवडिए ओगाहणट्ठयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए वण्णाइ अट्ठफासपज्जवेहिं यछट्ठाणवडिए । जहन्नीगाहणगाणं भंते ! पोग्गलाणंपुच्छा, गोयमा! Page #217 -------------------------------------------------------------------------- ________________ प्रज्ञापन्ताउपाङ्गसूत्र- 1-5/-//325 अनंता0, सेकेणट्टेणं0 ? गोयमा ! जहन्नोगाहणए पोग्गले जहन्न्रोगाहणगस्स पोग्गलस्स दब्बट्टयाए तुल्ले पएसट्टयाए छट्टाणवडिए ओगाहणट्टयाए तुल्ले ठिईए चउद्वाणवडिए वण्णाइ उवरिल्लफासेहि य छट्टाणवडिए, उक्कोसोगाहणएवि एवं चेव, नवरं ठिईए तुल्ले, अजहन्नमणुक्कोसोगाहणगाणं भंते! पोग्गलाणं पुच्छा, गोयमा ! अनंता0, से केणट्टेणं0 गोयमा ! अजहन्नमणुक्कोसोगाहणए पोग्गले अजहन्नमणुक्कोसोगाहणागस्स पोग्गलस्स दव्वट्टयाए तुल्ले पसट्टयाए छट्टाणवडिए ओगाहणट्टयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए वष्णाइ अट्ठफासपज्जेवि य छट्टाणवडिए, जहन्नठीयाणं भंते! पोग्गलाणं पुच्छा, गोयमा ! अनंता, से केणट्टेणं0 ?, गोयमा ! जहन्नठीए पोग्गलेजहन्नठीयस्स पोग्गलस्स दव्वट्टयाए तुल्ले परसट्टयाए छट्टाणवडिए ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तुल्ले वण्णाइ अट्टफासपञ्जवेहि य छट्टाषवडिए, एवं उक्कोसठीएवि, अजहन्नमणुक्कोसठीएवि एवं चेव, नवरं ठिईएवि तुल्ले वण्णाइ अट्ठाफासपज्जवेहि य छट्टाणवडिए, एवं उक्कोसठीएवि, अजहन्नमणुक्कोसठिएवि एवं चेच, नवरं ठिईएवि चउट्ठाणवडिए, 214 जहन्नगुणकालयाणं भंते! पोग्गलाणं केवैया पजवा पन्नत्ता ?, गोयमा ! अनंता0, से हिगिओ ?, गोयमा ! जहन्नगुणकालए पोग्गले जहन्नगुणकालयस्स पोग्गलस्स दव्वट्टयाए तुल्ले पएसट्टयाए ओगाहणट्टयाए छउट्ठाणवडिए ठिईए चउट्ठाणवडिए कालवन्नपज्जवेहिं तुल्ले अवसेसेहिं वन्नगंधरसफासपज्जवेहि य छट्टाणवडिए, से तेणट्टेणं गोयमा ! एवं बुवुच्चै-जहन्नगुणकालयाणं पोग्गलाणं अनंता पज्जवा पन्नत्ता, एवं उक्कोसगुणकालएवि, अजहन्नमणुक्कोसगुणकालएवि एवं चेव, नवरं सट्टाणे छट्ठाणवर्3इए, एवं जहा कालवन्नपज्जवाणं वत्तव्वया भणिया तहा संसाणवि वन्नगंधरसफासाणं वत्तव्वया भाणियव्वा जाव अजहन्नमणुक्कोसलुक्खे सट्टाणे छट्टाणवडिए । सेत्तं रूवि अजीवपज्जवा, सेत्तं अजीवपज्जवा पन्नवणाए भगवईए विसेसपयं समत्तं 5 / वृ. शेषं सूत्रमापदपरिसमाप्तेः प्रागुक्तभावनाऽनुसारेण स्वयमुपयुज्य परिभावनीयं सुगमत्वात् नवरं जघन्यप्रदेशकाः स्कन्धाः द्विप्रदेशका उत्कृष्टप्रदेशकाः सर्वोत्कृष्टानन्तप्रदेशाः ॥ पदं - 5 - समाप्तम् मुनी दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापना उपाङ्ग सूत्रे पंचम पदस्य मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता । पदं - 6 - "ब्युक्रान्ति' (उपपात - उद्वर्तना) वृ. तदेवं व्याख्यातं पञ्चमं पदम् ॥ सम्प्रति षष्ठमारभ्यते, तस्य चायमभिसम्बन्धःइहानन्तरपदे औदयिकक्षायोपशमिकक्षायिकभावाश्रयं पर्यायपरिमाणावधारणं प्रतिपादितं, इह त्वौदयिकक्षायोपशमिकविषयाः सत्त्वानामुपपातविरहादयश्चिन्त्यन्ते तत्रादावियमधिकारसङ्ग्रहणिगाथा - मू. (326) -: पदं - 6 - दारं - 1: : - "बारस" बारस चउवीसाइं सांतरं एगसमय कत्तो य । उव्वट्टण परभवियाउयं च अट्ठेव आगरिसा । / Page #218 -------------------------------------------------------------------------- ________________ 215 पदं-6, उद्देशकः-, द्वार-1 वृ. 'बारसचउवीसाई' इत्यादि, प्रथमंगतिषुसामान्यतः उपपातविरहस्य उद्वर्तनाविरहस्य चद्वादश मुहूर्ताःप्रमाणं वक्तव्यं, तदनन्तरं नैरयिकादिषु भेदेषु उपपातविरहस्योद्वर्तनाविरहस्य चचतुर्विंशतिर्मुहूर्ताः गतिषुप्रत्येकमादौ वक्तव्याः, ततः 'संतरं ति सान्तरं नैरयिकादयःउत्पद्यन्ते निरन्तरं चेति वक्तव्यं, तदनन्तरमेकसमयेन नैरयिकादयः प्रत्येकं कति उत्पद्यन्ते कति वोद्वर्तन्ते इति चिन्तनीयं, ततः कुत उत्पद्यन्ते नारकादय इति चिन्त्यते, तत 'उव्वट्टणा' इति नैरयिकादय उद्वत्ताः सन्तः कुत्रोत्पद्यन्ते इति वक्तव्यं, तदनन्तरं कतिभागावशेषेऽनुभूयमानभवायुषिजीवाः पारभविकमायुर्बधजन्तीतिवक्तव्यं, तथा कतिभिराकषैरुत्कर्षतः आयुर्बन्धकाइति चिन्तायांअष्टावकर्षावक्तव्याः । एषसङ्ग्रहणिगाथासङ्ख्येयपार्थः मू. (327) निरयगई णं भंते ! केवैयं कालं विरहिया उववाएणं पन्नत्ता?, गोयमा ! जहन्त्रेणं एकं समयं उक्कोसेणं बारस muhuttaa|tiriygiinnNbhNte! केवैयंकालं विरहिया उववाएणं पन्नत्ता?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं बारस मुहत्ता । मणुयगईणंभंते! केवैयं कालं विरहिया उववाएणं पन्नत्ता?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं बारस मुहत्ता । देवगईणं भंते ! केवैयं कालं विरहिया उववाएणं पन्नत्ता?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं बारस मुहुत्ता । सिद्धिगईणं भंते ! केवैयं कालं विरहिया सिझणाए पन्नत्ता?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं छ्म्मासा। निरयगई णं भंते ! केवैयं कालं विरहिया उबट्टणाए पन्नत्ता?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं बारस मुहुत्ता । तिरियगईणंभंते! केवैयं कालं विरहिया उब्वट्टणाए पन्नत्ता?, गोयमा! जहन्नेणं एगं समयं उक्कोसेण बारस मुहुत्ता । मणुयगईणंभंते ! केवैयं कालं विरहिया उब्वट्टणाए पन्नत्ता?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं बारस मुहुत्ता । देवगई णं भंते ! केवैयंकालं विरहिया उबट्टणाए पन्नत्ता?, go0 जहन्नेणंएगेसमयंउक्कोसेणंबारस मुहत्ता दार्ण्। वृ. एनमेव क्रमेण विवरीषुराह-निरयगई णं भंते ! केवैयं कालं विरहिया उववाएणं पन्नत्ता' इत्यादि, निरयगतिनाम-नरकगतिनामकर्मोदयजनितो जीवस्यौदयिको भावः, सचैकः सप्तपृथिवीव्यापी चेतिएकवचनं, सप्तानांच पऋतिवीनां परिग्रहः, णमिति वाक्यालङ्कारे, भदन्तेति गुमिन्त्रणे परमकल्याणयोगिन् ! 'केवैयंति कियन्तं कालं विरहिता-शून्या 'उपपातेन' उपपतनमुपपातःतदन्यगतिकानां सत्त्वानां नारकत्वेनोत्पाद इति भावः तेन 'प्रज्ञप्ता' प्ररूपिता भगवताऽन्यैश्च ऋषभादिभिस्तीर्थकरैः, एवं प्रश्ने कृते भगवानाह गौतम!जघन्यत एकसमययावत् उत्कर्षतोद्वादशमुहूर्तान्, अत्रमुग्धप्रेरक आह-नन्वेकस्यामपिपृथिव्यामग्रे द्वादशमुहूर्तप्रमाण उपपातविरहो न वक्ष्यते, चतुर्विंशतिमुहूर्त्तादिप्रमाणस्य वक्ष्यमाणत्वात्, ततः कथं सर्वपृथिवीसमुदायेऽपिद्वादशमुहूर्तप्रमाणं, 'प्रत्येकमभावेसमुदाये'(प्य)भावादिति न्यायस्य श्रवणात्, तदयुक्तं, वस्तुतत्त्नवापरिज्ञानात्, यद्यपि हि नाम रत्नप्रभादिष्वेकैकनिर्धारणेनचतुर्विंशतिमुहूर्तादिप्रमाण उपपातविरहोवक्ष्यते तथापियदासप्तापिपृथिवीः समुदिताः अपेक्ष्योपपातविरहश्चिन्त्यते तदास द्वादशमुहूर्तप्रमाण एव लभ्यते, द्वादशमुहूर्तानन्तरं अवश्यमन्यतरस्यां पृथिव्यामुत्पादसंभवात्, तथा केवलवेदसोपलब्धेः, यस्तु 'प्रत्येकमभावे samudAye'pyabhAva'itinyAyaHsakAraNakAryadharmAnugamacintAyAMnAnyatretyadoSaH, यथा नरकगतिर्वादश मुहूर्तातानुत्कर्षतः उपपातेन विरहिता एवं तिर्यग्मनुष्यदेवगतयोऽपि, सिद्धिगतिस्तूत्कर्षतः षड् Page #219 -------------------------------------------------------------------------- ________________ 216 प्रज्ञापनाउपाङ्गसूत्रं-1- 6/-/1/327 मासान् उपपातेन विरहिता, एवमुद्वर्त्तनाऽपि, नवरं सिद्धा नोद्वर्त्तन्ते, तेषां साद्यपर्यवसितकालतया शाश्वतत्वादिति सिद्धिरुद्वर्त्तनया विरहिता वक्तव्या । गतं प्रथमं द्वारम्, इदानीं चतुर्विंशतिरिति द्वितीयं द्वारमभिधित्सुराह-: पदं - 6 - दारं 2 - "चतुर्विंशतिः" : मू. (328) रयणप्पभा पुढविनेरइया णं भंते! केवैयं कालं विरहिया उववाएणं pa0 go0 जहन्नेणं एवं समयं उसेणं चउव्वीसं मुहुत्ता, सक्करप्पभापुढविनेरइया णं भंते! केवैयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्त्रेणं एगं समयं उक्कोसेणं सत्तराइंदियाणि, वालुयप्पभापुढविनेरइया णं भंते! केवैयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं अद्धमासं, पंकप्पभापुढविनेरइया णं भंते! केवैयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्त्रेणं एवं समयं उक्कोसेणं मासं, धूमप्पभापुढविनेरइया णं भंते! केवैयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं दो मासा, तमापुढविनेरइया णं भंते! केवैयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्त्रेणं एगं समयं उक्कोसेणं चत्तारि मासा, अहेसत्तमापुढविनेरइया णं भंते! केवैयं कालं विरहिया उववाएणं pa0 go0 जहन्त्रेणं एवं समयं उक्कोसेणं छम्मासा, असुरकुमारा णं भंते! केवैयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जत्रेणं एवं समयं उक्कोसेणं चउव्वीसं मुहुत्ता, नागकुमारा णं भंते! केवैयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं चउव्वीसं मुहुत्ता, एवं सुवन्नकुमाराणं विजु कुमाराणं अग्गिकुमाराणं दीवकुमाराणं दिसाकुमाराणं उदहिकुमाराणं वाउकुमाराणं थणियकुमाराणं पत्तेयं जहन्त्रेणं एगं समयं उक्कोसेणं चउव्वीसं मुहुत्ता, पुढविकाइया णं भंते! केवैयं कालं विरहिया उववाएणं pa0 go0 अनुसमयमविरहियाणां उववाएणं पन्नत्ता, एवं आउकाइयाणवि णस्सैकाइयाणवि अणुसमयं अविरहिया उववाएणं पन्नत्ता । बेइंदिया णं भंते! केवैयं कालं विरहिया उववाएणं पन्नत्ता ?, go0 जहन्नणं एवं समयं उक्कोसेणं अंतोमुहत्तं एवं तेइंदियचौरिंदिया । संमुच्छिमपंचिदियतिरिक्खजोणिया णं भंते! केवैयं कालं विरहिया उववाएणं पन्नत्ता गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं अंतोमुहुत्तं, गब्भवतियपंचेदियतिरिक्खजोणिया णं भंते केवैयं कालं विरहिया उववाएणं पत्रता ?, गोयमा ! जहन्त्रेणं एगं समयं उक्कोसेणं बारस मुहुत्ता, संमुच्छिममणुस्सा णं भंते! केवैयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं चउव्वीसं मुहुत्ता, गब्भवक्कंतियमणुस्साणं पुच्छा, गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं बारस मुहुत्ता, वाणवंतराणं पुच्छा, go0 जहत्रेणं एगं समयं उक्कोसेणं चउव्वीसं मुहुत्ता, जोइसियाणं पुच्छा, go0 जहन्नेणं एगं समयं उक्कोसेणं चउव्वीसं मुहुत्ता, सोहम्मे कप्पे देवा णं भंते! केवैयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं चउव्वीसं मुहुत्ता, ईसाणे कप्पे देवाणं पुच्छा, गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं चउव्वीसं मुहुत्ता, सणकुमारे कप्पे देवाणं पुच्छा, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं नव राइंदियाई, माहिंदे देवाणं पुच्छा, गोयमा ! जहन्त्रेणं एगं समयं उक्कोसेणं बारस राइंदियाणं दस मुहुत्ता, बंभलोए देवाणं पुच्छा, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं अद्धतेवीसं राइंदियाई, Page #220 -------------------------------------------------------------------------- ________________ पदं - 6, उद्देशक:-, द्वारं - 2 लंतगदेवाणं पुच्छा, गोयमा ! जहन्त्रेणं एगं समयं उक्कोसेणं पणतालीसं राइंदियाई, महासुक्कदेवाणं पुच्छा, गोयमा ! जहन्त्रेणं एगं समयं उक्कोसेणं असीई राइंदियाई, सहस्सारे देवाणं पुच्छा, गोयमा ! जहनेणं एगं समय उक्कोसेणं राइंदियसयं, आणयदेवाणं पुच्छा, go0 जहन्त्रेणं एवं समयं उक्कोसेणं संखेज्जमासा, पाणयदेवाणं पुच्छा, गोयमा ! जहन्त्रेणं एवं समयं उक्कोसेणं संखेज्जमासा, आरणदेवाणं पुच्छा, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं सखिज्जवासा, अच्चुयदेवाणं पुच्छा, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं संखिज्जवासा, हिट्ठिमगेविजाणं पुच्छा, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं संखिज्जाई वाससयाई, मज्झिमगेविज्जाणं पुच्छा, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं संखिज्जाई वाससहस्साई, उवरिमगेविज्जाणं पुच्छा, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं संखिज्जाई वाससयसहस्साइं, विजयवेजयंत जयंत अपराजितदेवाणं पुच्छा, गोयमा ! जहन्त्रेणं एगं समयं उक्कोसेणं असंखेज्जं कालं, सव्वट्ठसिद्धगदेवाणं पुच्छा, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं पलिओवमस्स संखिजजइभागं । सिद्धा णं भंते ! केवैयं कालं विरहिया सिज्झणाए पन्नत्ता ?, गोयमा ! जहन्त्रेणं एवं समयं उक्कोसेणं छम्मासा । / मू. (329) रयणप्पभापुढविनेरइया णं भंते! केवैयं कालं विरहिया उव्वट्टणाए पन्नत्ता गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं चउव्वीसमुहुत्ता, एवं सिद्धवज्जा उव्वट्टणावि भाणियव्वा जाव अनुत्तरोववाइयत्ति, नवरं जोइसियवेमाणिएसु चयणंति अहिलाओ कायव्वो । दारं । / बृ. 'रयणप्पभापुढविनेरइयाणं भंते! केवैयं कालं विरहिया उववाएणं पन्नत्ता ?' इत्यादि पाठसिद्धं, नवरमत्रोत्कर्षविषया इमाः संग्रहणिगाथा: - 119 11 ॥ 2 // // 3 // // 4 // // 5 // // 6 // // 7 // "चउवीसयं मुहुत्ता, सत्त य राइंदियाई पक्खो य । मासो एक्को दुन्नि उ चौरो छम्मास नरएसु । / कमसो उक्कोसेणं चउवीसमुहुत्त भवणवासीसुं । अविरहिया पुढवाई vagalANa'ntomuhuttaM तु ॥ समुच्छिमतिरियपणिदिय एवं चिय गब्धं बारस मुहुत्ता । संमुच्छगब्भमणुया, कमसो चउवीस बारस य ॥ वणजोइससोहम्मीसाणकप्प चउवीसई मुहुत्ता उ । कप्पे सणकुमारे दिवसा नव वीसई मुहुत्ता ॥ माहिंदे राइंदिय बारस दस मुहुत्तं बंभलोगम्मि । राइंदिअद्धतेवीस लंतए होंति पणयाला ॥ महसुक्कंभि असीई सहसारि सयं ततो उ कप्पदुगे । मासा संखेज्जा तह वासा संखेज्ज उवरिदुगे ॥ हिट्टिममज्झिमौवरिम जहसंखं syshsslkkhaaii। वासाणं विन्नेओ उक्कोसेणं विरहकालो । कालो संखाईतो विजयाइसु चउसु होइ नायव्वो । 217 112 11 Page #221 -------------------------------------------------------------------------- ________________ 218 प्रज्ञापनाउपाङ्गसूत्रं-1- 6/-/2/329 संखेजो पल्लस्स उ भागो सव्वट्टसिद्धमि । " गतं द्वितीयं द्वारं । अधुना तृतीयद्वारमाहपदं - 6 - दारं - 3 " अंतरं" मू. (330) नेरइया णं भंते! किं संतरं उववज्जंति निरंतरं उववज्जंति ?, गोयमा ! संतरंपि उववज्जंति निरंतरंपि उववज्जंति, तिरिक्खजोणिया णं भंते! किं संतरं उववज्रंति निरंतरं उववज्रंति गोयमा ! संतरंपि उववज्र्ज्जति निरंतरंपि उववज्र्ज्जति । मणुस्सा णं भंते! किं संतरं उववज्रंति निरंतरं उववज्रंति ?, गोयमा ! संतरंपि उववज्र्ज्जति निरंतरंपि उववज्ज्रंति । देवा णं भंते! किं संतरं उचवज्रंति निरंतरं उववज्रंति ?, गोयमा ! संतरंपि उववज्जंति निरंतरंपि उववज्रंति । रयणप्पभापुढविनेरइया णं भंते! किं संतरं उववज्जंति निरंतरं उववज्जंति ?, गोयमा ! संतरंपि uva0 निरंतरंपि uva0 एवं जाव अहेसत्तमाए संतरंपि uva0 निरंतरंपि उववज्जंति । असुर कुमाराणं देवा णं भंते! किं संतरं उववज्जंति निरंतरं उववज्जंति ? गोयमा ! संतरंपि उववज्ज्रंति निरंतरंपि उववज्ज्रंति, एवं जाव धणियकुमारा णं संतरंपि उववज्र्ज्जति निरंतरंपि उववज्रंति पुढविकाइया णं भंते! किं संतरं उववज्रंति निरंतरं उववज्वंति ?, गोयमा ! नो संतरं उववज्रंति निरंतरं उववज्रंति, एवं जाव वणस्सैकाइया नो संतरं उववज्जंति निरंतरं उववज्जति । इंदिया णं भंते! किं संतरं उववज्ज्रंति निरंतरं उववज्ज्रंति ?, गोयमा! संतरंपि उववज्रंति निरंतरंपि उववज्जंति, एवं जाव पंचिंदियतिरिक्खजोणिया । मणुस्सा णं भंते! किं संतरं उववज्रंति निरंतरं उववज्जंति ?, गोयमा ! संतरंपि उववज्ज्रंति निरंतरंपि उववज्जंति । एवं वाणमंतरा जोइसिया सोहम्मीसाणसणं कुमारमाहिंदबं भलो यलंतगमहासुक्कसहस्सार आणयपाणय आरणच्चयहिट्ठमगेवलिज्जगमज्झिमगेविज्जगौवरिमगेविज्जगवनिजयवेजयंतजयंत अपराजतसव्वट्टसिद्धदेवा य संतरंपि उववज्रंति निरंतरंपि उववज्रंति । सिद्धा णं भंते! किं संतरं सिज्झति निरंतरं सिज्झंति गोयमा ! संतरंपि सिज्झंति निरंतरंपि सिज्झति ॥ मू. (331) नेरइया णं भंते! किं संतरं उव्वट्टंति निरंतरं उव्वट्टंति ?, गोयमा ! संतरंपि उव्वट्टंति निरंतरंपि उव्वट्टंति, एवं जहा उववाओ भणिओ तहा उव्वट्टणापि सिद्धवज्जा भाणियव्वा जाव वेमाणिया, नवरं जोइसियवेमाणिएसु चयणंति अहिलावो कायव्वो । / दारं । / वृ. 'नेरइया णं भंते ! किं संतरं उववज्जंति' इत्यादि, पाठसिद्धं, प्रागुक्तसूत्रार्थानुसारेण भावार्थस्य सुप्रतीतत्वात् । गतं तृतीयं द्वारं । अधुना चतुर्थमाह -: पदं - 6 - दारं - 4 :- "एकसमयं" : मू. (332) नेरइया णं भंते! एगसमएणं केवैया उववज्ज्रंति ?, गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्ज वा असंखेज्जा वा उववज्रंति एवं जाव अहेसत्तमाए । असुरकुमाराणं भंते! एगसमएणं केवैया उववज्रंति ?, गोयमा ! जहन्त्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा, एवं नागकुमारा जाव थणियकुमारावि भाणियव्वा पुढविकाइया णं भंते! एगसमएणं केवैया उववज्र्ज्जति ?, गोयमा ! अणुसमयं अविरहियं असंखेज्जा उववज्जंति, एवं जाव वाउकाइया । वणस्सैकाइया णं भंते ! एगसमएणं केवैया Page #222 -------------------------------------------------------------------------- ________________ पदं-- 4, उद्देशक:-, द्वारं- 6 उववज्जति ?, गोयमा ! सट्टाणुवववाइयं पडु अनुसमयं अविरहिया अनंता उववज्रंति, परठाणुववाइयं पडुच अणुसमयं अविरहिया असंखेज्जा उववज्रंति । बेइंदिया णं भंते! केवैया एगसमएणं उववज्जंति ?, गोयमा ! जहन्नेणं एगो वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा, एवं तेइंदिया चौरिंदिया । 219 संमुच्छिमपंचिंदियतिरिक्खजोणिया गब्भवक्कतियपंचिंदियतिरिक्खजोणिया संमुच्छिममणुस्सा वाणमंतरजोइसियसोहम्मीसाणसणं कुमारमाहिंदबंभलोयलंतगमहासुक्कसहस्सारकष्पदेवा ते जहा नेरइया, गब्भवक्कंतियमणूस आणपयपाणाआरण अधु अगेवेज्जगानुत्तरोववाइया य एते जहन्नेणं इक्को वा दो वा तिन्नि वा उक्कोसेणं संखिज्जा [वा] उववज्जंति । सिद्धा णं भंते! एगसमएणं केवैया सिज्झति ?, गोयमा ! जहन्त्रेणं एक्कं वा दो वा तिन्नि वा उक्कोसेणं अट्ठसयं ॥ मू. (333) नेरइया णं भंते! एगसमएणं केवैया उव्वट्टंति ?, गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा उव्वट्टंति, एवं जहा उववाओ भणिओ तहा उव्वट्टणावि भाणियव्वा जाव अनुत्तरोववाइया, नवरं जोइसियवेमाणियाणं चयणेणं अहिलावो कायव्वो । दारं । वृ. 'नेरइया णं भंते ! एगसमइएणं केवैया उववज्जंति ?' इत्यादि, निगदसिद्धं नवरं वनस्पतिसूत्रे 'सट्टाणुववायं पडु अणुसमयमविरहिया अनंता' इति स्वस्थानं - वनस्पतीनां वनस्पतित्वं, ततोऽयमर्थः - यद्यनन्तरभववनस्पतय एव वनस्पतिषूत्पद्यमानाश्चिन्त्यन्ते तदा प्रतिसमयमविरहितं सर्वकालमनन्ता विज्ञेयाः, प्रतिनिगोदमसङ्घयेयभागस्य निरन्तरमुत्पद्यमानतया उद्वर्त्तनमानतया च लभ्यमानत्वात्, 'परठाणुववाइयं पडुञ्च अनुसमयमविरहियमसंखेज्जा' इति परस्थानं - पृथिव्यादयः, किमुक्तं भवति ? - यदि पृथिव्यादयः svabhavAdudavRiM त्य वनस्पतिषूत्पद्यमानाश्चिन्त्यन्ते तदाऽनुसमयमविरहितमसङ्घयेया वक्तव्या इति, तथा गभर्व्युत्क्रान्तिका मनुष्या उत्कृष्टपदेऽपि सङ्खयेया एव नासङ्ख्येयाः, ततस्तत्सूत्रे उत्कर्षतः सङ्घयेया वक्तव्याः, आनतादिषु देवलोकेषु मनुष्या एवोत्पद्यन्ते न तिर्यञ्चोऽपि मनुष्याश्च सङ्घयेया एवेत्यानतादिसूत्रेष्वपि सङ्घयेया एव वक्तव्याः नासङ्ख्येयाः, सिद्धिगतावुत्कर्शषतोऽष्टशतं, एवमुद्वर्त्तनासूत्रमपि वक्तव्यं, नवरं 'जोइसवेमाणियाणं चयणेणं अहिलावो कायव्वो' इति ज्योतिष्कवैमानिकानां हि स्वभवादुद्वर्त्तनं च्यवनमित्युच्यते, तथाऽनादिकालप्रसिद्धेः, तत; तत्सूत्रे च्यवनेनाभिलापः कर्त्तव्यः, स चैवं- 'जोइसिया णं भंते! एगसमयएणं केवैया चयंति ?, go0 जहन्त्रेणं एगो वा दो वा' गतं चतुर्थ0 / इदानी पञ्चमद्वारमभिधित्सुराह-: पदं - 6 - दारं - 5 " कतः " : , मू. (334) नेरइया णं भंते! कतोहिंतो उववज्रंति ? - किं नेरइएहिंतो उववज्जति तिरिक्खजोणिएहिंतो उववज्रंति मणुस्सेहिंतो उववज्रंति देवेहिंतो उववज्जंति ?, गोयमा ! नेरइएहिंतो उववज्जति तिरिक्खजोणिएहिंतो उववज्रंति मणुस्सेहिंतो उववज्रंति नो देवेहिंतो उवज्रंति, जैतिरिक्खजोणिएहिंतो उववज्रंति किं एगिंदियतिरिक्खजोणिएहिंतो उववज्रंति बेइंदियतिरिक्खजोणिएहिंतो उववज्रंति तेइंदियतिरिक्खजोणिएहिंतो उववज्रंति चौरिदिय Page #223 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं-1- 6/-/5/330 तिरिक्खजोणिएहिंतो उववज्ज्रंति पंचिदियतिरिक्खजोणिएहिंतो उववज्रंति ?, गोयमा ! नो एगिंदिय0 नो बेइंदिय0 नो तेइंदिय0 नो चौरिंदिय0 तिरिक्खजोणियएहिंतो उववज्रंति पंचेंदियतिरिक्खजोणिएहिंतो उववज्जंति, / जै पंचिदियतिरिक्खजोणिएहिंतो उववज्जंति किं जलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्ज्रंति थलयरपंचिंदियतिरिक्खदोणिएहिंतो उववज्रंति खहयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति ?, गोयमा ! जलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति थलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति खहयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति, 220 जै जलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति किं संमुच्छिमजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति गब्भवक्कंतियजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्ज्रंति ?, गोयमा ! संमुच्छिमजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति गब्भवक्कंतियजलयरपंचिंदियतिरिक्खोणिएहिंतो उववज्रंति, / जै संमुच्छिमजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्ज्रंति किं पज्जत्तयसंमुच्छिमजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति किं अपज्जत्तसंमुच्छिमजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति ?, गोयमा ! पज्जत्तयसंमुच्छिमजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति नो अपज्जत्तगसंमुच्छिंमजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति, जै गब्भवक्कंतियजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति किं पज्जत्तगगब्भवक्कंतियजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति अपजत्तयगब्भ0 जलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्ज्रंति ?, गोयमा ! पज्जत्तयगब्भ0 जलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति नो अपज्जत्तगगब्भवक्कंतियजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति, जै थलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति कं चउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति परिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति ?, गोयमा ! चउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति परिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतोऽवि उववज्रंति, जै चउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति किं संमुच्छिमेहिंतो उववज्जंति गब्भवक्कतिएहिंतो उववज्जंति ?, गोयमा ! संमुच्छिमचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतोऽवि उववज्जंति गब्भवक्कंतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतोऽवि उववज्जंति, जै संमुच्छिमचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति किं पञ्जत्तगसंमुच्छिमचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्ज्रंति अपज्जत्तगचउप्पयथलयरसंमुच्छिमपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति ?, गोयमा ! पज्जत्तसंमुच्छिमचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति नो अपज्जत्तगसंमुच्छिमचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति, / जै गब्भवक्कंतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति किं संखेज्जवासाउ अगब्भवक्कंतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति असंखेज्जवासाउयगब्भवक्कंतियचउप्पयथलयरपंचिंदियतिरिक्खजिणोएहिंतो उववज्जंति ? गोयमा Page #224 -------------------------------------------------------------------------- ________________ 221 पदं-6, उद्देशकः-, द्वारं-5 संखेज्जवासाउएहिंतो उववजंति नो असंखेज्जवासउएहिंतो उववजंति, जइसंखेज्जवासाउयगब्भवक्किंतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहितउववजंति किं पञ्जत्तगसंखेज्जवासाउयगब्भवक्कंतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहितउववजंति अपज्जत्तगसंखेज्जवासाउयगब्भवतियचउप्पयथलयरपंचिंदियतिरिक्खजोणियएहितो उववजंति गोयमा! पज्जत्तेहिंतो उववजंति नो अपञ्जत्तसंखेजवासाउएहिंतो उववजंति, जै परिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहितौववजंतिभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहितो उववजंति?, गोयमा! दोहितोविउववजंति, जैउरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहितो उववजंति किं संमुच्छिमौरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियएहिंतो उववजंति गब्भवक्कंतियौरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति ?, गोयमा ! संमुच्छिमेहिंतो उववजंति गब्भवंकतिएहितोवि उववजंति, ___ जै संमुच्छिमौरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहितौववजंति किं पज्जत्तएहितो उववजंति अपजत्तगेहिंतो उववजंति?, गोयमा! पजत्तगसंमुच्छिमेहिंतो उववजंति नो अपज्जत्तगसंमुच्छिमौरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहितो उववजंति, जै गब्भवक्कंतियौरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहितो उववजंति किं पज्जत्तएहितो u0 अपज्जत्तएहितो u0 ?, गोयमा ! पजत्तगगब्भवक्तिएहिंतो उववजंति नो अपज्जत्तगगब्भवक्कंतियौरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववांति, ___ जै भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहितो उववजंति किं संमुच्छिमभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहितो उववजंति गब्भवतियभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति?, गोयमा! दोहितोऽवि उववजंति, जै संमुच्छिमभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं पञ्जत्तयसंमुच्छिमभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववांति अपजत्तयसंमुच्छिमभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहितो उववजंति ?,गोयमा ! पजत्तए हिंतो उववजंति नो अपज्जत्तएहिंतो उववजंति, जैगब्भवक्कंतियभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहितो उवजंतिकिंपज्जत्तएहितौववजंतिअपजत्तएहितौववजंति?, गोयमा! पजत्तएहितौववजंति नो अपजत्तएहितो उववजंति, जैखहयरपंचिंदियतिरिक्खजोणिएहितौववजंतिकिं संमुच्छिमखहयरपंचिंदियतिरिक्खजोणिएहितौववजंतिगब्भवक्कंतियखहयरपंचिंदियतिरिक्खजोणिएहितो उववजंति?, गोयमा! दोहितोऽविउवजंति, जै संमुच्छिमखहयरपंचिंदियतिरिक्खजोणिएहितो उववजंति किं पज्जत्तएहिंतो उववजंति अपञ्जत्तएहितो उववजंति ?, गोयमा ! पजत्तएहितो उववजंति नो अपञ्जत्तएहिंतो उववजंति, जै पञ्जत्तगगब्भवक्कंतियखहयरपंचिंदियातरिक्खजोणिएहिंतो उववजंति किं संखेजवासाउएहिंतो उववजंति असंखेजवासाउएहितो उववजंति? गोयमा! संखिज्जवासाउएहिंतो उववजंति नो असंखिजवासाउहिंतो उववजंति?, गोयमा! संखिज्जवासाउएहितो उववजंति नो असंखिज्ज- वासाउएहिंतो उववज्जंति, जै संखिज्जवासाउयगब्भवतियखहयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं Page #225 -------------------------------------------------------------------------- ________________ 222 प्रज्ञापनाउपाङ्गसूत्र-1-6/-/5/334 पज्जत्तएहिंतो उववजंति अपजत्तएहितो उववजंति?, गोयमा ! पजत्तएहितो उववजंति नो अपजत्तएहिंतो उववजंति । जै मणुस्सेहिंतो उववजंति किं संमुच्छिममणुस्सेहितो उववजंति गब्भवतियमणुस्सेहिंतो उववजंति?, गोयमा! नो समुच्छिममणुस्सेहितौववजंतिगब्भवकंतियमणुस्सेहिंतो उववजंति, ___ जै गब्भवतियमणुस्सेहिंतो उववज्रति कि कम्मभूमिगगब्भवक्कंतियमणुस्सेहितो उववजंति अकम्मभूमिगब्भवक्त्रंतियमणुस्सेहिंतौववजंति अंतरदीवगगब्भवक्कंतियमणुस्सेहितो उववजंति?, गोयमा! कम्मभूमिगगब्भवकंतियमणुस्सेहितो उववजंति नो अकम्मभूमिगगब्भवक्कंतियमणुस्सेहितो उववजंति नो अंतरदीवगगब्भवक्कंतियमणुस्सेहिंतो उववजंति, ___जै कम्मभूमिगगब्भवक्कंतियमणुस्सेहिंतो उववज्जंति किं संखेजवासाउएहितो u0 असंखेज्जवासाउएहितो u0?, गोयमा ! संखेजवासाउयकम्मभूमिगगब्भवक्कंतियमणूसेहितो उववजंति नो असंखिज्जवासाउयकम्मभूमिगगब्भवतियमणुस्सेहितो उववजंति, जै संखेजवासौयकम्मभूमिगगब्भवतियमणुस्सेहिंगो उववजंति किं पञ्जत्तेहितो उववजंति अपज्जत्तेहिंतो उववजंति ?, गोयमा ! पज्जत्तएहिंतो उववजंति नो अपजत्तएहितो उववजंति, एवं जहा ओहिया उववाइया तहा रयणप्पभापुढविनेरइयावि उववाएयव्वा, सक्करप्पभापुढविनेरइयाणपुच्छा, गोयमा! एतेवि जहा ओहियातहेवोववाएयव्वा नवरं संमुच्छिमेहितो पडिसेहो कायव्वो, वालुयप्पभापुढविनेरइया णं भंते ! कतोहिंतो उववजंति ?, गोयमा! जहा सक्करप्पभापुढविनेरइया नवरंभुयपरिसप्पेहितोपडिसेहो कायव्वो, पंकप्पभापुढविनेरइयाणं पुच्छा, गोयमा ! जहा वालुयप्पभापुढविनेरइया नवरं खहयरेहितो पडिसेहो कायव्वो, धूमप्पभापुढविनेरइयाणपुच्छागोयमा! जहा पंकप्पभापुढविनेरइया नवरंचउप्पएहितोवि पडिसेहो कायब्वो तमापुढविनेरइया णं भंते ! कओहिंतो उववजंति go0 !जहा धूमप्पभापुढविनेरइया नवरं थलयरेहितोवि पडिसेहो कायव्यो, इमेणंअभिलावेणंजइ पंचिदियतिरिक्खजोणिएहितौववजंति किंजलयरपंचिंदिएहितो उववजंति थलयरपंचिंदिएहितो उववजंति खहयरपंचिंदिएहिंतो उववजंति ?, गोयमा ! जलयरपंचिंदिएहितो उववजंति नो थलयरेहितो नो खहयरेहिंतो उववजंति, जैमणुस्सेहिंतौववज्रतिकिंकम्मभूमिहएहितौववजंति अकम्मभूमिएहितौववजंति अंतरदीवएहितो उववजंति ?, गोयमा ! कम्मभूमिएहितो उववजंति नो अकम्मभूमिएहितो उववजंति नो अंतरदीवएहितो उववजंति, जैकम्मभूमिएहितौववजंतिकंसंखेजवासाउएहितौववजंतिअसंखेजावासा उएहितो उववजंति ?, गोयमा! संखेज्जवासाउएहितो उववजंति नो असंखेज्जवासाउएहितो उववजंति, जै संखेजवासाउएहितौववजंति किंपजत्तएहिंतो उववजंति अपजत्तएहितौववजंति, गोयमा पज्जत्तएहितौववजंति नोअपजत्तएहितौववजंति, जै पज्जत्तगसंखेज-वासाउयकम्मभूमिएहितो उववजंति किं इथिएहितो उववर्जति पुरिसेहितो उववजंति नपुंसएहितो उववजंति ?, गोयमा इत्थीहिंतो उववज्रति पुरिसेहिंतो उववजंति नपुंसएहितोवि उववजंति, अहेसतमापुतविनेरइयाणंभंते! कतोहितौववजंति?, गोयमा! एवं चेव नवरं इत्थीहितो Page #226 -------------------------------------------------------------------------- ________________ पदं - 6, उद्देशक:-, द्वारं - 5 पडिसेहो कायव्वो 0 / मू. (335) सू. (336) 223 'अस्सन्नी खलु पढमं दोचंपि सिरीसवा तैय पक्खी । सीहा जंति चउत्थि उरगा पुन पंचमि पुढविं ॥ छट्ठि च इत्थियाओ मच्छा मणुया य सत्तभिं पुढविं । एसो परमोवाओ बोद्धव्वो नरगपुढवीणं ॥ मू. (337) असुरकुमारा णं भंते ! कतोहिंतो उववज्रंति ?, गोयमा ! नो नेरइएहिंतो उववज्रंति तिरिक्खजोणिएहिंतो उववज्रंति मणुस्सेहिंतो उववज्रंति नो देवेहिंतो उववज्ज्रंति, एवं जेहिंतो नेरइयाणं उववाओ तेहिंतो असुरकुमाराणवि भाणियव्वो, नवरं असंखेज्जवासाउयाकम्मभूमग अंतरदीवगमणुस्सतिरिक्खजोणिएहिंतोवि उववज्जंति, सेसं तं चेव, एवं जाव थणियकुमारा भाणियव्वा ॥ मू. (338) पुढविकाइया णं भंते! कतोहिंतो उववज्रंति किं नेरइएहिंतो जाव देवेहिंतो उववज्ज्रंति ?, go0 नो नेरइएहिंतो uva0 तिरिक्खजोणिएहिंतो मणुस्सेहिंतो देवेहिंतोवि uva0 / तिरिक्खजोणिएहिंतो उववज्रंति किं एगिंदियतिरिक्खजोणिएहिंतो उववज्रंति जाव पंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति ?, गोयमा ! एगिंदियतिरिक्खजोणिएहिंतोवि जाव पंचिंदियतिरिक्खजोणिएहिंतोवि उववज्जंति, जै एगिंदियतिरिक्खजोणिएहिंतो उववज्रंति किं पुढविकाइएहिंतो जाव वणस्सैकाइएहिंतो उववज्जंति ?, गोयमा ! पुढविकाइएहिंतोवि जाव वणस्सैकाइएहिंतोवि उववज्जंत्ति । जै पुढविकाइएहिंतो उववज्रंति किं सुहुमपुढविकाइएहिंतो उववज्जंति बायरपुढविकाइएहिंतो उववज्रंति ?, गोयमा ! दोहिंतोवि उववज्जंति, जै सुहुमपुढविकाइएहिंतो उववज्रंति किं पज्जत्तपुढवीकाइएहिंतो उववज्रंति अपज्जत्तपुढवीकाइएहिंतो उववज्रंति ?, गोयमा ! दोहिंतोवि उववज्रंति, जै बायरपुढविकाइएहिंतो उववज्ज्रंति किं पज्जत्तएहिंतो u0 अपजत्तएहिंतो उववज्रंति गोयमा ! दोहितोवि उववज्रंति, एवं जाव वणस्सैकाइया चउक्कएणं भेदेणं उववाएव्वा, / जैबे इंदियतिरिक्खजोणिएहिंतो उववज्र्ज्जति किं पज्जत्तयबेइंदिएहिंतो उववज्र्ज्जति अपज्जत्तबेइदिएहिंतो उववज्रंति ?, गोयमा ! दोहितोवि उववज्रंति, एवं तेइंदियचौरिदिएहिं तोवि उववज्ज्रंति, जै पंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति किं जलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति एवं जेहिंतो नेरइयाणं उववाओ भणिओ तेहिंतो एतेसिंपि भाणियव्वो नवरं पज्जत्तगापजत्तगेहिंतोवि उववज्जंति, सेसं तं चेव, जै मणुस्सेहिंतो उववज्रंति किं संमुच्छिममणुस्सेहिंतो उववज्रंति गब्भवक्कंतियमणुस्सेहिंतो उववज्रंति ?, गोयमा ! दोहिंतोवि उववज्रंति, जै गब्भवक्कंतियमणुस्सेहिंतो उववज्रंति किं कम्मभूमगगब्भवक्कंतियमणुस्सेहिंतो उववज्जंति अकम्मभूमगगब्भवक्कंतियमणुस्सेहिंतो उववज्रंति सेसं जहा नेरइयाणं नवरं अपचंतएहिंतोवि उववज्ज्रंति, जै देवेहिंतो [वि] किं असुरकुमारदेवेहिंतो जाव उववज्ज्रंति किं भवणवासिणवाणमंतरजोइसवेमाणिएहिंतो उववज्रंति ?, गोयमा ! भवणवासिदेवेहिंतोवि उववज्जंति जाव वेमाणियदेवेहिंतोवि उववज्जंति, जै भवणवासिदेवेहिंतो उववज्रंति किं असुरकुमारदेवेहिंतो जाव Page #227 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं- 1- 6/-/5/338 थणियकुमारेहिंतो उववज्रंति ?, गोयमा ! असुरकुमारदेवेहिंतोवि उववज्ज्रंति जाव थणियकुमारदेवेहिंतोवि उववज्रंति, जै वाणमंतरदेवेहिंतो उववज्ज्रंति किं पिसाएहिंतो जाव गंधव्वेहिंतो उववज्रंति गोयमा ! पिसाएहिंतोवि जाव गंधव्वेहिंतोवि उववज्जंति, जै जोइसियदेवेहिंतो उववज्जंति किं चंदविमाणेहिंतो उववज्रंति जाव ताराविमाणेहिंतो उववज्जंति ?, गोयमा ! चंदविमाणजोइसियदेवेहिंतोवि जाव ताराविमाणजोइसियदेवेहिंतोवि उववज्रंति, 224 जै वेमाणियदेवेहिंतो उववज्रंति किं कप्पोवगवेमाणियदेवेहिंतो उववज्रंति कप्पातीतवेमाणियदेवेहिंतो उववज्रंति ?, गोयमा ! कप्पोवगवेमाणियदेवेहिंतो उववज्रंति नो कप्पातीतवेमाणियदेवेहिंतो उववज्ज्रंति, जै कप्पोवगवेमाणियदेवेहिंति उववज्रंति किं सोहम्मेहिंतो जाव अच्चुएहिंतो उववज्जंति ?, गोयमा ! सोहम्मीसाणेहिंतो उववज्रंति नो सणकुमारजाव अएहिंतो उववज्रंति एवं आउकाइयावि, एवं तेउवाउकाइयावि, नवरं देववज्जेहिंतो उववज्जंति, वणस्सैकाइया जहा पुढविकाइया ॥ सू. (339) बेइंदिया तेइंदिया चौरिंदिया एते जहा तेउवाऊ देववज्जेहिंतो भाणियव्वा । मू. (340) पंचिंदियतिरिक्खजोणियाण णं भंते! कओहिंतो उववज्रंति ?, किं नेरइएहिंतो u0 जाव किं देवेहिंतो उववज्ज्रंति ?, गोयमा ! नेरइएहिंतोवितिरिक्खजोणिएहिंतोवि मणुस्सेहिंतोवि देवेहिंतोवि उववज्जंति, जै नेरइएहिंतो उववज्जंति किं रयणप्पभापुढविनेरइएहिंतो जाव अहेसत्तमापुढविनेर- इएहिंतो उववज्ज्रंति ?, गोयमा ! रणयप्पभापुढविनेरइएहिंतोवि उववज्रंति जाव असत्तमापुढ विनेरइएहिंतोवि उववज्रंति, जैतिरिक्खजोणिएहिंतो उववज्जंति किं एगिंदिएहिंतो उववज्जंति जाव पंचिंदिएहिंतो उववज्जति ?, गोयमा ! एगिंदिएहिंतोवि उववज्रंति जाव पंचिंदिएहिंतोवि उववज्रंति, जै एगिदिएहिंतो उववज्रंति किं पुढविकाइएहिंतो उववज्ज्रंति एवं जहा पुढविकाइयाणं उववाओ भणिओ तहेव एएसिंपि भाणियव्वो नवरं देवेहिंतो जाव सहस्सारकप्पोवगवेमाणियदेवेहिंतोवि उववज्जंति नो आणयकप्पोवगवेमाणियदेवेहिंतो जाव अच्चुएहिंतोवि उववज्रंति मू. (341) मणुस्सा णं भंते! कओहिंतो उववज्रंति किं नेरइएहिंतो उववांति जाव देवेहिंतो उववज्रंति ?, गोयमा ! नेरइएहिंतोवि उववज्रंति जाव देवेहिंतोवि उववज्रंति, जै नेरइएहिंतो उववज्रंति किं रयणप्पभापुढविनेरइएहिंतो उववज्रंति किं सक्करप्पभापुढविनेरइएहिंतो उववज्रंति किं वालुयप्पभापुढविनेरइएहिंतो पंकप्पभा 0 हिंतो धूमप्पभा0 हिंतो तमप्पभा0 हिंतो अहेसत्तमापुढविनेरइएहिंतो उववज्रंति ?, गोयमा ! रयणप्पभापुढविनेरइएहिंतोवि जाव तमापुढविनेरइएहिंतोवि उववज्रंति, नो अहेसत्तमापुढविनेरइएहिंतो उववज्रंति, जैतिरिक्खजोणिएहिंतो उववज्जंति किं एगिंदियतिरिक्खजोणिएहिंतो उववज्रंति एवं जेहिंतो पंचिंदियतिरक्खजोणियाणं उववाओ भणिओ तेहिंतो मणुस्साणवि निरवसेसो भाणियव्वो, नवरं अहेसत्तमापुढविनेरइएहिंतो तेउवाउकाइएहिंतो न उववज्जंति, सव्वदेवेहिंतो य उववाओ कायवो जाव कप्पातीतवेमाणियसव्वट्टसिद्धदेवेहिंतोवि चवज्जावेयव्वा । मू. (342) वाणमंतरदेवा णं भंते! कओहिंतो उववज्रंति किं नेरइएहिंतो तिरिक्खजोणि0 मणुस्स0 देवेहिंतो उववज्रंति ?, गोयमा ! जेहिंतो असुर कपारा तेहिंतो भाणियव्वा । Page #228 -------------------------------------------------------------------------- ________________ पदं - 6, उद्देशक:-, द्वारं - 5 225 मू. (343) जोइसिया णं भंते! देवा णं कओहिंतो उववज्जंति, गोयमा ! एवं चैव नवरं संमुच्छिम असंखिज्जवासाउयखहयरपंचिंदियतिरिक्खजोणियवज्जेहिंतो अंतरदीवमणुस्सवज्जेहिंतो उववज्जावेयव्वा । मू. (344) वेमाणिया णं भंते! कओहिंतो उववज्रंति किं नेरइएहिंतो किं तिरिक्खजोणिएहिंतो मणुस्सेहिंतो उववज्ञ्जंति नो देवेहिंतो उववज्रंति एवं सोहम्मीसाणगदेवाऽवि भाणियव्वा, एवं सणकुमारदेवावि भाणियव्वा नवरं असंखेज्जवासाउय अकम्मभूमगवज्जेहिंतो उववज्वंति, एवं जाव सहस्सारकप्पोवगवेमाणियदेवा भाणियव्वा, आणयदेवा णं भंते! कओहिंतो उववज्रंति किं नेरइएहिंतो किं पंचिंदियतिरिक्खजोणिय0 मणुस्स0 देवेहिंतो उववज्रंति ?, गोयमा ! नो नेरइएहिंतो उववज्जंति नो तिरिक्खजोणिएहिंतो उववज्र्ज्जति मणुस्सेहिंतो उववज्रंति नो देवेहिंतो उववज्जंति, जै मणुस्सेहिंतो उववज्रंति किं संमुच्छिममणुस्सेहिंतो गब्भवक्कंतियमणुस्सेहिंतो उववज्जति ?, गोयमा ! गब्भवक्कंतियमणुस्सेहिंतो नो संमुच्छिममणुस्सेहिंतो उववज्रंति, जै गब्भवक्कंतियमणुस्सेहिंतो उववज्जति किं कम्मभूमिगेहिंतो अकम्मभूमिगेहिंतो अंतरदीवगेहिंतो उववज्जंति ?, गोयमा ! नो अकम्मभूमिगेहिंतो नो अंतरदीवगेहिंतो उववज्रंति कम्मभूमिगगब्भवक्कंतियमणुस्सेहिंतो उववज्जंति, जै कम्मभूमगगब्भवक्कंतियमणूसेहिंतो उववज्रंति किं संखेज्जवासाउएहिंतो असंखेज्जवासाउएहिंतौ0 ?, गोयमा ! संखेजवासाउएहिंतो नो असंखिज्जवासाउएहिंतो उववज्जंति, जै संखिजवासाउयकम्मभूमगगब्भवक्कंतियमणूसेहिंतो उववज्जंति किं पज्जत्तएहिंतो उववज्ज्रंति अपज्जत्तएहिंतो उववज्जंति ?, गोयमा ! पज्जत्तएहिंतो उववज्जंति नो अपज्जत्तएहिंतो उववज्जंति, जपजत्तसंखेज्जवासाउयकम्मभूमगगब्भवक्कंतियमणुस्सेहिंतो उववज्रंति किं सम्मद्दिट्ठीपज्जत्तगसंखेज्जवासाउयकम्मभूमगेहिंतो उववज्ज्रंति मिच्छद्दिट्टिपेजत्तगेहिंतो उववज्रंति सम्मामिच्छद्दिट्ठिपजत्तगेहिंतो उववज्जंति ?, गोयमा ! सम्मद्दिद्विपज्जत्तगसंखे जवासाउय-कम्मभूमगगभवक्कतियमणूसेहिंतो उववज्रंति मिच्छद्दिट्ठिपज्जत्तगेहिंतो उववज्रंति नो सम्मामिच्छद्दिट्ठिपजत्तएहिंतो उववज्रंति, जै सम्मद्दिट्ठीपज्जत्तसंखेज्जवासाउयकम्मभूमगगब्भ-वक्कंतियमणूसेहिंतो उववज्जति किं संजतसम्मद्दिट्ठीहिंतो असंयतसम्मद्दिट्ठीपज्जत्तएहिंतो संजयासंजयसम्मद्दिट्ठीपजत्तसंखेज्ज हिंतो उवव्जंति ?, गोयमा ! तीहिंतोवि उववज्जंति, एवं जाव अच्चुगो कप्पो, एवं चेव विज्जगदेवावि नवरं असंजतसंजतासंजता एते पडिसेहेयव्वा, एवं जहेव गेविज्जगदेवा तहेव अनुत्तरोववाइयावि, नवरं इमं नाणत्तं संजया चेव, जै सम्मद्दिट्ठीसंजतपज्जत्तसंखेज्जवासाउयकम्मभूमगगब्भवक्कंतियमणूसेहिंतो उववज्रंति किं पमत्तसंजयसम्मद्दिट्ठीपज्जत्तएहिंतो अपभत्तसंजयसम्मद्दिट्ठि0 एहिंतो उववज्जंति ?, गोयमा ! अपमत्तसंज0 एहिंतो उववज्जंति नो पमत्तसंज0 एहिंतो उववज्रंति, जै अपमत्तसंज0 एहिंतो उववज्जति किं इड्डिपत्तसंजएहिंतो अणिड्डिपत्तसंजएहिंतो ?, go0 दोहिंतो उववज्र्ज्जति । दारं ॥ वृ. 'नेरइयाणं भंते! कओहितो उववज्जंति' इत्यादि पाठसिद्धं नवरमेष संक्षेपार्थः - सामान्यतो नरकोपपातचिन्तानां रत्नप्रभोपपातचिन्तायां च देवनारकपृथिव्यादिपञ्चकविकलेन्द्रियत्रिकाणा 10 15 Page #229 -------------------------------------------------------------------------- ________________ 226 प्रज्ञापनाउपासूत्रं-1-6/-/5/344 तथाऽसङ्घयेयवर्षायुश्चतुष्पदस्वचराणां शेषाणामपि चापर्याप्ताकानां तिर्यक्पञ्चेन्द्रियाणां तथा मनुष्याणां संमूर्छिमानां गर्मव्युत्क्रान्तिकानामप्यकर्मभूमिजानां अन्तरद्वीपजानां कर्मभूमिजानामप्यसङ्ख्येयवर्षायुषांसङ्घयेयवर्षायुषामपिअपर्याप्तकानांप्रतिषेधः शेषाणां विधानं, शर्कराप्रभायां संमूर्छिमानामपिप्रतिषेधः वालुकाप्रभायांभुजपरिसर्पाणामपिपप्रभायांखचराणामपि धूमप्रभायां चतुष्पदानामपि तमःप्रभायां उरःपरिसाणामपि सप्तमपृथिव्यां स्त्रीणामपि । भवनवासिषूपपातचिन्तायां देवनारकपृथिव्यादिपञ्चकविकलेन्द्रियत्रिका पर्याप्ततिर्यक्पञ्चेन्द्रियसंमूर्छिमापर्याप्तगर्भव्युत्क्रान्तिकमुष्याणांप्रतिषेधः शेषाणां विधानं, पृथिव्यब्वनस्पती सकलनैरयिकसनत्कुमारादिदेवानांतेजोवायुद्वित्रिचतुरिन्द्रियेषु सर्वनारकसर्वदेवानांतिर्यक्पञ्चेन्द्रियेष्वानतादिदेवानां मनुष्येषु सप्तमपृथिवीनारकतेजोवायूनां व्यन्तरेषु देवनारकपृथिव्यादिपञ्चकविकलेन्द्रियत्रिकापर्याप्ततिर्यक्पञ्चेन्द्रियसंमूर्छिमापर्याप्तगमव्युत्क्रान्तिकमनुष्याणां ज्योतिष्केषु संमूर्छिमतिर्यक्पञ्चेन्द्रियासङ्ख्येयवर्षायुष्कखचरान्तरद्वीपजनमुष्याणामपि प्रतिषेधः एवं सौधर्मेशानयोरपि सनत्कुमारादिषु सहस्रारपर्यन्तेष्वकर्मभूमिजानामपि प्रतिषेधः आनतादिषु तिर्यक्पञ्चेन्द्रियाणामपि विजयादिषु मिथ्याष्टिमनुष्याणामपीति । गतं पञ्चमद्वारं, इदानीं षष्ठं द्वारमभिधित्सुराह -पदं-6-दारं-6- "उद्वर्तन":मू. (345) नेरइयाणंभंते! अनंतरंउव्वट्टित्ता कहिंगच्छंति कहिं उववजंति किं नेरइएसु उववजंति तिरिक्खजोणिएसु उववजति मणुस्सेसु उववजंति देवेसु उववजंति ?, गोयमा! नो नेरइएसु उववजंति तिरिकखजोणिएसु उववजंति मणुस्सेसु उववजंति नो देवेसु उववजंति, जै तिरिक्खजोणिएसु उववजंति किं एगिदिएसु उववजंति जाव पंचिंदियतिरिकखजोणिएसु उववजंति?, गोयमा! नोएगिदिएसुजाव नोचउरिदिएसूववजंति, एवंजेहिंतो उववाओ भणिओ तेसु उब्बट्टणाविभाणियब्बा, नवरं समुच्छिमेसुनौववजंति, एवंसव्वपुढवीसु भाणियव्वं, नवरं अहेसत्तमाओ मणुस्सेसुन उववजंति । वृ. 'नेरइयाणंभंते! अनंतरंउव्वट्टित्ता कहिंगच्छंति कहिं उववजंति' इत्यादि पाठसिद्धं, नवरमत्राप्येष संक्षेपार्थः-नैरयिकाणां स्वभवादुद्वृत्तानां गर्मजसङ्घयेयवर्षायुष्कतिर्यक्पचेन्द्रियमनुष्येषूत्पादः अधःसप्तमपृथिवीनारकाणां गमजसङ्खयेयवर्षायुष्कतिर्यक्पञ्चेन्द्रियेष्वेव मू. (346) असुरकुमाराणं भंते ! अनंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववजंति किं नेरइएसु जाव देवेसु u0 ?, गोयमा ! नो नेरइएसु उववजंति तिरिक्खजोणिएसु उववजंति मणुस्सेसूववजंति नोदेवेसूववजंति, जै तिरिक्खजोणिएसूववजंति किंएगिदिएसूववजंति जावल पंचिंदियतिरिक्खजोणिएसूववजंति?, गोयमा! एगिंदियतरिक्खजोणिएसूववजंति नो बेइंदिएसुजाव नो चौरिदिएसु उववजंति पंचिंदियतिरिक्खजोणिएसु उववजंति, जै एगिदिएसु उववजंति किं पुढविकाइएगिदिएसु जाव वणस्सैकाइयएगिदिएसु उववजंति?, गोयमा! पुढविकाइएगिदिएसुविआउकाइयएगिदिएसुवि उववजंतिनो तेउकाइएसु नो वाउकाइएसु उववजंति वणस्सैकाइएसु उववजंति, जै पुढविकाइएसु उववजंति किं सुहमपुढविकाइएसुबायरपुढविकाइएसूववजंति?, गोयमा! बायरपुढविकाइएसूववजंति Page #230 -------------------------------------------------------------------------- ________________ पदं - 6, उद्देशक:-, द्वारं -6 नो सुहुमपुढविकाइएसु उववज्रंति, जै बायरपुढविकाइएसु उववज्ज्रंति किं पजत्तगबायरपुढविकाइएसु उववज्रंति अपज्जत्तबायरपुढविकाइएसु उववज्जंति ?, गोयमा ! पज्जत्तएसु उवज्जंति नो अपज्जत्तएसु उववज्रंति, एवं आउवणरससुवि भाणिया, पंचिंदियतिरिक्खजोणियमणूसेसु य जहा नेरइयाणं उव्वट्टणा संमुच्छिमवज्जा तहा भाणियव्वा एवं जाव धणियकुमारा । वृ. असुरकुमारादिभवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवानां बादरपर्याप्तपृथिव्य 227 ब्वनस्पतिगर्भजसङ्घत्येयवर्षायुष्कतिक्पञ्चेन्द्रियमनुष्येषु । मू. (347) पुढविकाइया णं भंते! अनंतरं उव्वट्टित्ता कहिं गच्छंति किं नेरइएसु जाव देवेसु ?, गोयमा ! नो नेरइएसु तिरिक्खजोणियमणूसेसु उववज्रंति नो देवेसु उववज्रंति एवं जहा एतेसिं चेव उववाओ तहा उव्वट्टणावि देववज्जा भाणियव्वा, एवं आउवणस्सैबेइंदियतेइंदियचौरिंदियावि एवं teu0 vAu0 नवरं मणुस्सवजेसु उववज्जंति वृ. पृथिव्यब्वनस्पतिद्वित्रिचतुरिन्द्रियाणां तिर्यग्गतौ मनुष्यगतौ च तेजोवायूनां तिर्यग्गतौ एव । मू. (348) पंचिंदियतिरिक्खजोणिया णं भंते ! अनंतरं उव्वट्टित्ता कहि गच्छंति कहिं उववज्जंति ?, गोयमा ! नेरइएसु जाव देवेसु उववज्रंति, जै नरइएसु उववज्रंति किं रयणप्पभापुढविनेरइएसु उववज्रंति जाव अहेसत्तमापुढविनेरइएसु उववज्रंति ?, गोयमा ! रयणप्पभापुढविनेरइएसु उववज्ज्रंति जाव अहेसत्तमापुढविनेरइएसु उववज्जंति, जैतिरिक्खजोणिएसु उववज्रंति किं एगिंदिएसु जाव पंचिंदिएसु u0 ?, गोयमा ! एगिदिएसु जाव पंचिंदिएसु उववज्जति, एवं जहा एतेसिं चेव उव्वाओ उब्वट्टणावि तहेव भाणियव्वा नवरं असंखेजवासाउएसुवि एते उववज्रंति, जै मणुस्सेसु उववज्रंति किं संमुच्छिममणुस्सेसु उववज्रंति गब्भवक्कंतियमणूसेसु उववज्रंति गोयमा ! दोसुवि, एवं जहा उववाओ तहेव उव्वट्टणावि भाणियव्वा नवरं अकम्मभूमग0 अंतरदीवग0 असंखेज्जवासाउएसुवि एते उववज्रंतित्ति भाणियव्वं, जै देवेसु उववज्रंति किं भवणईसु उववज्जंति जाव किं वेमाणिएसु उववज्जंति ?, गोयमा सव्वेसु चेव उववज्जंति, जै भवणवईसु किं असुरकुमारेसु उवज्जति जाव थणियकुमारेसु उववज्जति गोयमा ! सव्वेसु चेव उववज्जंति, एवं वाणमंतरजोइसियवेमाणिएसु निरंतरं उववज्रंति जाव सहस्रारो कप्पोत्ति वृ. तिर्यक्पञ्चेन्द्रियाणां नारकतिर्यग्मनुष्यदेवगतिषु नवरं वैमानिकेषु सहस्रारपर्यन्तेषु । मू. (349) मणुस्सा णं भंते! अनंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववज्ज्रंति किं कइएसु उववज्ज्रंति जाव देवेसु उववज्ज्रंति ?, गोयमा ! नेरइएसुवि उववज्ज्रंति जाव देवेसुवि उववज्जंति, एवं निरंतरं सव्वेसुढाणेसु पुच्छा, गोयमा ! सव्वेसु ठाणेसु उववज्रंति न किंचेवि पडिसेहो कायव्वो, जाव सव्वट्टसिद्धदेवेसुवि उववज्रंति, अत्थेगतिया सिज्झति बुज्झति मुच्छंति परिनिव्वायंति सव्वदुक्खाणं अंतं करेतिं । वृ. मनुष्याणां सर्वेष्वपि स्थानेषु, / मू. (350) वाणमंतरजोइसियवेमाणियसोहम्मीतणा य जहा असुरकुमारा नवरं जोइसियाणय वेमाणियाण य चयंतीति अभिलावो कायव्वो, सणकुमारदेवाणं पुच्छा ? गोयमा Page #231 -------------------------------------------------------------------------- ________________ 228 प्रज्ञापनाउपाङ्गसूत्रं - 1- 6/-/6/350 जहा असुरकुमारा नवरं एगिदिएसुण उववज्रंति, एवं जाव सहस्सारगदेवा, आणय जाव अनुत्तरोववाइयादेवा पंचेव, नवरं नो तिरिक्खजोणिएसु उववज्ज्रंति मणुस्सेसु पज्जत्तसंखेज्जवासौयकम्मभूमगगब्भवक्कंतियमणूसेसु उववज्रंति दारं । वृ. सनत्कुमारादिदेवानां सहस्रारदेवपर्यन्तानां गर्भजसङ्घयेयवर्षायुष्कतिर्यक्पञ्चेन्द्रियमनुष्येषु, आनतादिदेवानां गर्भजसङ्घयेयवर्षायुष्कमनुष्येष्वेवेति । गतं षष्ठं द्वारं, -: पदं - 6 - दारं 7 - "पारभविक - आयु" : इदानीं सप्तमं द्वारं, तस्य चायमभिसम्बन्धः - येषां जीवानां नारकादिषु गतिषु विविध उपपातो वर्णितस्तैर्जीवैः पूर्वभवे एव वर्त्तमानैरायुर्बद्धं ततः पश्चादुपपातः, अन्यथोपपातायोगात्, तत्र कियति पूर्वभवायुषि शेषे पारभविकमायुर्बद्धमिति संशयानः पृच्छति मू. (351) नेरइया णं भंते! कतिभागावसेसाउया परभवियाउयं पकरेति ?, गोयमा ! नियमा छम्मासावसेसाउया परभवियाउयं, एवं असुरकुमारावि, एवं जाव धणियकुमारा । पुढविकाइया णं भंते! कतिभागावसेसाउया परभवियाउयं पकरेति ?, गोयमा ! पुढविकाइया दुविहा पत्ता, तंजहा- सोवक्कमाउया य निरुवक्कमाउया य, तत्थ णं जे ते निरुवक्कमाउया ते नियमा तिभागावसेसाउया परभवियाउयं पकरेतिं, तत्थ णं जे ते सोवक्कमाउया ते सिय तिभागावसेसाउया परभवियाउयं पकरेति सिय तिभागतिभागावसेसाउया परभवियाउयं पकरेति सिय तिभागतिभागतिभागावसेसाउया परभवियाउयं पकरेंति, आउतेउवाउवणप्फैकाइयाणं बेइंदियतेइंदियचौरिदियाणवि एवं चेव, पंचिंदियतिरिक्खजोणियाणं भंते! कतिभागावसेसाउया परभवियाउयं पकरेति ?, गोयमा पंचिंदियतिरिक्खजोणिया दुविहा पत्रत्ता, तंजहा- संखेज्जवासाज्या य असंखेजवासाउया य, तत्थ णं जे त असंखेज्जवासाउया ते नियमा उ छम्मासावसेसाउया परभवियाउयं पकरेंति, तत्थ णं जे ते संखिज्जवासाउया ते दुविहा पन्नत्ता, तंजहा- सोवक्कमाउया य निरुवक्कमाउया य, तत्थ णं जे ते निरुवक्कमाउया ते नियमा तिभागावसेसाउया परभवियाउयं पकरेंति, तत्थ णं जे ते सोवक्कमाउया ते णं सिय तिभागे परभवियाउयं पकरेति सिय तिभागतिभागे परभवियाउयं पकरेतिं सिय तिभागतिभागतिभागावसेसाउया परभवियाउयं पकरेति, एवं मणूसावि, वाणमंतरजोइसियवेमाणिया जहा नेरइया । वृ. 'नेरइया णं भंते! कइभागावसेसाउया परभवियाउं बंधं (पकरे) ति' इत्यादि पाठसिद्धं -: पदं - 6 - दारं- 8 - "आगतिः " : गतं सप्तमं द्वारं, इदानीमष्टमं द्वारं, तदेवं ydbhaagaavshesse'nubhuuymaanbhvaayu| पारभविकमायुबंध्नन्ति तत्प्रतिपादितं सम्प्रति यत्प्रकारं बध्नन्ति तत्प्रकारं नैरयिकादिदण्डकक्रमेण प्रतिपादयति मू. (352) कैविहे णं भंते! आउयबंधे पन्नत्ते ?, गोयमा ! छव्विहे आउयबंधे पन्नत्ते, तंजहा- जातिनामनिहत्ताउए गतिनामनिहत्ताउए ठितीनामनिहत्ताउए ओगाहणनामनिहत्ताउए पएसनामनिहत्ताउए अनुभावनामनिहत्ताउए, नेरइयाणं भंते! कैविहे आउयबंधे पन्नत्ते ?, go0 छव्विहे आउयबंधे pa0 taM0 जातिनामनिहत्ताउए गतिणामनिहत्ताउए ठितीणामनिहत्ताउए ओगाहनाआमनिह0पदेसणामनिहत्ताउए अनुभावणामनिहत्ताउए एवं जाव वेमाणियाणं । Page #232 -------------------------------------------------------------------------- ________________ पदं-6, उद्देशकः-, द्वार-8 229 जीवाणं भंते ! जातिनामनिहत्ताउयं कतिहिं आगरिसेहिं पगरेति?, गोयमा ! जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं अट्ठहिं, नेरइया णं भंते ! जातिनामनिहत्ताउयं कतिहिं आगरिसेहिं पगरेति?, गोयमा! जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं अट्टहिं एवं जाव वेमाणिया, एवं गतिनामनिहत्ताउएहि ठितीनामनिहत्ताउएवि ओगाहणानामनिहत्ताउएवि पदेसनाम-निहत्ताउएवि अनुभावनामनिहत्ताउएवि, / एतेसिंणंभंते! जीवाणंजातिनामनिहत्ताउयंजहन्नेणं एक्केण वादोहिं वातीहिं वा उक्कोसेणं अट्ठहिं आगरिसेहिं पकरेमाणाणं कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा गोयमा! सव्वत्थोवाजीवाजातिनामनिहत्ताउयं अट्ठहिं आगरिसेहिं पकरेमाणा सत्तहिं आगरिसेहिं पकरेमाणा संखेजगुणा छहिं आगरिसेहिं पकरेमाणा संखेजगुणा एवं पंचहिं संखिजगुणा चौहिं संखिजगुणा तीहिं संखिजगुणा दोहिं संखिजगुणा एगेणं आगरिसेणं पगरेमाणा संखेज्जगुणा, एवं एतेणं अभिलावेणं जाव अनुभागनामनिहत्ताउयं, एवं एते छप्पिय अप्पाबहुदंडगा जीवादीया भान्निय्व्वा। वृ. 'नेरइयाणं भंते ! कैविहे आउयबंधे पन्नत्ते' इत्यादि, 'जाइनामनिहत्ताउए' इति जातिः-एकेन्द्रियजात्यादिः पञ्चप्रकारा सैव नाम-नामकर्मण उत्तरप्रकृतिविशेषरूपं जातिनाम तेन सह निधत्तं-निषिक्तं यदायुस्तजातिनामनिधत्तायुः 1, निषेकश्च कर्मपुद्गलानामनुभवनार्थं रचना, साचैवं ल्क्स्स्न्ना॥1॥ "मोत्तूण सगमबाहं पढमाइ ठिईए बहुतरं दव्वं । सेसे वसेसहीणं जावुक्कोसंति उक्कोसा|" 'गतिनामनिहत्ताउए' इति गतिर्नरकगत्यादिभेदाच्चतुर्द्धा सैव नाम गतिनाम तेन सह निधत्तमायुर्गतिनामनिधत्तायुः 2, स्थितिर्यत्तेन भवेनस्थातव्यंतप्रधानं नाम स्थितिनाम यद्यस्मिन् भवे उदयमागतमवतिष्ठते तद् गतिजातिशरीरपञ्चकादिव्यतिरिक्तं स्थितिनामावसेयमिति भावः, गत्यादीनां वर्जनं तेषां स्वपदेः 'गैनामनिहत्ताउए' इत्यादिभिरुपात्तत्वात्, तेन सह निधत्तायुःस्थितिनामनिधत्तायुः 3, तथाअवगाहतेयस्यांजीवः साऽवगाहना-शरीरंऔदारिकादिः तस्य नाम-औदारिकादिशरीरनामकर्म अवगाहनानामशेषं तथैव 4, 'पएसनामनिहत्ताउएऽत्ति प्रदेशाः-कर्मपरमाणवः ते च प्रदेशाः संक्रमतोऽप्यनुभूयमानाः परिगृह्यन्ते तत्प्रधानं नाम प्रदेशनाम, किमुक्तं भवति -यद्यस्मिन् भवे प्रदेशतोऽनुभूयते तत्प्रदेश-नामेति, अनेन विपाकोदयमप्राप्तमपि नाम परिगृहीतं, तेन प्रदेशनाम्ना सह निधत्तमायुःप्रदेशना- मनिधततायुः 5, / तथाऽनुभावो-विपाकः, स चेह प्रकर्षप्राप्तः परिगृह्यते तप्रधानं नाम अनुभावनामयद्यस्मिन् भवे तीव्रविपाकं नामकर्मानुभूयते यथा नारकायुषि अशुभवर्णगन्धरसस्प झेपघातानादेयदुःखरायशःकीत्यादिनामानि तदनुभावनाम तेन सह निधत्तमायुरनुभावनामनिधत्तायुः 6, अथ कस्माज्जात्यादिनामकर्मभिरायुर्विशेष्यते?, उच्यते, आयुःकर्मप्राधान्यख्यापनार्थं, तथाहि-नारकाद्यायुरदये सति जात्यादिनामकर्मणामुदयो भवति नान्यथेति भवत्यायुषः प्रधानता इति, अथ जात्यादिनामविशिष्टमायुः Page #233 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं-1- 6/-/8/352 कियद्भिराकर्षैर्बध्नातीति जिज्ञासुर्जीवादिदण्डकक्रमेण पृच्छति - 'जीवा णं भंते! जातिनामनिहत्ताउयं कैहिं आगरिसेहिं पगरंति' इत्यादि, आकर्षो नाम तथाविधेन प्रयत्ने कर्मपुद्गलोपादानं यथा गौः पानीयं पिबन्ती भयेन पुनः पुनराघोटयति एवं जीवोऽपि यदा तीव्रेणायुर्बन्धाध्यवसायेन जातिनामिनिधत्तायुः अन्यद्वा बध्नाति तदा एकेन मन्देन द्वाभ्यां त्रिभिर्वा मन्दतरेण त्रिभिश्चतुर्भिर्वा मन्दतमेन पञ्चभिः षड्भिः सप्तभिरष्टभिर्वा, इह जात्यादिनाम्नामाकर्षनियम आयुषा सह बध्यमानानामवसातव्यो न शेषकालं, कासांचित् प्रकृतीनां ध्रुवबन्धिनीत्वादपरासां परावर्त्तमानत्वात् प्रभूतकालमपि बन्धसम्भवेनाकर्षानियमात् । पदं - 6 - समाप्तम् 230 मुनि दीपरत्न सागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्ग सूत्रे षष्ठ पदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता । पदं - 7 - उच्छ्वासं वृ. व्याख्यातं षष्ठं पदं, इदानीं सप्तममारभ्यते, तस्य चायमभिसम्बन्धः, इहानन्तरपदे सत्त्वानामुपपातविरहादयोऽभिहिताः, अस्मिन् पुनर्नाकादिभावेनोत्पन्नानां प्राणापानपर्याप्तया पर्याप्तानां यथासंभवमुच्छ्वासनिःश्वासक्रियविरहाविरहकालपरिमाणभिधेयं, इत्यनेनं संबन्धेनायातस्यास्येदमादिसूत्रम् मू. (353) नेरइया णं भंते! केवतिकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा?, गोयमा ! सत तं संतयामेव आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा असुरकुमारा णं भंते! केवितकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति अरितो हन्त्रेणं सत्तण्हं थोवाणं उक्कोसेणं सातिरेगस्स पक्खस्स आणमंति वा जाव नीससंति ॥ नागकुमारा णं भंते! केवैकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ?, गोयमा ! जहन्नेणं सत्तण्हं थोवाणं उक्कोसेणं मुहुत्तपुहुत्तस्स, एवं जाव थणियकुमाराणं ॥ पुढविकाइया णं भंते! केवतिकालस्स आणमंति वा जाव नीससंति वा ?, गोयमा ! वेमायाए आणमंति वा जाव नीससंति वा । / एवं जाव मणूसा । / वाणमंतरा जहा नागकुमारा । / जोइसिया णं भंते! केवतिकालस्स वा जाव नीससंति वा?, गोयमा ! जहन्त्रेणमुहुत्तपुहुत्तस्स उक्कोसेणवि मुहुत्तपुहुत्तस्स जाव नीससंति वा ॥ वेमाणियाणं भंतो! केवतिकलस्स आणमंति वा जाव नीससंति वा?, गोयमा ! जहन्त्रेणं मुहुत्तपुहुत्तस्स उक्कोसेणं तेत्तीसाए पक्खाणं जाव नीससंतिवा, / सोहम्मदेवा णं भंते! केवैकालस्स आणमंति वा जाव नीससंति वा?, गोयमा जहन्त्रेणं मुहुत्तपुहुत्तस्स उक्कोसेणं दण्डं पक्खाणं जाव नीससंति वा, ईसाणगदेवा णं भंते! केवैकालस्स आणमंति वा जाव नीससंति वा?, गोयमा ! जहन्नेणं सातिरेगस्स मुहुत्तपुहुत्तस्स उक्कोसेणं सातिरेगाणं दोण्हं पक्खाणं जाव नीससंति वा, / सणंकुमारदेवा णं भंते! केवतिकालस्स आणमंति वा जाव नीससंति वा?, गोयमा ! जहन्त्रेणं दोण्हं पक्खाणं उक्कोसेणं सत्तण्हं पक्खाणं जाव नीससंति वा, माहिंदगदेवा णं भंते! केवतिकालस्स आणमंति वा जाव नीससंति वा?, गोयमा ! जहन्नेणं Page #234 -------------------------------------------------------------------------- ________________ पदं - 7, उद्देशक:-, द्वारं साइरेगं दोण्हं पक्खाणं उक्कोसेणं साइरेगं सत्तणहं पक्खाणं जाव नीससंति वा, / बंभलोगदेवा णं भंते! केवतिकालस्स आणमंति वा जाव नीससंति वा ?, गोयमा ! जहणं सत्तण्हं पक्खाणं उक्कोसेणं दसण्हं पक्खाणं जाव नीससंति वा, लंतगदेवा णं भंते! केवतिकालस्स आणमंति वा जाव नीससंति वा?, गोयमा ! जहन्त्रेणं दसण्हं पक्खाणं उक्कोसेणं चौदसण्हं पक्खाणं जाव नीससंति वा, / महासुक्कदेवा णं भंतो ! केतविकालस्स आणमंति वा जाव नीससंति वा?, गोयमा ! जहन्त्रेणं चौदसण्हं पक्खाणं उक्कोसेणं सत्तरसण्हं पक्खाणं जाव नीससंति वा, सहस्सारगदेवा णं भंते! केवतिकालस्स आणमंति वा जाव नीससंति वा ? गोयमा जहन्त्रेणं सत्तर सण्हं पक्खाणं उक्कोसेणं अट्ठारसण्हं पक्खाणं जाव नीससंति वा, / आणयदेवा णं भंते! केवतिकालस्स जाव नीससंति वा ? गोयमा ! जहन्नेणं अट्ठारसहं पक्खाणं उक्कोसेणं एगूणवीसाए पक्खाणं जाव नीससंति वा, पबाणयदेवा णं भंते! केवतिकालस्स जाव नीससंति वा?, गोयमा ! जहन्नेणं एगूणवीसाए पक्खाणं उक्कोसेणं बीसाए पक्खाणं जाव नीससंति वा, आरणदेवा णं भंते! केवतिकालस्स जाव नीससंति वा ?, गोयमा ! जहन्नेणं वीलाए पक्खाणं उक्कोसेणं एगवीसाए पक्खाणं जाव नीससंति वा, अच्चुयदेवाणं भंते! केवतिकालस्स जाव नीससंति वा?, गोयमा ! जहन्त्रेणं एवीसाए पक्खाणं उक्कोसेणं बावीसाए पक्खाणं जाव नीससंति वा । 231 हिमहिट्ठिमगेविज्जगदेवा णं भंते! केवतिकालस्स जाव नीससंति वा?, गोयमा ! जहन्नेणं बावीसाए पक्खाणं उक्कोसेणं तेवीसाए पक्खाणं जाव नीससंति वा, हिट्ठिममज्झिमगेविज्जगदेवा णं भंते! केवतिकालस्स जाव नीससंति वा ?, गोयमा ! जहन्नेणं तेवीसाए पक्खाणं उक्कोसेणं चउवीसाए पक्खाणं जाव नीससंति वा, हिट्ठिमौवरिमगेविज्जगा णं देवा णं भंत ! केवतिकालस्स जाव नीससंति वा?, गोयमा जहन्नेणं चउवीसाए पक्खाणं उक्कोसेणं पणवीसाए पक्खाणं जाव नीससंति वा, मज्झिमहिट्ठिमगेविज्रगा णं देवा णं भंते! केवैकालस्स जाव नीससंति वा ?, गोयमा ! जहन्त्रेणं पणवीसाए पक्खाणं उक्कोसेणं छव्वीसाए पक्खाणं जाव नीससंति वा । मज्झिममज्झिमगेविजगाणं देवा णं भंते! केवैकालस्स जाव नीससंति वा?, गोयमा ! जहन्नेणं छव्वीसाए पक्खाणं उक्कोसेणं सत्तावीसाए पक्खाणं जाव नीससंति वा, मज्झिमौवरिमगेविज्जगाणं देवा णं भंते! केवैकालस्स जाव नीससंति वा ?, गोयमा ! जहन्नेणं सत्तावीसाए पक्खाणं उक्कोसेणं अट्ठावीसाए पक्खाणं जाव नीससंति वा, / उवरिमहेट्टिमगेविज्जगा णं देवा णं भंते! केवैकालस्स जाव नीससंति वा ?, गोयमा ! जत्रेणं अट्ठावीसाए पक्खाणं उक्कोसेणं एगुणतीसाए पक्खाणंजाव नीससंति वा, उवरिममज्झिमगेविज्जगा णं देवा णं भंते! केवैकालस्स जाव नीससंति वा?, गोयमा ! जहन्त्रेणं एगूणतीसाए पक्खाणं उक्कोसेणं तीसाए पक्खाणं जाव नीससंति वा, उवरिमौवरिमगेविज्जगा णं देवा णं भंते 1 केवैकालस्स जाव नीससंति वा ?, गोयमा ! जहन्नेणं तीसाए पक्खाणं उक्कोसेणं एक्कतीसाए पक्खाणं जाव नीससंति वा । / विजयविजयंतजयंत अपराजितविमाणेसु णं देवा णं भंते ! केवतिकालस्स जाव नीससंति वा ?, गोयमा ! जहन्नेणं एक्कतीसाए पक्खाणं उक्कोसेणं तेत्तीसाए पक्खाणं जाव नीससंति वा, सव्वट्ठगसिद्धदेवा णं भंते! केवतिकालस्स जाव नीससंति वा ?, Page #235 -------------------------------------------------------------------------- ________________ 232 गोयमा ! अजहन्नमणुक्कोसेणं तेत्तीसाए पक्खाणं जाव नीससंति वा । / वृ. 'नेरइया णं भंते!' इत्यादि, नैरयिका णमिति वाक्यालङ्कारे भदन्त ! 'केवैकालस्स' इति प्राकृतशैल्या पञ्चम्यर्थे वा तृतीयार्थे वा षष्ठी ततोऽयमर्थः कियतः कालात् कियता वा कालेन 'आणमंति' आनन्ति 'अन् प्राणने ' इति धातुपाठात् मकारोऽलाक्षणिकः, एवमन्यत्रापि यथायोगंपरिभावनीयं, 'पाणमंति वा' प्राणन्ति वा शब्दौ समुच्चयार्थी, एतदेव पदद्वयं क्रमेणार्थतःस्पष्टयति- 'ऊससंति वा नीससंति वा' यदेवोक्तमानन्ति तदेवोक्तमुच्छ्वसन्ति तथा यदेवोक्तं प्राणन्ति तदेवोक्तं निःश्वसन्ति, अथवा आनमन्ति प्राणमन्ति इति 'णम् प्रह्णत्वे;' इत्यस्य द्रष्टव्यं, धातूनामनेकार्थतया श्वसनार्थत्वस्याप्यविरोधः, अपरे आचक्षते - आनन्ति प्राणन्तीत्यनेनान्तः स्फुरन्ती उच्छ्वासनिः श्वासक्रिया परिगृह्यते उच्छ्वसन्ति निःश्वसन्तीत्यनेन तु बाह्या, एवं गौतमेन प्रश्ने कृते भगवानाह - प्रज्ञापनाउपाङ्गसूत्रं-1-7/-/-/353 गौतम! सततमविरहितं, अतिदुःखिता हि नैरयिकाः, दुःखितानां च निरन्तरमुच्छ्वासनिःश्वासौ, तथा लोके दर्शनात्, तच्च सततं प्रायोवृत्त्याऽपि स्यादत आह- 'संतयामेव ' सततमेवानवरतमेव, नैकोऽपि समयस्तद्विरहकालः, दीर्घत्वं प्राकृतत्वात्, आनमन्तीत्यादे; पुनरुच्चारणं शिष्यवचने आदरोपदर्शनार्थं, गुरुभिराद्रियमाणवचना हि शिष्याः सन्तोषवन्तो भवन्ति, तथाच सति पौनःपुन्येन प्रश्नश्रवणार्थनिर्णयादिषु घटन्ते लोके चाऽऽदेयवचना भवन्ति एवं प्रभूतभव्योपकारस्तीर्थाभिवृद्धिश्च । असुरकुमारसूत्रे 'उक्कोसेणं सातिरेगस्स पक्खस्स' इति, इह देवेषु यस्य यावन्ति सागरोपमाणि स्थितिस्तस्य तावत्पक्षप्रमाण उच्छ्वासनिःश्वासक्रियाविरहकालः, असुरकुमाराणां चोत्कृष्टा स्थितिरेकं सातिरेकं सागरोपमं 'चमरबलि सारमहिय' मिति वचनात् ततः 'सातिरेगस्स पक्खस्स' इत्युक्तं, सातिरेकात्पक्षादूर्ध्वमुच्छ्वसन्तीत्यर्थः, पृथिवीकायिकसूत्रे 'वेमायाए' इति विषमा मात्रा विमात्रा तया, किमुक्तं भवति ? - अनियतविरहकालप्रमाणा तेषामुच्छ्वासनिःश्वासक्रिया, तथा देवेषु यो यथा महायुः स तथा सुखी, सुखितानां च यथोत्तरं महानुच्छ्वासनिःश्वासक्रियाविरहकालः दुःखरूपत्वादुच्छ्वासनिःश्वासक्रियायाः, कततो यथा यथाऽऽयुषः सागरोपमवृद्धिस्तथा तथोच्छ्वासनिःश्वासक्रियाविरहप्रमाणस्यापि पक्षवृद्धिः । पदं - 7 - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रस्य सप्तमपदस्य मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता । पदं - 8 - संज्ञा बृ. तदेवं व्याख्यातं सप्तमं पदं, इदानीमष्टममारभ्यते, तस्य चामभिसम्बन्धः इहानन्तरपदे सत्त्वानामुच्छ्वासपर्याप्तिनामकर्मयोगाश्रया क्रिया विरहाविरहकालप्रमाणेनोक्ता, सम्प्रति वेदनीयमोहनीयोदयाश्रयान् ज्ञानावरणदर्शनावरणक्षयोपशमाश्रयांगचात्मपरिणामविशेषानधिकृत्य प्रश्नसूत्रमाह मू. (354) कै णं भंते ! सन्नाओ पन्नत्ताओ ?, गोयमा ! दस सन्नाओ पन्नत्ताओ, Page #236 -------------------------------------------------------------------------- ________________ पदं-8, उद्देशकः-, द्वार--- 233 तंजहा- आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसना कोहसन्ना मानसन्ना मायासन्ना लोहसन्ना लोयसन्ना ओधसन्ना ॥ नेरइयाणं भंते ! कति सन्नाओ पन्नत्ताओ?, गोयमा ! दस सन्नओ पन्नत्ताओ, तंजहाआहारसन्ना जाव ओधसन्ना । असुरुकमाराणं भंते ! कै सन्नाओ पन्नत्ताओ?, गोयमा ! दस सन्नाओ पन्नत्ताओ, तंजहा आहारसन्ना जाव ओघसन्ना, एवं जाव थणियकुमाराणं । एवं पुढविकाइयाणंजाव वेमाणियावसाणाणं नेतव्वं । / वृ. 'कै णं भंते ! सन्नाओ पन्नत्ताओ' इति कति-कियत्सङ्ख्या णमिति वाक्यालङ्कारे भदन्त ! संज्ञाः प्रज्ञप्ताः, तत्र संज्ञानं संज्ञा आभोग इत्यर्थः यदिवा संज्ञायतेऽनयाऽयं जीव इति संज्ञा उभयत्रापि वेदनीयमोहोदयाश्रिता ज्ञानावरणदर्शनावरणक्षयोपशमाश्रिता च विचित्राऽऽहारादिप्राप्तिक्रिया, साचोपाधिभेदाद्दशविधा, तथा चाह-गौतम ! दशविधाः प्रज्ञप्ताः, तदेव दशविधतवं नामग्राहमाह- 'आहारसना' इत्यादि, तत्र क्षुढेदनीयोदयात्या कवलाद्याहारार्थं तथाविधपुद्गलोपादानक्रिया साऽऽहारसंज्ञा, तस्या आभोगात्मिकत्वात्, यदिवा संज्ञायते जीवोऽनयेति, एवं सर्वत्रापि भावना कार्या, तथा भयमोहनीयोदयात् भयोद्भान्तस्य दृष्टिवदनविकाररोमाञ्चोझेदादिक्रिया भयसंज्ञा, पुंवेदोदयान्मैथुनाय स्त्र्यालोकनप्रसन्वदनसंस्तम्भितोरुवेपनप्रभृतिलक्षणक्रिया मैथुनसंज्ञा, तथा लोभोदयात् प्रधानसंसारकारणाभिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रिया परिग्रहसंज्ञा, / तथा क्रोधवेदनीयोदयात् तदावेशगर्भा पुरुषमुखवदनदन्तच्छदस्फुरणचेष्टा क्रोधसंज्ञा, तथा मानोदयादहङ्कारात्मिका उत्सेकादिपरिणतिर्मानसंज्ञा, मायावेदनीयेनाशुभसंक्लेशादनृतसंभाषादिक्रिया मायासंज्ञा, तथा लोभवेदनीयोदयतो लालसत्वेन सचित्तेतरद्रव्यप्रार्थना लोभसंज्ञा, तथा मतिज्ञानावरणकर्मक्षयोपशमनात् शब्दाद्यर्थगोचरासामान्यावबोधक्रियाओधसंज्ञा, तथा तद्विशेषावबोधक्रिया लोकसंज्ञा, एवं चेदमापतितं-दर्शनोपयोग ओधसंज्ञा ज्ञानोपयोगो लोकसंज्ञा, अन्ये त्वमभिदधति-सामान्यप्रवृत्तिर्यथा वल्लया वृत्त्यारोहणमोघसंज्ञा लोकस्य हेया प्रवृत्तिर्लोकसंज्ञा, तदेवमेताः सुखप्रतिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्यव्याख्याताः, एकेन्द्रियाणां त्वेता अव्यक्तरूपा अवगतन्तव्याः । मू. (355) नेरइयाणं भंते ! किं आहारसन्नोवउत्ता भयसन्नोवउत्ता मेहुणसन्नोवउत्ता परिग्गहसनोवउत्ता?, गोयमा! असन्न कारणंपडुच्च भयसन्नोवउत्ता, संतइभावंपडुच्च आहारसन्नोवउत्तावि जाव परिग्गहसन्नोवउत्तावि । एएसि णं भंते ! नेरइयाणं आहारसन्नोवउत्ताणं भयसन्नोवउत्ताणं मेहुणसत्रोवउत्ताणं परिग्गहसनवउत्ताण य कयरे कयरेहितो अप्पा ब बहुया वातुल्ला वा विसेसाहियावा?, गोयमा! सव्वत्थोवा नेरइया मेहुणसन्नोवउत्ता आहारसन्नोवउत्ता संखिजगुणा परिग्गहसन्नोव- उत्ता संखिजगुणा भयसन्नोवउत्ता संखिजगुणा । तिरिक्खजोणियाणं भंते! किं आहारसन्नोवउत्ता जाव परिग्गहसन्नोवउत्ता?, गोयमा! ओसन्नं कारणंपडुच्च आहारसन्नोवउत्ता संतइभावं पडुच्च आहारसन्नोवउत्ताविजावपरिग्गहसन्नोवउत्तावि, एएसिणं भंते ! तिरिक्खजोणियाणं आहारसन्नोवउत्तातणंजाव परिग्गहसनोवउत्ताण यकयरे कयरेहितोअप्पावा बहुया वातुल्ला वा विसेसाहियावा?, गोयमा! सव्वत्थोवा तिरिक्ख ___ Page #237 -------------------------------------------------------------------------- ________________ 234 प्रज्ञापनाउपाङ्गसूत्र-1-81-1-/355 जोणिया परिग्गहसन्नोवउत्ता मेहुणसन्नवउत्ता संखिज्जगुणा भयसन्नोवउत्ता संखिजगुणा आहारसन्नोवउत्ता संखिजगुणा ॥ मणुस्सा णं भंते ! किं आहारसन्नोवउत्ता जाव परिग्गहसन्नोवउत्ता?, गोयमा ! ओसन्नं कारणं पडुच्च मेहुणसन्नोवउत्ता संततिभावंपडुच्च आहारसन्नोवउत्ताविजाव परिग्गहसन्नोवउत्तावि, एएसिणं भंते ! मणुस्साणं आहारसन्नोवउत्तागंजाव परिग्गहसन्नोवउत्ताण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा मणूसा भयसन्नोवउत्ता आहारसन्नवउत्ता संखिज्जगुणा परिग्गहसनोवउत्ता संखिजगुणा मेहुणसनोवउत्ता संखिजगुणा देवा णं भंते ! किं आहारसन्नोवउत्ता जाव परिग्गहसन्नोवउत्ता?, गोयमा ! ओसन्नं कारणंपडुच्च परिग्गहसन्नोवउत्तासंततिभावंपडुच्च आहारसनोवउत्ताविजाव परिग्गहसनोवउत्तावि, एएसि णं भंते ! देवाणं आहारसन्नोवउत्ताणं जाव परिग्गहसन्नोवउत्ताण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा देवा आहारसन्नोवउत्ता भयसन्नोवउत्ता संखिजगुणा मेहुणसन्नोवउत्ता संखिजगुणा परिग्गहसन्नोवउत्ता स्ण्खेज्गुन्ना। वृ.नैरयिकसूत्रे 'ओसन्नकारणंपडुच्च भयसन्नोवउत्ता' इति, तत्रोत्सन्नशब्देन वाबाहुल्यमुच्यते कारणशब्देन च बाह्यं कारणं, ततोऽयमर्थः-बाह्यकारणमाश्रित्य नैरयिका बाहुल्येन भयसंज्ञोपयुक्ताः, तथाहि-सन्ति तेषांसर्वतः प्रभूतानिपरमाधार्मिकायः-कवल्लीशक्तिकुन्तादीनि भयोत्पादकादीनि, संतइभावं पडुच्च' इतीहानन्तरोऽनुभवभावः सन्ततिभाव उच्यते, ततआन्तरमनुभवभावमपेक्ष्य नैरयिका आहारसंज्ञोपयुक्ता अपि यावत्परिग्रहसंज्ञोपयुक्ता अपि। अल्पबहुत्वचिन्तायां सर्वस्तोका मैथुनसंज्ञोपयुक्ताः, नैरयिका हि चक्षुर्निमीलनमात्रमपि न सुखिनः केवलमनवरतमतिप्रबलदुःखाग्निना संतप्यमानसरीरः, उक्त्ण्च्॥1॥ "अच्छिनिमीलणमेत्तं नस्थि सुहं दुक्खमेव पडिबद्धं । नरए नेरइयाणं अहोनिसंपच्चमाणाणं ॥ " __ ततो मैथुनैच्छा नैतेषां भवतीति, यदि परं कवचित्कदाचित्केषांचित् भवति साऽपि च स्तोककाला इतिपृच्छासमये स्तोका मैथुनसंज्ञोपयुक्ताः, तेभ्यः सङ्घयेयगुणाआहारसंज्ञोपयुक्ताः, दुःखितानामपि प्रभूतानां प्रभूतकालं चाहारेच्छाया भावतः पृच्छासमये अतिप्रभूतानामाहारसंज्ञोपयुक्तानां संभवात्, तेभ्यः सङ्खयेयगुणाःपरिग्रहसंज्ञोपयुक्ताः, आहारेच्छा हि देहार्थमेव भवति परिग्रहेच्छा तु देहे प्रहरणादिषु च, प्रभूततरकालावस्थायिनी च परिग्रहेच्छा, ततः पृच्छासमयेऽतिप्रभूततराः परिग्रहसंज्ञोपयुक्ता अवाप्यन्ते इति भवन्ति पूर्वभ्यः सङ्खयेयगुणाः, तेभ्यो भयसंज्ञोपयुक्ताः सङ्ख्येयगुणाः, नरकेषुहिनैरयिकाणां सर्वतो भयमामरणान्तभाविततः पृच्छासमयेऽतिप्रभूततमा भयसंज्ञोपयुक्ताः प्राप्यन्ते इति स्न्ग्ख्येय्गुन्नाः॥ तिर्यक्पञ्चेन्द्रियाअपिबाह्यं कारणंप्रतीत्य बाहुल्येनाहारसंज्ञोपयुक्ता भवन्तिन शेषसंज्ञोपयुक्ताः, तता प्रत्यक्षत एवोपलब्धः, आन्तरमनुभवभावमाशरित्याहारसंज्ञोपयुक्ता अपि यावत्परिग्रहसंज्ञोपयुक्ता अपि, अल्पबहुत्वचिन्तायां सर्वस्तोकाः परिग्रहसंज्ञोपयुक्ताः, परिग्रहसंज्ञायाः स्तोककालत्वेन पृच्छासमयेतेषां स्तोकानामेवावाप्यमानत्वात्, तेभ्यो मैथुनसंज्ञौपयुक्ताः सङ्ख्येयगुणाः मैथुनसंज्ञोपयोगस्य प्रभूततरकालत्वात्, तेभ्योऽपि भयसंज्ञोपयुक्ताः Page #238 -------------------------------------------------------------------------- ________________ पदं-8, उद्देशकः-, द्वारं 235 सङ्खयेयगुणाः, सजातीयात्परजातीयाच्च तेषां भयसंभवतो भयोपयोगस्य च प्रभूततमकालत्वात् पृच्छासमये भयसंज्ञोपयुक्तानामतिप्रभूततराणामवाप्यमानत्वात्, तेभ्यः सङ्खयेयगुणाः आहारसंज्ञोपयुक्ताः,प्रायः सततं स्र्वेस्सामाहार्(स्ण्ज्ञ्या)स्ण्भ्वात्॥ मनुष्या बाह्यं कारणमधिकृत्य बाहुल्येन मैथुनसंज्ञोपयुक्ताः स्तोका शेषसंज्ञोपयुक्ताः, सन्ततिभावमान्तरानुभवभावरूपंप्रतीत्याहारसंज्ञोपयुक्ता अपि यावत्परिग्रहसंज्ञोपयुक्ता अपि, अल्पबहुत्वचिन्तायां सर्वस्तोका भयसंज्ञोपयुक्ताः, स्तोकानां स्तोककालं च भयसंज्ञासंभवात्, तेभ्य आहारसंज्ञोपयुक्ताः सङ्खयेयगुणाः, आहारसंज्ञोपयोगस्य प्रभूततरकालभावात्, अत एव हेतोः तेभ्यःसङ्खयेयगुणाः परिग्रहंज्ञोपयुक्ताः, तेभ्यो मैथुनसंज्ञोपयुक्ताः सङ्खयेयगुणाः, मैथुनसंज्ञाया अतिप्रभूततरकालं यावद् भावतःपृच्छासमये तेषामतिप्रभूततराणामवाप्यमानत्वात् तथा बाह्य कारणमधिकृत्य बाहुल्येन देवाः परिग्रहसंज्ञोपयुक्ताः, मणिकनकरत्नादीनां परिग्रहसंज्ञोपयोगहेतूनां तेषा सदा सन्निहितत्वात्, संततिभावंयथोक्तरूपंप्रतीत्यपुनराहारसंज्ञोपयुक्ता अपि यावत्परिग्रहसंज्ञोपयुक्ताअपि, अल्पबहुत्वचिन्तायांसर्वस्तोका आहारसंज्ञोपयुक्ताः, आहारेच्छाविरहकालस्यातिप्रभूततयाआहारसंज्ञोपयोगकालस्य चातिस्तोकतया तेषांपृच्छासमये सर्वस्तोकानां तेषामवाप्यमानत्वात्, ततो भयसंज्ञोपयुक्ताः सङ्खयेयगुणाः, भयसंज्ञायाःप्रभूतानां प्रभूतकालं च भावात्, तेभ्योऽपि मैथुनसंज्ञोपयुक्ताः सङ्खयेयगुणाः, तेभ्यःपरिग्रहसंज्ञोपयुक्ताः सङ्ख्येयगुणाः, जीवापेक्षया बहवो वक्तव्यास्ते च तथैव भाविता इति । पदं-8 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे अष्टमपदस्य मलयगिरिआचार्येण विरचिता टीका प्रिस्माप्ता। (पदं-9-योनिः) वृ. तदेवं व्याख्यातमष्टमंपदं, अधुना नवममारभ्यते, तस्य चामभिसंभन्धः-इहानन्तरपदे सत्त्वाना संज्ञापरिणामा उक्ताः, इह तु तेषामेव योनयः प्रतिपाद्यन्ते, तत्र चेदमादिसूत्रम् मू. (356) कतिविहा णं भंते ! जोणी paM0, गोयमा ! तिविहा जोणी pa0, taM0-सीता जोणी उसिणा जोणी सीतोसिणा जोन्नी। पृ. 'कतिविहाणं भंते ! जोणी' इत्यादि, कतिविधा-कतिप्रकाराणमिति पूर्ववत् भदन्त योनिः प्रज्ञप्ता ?, अथयोनिरिति कःशब्दार्थः ?, उच्यते, "यु मिश्रणे" युवन्ति तैजसकार्मणशरीरवन्तःसन्त औदारिकादिशरीरप्रायोग्यपुद्गलस्कन्धसमुदायेन मिश्रीभवन्त्यस्यामिति योनिः-उत्पत्तिस्थानं, औणादिको निप्रत्ययः, भगवानाह गौतम! त्रिविधा योनिः प्रज्ञप्ता, तद्यथा-शीता उष्णा शीतोष्णा, तत्र शीतस्पर्शपरिणामा शीता उष्णस्पर्शपरिणामा उष्णा शीतोष्णरूपोभयस्पर्शपरिणामा शीतोष्णा, मू. (357) नेरइयाणंभंते! किं सिता जोणी उसिणा जोणी सीतोसिणा जोणी? गोयमा! सीतावि जोणी उसिणावि जोणी नो सीतोसिणा जोन्नी। असुरकुमाराणं भंते ! किं सिता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा ! नो Page #239 -------------------------------------------------------------------------- ________________ 236 सीता जोणी नो उसिणा जोणी सीतासिणा जोणी, एवं जाव थणियकुमाराणं । पुढविकाइयाणं भंते! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! सितावी जोणी उसिणावि जोणी सीतोसिणावि जोणी, एवं आउवाउवणस्सैबेइंदियतेइंदियचौरिंदियाणवि पत्तेयं भाणियव्वं । तेउक्काइयाणं नो सीता उसिणा नो उसीसिणा ॥ प्रज्ञापनाउपाङ्गसूत्रं 1-9/-/-/357 पंचिंदियतिरिक्खजोणियाणं भंते! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! सीतावि जोणी उसिणावि जोणी सीतोसिणावि जोणी । / संमुच्छिमपंचिंदियतिरिक्खजोणियाणवि एवं चेव । / गब्भवक्कतियपंचिंदियतिरिक्खजोणियाणं भंते! किं सीता जोणी सीतोसिणा जोणी ?, गोयमा ! नो सीता जोणी नो उसिणा जोणी सीतोसिणा जोणी । / मणुस्साणं भंते! किं सिता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! सीयावि जोणी उणिआवि जोणी सीतोसिणावि जोणी । / संमुच्छिममणुस्साणं भंते! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! तिविहा जोणी । / गब्भवक्कंतियमणुस्साणं भंते ! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! नो सीता0 नो उसिणा0 सीतोसिणा । / वाणमंतरदेवाणं भंते! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! नो सीता नो उसिणा, सीतोसिणा जोणी ॥ जोइसियवेमाणियाणवि एवं चेव । एएसि णं भंते ! सीतजोणियाणं उसिणजोणियाणं सीतोसिणजोणियाणं अजोणियाण य कयरे2 हिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा सीतोसिणजोणिया उसिणजोणिया असंखेज्जगुणा अजोणिया अनंतगुणा सीतजोणिया अनंतगुणा । / वृ. तत्र नैरयिकाणां द्विविधा योनिः - शीता उष्णा च, न तृतीया शीतोष्णा, कस्यां पृथिव्यां का योनिरिति चेत्, उच्यते, रत्नप्रभायां शर्कराप्रभायां वालुकाप्रभायां च यानि नैरयिकाणामुपपातक्षेत्राणि तानि सर्वाण्यपि शीतस्पर्शपरिणामपरिणतानि, उपपातक्षेत्रव्यतिरेकेण चान्यत्सर्वमपि तिसृष्वपि पृथिवीषूष्णस्पर्शपरिणामपरिणतं तेन तत्रत्या नैरयिकाः शीतयोनिका उष्णां वेदनां वेदयन्ते, पङ्कप्रभायां बहून्युपपातक्षेत्राणि शीतस्पर्शपरिणामपरिणतानि स्तोकान्युष्णस्पर्शपरिणामपरिणतानि येषु च प्रस्तटेषु येषुच नरकावासेषु शीतस्पर्शपरिणामान्युपपातक्षेत्राणि तेषु तद्व्यतिरेकेणान्यत्सर्वमुष्णस्पर्शपरिणामं येषु च प्रस्तटेषु येषु च नरकावासेषु उष्णस्पर्शपरिणामानि उपपातक्षेत्राणि तेषु तद्व्यतिरेकेणान्यत्सर्वं शीतस्पर्शपरिणामं तेन तत्रत्या बहवो नैरयिकाः शीतयोनिका उष्ण वेदनां वेदयन्ते स्तोका उष्णयोनिकाः शीतवेदनामिति । धूमप्रभायां बहून्युपपातक्षेत्राणि उष्णस्पर्शपरिणामपरिणतानि स्तोकान शीतस्पर्शपरिणामानि येषु च प्रस्तटेषु येषु च नरकावासेषु चोष्णस्पर्शपरिणामपरिणतानि उपपातक्षेत्राणि तेषु तद्व्यतिरेकेणान्यत्सर्वं शीतपरिणामं, येषु च शीतस्पर्शपरिणामान्युपपातक्षेत्राणि तेष्वन्यदुष्णस्पर्शपरिणामं, तेन तत्रत्या बहवो नारका उष्णयोनिकाः शीतवेदनां वेदयन्ते स्तोकाः शीतयोनिका उष्णवेदानामिति । तमःप्रभायां तमस्तमः प्रभायां चोपपातक्षेत्राणि सर्वाण्यप्युष्णस्पर्शपरिणामपरिणतानि, तद्व्यतिरेकेण चान्यत्सर्वं तत्र शीतस्पर्शपरिणामं तेन तत्रत्या नारका उष्णयोनिकाः शीतवेदनां वेदयितार इति । भवनवासिनां गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियगर्भव्युत्क्रान्तिकमनुष्याणां व्यन्तरज्योति Page #240 -------------------------------------------------------------------------- ________________ पदं - 9, उद्देशक:-, द्वारं कवैमानिकानां चोपपातक्षेत्राणि शीतोष्णरूपोभयस्पर्शपरिणतानि तेन तेषां योनिरुभयस्वभावा न शीता नाप्युष्णा 237 एकेन्द्रियाणामप्कायिकवर्जानां द्वित्रिचतुरिन्द्रियसंमूर्च्छिमतिर्यक्पञ्चेन्द्रियसंमूर्च्छिममनुष्याणां चोपपातस्थानानि शीतस्पर्शान्युष्णस्पर्शान्युभयस्पर्शान्यपि भवन्तीति तेषां त्रिविधा योनिः । तेजःकायिका उष्णोयोनिकाः (तथा अप्कायिकाः शीतयोनिकाः) तथा प्रत्यक्षत उपलब्धेः अल्पबहुत्वचिन्तायां सर्वस्तोकाः शीतोष्णयोनयः- शीतोष्णरूपोभययोनिकाः, भवनवासिगर्भजतिर्यक्पञ्चेन्द्रियगर्भजमनुष्यव्यन्तरज्योतिषवैमानिकानामेवोभययोनिकत्वात्, तेभ्योऽसङ्घयेयगुणा उष्णयोनिकाः, सर्वेषां सूक्ष्मबादरभेदभिन्नानां तेजः कायिकानां प्रभूततराणां नैरयिकाणां कतिपयानां पृथिव्यब्वायुप्रत्येकवनस्पतीनां चोष्णयोनिकत्वात्, अयोनिका अनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्यः शीतयोनिका अनन्तगुणाः, अनन्तकायिकानां सर्वेषामपि शीतयोनिकत्वात्, तेषां च सिद्धेभ्योऽपि अनन्तगुणत्वात् । भूयः प्रकारान्तरेण योनीः प्रतिपिपादयिषुराह मू. (358) कतिविहा णं भंते! जोणी paM0 ?, गोयमा ! तिविहा जोणी pa0, taM0 - सचित्ता अचित्ता मीसिया । नेरइयाणं भंते! किं सचित्ता जोणी अचित्ता जोणी मीसिया जोणी ?, गोयमा ! नो सचित्ता जोणी अचित्ता जोणी नो मीसिया जोणी । असुरकुमाराणं भंते! किं सचित्ता जोणी अचित्ता जोणी मीसिया जोणी ?, गोयमा ! नो सचित्ता जोणी अचित्ता जोणी नो मीसिया जोणी, एवं जाव थणियकुमाराणं । पुढवीकाइ आणं भंते! किं सचित्ता जोणी अचित्ता जोणी मीसिया जोणी ?, सचित्ता जोणी अचित्ता जोणी मीसियावि जोणी, एवं जाव चौरिदियाणं । / गोयमा ! संमुच्छिमपंचेदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य एवं चेव । गब्भवक्कंतियपंचिंदियतिरिक्खजोणियाणं गब्भवक्कंतियमणुस्साण य नो सचित्ता नो अचित्ता मीसिया जोणी वाणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं । एतेसि णं भंते! जीवाणं सचित्तजोणीणं अचित्तजोणीणं मीसजोणीणं अजोणीण य कयरे 2 हिंतो a0 ba0 tu0 vi0 ?, गोयमा सव्वत्थोवा जीवा मीसजोणिया अचित्तजोणिया असंखेज्जगुणा, अजोणिया अनंतगुणा, सचित्तजोणिया अनंतगुणा । वृ. 'कतिविहा णं भंते! जोणी पन्नत्ता' इत्यादि, सचित्ता जीवप्रदेशसंबद्धा, अचित्ता सर्वथा जीवविप्रमुक्ता, मिश्रा जीवविप्रमुक्ताविप्रमुक्तस्वरूपा । तत्र नैरयिकाणां यदुपपातक्षेत्रं तन्न केनचिज्जीवेन परिगृहीतमिति तेषामचित्ता योनिः, यद्यपि सूक्ष्मैकेन्द्रियाः सकललोकव्यापिनस्तथाऽपि न तत्प्रदेशैरुपपातस्थानपुद्गला अन्योऽन्यानुगमसंबद्धा इत्यचित्तैव तेषां योनिः । एवमसुरकुमारादीनां भवनपतीनां व्यन्तरज्योतिष्कवैमानिकानां चाचित्ता योनिर्भावनीय पृथिवीकायिकादीनां संमूर्च्छिममनुष्यपर्यन्तानामुपपातक्षेत्रं जीवैः " परिगृहीतमपरिगृहीतमुभयस्वभावं च संभवतीति त्रिविधाऽपि योनिः, गर्भव्युत्क्रान्तितिर्यक्पञ्चेन्द्रियाणां गर्भव्युत्क्रान्तिक Page #241 -------------------------------------------------------------------------- ________________ 238 प्रज्ञापनाउपाङ्गसूत्र-1-9/-/-/358 मनुष्याणां (च)यत्रोत्पत्तिस्तत्राचित्ता अपि शुक्रशोणितादिपुद्गलाः सन्तीति मिश्रा तेषां योनिः । अल्पबहुत्वचिन्तायां सर्वस्तोकां जीवा मिश्रयोनिकाः, गर्भव्युत्क्रान्तितिर्यक्पञ्चेन्द्रियमनुष्याणामेव मिश्रयोनिकत्वात्, तेभ्योऽचित्तयोनिका असङ्खयेयगुणाः, नैरयिकदेवानांकतिपयानां च प्रत्येकं पृथिव्यप्तेजोवायुप्रत्येकवनस्पतिद्वित्रिचतुरिन्द्रियसंमूर्छिमतिर्यक्पञ्चेन्द्रियसंमूर्छिममनुष्याणामचित्तयोनिकत्वात्, तेभ्योऽप्ययोनिका अनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्यः सचित्तयोनिकाअनन्तगुणाः, निगोदजीवानांसचित्तयोनिकत्वात्तेषांचसिद्धेभ्योऽप्यनन्तगुणत्वात् भूयोऽपि प्रकारान्तरेण योनीः प्रतिपादयितुकाम आह मू. (359) कैविहाणं भंते ! जोणी paM0, ?, गोयमा! तिविहा जोणी paM0, taM0-संवुडा जोणी वियडा जोणी संवुडवियडा जोन्नी। नेरइयाणंभंते! किं संवुडाजोणीवियडाजोणी संवुडवियडाजोणी?, गोयमा! संवुडजोणी, नो वियडजोणी नो संवुडवियडजोणी, एवं जाव वणस्सैकाइयाणं । बेइंदियाणं पुच्छा, गोयमा नो संवुडजोणी वियडजोणी नो संवुडवियडजोणी । एवं जाव चुरिदियान्न्ण्। संमुच्छिमपंचिंदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य एवं चेव । गब्भवक्कंतियपंचिंदियतिरिक्खजोणिय0 गब्भवक्कंतियमणुस्साणयनो संवुडाजोणी नो वियडाजोणी संवुडवियड जोन्नी। वाणमंतरजोइसियवेमाणियाणंजहानेरइयाणं । एतेसिणं भंते! जीवाणं संवुडजोणियाणं वियडजोणियाणं संवुडवियडजोणियाणं अजोणियाण य कयरे 2 हिंतो a0 ba0 tu0 vi0?, गोयमा ! सव्वत्थोवा जीवा संवुडवियडजोणिया वियडजोणिया असंखिजगुणा अजोणिया अनंतगुणा संवुडजोणिया अनंतगुणा ॥ वृ. 'कैविहाणंभंते! जोणी पन्नत्ता' इत्यादि, तत्रनारकाणां संवृता योनिः, नरकनिष्कुटानां नारकोत्पत्तिस्थानानां संवृतगवाक्षकल्पत्वात्, तत्रचजाताः सन्तोनैरयिकाःप्रवर्द्धमानमूतेयस्तेभ्यः पतन्ति, शीतेभ्य उष्णेषूष्णेभ्यःशीतेष्विति, भवनपतिव्यन्तरज्योतिष्कवैमानिकानामपि संवृता योनिः, तेषां देवशयनीये देवदूष्यान्तरिते उत्पादात् "देवसयणिज्जंसिदेवदूसंतरिए अंगुलासंकेजइभागमेत्ताए सरीरोगाहणाए उववज्जइ" इति वचनात्, एकेन्द्रिया अपि संवृतयोनिकाः, तेषामपि योनेः स्पष्टमनुपलक्ष्यमानत्वात्, द्वीन्द्रियादीना चतुरिन्द्रियपर्यन्तानां संमूर्छिमतिर्यक्पञ्चेन्द्रियसंमूर्छिममनुष्याणांचविवृता योनिः, तेषामुत्पत्तिस्थानस्य जलाशयादेः स्पष्टमुपलभ्यमानत्वात्, गर्भव्युत्क्रन्तिकतिर्यक्पञ्चेन्द्रियगर्भव्युत्क्रान्तिकमनुष्याणां च संवृतविवृता योनिः, गर्भस्य संवृतविवृतरूपत्वात्, गर्भो ह्यन्तः स्वरूपतो नोपलभ्यते बहिस्तूरदवृध्द्यादिनोपलक्ष्यते इति। ____ अल्पबहुत्वचिन्तायां सर्वस्तोकाः संवृतविवृतयोनिकाः, गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियमनुष्याणमेव संवृतविवृतयोनिकत्वात्, तेभ्यो विवृतयोनिका असंख्येयगुणाः, द्वीन्द्रियादीनां चतुरिन्द्रियपर्यवसानानां संमूर्छिमतिर्यक्पञ्चेन्द्रियसंमूर्छिममनुष्याणां च विवृतयोनिकत्वात्, तेभ्योऽयोनिका अनन्तगुणाः सिद्धानमनन्तत्वात्, तेभ्यः संवृतयोनिका अनन्तगुणाः, वनस्पतीनां . संवृतयोनिकत्वात, तेषां च सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥ ___ सम्प्रति मनुष्ययोनिविशेषप्रतिपादनार्थमाह Page #242 -------------------------------------------------------------------------- ________________ पदं-9, उद्देशकः-, द्वार 239 म. (360) कैविहाणंभंते! जोणी paM0?, गोयमा! तिविहाजोणी paM0 20-कुम्मुण्णया संखावत्ता वंसीपत्ता, कुम्मुण्णा णं जोणीए उत्तमपुरिसा गब्भे वक्कमति taM0-अरहंता चक्कवट्टी बलदेवा वासु देवा । संखावत्ता णं जोणी इत्थीरयणस्स, संखावत्ताए जोणीए बहवे जीवा य पोग्गला य वक्कमंति विउक्कमति चयंति उवचयंति, नो चेव णं निष्फजंति । वंसीपत्ता णं जोणी पिहुजणस्स, वसीपत्ताए णं जोणीए पिहुजणे गब्भे व्क्क्म्ण्ति। वृ. 'कैविहाणंभंते! जोणी पन्नत्ता' इत्यादि, कूर्मपृष्ठभिवोन्नता कूर्मोन्नता, शङ्खस्येवावर्तो यस्याः सा शङ्खावर्ता, संयुक्तवंशीपत्रद्वयाकारत्वाद् वंशीपत्रा, शेषं सुगम, नवरं शङ्खावर्तायां योनौ बहवोजीवाजीवसंबद्धापुद्गलाश्चा वक्रमन्ते-आगमच्छन्ति व्युत्क्रामन्ति-गर्भतयोत्पद्यन्ते, तथा चीयन्ते-सामान्यतश्चयमागच्छन्ति, उपचीयन्ते-विशेषत उपचयमायान्ति, परंन निप्पद्यन्ते, अतिप्रबलकामाग्निपरितापतो ध्वंसगमनादिति वृद्धप्रवादः । / पदं - 9 - समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे नवमपदस्य मलयगिरिआचार्येण विरचिताटीका प्रिस्माप्ता। (पदं-10-"घरम") वृतदेवं व्याख्यातंनवमंपदं, इदानींदशममारभ्यते, तस्य चायमभिसंबन्धः-इहानन्तरपदे सत्त्वानांयोनयः प्रतिपादिताः, अस्मिंश्च यदुपपातक्षेत्रं रत्नप्रभादितस्य चरमाचरमविभागप्रदर्शनं क्रियते, तत्र चेदमादिसूत्रम्- - मू. (361) कतिणंभंते ! पुढवीओ paM0?, गोयमा! अट्ठपुढवीओ paM0, taM0-रयणप्पभा सक्करप्पभा वालुयप्पभा पंकप्पभा धूमप्पभा तमप्पभा तमतमप्पभाईसीपब्भारा । / इमा णं भंते ! रयणप्पभा पुढवी किं चरमा अचरमा चरमाइं अचरमाइं चरमंतपदेसा अचरमंतपदेसा?, गोयमा ! इमा णं रयणप्पभा पुढवी नो चरमा नो अचरमा नो चरमातिं नो अचरमातिं नो चरमंतपदेसा नो अचरमंतपदेसा नियमा चरमं चरमाणि य चरमंतपदेसा य अचरमंतपदेसा य, एवं जाव अधेसत्तमा पुढवी, सोहम्माती जाव अनुत्तरविमाणाणं, एवं चेव ईसीपब्भारावि, एवं चेव लोगेवि, एवं चेव अलोगेवि । वृ. 'कतिणंभंते ! पुढवीओ पन्नत्ताओ' इत्यादि सुगम, नवरमीषत्प्राग्भारका पञ्चचत्वारिंशद्योजनलक्षायामविष्कम्भप्रमाणा शुद्धस्फटिकसंकाशा siddhshilaa॥ ___ 'इमाणं भंते ! रयणप्पभा पुढवी किं चरमा अचरमे' त्यादि पृच्छा, अथ केयं चरमाचरमपरिभाषा?, उच्यते, चरमं नाम पर्यन्तवर्ति, तच्चरमत्वमापेक्षिकं, अन्यापेक्षया तस्य भावात्, यथा पूर्वशरीरापेक्षया चरमशरीरमिति, अचरमं अप्रान्तं मध्यवर्तीतियावत्, तदपि चापेक्षिकं, तस्य चरमापेक्षयाभावात्, तथा तथाविधान्यशरीरापेक्षयामध्यशरीरमचरमशरीरं, तदेवचरमाऽचरमेत्येकवचनान्तः प्रश्नः कृतः, सम्प्रति बहुवचनान्तमाह 'चरमाइं अचरमाई' इति, एतानि चत्वारि प्रश्नसूत्राणि तथाविधैकत्वपरिणामविशिष्टद्रव्यविषयाणि कृतानि, सम्प्रति प्रदेशानधिकृत्य प्रश्नसूत्रद्वयमाह-'चरमंतपएसा य Page #243 -------------------------------------------------------------------------- ________________ 240 प्रज्ञापनाउपाङ्गसूत्र-1-10/-/-/361 अचरमंतपएसा य' इति, चरमाण्येवान्तवर्तित्वात् अन्ताश्चरमान्तास्त प्रदेशाश्चचरमान्तप्रदेशाः, अचरममेव कस्याप्यपेक्षयाऽनन्तवर्तित्वादन्तः अचरमान्तस्तप्रदेशा अचरमान्तप्रदेशाः । तदेवं षट्सु प्रश्नेषु कृतेषु भगवानाह-गौतम ! सा रत्नप्रभा पृथिवी न चरमा, चरमत्वं ह्यापेक्षिकमित्युक्तं, न चात्रान्यदपेक्षणीयमस्ति, केवलाया एव तदन्यनिरपेक्षायाः पृष्टत्वात्, नाप्यचरमा, तत एव हेतोः, तथाहि - अचरमत्वमपि आपेक्षिकं, न चात्रान्यदपेक्षणीयमस्तीति, किमुक्तं भवति?-इयं रत्नप्रभा पृथिवी न पश्चिमा नापि मध्यमा, तदन्यस्यापेक्षणीयस्याविवक्षणादिति, अत एवनचरमाणि, चरमत्वव्यपदेशस्यैवासंभवतस्तद्विषयबहुवचनासंभवात्, तथाहि यदा तस्याश्चरमत्वव्यपदेश एवोक्तयुक्तेर्नोपपद्यते तदा कथं तद्विषयं बहुवचनमुपषतुमर्हतीति ?, एवमचरमाण्यपि प्रतिषेधनीयानि, प्रागुक्तयुक्तेरचरमत्वव्यपदेशस्यासंभवात्, तथा न च चरमान्तप्रदेशा नाप्यचरमान्तप्रदेशाः, उक्तयुक्त्या चरमत्वस्वाचरमत्वस्य चासंभवतस्तत्प्रदेशकल्पनाया अप्यसंभवात्, यच्चेवंतर्हि किस्वरूपा सा? इत्यत आह 'niyamAd'niyamenAcaramaMcaramANica, किमुक्तंभवति?-यदीयमखण्डरूपाविवक्षितत्वात् पृच्छयते तदा यथोक्तभङ्गानामेकेनापि भङ्गेन व्यपदेशो न भवति, यदा त्वसङ्खयेय प्रदेशावगाढेत्यनेकावयविभागात्मिका विवक्ष्यते तदा यथोक्तनिर्वचनविषया भवति, तथाहि-रत्नप्रभा पृथिवी तावदनेन प्रकारेण व्य्व्स्थिता,| एवमवस्थिताया अस्या यानि प्रान्तेष्ववस्थितानि खण्डानि प्रत्येकं तथाविधविशिष्टैकत्वपरिणामपरिणतानितानिचरमाणि, यत्पुनर्मध्ये महद्रत्नप्रभायाःखण्डंतत्तथाविधैकत्वपरिणामत्वादेकत्वेन विवक्षितमित्यचरमं, उभयसमुदायरूपा चेयं, अन्यथा तदभावप्रसङ्गात्, तदेवमवयवावयविरूपतया चिन्तायामचरमं चरमाणि चेत्यखण्डैकनिर्वचनविषया प्रतिपादिता, यदा पुनः प्रदेशचिन्ता क्रियते तदैवं निर्वचनम्-चरमान्तप्रदेशाश्च अचरमान्तप्रदेशाच, तथाहि ये बाह्यखण्डेषु गताः प्रदेशास्ते चरमान्तप्रदेशाः, ये पुनर्मध्यैकखण्डगताः प्रदेशास्ते अचरमान्तप्रदेशाः,अन्येतुव्याचक्षते-चरमाणिनामतथाविधप्रविष्टेतरप्रान्तकप्रादेशिकश्रेणिपटलरूपाणि, मध्यभागोऽचरमैति, तदपि समीचीनं, दोषाभावात, चरमान्तप्रदेशा यथोक्तरूपप्रान्तकप्रादेशिकश्रेणिपटलगताःप्रदेशाः,अचरमान्तप्रदेशामध्यभागगताःप्रदेशाः,अनेन निर्वचनसूत्रेण एकान्तदुर्नयनिरोधप्रधानेन अवयवावयविरूपंरत्नप्रभादिकं वस्तु तयोश्चावयवावयविनोर्भेदाभेद इत्यावेदितं, यथा चावयवावयविरूपतायां न परोक्तदूषणावकाशस्तथा धर्मसंग्रहणिटीकायां बाह्यवस्तुप्रतिष्ठाऽवसरे प्रतिपादितमिति ततोऽवधाए~ / "एवं जाव अहेसत्तमाए puDhavI'tyAdi, यथारलप्रभा पृथिवीप्रश्ननिर्वचनाभ्यामुक्ताएवं शर्कराद्याअपिपृथिव्यः सौधर्मादीनिच विमानानि अनुत्तरविमानपर्यवसानानि ईषयाग्भारा लोकश्च वक्तव्यः । सूत्रपाठोऽपि सुगमत्वात्स्वयं परिभावनीयः, स चैवम्-'सक्करप्पभा णं भंते ! पुढवी किं चरमा अचरमा चरमाणि अचरमाणि' इत्यादि। __एवं अलोगेवि' इति, एवम्-उक्तेन प्रकारेणालोकोऽपि वक्तव्यः, सचैवम्-"अलोए णं भंते ! किं चरमे अचरमे' इत्यादि प्रश्नसूत्रं तथैव निर्वचनसूत्रं 'गोयमा ! अचरमेचरमाणिय चरमंतपदेसायाचरमंतपदेसाय' तत्र चरमाणियानिखण्डानिलोकनिष्कुटेषुप्रविष्टानि शेषमन्य Page #244 -------------------------------------------------------------------------- ________________ पदं-10, उद्देशकः-, द्वारं 241 त्सर्वमचरमं, चरमखण्डगताः प्रदेशाःचरमान्तप्रदेशाःअचरमखण्डगताः प्रदेशाअचरमान्तप्रदेशाः सम्प्रत्येतेषु रत्नप्रभादिषु प्रत्येकं चरमाचरमादिगतमल्पबहुत्वमभिधित्सुरिदमाह मू. (362) इमीसेणंभंते! रयणप्पभाए पुढवीए अचरमस्स यचरमाण य चरमंतपएसाण य अचरमंतपएसाण य दवट्ठयाए पएसट्टयाए दव्वट्ठपएसट्टयाए कयरे 2 हिंतो a0 ba0 tu0 vi0?, गोयमा ! सव्वत्थोवा इमीसे रयणप्पभाए पुढवीए दव्वट्टयाए एगे अचरमे चरमाइं असंखिजगुणाइं, अचरमंचरमाणिय दोवि विसेसाहिआ, पएसट्टयाएसव्वत्थोवाइमीसेरयणप्पभाए पुढवीए चरमंतपदेसा, अचरमंतपदेसा असंखेनगुणा, चरमंतपदेसा य अचरमंतपदेसा य दोवि विसेसाहिआ, दवठ्ठपएसट्टयाएसव्वत्थोवा इमीसे रयणप्पभाए पुढवीए दवट्ठयाए एगे अचरिमे, चरिमाइं असंखेजगुणाई, अचरिमं चरिमाणि य दोवि विसेसाहिआ, चरमंतपएसा असंखेजगुणा, अचरमंतपएसा असंखिजगुणा, चरमंतपएसायाचरमंतपएसायदोवि विसेसाहिआ, एवं जाव अहेसत्तमाए सोहम्मस्स जाव लोगस्स एवं चेव्। वृ. 'इमीसे णं भंते ! रयणप्पभाए पुढवीए अचरमस्स य चरमाणय' इत्यादि प्रश्नसूत्रं सुगम, निर्वचनसूत्रे सर्वस्तोकंद्रव्यार्थतया अस्यारत्नप्रभायाः पृथिव्याअचरमखण्डं, कस्मात्? इति चेत्, अतआह-एकं, "निमित्तकारणहेतुषुसर्वासां विभक्तीनांप्रायो दर्शनम्" इतिन्यायदत्र हेतौ प्रथमा, ततोऽयमर्थः-यस्मात्तथाविधैकस्कन्धपरिणामपरिणतत्वादेकं ततःस्तोकं, तस्माद् यानि चरमाणि खण्डानि तान्यसंख्येयगुणानि, तेषामसङ्ग्यातत्वात्, अथाचरमं चरमाणि च समुदितानि चरमाणां तुल्यानि विशेषाधिकानि वा ? इति शङ्कायामाह-अचरमं चरमाणि च समुदितानि विशेषाधिकानि, तथाहि-यदचरमं द्रव्यं तत् चरमद्रव्येषु प्रक्षिप्तं, ततश्चरमेभ्य एकेनाधिकत्वात् विशेषाधिकसमुदायो भ्व्ति। प्रदेशार्थत्वचिन्तायांसर्वस्तोकाश्चरमान्तप्रदेशाः, यतश्चरमखण्डानि मध्यखण्डापेक्षयाऽतिसूक्ष्मणि, ततस्तेषामसङ्ख्येयुणानामपि ये प्रदेशास्ते मध्यखण्डगतप्रदेशापेक्षया सर्वस्तोकाः, तेभ्योऽचरमप्रदेशाअसङ्खयेयगुणाः, अचरमखण्डस्यैकस्यापिचरमखण्डसमुदायापेक्षया क्षेत्रतोइसङ्खयेयगुणत्वात्, चरमान्तप्रदेशा अचरमान्तप्रदेशाश्च द्वयेऽपि समुदिता अचरमान्तप्रदेशेभ्यो विशेषाधिकाः कथमिति चेत्, उच्यते, इह चरमान्तप्रदेशा अचरमान्तप्रदेशापेक्षया असङ्ख्येयभागप्रमाणाः, ततोऽचरमान्तप्रदेशेषुचरमान्तप्रदेशपेक्षेऽपितेऽचरमान्तप्रदेशेभ्यो विशेषाधिका एव भवन्ति, द्रव्यार्थप्रदेशार्थचिन्तायां 'अचरमं चरमाणि य दो विसासहियाइं चरमन्तपएसा असंखेजगुणा' इति अचरमचरमसमुदायच्चरमान्तप्रदेशा असङ्ख्येयगुणाः, कथं ?, उच्यते, इह यदचरमखण्डंतदसङ्खयेयप्रदेशावगाढमपि द्रव्यार्थतयाएकं, चरमेषुपुनः खण्डेषुप्रत्येकमसळयेयाः प्रदेशाः, ततोभवन्तिचरमाचरमद्रव्यसमुदायादसङ्खयेयगुणाश्चरमान्तप्रदेशाः, तेभ्योऽप्यचरमान्तप्रदेशा असङ्खयेयगुणाः, तेभ्योऽपिचरमाचरमप्रदेशाःसमुदिता इति पूर्ववत् । मू. (363) अलोगस्स णं भंते ! अचरमस्स य चरमाण य चरमंतपदेसाण य अचरमंतपदेसाण य दवट्टयाए पएसट्टयाए दव्वट्ठपएसट्टयाए कयरे 2 हिंतो a0 ba0 tu0 vi0?, गोयमा! सव्वत्थोवे अलोगस्स दव्वट्ठयाए एगे अचरमेचरमाइंअसंखिजगुणाइंअचरमंचरमाणि । 10 16 Page #245 -------------------------------------------------------------------------- ________________ 242 प्रज्ञापनाउपाङ्गसूत्रं - 1-10/-/-/363 यदोवि वसेसाहियाई, पएसट्टयाए सव्वत्थोवा अलोगस्स चरमंतपदेसा अचरमंतपएसा अनंतगुणा चरमंतपदेसाय अचरमंतपदेसा य दोवि विसेसाहिया, दव्वट्ठएसट्टयाए सव्वत्थोवे अलोगस्स एगे अचरमे चरमाई असंखेज्जगुणाई अचरमं च चरमाणि य दोवि विसेसाहियाई, चरमंतपएसा असंखेज्जगुणा, अचरमंतपएसा अनंतगुणा, चरमंतपएसा य अचरमंतपएसा य दोवि विसेसाहिया लोगालोगस्स णं भंते ! अचरमस्स य चरमाण य चरमंतपएसाण य अचरमंतपएसाण य दव्वट्टयाए पएसट्टयाए दव्वट्ठपएसट्टयाए कयरे 2 हिंतो a0 ba0 tu0 vi0 ?, गोयमा ! सव्वत्थोवे लोगालोगस्स दव्वट्टयाए एगमेगे अचरम, लोगस्स चरमाइं असंखेज्जगुणाई, अलोगस्स चरमाइं विसेसाहियाई, लोगस्स (य) अलोगस्स य अचरमं य चरमाणि य दोवि विसेसाहियाई, पएसट्टयाते सव्वत्थोवा लोगस्स चरमंतपदेसा, अलोगस्स चरमन्तपदेसा विसेसाहिआ, लोगस्स अचरमंतपएसा असंखेज्जगुणा, अलोगस्स अचरमंतपएसा अणंतगुणा, लोगस्स य अलोगस्स य चरमंतपदेसा च अचरमंतपदेसा य दोवि विसेसाहिया । दव्वट्ठपएसट्टयाए सव्वत्थोवे लोगालोगस्स दव्वट्टयाए एगमेगे अचरमे, लोगस्स चरमाई असंखेजगुणाइं, अलोगस्स चरमाइं विसेसाहियाई, लोगस्स य अलोगस्स य अचरमं चरमाणि य दोवि विसेसाहियाई, लोगस्स चरमन्तपदेसा असंखेज्जगुणा, अलोगस्स य चरमंतपएसा विसेसाहिया, लोगस्स अचरमंतपएसा असंखेज्जगुणा, अलोगस्स अचरमंतपएसा अनंतगुणा, लोगस्स य अलोगस्स य चरमंतपएसा य अचरमन्तपएसा य दोवि विसेसाहिया, सव्वदव्वा विसेसाहिया, सव्वपएसा अनंतगुणा, सव्वपज्जवा अनंतगुणा । वृ. अलोकसूत्रे प्रदेशार्थतायां सर्वस्तोका अलोकस्य चरमान्तप्रदेशा, लोकनिष्कुटेष्वेवान्तस्तेषां भावात्, तेभ्योऽचरमान्तप्रदेशा अन्तगुणाः, अलोकस्यानन्तत्वात्, चरमान्तप्रदेशा अचरमान्तप्रदेशाश्च समुदिता विशेषाधिकाः, चरमान्तप्रदेशा ह्यचरमान्तप्रदेशापेक्षया अनन्तभागकल्पाः, ततस्तेषामचरमान्तप्रदेशराशौ प्रक्षेपेऽपि ते अचरमान्तप्रदेशेभ्यो विशेषाधिका एव भवन्ति । सम्प्रति लोकालोकसमुदायविषयं प्रश्नसूत्रमाह 'लोगालोगस्स णं भंते ! अचरमस्स य चरमाण य' इत्यादि प्रश्नसूत्रं सुगमं, निवर्चन - माह - 'गोयमे' त्यादि, लोकस्य अलोकस्य च यदेकैकं चरमखण्डं तत्सोकं, एकत्वात्, तेभ्यो लोकस्य चरमखण्डद्रव्याण्यसङ्घत्येयगुणानि तेषामसङ्ख्यातत्वात्, तेभ्योऽप्यलोकस्य चरमखण्डानि विशेषाधिकानि कथम् ? इह यद्यपि लोकस्य चरमखण्डानि तत्त्तोऽसङ्घयेयानि तथापि प्रागुपदर्शितपृथिवीन्यासपरिकल्पनया तान्यष्टौ परिकल्प्यन्ते, तद्यथा - एकैकं चतसृषु दिक्षु एकैकं च विदिश्विति, अलोकचरमखण्डानि तन्त्र्यासपरिकल्पनया परिगण्यमानानि द्वादश, तद्यथाएकैकं चतसृषु दिक्षु द्वे द्वे विदिश्विति, द्वादश चाष्टभ्यो न द्विगुणानि न त्रिगुणानि च, किन्तु विशेषाधिकानि, तेभ्योऽलोकस्य चरमखण्डेभ्यो लोकालोकस्य चरमाचरमखण्डानि समुदितानि विशेषाधिकानि, तथाहि --- लोकस्य चरमखण्डानि प्रागुक्तपरिकल्पनया अष्टौ एकमचरमखण्डमित्युभयमीलने नव, अलोकस्यापि चरमाचरमखण्डानि समुदितानि त्रयोदश, उभयेषामेकत्र मीलनेन द्वाविंशतिः, सा च द्वादशभ्यो न द्विगुणा नापि त्रिगुणा किन्तु विशेषाधिकेति लोकस्य चरमखण्डेभ्यो लोकालोकचरमाचरमखण्डानि समुदितानि विशेषाधिकानि । Page #246 -------------------------------------------------------------------------- ________________ पदं - 10, उद्देशक:-, द्वारं 243 प्रदेशार्थताचिन्तायां सर्वस्तोका लोकस्य चरमान्तप्रदेशाः, अष्टखण्डसत्कानामेव प्रदेशानां भावात्, तेभ्योऽलोकस्य चरमान्तप्रदेशा विशेषाधिकाः, तेभ्योऽपि लोकस्य अचरमान्तप्रदेशा असङ्खयेयगुणाः, क्षेत्रस्यातिप्रभूततया तत्प्रदेशानामप्यतिप्रभूतत्वात्, तेभ्योऽप्यलोकस्याचरमान्तप्रदेशा अनन्तगुणाः, क्षेत्रस्यानन्तगुणत्वात्, तेभ्योऽपि लोकस्य चरमान्तप्रदेशा अचरमान्तप्रदेशा अलोकस्यापि चरमान्तप्रदेशा अचरमान्तप्रदेशा; समुदिता विशेषाधिकाः, कथमिति चेत्, उच्यते, इहालोकस्याचरमान्तप्रदेशराशौ लोकस्य चरमाचरमान्तप्रदेशा अलोकस्य चरमान्तप्रदेशाश्च प्रक्षिप्यन्ते, तेच सर्वसङ्ख्ययाऽप्यसङ्घयेय (S संख्यया) श्चानन्तराश्यपेक्षयाऽतिस्तोका इति प्रक्षेपेऽपि तेऽलोकस्याचरमान्तप्रदेशेभ्यो विशेषाधिका एव । एतदनुसारेण द्रव्यार्थ प्रदेशार्थचिन्तासूत्रमपि स्वयं परिभावनीयं, नवरं लोकालोकचरमाचरमखण्डेभ्यो लोकस्य चरमान्तप्रदेशा असङ्घयेयगुणा इति, लोकस्य किल चरमाणि खण्डान्यष्टौ, एककैकस्मिंश्च खण्डदेशे खण्डप्रदेशा असङ्घयेय लोकालोकचरमाचरमखण्डानि च समुदितानि द्वाविंशतिः, ततो घटन्ते लोकालोकचरमाचरमखण्डेभ्यो लोकस्य चरमान्तप्रदेशा असङ्घयेयगुणाः, शेषपदभावना प्राग्वत्, 'सव्वदव्वा विसेसाहिया' इति लोकालोकचरमाचरमान्तप्रदेशेभ्यः सर्वद्रव्याणि विशेषाधिकानि, अनन्तानन्तसङ्ख्यानां जीवानां तथा परमाण्वादीनामनन्तपरमाण्वात्मकस्कन्धपर्यन्तानां प्रत्येकानामनन्तसङ्ख्यायनां पृथक् पृथक् द्रव्यत्वात्, तेभ्योऽपि सर्वप्रदेशा अनन्तगुणाः, तेभ्योऽपि सर्वपर्याया अनन्तगुणाः, प्रतिप्रदेशं स्वपरभेदभिन्नामनां पर्यायाणामानन्त्यात्, / तदेवं रत्नप्रभादिकं चरमाचरमभेदतश्चिन्तितं, इदानीं परमाण्वादिकं चिन्तयन्नाह मू. (364) परमाणुपोग्गले णं भंते! किं चरिमे 1 अचरिमे 2 अवत्तव्वए 3 चरमाई 4 अचरमाई 5 अवत्तव्वाइयं 6 उदाहु चरिमे य अचरिमे य 7 उदाहु चरमे य अचरमाई 8 उदाहु चरमाइं अचरमे य 9 उदाहु चरमाइं च अचरमाइं च 10 पढमा चउभंगी उदाहु चरिमे य अवत्तव्वए य 11 उदाहु चरमे य अवत्तव्वयाइं च 12 उदाहु चरमाइं च अवत्तव्वए य 13 उदाहु चरमाइं च अवत्तव्वयाइं च 14 बीया चउभंगी उदाहु अचरिमे य अवत्तव्वए य 15 उदाहु अचरमे य अवत्तव्वयाइं च 16 उदाहु अचरमाइं च अवत्तव्वए य 17 / उदाहु अचरमाइं च अवत्तव्वयाइं च 18 तैया चउभंगी उदाहु चरमे य अचरमे य अवत्तव्वए य 19 उदाहु चरमे य अचरमे य अवत्तव्वयाइं च 20 उदाहु चरमे च अचरमाई च अवत्तव्वए य 21 उदाहु चरमे य अचरमाइं च अवत्तव्वयाइं च 22 उदाहु चरमाइं च अचरमे य अवत्तव्वए य 23 उदाहु चरमाइं च अचरमे य अवत्तव्वयाइं (च) 24 उदाहु चरमाई च अचरमाइं च अवत्तव्व य 25 उदाहु चरमाई च अचरमाइं च अवत्तव्वयाइं च 26, एते छव्वीसं भंगा, गोयमा ! परमाणुपोग्गले नो चरमे नो अचरमे नियमा अवत्तव्वए, सेसा भंगा पडिसेहेयव्वा ॥ वृ. 'परमाणुपोग्गले णं भंते!' इत्यादि, अत्र प्रश्नसूत्रे षडएविंशतिर्भङ्गाः, यतस्त्रीणि पदानि चरमाचरमावक्तव्यलक्षणानि, तेषां चैकैकसंयोगे प्रत्येकमेकवचनास्त्रयो भङ्गाः, तद्यथाचरमोऽचरमोऽवक्तल्यकः त्रयो बहुवचनेन, तद्यथा - चरमाणि 12 अचरमाणि 2 अवक्तव्यानि 3, सर्वसङ्ख्यया षट्, द्विकसंयोगास्त्रयः, तद्यथा-चरमाचरमपदयोरेकः चरमावक्तव्यपदयोर्द्वितीयः अचरमावक्तव्यकपदयोस्तृतीयः, एकैकस्मिन् चत्वारो भङ्गाः, तत्र प्रथमे द्विकसंयोगे एवंचरमश्चाच Page #247 -------------------------------------------------------------------------- ________________ प्रज्ञापनाउपाङ्गसूत्रं - 1-10/-/-/364 रमश्च, चरमश्चाचरमाश्च, चरमाश्चाचरमश्च, चरमाश्चचरमाश्च । एवमेव चतुर्भङ्गी चरमावक्तव्य पदयोः, एवमेवाचरमावक्तव्यपदयोः सर्वसङ्ख्यया द्विकसंयोगे द्वादश भङ्गाः त्रिकसंयोगे एकवचनबहुवतचनाभ्यामष्टौ - / सर्वसंकलनया षड्विंशतिः । अत्र निर्वचनमाह - 'परमाणुपोग्गले नो चरमे' इत्यादि, परमाणुपुद्गलश्चरमो न भवति, चरमत्वं ह्यन्यापेक्षं, न चान्यदपेक्षणीयमस्ति तस्य, अविवक्षणात्, न च सांशः परमाणुर्येनांशापेक्षया चरमत्वं प्रकल्प्येत, निरवयवत्वात् (तस्य), तस्मान्न चरमो, नाप्यचरमः, निरवयवतया मध्यत्वायोगात्, किन्त्ववक्तव्यः, चरमाचरमव्यपदेशकारण [तः] शून्यतया चरमशब्देनाचरमशब्देन वा व्यपदेष्टुमशक्यत्वात्, वक्तुं शक्यं हि वक्तव्यं, यत्तु चरमशब्देन अचरमशब्देन वा स्वस्वनिमित्तशून्यतया वक्तुमशक्यं तदवक्तव्यमिति । 244 शेषास्तु भङ्गाः प्रतिषेध्याः, परमाणौ तेषामसंभवात्, वक्ष्यति च - "परमाणुंमि य तइओ" अस्यायमर्थः - परमाणौ - परमाणुचिन्तायां तृतीयो भङ्गः परिग्राह्यः, शेषास्तु निरवयवत्वेन प्रतिषेध्याः मू. (365) दुपएसिए णं भंते! खंधे पुच्छा, गोयमा ! दुपएसिए खंधे सिय चरमे नो अचरमे सिय अवत्तव्वए, सेसा भंगा पडिसेहेयव्वा ॥ तिपएसिए णं भंते! खंधे पुच्छा, गोयमा ! तिपएसिए खंधे सिय चरमे, नो अचरमे, सिय अवत्तव्वए, नो चरमाई, नो अचरमाई, नो अवत्तव्वयाइं, नो चरमे य अचरमे य, नो चरमे य अचरमाइं, सिय चरमाइं च अचरमे य, नो चरमाइंच अचरमाइं च, सिय चरमे य अवत्तव्वए य, सेसा भंगा पडिसेहेयव्वा । चौपएसिए णं भंते! खंधे पुच्छा, गोयमा ! चौपएसिए णं खंधे सिय चरमे 1 नो अचरमे 2 सिय अवत्तव्वए 3 नो चरमाइं 4 नो अचरमाइं 5 नो अवत्तव्वयाइं 6 नो चरमे य अचरमे य 7 नो चरमे य अचरमाइं च 8 सिय चरमाइं अचरिमे य 9 सिय चरमाइं च अचरमाइं च 10 सिय चरमे य अवत्तव्वए य 11 सिय चरमे य अवत्तव्वयाइं च 12 नो चरमाइं च अवत्तव्वए य 13 नो चरमाइं च अवत्तव्वयाइं च 14 नो अचरमे य अवत्तव्वए य 15 नो अचरमे य अवत्तव्वयाइं च 16 नो अचरमाई च अवत्तव्वए अ 17 नो अचरिमाइं च अवत्तव्वयाइं च 18 नो चरमे य अचरिमेय अवत्तव्वए य 19 नो चरिमे य अचरिमे य अवत्तव्वयाइं च 20 नो चरमे य अचरमाइं च अवत्तव्वए य 21 नो चरमे य अचरमाइं च अवत्तव्वयाइं च 22 सिय चरमाइं च अचरिमे च अवत्तव्वए य 23 / सेसा भंगा पडिसेहेयव्वा । / पंचपएसिए णं भंते! खंधे पुच्छा, गोयमा ! पंचपएसिए खंधे सिय चरमे 1 नो अचरमे 2 सिय अवत्तव्वए 3 नो चरमाई 4 नो अचरमाई 5 नो अवत्तव्वयाई 6 सिय चरमे य अचरमे ya7 नो चरमे य अचरमाइं च 8 सिय चरमाइं च अचरमे य 9 सिय चरमाइं च अचरमाइं च 10 सिय चरमेय अवत्तव्वए य 11 सिय चरमे य अवत्तव्वयाइं च 12 सिय चरमाइं च अवत्तव्वए य 13 नो चरमाई च अवत्तव्वयाइं च 14 नो अचरमे य अवत्तव्वए य 15 नो अचरमे य अवत्तव्वयाई च 16 नो अचरमाइं च अवत्तव्वए य 17 नो अचरमाइं च अवत्तव्वयाइं च 18 नो चरमे य अचरमे य अवत्तव्वए य 19 नो चरमे य अचरमे य अवत्तव्वयाइं च 20 नो चरमे य अचरमाइं च अवत्तव्वए य 21 नो चरमे य अचरमाइं च अवत्तव्वयाइं च 22 सिय चरमाइं च अचरमे य अवत्तव्वए य 23 सिय चरमाइं च अचरमे य अवत्तव्वयाइं च 24 सिय चरमाइं च अचरमाई च अवत्तव्वए य 25 नो चरमाइं च अचरमाइं च अवत्तव्वायैं च 26 / Page #248 -------------------------------------------------------------------------- ________________ 245 पदं-10, उद्देशकः-, द्वारं छप्पएसिएणंभंते ! पुच्छा, गोयमा! छप्पएसिएणंखंधेसियचरमे 1 नो अचरमे 2 सिय अवत्तव्वए 3 नो चरमाइं4 नो अचरमाइं5 नो अवत्तव्वयाइं 6 सिय चरमे य अचरमे ya7सिय चरमेय अचरमाइंच 8 सिय चरमाइंच अचरमे ya9सियचरमाइंच अचरमाइंच 10 सिय चरमे यावत्तव्वए a11 सिय चरमे यावत्तव्वयाइंच 12 सिय चरमाइंच अवत्तव्बए a13 सिय चरमाइंच अवत्तव्वयाइंच 14 नो अचरमे य अवत्तव्वए य 15 नो अचरमे य अवत्तव्वयाइंच 16 नो अचरमाइं च अवत्तव्वए य 17 नो अचरमाइं च अवत्तव्वयाइं च 18 सिय चरमे य अचरमे य अवत्तव्वए य 19 नो चरमे य अचरमे य अवत्तव्बयाइंच 20 नो चरमे य अचरमाइं च अवत्तव्वए य 21 नो चरमे य अचरमाइं च अवत्तव्वयाइं च 22 सिय चरमाइंच अचरमे य अवत्तव्वए य 23 सिय चरमाइंच अचरमेय अवत्तव्वयाइंच 24 सिय चरमाइंच अचरमाइंच अवत्तव्वए य 25 सिय चरमाइंच अचरमाइंच अवत्तव्वायाइंच 26 / सत्तपएसिए णं भंते ! खंधे पुच्छा, गोयमा ! सत्तपएसिए णं खंधे सिय चरिमे 1 नो अचरिमे 2 सिय अवत्तव्वए 3 नो चरिमाइं4 नो अचरिमाइं 5 नो अवत्तव्वयाइं 6 सिय चरमेय अचरमे य 7 सिय चरमे य अचरमाइं च 8 सिय चरमाइं च अचरमे य 9 सिय चरमाइं च अचरमाइं च 10 सिय चरमे य अवत्तव्बए य 11 सिय चरमे य अवत्तव्वयाइं च 12 सिय चरमाइंच अवत्तव्वए य 13 सिय चरमाइंच अवत्तव्बयाइंच 14 नो अचरमे य अवत्तव्वए य 15 नो अचरमे य अवत्तब्वयाइं च 16 नो अचरमाइंच अवत्तव्वए य 17 नो अचरमाइंच अवत्तव्वयाइंच 18 सियचरमेय अचरमेय अवत्तव्वएय 19 सिय चरमेयाचरमेय अवत्तव्वयाई च 20सिय चरमे य अचरिमाइंच अवत्तव्वए a21 नो चरिमेय अचरिमाइंच अवत्तव्वयाइंच 22 सिय चरमाइंच अचरमेय अवत्तव्वए य 23 सिय चरमाइंच अचरमे य अवत्तव्वयाइं 24 सिय चरमाइंच अचरमाइंच अवत्तव्वए य 25 सिय चरमाइंच अचरमाइं च अवत्त 26 / अट्ठपएसिएणं भंते! खंधे पुच्छा, गोयमा! अट्ठपएसिएखंधे सिय चरमे 1 नो अचरमे 2 सिय अवत्तव्वए 3 नो चरमाइं 4 नो अचरमाइं 5 नो अवत्तव्वयाइं 6 सिय चरिमेय अचरिमे य 7सिय चरिमे याचरिमाइंच 8सिय चरिमाइंच अचरिमेय 9 सिय चरमाइंच अचरमाइंच 10 सिय चरमे य अवत्तव्वए य 11 सिय चरम य अवत्तव्वयाइंच 12 सिय चरिमाइंच अवत्तव्वए य 13 सिय चरिमाइंच अवतव्वयाइं च 14 नो अचरिमे य अवत्तव्वए य 15 नो अचरिमे य अवत्तव्वयाइंच 16 नो अचरिमाइंच अवत्तव्वए य 17 नो अचरिमाइंच अवत्तव्वयाइंच 18 सिय चरिमे य अचरिमेय अवत्तव्वए य 19 सिय चरिमे य अचरिमेय अवत्तव्वयाइंच 20सिय चरिमेय अचरिमाइंच अवत्तव्वए a21 सिय चरिमेय अचरिमाइंचावत्तव्वयाइं च 22 सिय चरिमाइंच अचरिमे य अवत्तव्वए a23 सियचरिमाइंच अचरिमे यावत्तव्वयाइंच 24 सिय चरिमाइंच अचरिमाइंच अवत्तव्वए य 25 सिय चरिमाइंच अचरिमाइंच अवत्तव्वयाइंच 26 संखेज्जपेएसिए असंखेजपएसिए अनंतपएसिए खंधे0, जहेव अट्ठपएसिए तहेव पत्तेयं भाणियव्वं । वृ. 'दुपएसिएणंभंते!' इत्यादि प्रश्नसूत्रप्राग्वत्, निर्वचनमाह-'सियचरमे नो अचरमे सिय अवत्तव्वए' इत्यादि, द्विप्रदेशिकःस्कन्धः स्यात्-कदाचित् चरमः, कथमिति चेत्, उच्यते, Page #249 -------------------------------------------------------------------------- ________________ 246 प्रज्ञापनाउपाङ्गसूत्र-1-50/-1-1365 इह यदा द्विप्रदेशिकः स्कन्धोद्वयोराकाशप्रदेशयोरवगाढो भवति समश्रेण्या व्यवस्थितया,-तदा एकोऽपि परमाणुपरपरमाण्वपेक्षया चरमः, अवरोऽप्यपरपरमाण्वपेक्षया चरम इति चरमः, अचरमस्तुनमभवति, सर्वद्रव्याणमामपि केवलाचरमत्वस्यायोगात्, यदा तु स एव द्विप्रदेशिकः स्कन्धः एकस्मिन्नाकाशप्रदेशे अवगाहते तदा स तथाविधैकत्वपरिणामपरिणततया परमाणुवत् चरमाचरमव्यपदेशकारणशून्यत्वान्नचरमशब्देन व्यपदेष्टुशक्यते नाप्यचरमशब्देनेतिअवक्तव्यः, शेषास्तु भङ्गाः प्रतिषेध्याः, तथा च वक्ष्यति "पढमो तइओ य होइ दुपएसे" अस्यायमर्थःद्विप्रदेशिके स्कन्धे प्रथमोभङ्गः-चरमैति, तृतीयः-अवक्तव्य इति भवतिशेषास्तुप्रतिषेध्याः, असंभवात्, सचासंभवःसुप्रतीत एव्। 'तिपएसिए णं भंते ! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनं 'गोयमा ! सिय चरमे' इत्यादि, इहयदा त्रिप्रदेशिकः स्कन्धो द्वयोराकाशप्रदेशशयोः समश्रेण्या व्यवस्थितयोरेवमवगाढो भवति, तदाऽसौचरमः, सा चरमत्वभावना द्विप्रदेशिकस्कन्धवद् भावनीया, अचरमप्रतिषेधः प्राग्वत्, 'स्यादवक्तव्य' इति यदा स एव त्रिप्रदेशिकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽवगाहते तदा परमाणुवत् चरमाचरमव्यपदेशकारणशून्यतया चरमाचरमशब्दाभ्यां व्यपदेष्टुमशक्यत्वात् अवक्तव्यःचतुर्थादयोऽष्टमपर्यन्ताःप्रतिषेध्यः,असंभवात्, असभवस्तुसुप्रतीतत्वात्स्यवमुपयुज्य वक्तव्य;, नवमस्तु ग्राह्यः, तथा चाह-'सिय चरमाइंच अचरमे य' प्राकृते द्वित्वेऽपि बहुवचनं, ततोऽयमर्थः-स्यात्-कदाचिदयं भङ्गः-चरमौ अचरमश्च, तत्र यदा स त्रिप्रदेशिकः स्कन्धः त्रिष्वाकाशप्रदेषेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहते, तदाऽऽदिमान्तिमौ द्वौ परमाणूपर्यन्तवर्तित्वाच्चरमौ मध्यमस्तुमध्यवर्तित्वादचरम इति, दशमस्तु प्रतिषेध्यः, स्कन्धस्य त्रिप्रदेशिकतया चरमाचरमशब्दयोर्बहुवचननिमित्तासंभवात्, एकादशस्तु ग्राह्यः, तथा चाह-'सिय चरमेय अवत्तव्वए य' स्यात्-कदाचिदयं भङ्गश्चरमश्चावक्तव्यश्च, तत्र यदा स त्रिप्रदेशिकः समश्रेण्या विश्रेण्या चैवमगाहते स्थापना-तदा द्वौ परमाणू समश्रेण्या व्यवस्थिताविति द्विप्रदेशावगाढद्विप्रदेशस्कन्धवच्चरमव्यपदेशकारणभावतश्चरमः, एकश्च परमाणुर्विश्रेणिस्थश्चरमाचरमशब्दाभ्या व्यपदेष्टुमशक्य इत्यवक्तव्यः, शेषास्तु भङ्गाः सर्वेऽपि प्रतिषेध्याः, वक्ष्यति च "पढमो तइओ नवमो इक्कारसमो य तिपएसे" अस्यायमर्थः-त्रिप्रदेशे स्कन्धेप्रथमो भङ्गश्चरम इति, तृतीयोऽवक्तव्य इति, नवमश्चरमौचाचरमश्च, एकादशश्चरमश्चावक्तव्यश्चेतिचि भवति, शेषा भङ्गा न घटन्ते । / 'चौपएसिए णं भंते ! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनमाह-गोयमा ! सिय चरमे' इत्यादि, अत्र प्रथमतृतीयनवमदशमैकादशद्वादशत्रयोविंशतितमरूपाः सप्त भङ्गा ग्राह्याः, शेषाःप्रतिषेध्याः, तत्र प्रथमभङ्गोऽयम्-'स्याच्चरम' इति, इह यदा चतुष्प्रदेशकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेवमगाहते, तदा चरमः, साच चरमत्वाभावना समश्रेण्या व्यवस्थितद्विप्रदेशावगाढद्विप्रदेशस्कन्धवद्भावनीया, तृतीयोभङ्गः स्यादवक्तव्यैति, सचैवं-यदा स एव चतुष्प्रदेशकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽवगाहते , तदा परमाणुवदवक्तव्यः, नवमः 'स्याच्चरमौ चाचरभश्च' स चैवं-यदा स चतुष्प्रदेशात्मकः स्कन्धः त्रिष्वाकाशप्रदेशेष्वेवमवगाहते, तदाआद्यन्तप्रदेशावगाढौ चरमौमध्यप्रदेशावगाढस्त्वचरमः, दशमः स्याच्चरमौ Page #250 -------------------------------------------------------------------------- ________________ 247 पदं-10, उद्देशकः-, द्वारंचाचरमौच, तत्रयदा चतुष्प्रदेशात्मकः स्कन्धः समश्रेण्या व्यवस्थितेषु चतुष्वाकाशप्रदेशेषुएवमगाहते, तदाऽऽद्यन्तद्विप्रदेशावगाढौ द्वौ परमाणू चरमौ द्वयोस्तु मध्यमयोराकाशप्रदेशयोरगाढौ द्वौ परमाणू अचरमाविति, एकादशः स्याच्चरमश्चावक्तव्यश्च, स चैवं-, यदा स चतुष्प्रदेशकः स्कन्धः त्रिष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते स्थापना-, तदा समश्रेणियव्यवस्थितद्विप्रदेशावगाढाम्रयः परमाणवोद्विप्रदेशवगाढद्विप्रदेशस्कन्धवत् चरमः एकश्च विश्रेणिस्थः परमाणुरिवचरमाचरमशब्दाभ्यांव्यपदेष्टुमशक्यत्वातवक्तव्यैति, द्वादश; स्याच्चरमश्चावक्तव्यौ च, स चैवं-, यदा स चतुष्प्रदेशात्मकः स्कन्धश्चतुष्वाकाशप्रदेशेषु एवमवगाहते-द्वौ परमाणू द्वयोः समश्रेण्या व्यवस्थितयोराकाशप्रदेशयोः द्वौ परमाणू द्वयोर्विश्रेण्या व्यवस्थितयोः, तदा द्वौ परमाणू समश्रेण्या व्यवस्थितौ द्विप्रदेशावगाढद्विप्रदेशस्कन्धवत् चरमः द्वौ च परमाणू विश्रेणिव्यवस्थितौ केवलपरमाणुवच्चरमाचरमशब्दाभ्यांव्यपदेष्टुमशक्यावित्यवक्तव्यौ, त्रयोविंशतितमः स्याच्चरमौ चाचरमश्चावक्तव्यश्च, कथमिति चेद्, / उच्यते, इह यदा स चतुष्प्रदेशकः स्कन्धः चतुष्वाकाशप्रदेशेष्वेवमवगाहते-त्रयःपरमाणवस्त्रिषुसमश्रेण्या व्यवस्थितेष्वाकाशप्रदेशेषुएको विश्रेणिस्थे प्रदेशे, तदा त्रिषु परमाणुषु समश्रेणिव्यवस्थितेषु मध्ये आद्यन्तौ परमाणू पर्यन्तवर्तित्वाच्चरमौ मध्यमस्त्वचरमः विश्रेणिस्थस्त्व-वक्तव्य इति, वक्ष्यति c॥1॥ "पढमो तइओ नवमो दसमो इक्कारसो य बार्स्मो। भङ्गा चउप्पएसे तेवीसैमो य बोद्ध्व्वो॥" गतार्था । 'पंचपएसिए णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनमाह-'गोयमा ! सिय चरमे' इत्यादि, इह प्रथमतृतीयसप्तमनवमदशमैकादशद्वादशत्रयोदशत्रयोविंशतितमचतुर्विंशतितमपञ्चविंशतितमरूपा एकादश भङ्गा ग्राह्याः, शेषाः प्रतिषेध्याः, वक्ष्यति c॥1॥ "पढमो तइओ सत्तम न्व्द्सिक्कार्बार्तेस्मो। तेवीसचउव्वीसा पणवीसैमो य प्ण्च्मे॥" / तत्रायंप्रथमो भङ्गः-स्याञ्चरमैति, इह यदापञ्चप्रदेशात्मकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेवमगाहते, त्रयः परमाणव एकस्मिन्नाकाशप्रदेशे द्वौ द्वितीये, - तदा द्विप्रदेशावगाद्विप्रदेशस्कन्धवच्चरमः, तृतीयोऽवक्तव्यः, सचैवं-यदा सपञ्चमप्रदेशात्मकःस्कन्धः एकस्मिन् आकाशप्रदेशेअवगाहते,-तदासपरमाणुवदवक्तव्यः, सप्तमः स्याच्चरमश्चाचरमश्च, स चैवम्- यदा स पञ्चप्रदेशकः स्कन्धः पञ्चस्वाकाशप्रदेशेष्वेवमवगाहते, स्थापना-, तदा ये चरमाश्चत्वारः परमाणवस्तेषामेकसंबन्धिपरिणामपरिणतत्वादेकवर्णत्वादेकगन्धत्वादेकरसत्वादेकस्पर्शत्वाचैकत्वव्यपदेशे चरमैति व्यापदेशः, मध्यस्तु परमाणुर्मध्यवर्तित्वाद् चरमैति, नवमः चरमौ चाचरमश्च, तत्र यदा स पञ्चपदेशकः स्कन्धस्त्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्तितेष्वेवमवगाहते द्वौ-परमाणू अद्ये आकाशप्रदेशे द्वावन्ते एके मध्ये, तदाऽऽद्यप्रदेशावगाढौ द्वौ चरमो द्वावन्त्यप्रदेशावगाढो चरम इति चरमौ मध्यस्तु मध्यवर्त्तित्वादचरमः, दशमः चरमौ चाचरमौच, तत्र यदा सपञ्चप्रदेशात्कमः स्कन्धश्चतुष्वाकाशप्रदेशेषु समश्रेणय्या व्यवस्थितेष्वेवमवगाहते-त्रयः परमाणवस्त्रिष्वाकाशप्रदेशेषुएकस्मिन्द्वाविति,-तदाआद्यप्रदेशवर्ती परमाणुश्वरमः द्वौ चान्त्यप्रदेशस्तिनौ चरम इति चरमौ द्वौ चमध्यवर्तित्वादचरमौ, एकादशः चरमश्चाव Page #251 -------------------------------------------------------------------------- ________________ 248 प्रज्ञापनाउपाङ्गसूत्रं-1-10/-/-/365 क्तव्यः, कथमिति चेत् ?, उच्यते, यदा स पञ्चप्रदेशात्मकस्रष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्य चैवमगाहते-द्वौ द्वौपरमाणूद्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोः एकोविश्रेणिस्थः, तदा चत्वारः परमाणवो द्विप्रदेशावगाहित्वात् द्विप्रदेशावगाढद्विप्रदेशस्कन्धवच्चरम एकश्च विश्रेणिस्थः परमाणुरवक्तव्यः, द्वादशः चरमश्चावक्तव्यौ च, तत्र यदास पञ्चप्रदेशात्मकः स्कन्धश्चतुष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्याचैवमवगाहते-द्वौपरमाणूद्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेको विश्रेणिस्थे द्वौ चान्यस्मिन् विश्रेणिस्थे, तदा द्वौ परमाणूसमश्रेणिव्यवस्तितद्विप्रदेशावगाढौ द्विप्रदेशावगाद्विप्रदेशस्कन्धवच्चरमः एकौ द्वौ च विश्रेणिस्थपृथगेकैकाकाशप्रदेशावगाढौ चावक्तव्यौ, त्रयोदशः चरमौ चावक्तव्यश्च, तत्र यदा सपञ्चप्रदेशावगाढः पञ्चस्वाकाशप्रदेशेष्वेवमवगाहते-द्वौ परमाणू उपरि द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरवगाढौ द्वौ च द्वयोस्तथैवाधः एकः पर्यन्ते मध्यसमे, तदा द्वावुपरितनौ द्विप्रदेशावगाढव्यणुकस्कन्धवच्चरमः द्वौचाधस्तनौचरम इतिचरमौ एकश्च केवलः परमाणुरिवावक्तव्य इति, त्रयोविंशतितमः चरमौ चाचरमश्चावक्तव्यश्च, सचैवं-यदा पञ्चप्रदेशकः स्कन्धश्चतुष्वाकाशप्रदेशेषुसमश्रेण्या विश्रेण्या चैवमवगाहतेत्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वद्ये एकः परमाणुः मध्ये द्वौ अन्ते एकः चतुर्थेऽपि विश्रेणिस्थ एकः, तदा त्रिष्वाकाशप्रदेशेषु मध्ये आद्यन्तप्रदेशावगाढौ चरमौ मध्यप्रदेशवर्ती तु यणुको मध्यवर्तित्वादचरमो विश्रेणिस्थश्चावक्तव्य इति, चतुर्विंशतितमः चरमौ चाचरमश्चावक्तव्यौच, कथमिति चेत्, उच्यते,सएव यदापञ्चप्रदेशकः स्कन्धः पञ्चस्वाकाशप्रदेशेषुसमश्रेण्या विश्रेण्या चैवमगाहते-त्रयः परमाणवस्त्रिष्वाकाशप्रदेशेषु समश्रेणिव्यवस्थितेषु द्वयोराकाशप्रदेशयो; परमाण्वोर्विश्रेणिस्थयोः, तदा त्रिष्वाकाशप्रदेशेषु मध्ये द्वावाद्यन्तप्रदेशवर्तिनौ चरमौ मध्यश्चाचरमो द्वौ च विश्रेणिस्थाववक्तव्यौ, पञ्चविंशतितमः चरमौ चाचरमौ चावक्तव्यश्च, स चै-यदा पञ्चप्रदेशकः स्कन्धः पञ्चस्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहतेचत्वारश्चतुष्वाकाशप्रदेशषुसमश्रेणिव्यवस्तितेषुएको विश्रेणिस्थः,-तदा चतुष्वा-काशप्रदेशेषु मध्ये द्वावाद्यन्तप्रदेशवर्तिनो चरमौ द्वौ च मध्यवर्तिनावचरमौ एको विश्रेणिस्थो'- वक्तव्यः । 'छप्पएसिएणंभंते!' इत्यादि प्रश्नसूत्रं प्राग्वत, निर्वचनं 'गोयमा! सियचरमे' इत्यादि, इह द्वितीयचतुष्पञ्चमषष्ठपञ्चदशषोडशसप्तदशाष्टादशविंशतितमैकविंशतितमद्विंशतितमरूपा एकादश भङ्गाः प्रतिषेध्याः, वक्ष्यति c॥1॥ "बिचउत्थपञ्चछठे पन्नरसोलं सत्तरद्वारं । वीसेक्कवीस बावीसगंच वज्जेज्ज छटुंमि ॥ " शेषास्त्वेकादयः परिग्राह्याः, घटमानत्वात्, तत्र यथा यादयोन घटन्ते एकादयस्तु घटन्ते तथा भाव्यन्ते-इह यदा षट्प्रदेशकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेवमवगाहते-एकस्मिन्नाकाशप्रदेशे त्रयः परमाणवोऽपरिस्मिन्नपि त्रय इति,- तदा द्विप्रदेशावगाढद्विप्रदेशस्कन्धवच्चरमः, अचरमलक्षणस्तु द्वितीयो भङ्गो न घटते, चरमरहितस्य केवलस्याचरमस्यासंभवात्, न खलु प्रान्ताभावे मध्यं भवतीति भावनीयमेतत्, तृतीयोऽवक्तव्यलक्षणः, स चैवं यदा स षट्प्रदेशात्मकः स्कन्धः एकस्मिन्नाकाशप्रदशेऽवगाहते, - तदा परमाणुवच्चरमा Page #252 -------------------------------------------------------------------------- ________________ पदं-10, उद्देशकः-, द्वारं 249 चरमशब्देन व्यपदेशष्टुमशक्यत्वादवक्तव्यः, चतुर्थश्चरमाणीति पञ्चमोऽचरमाणीतिषष्ठोऽवक्तव्यानीति पञ्चदशोऽचरमश्चावक्तव्यश्च षोडशोऽचरमश्चावक्तव्यानि च सप्तदशोऽचरमाणि चावक्तव्यश्च अष्टादशोऽचरमाणि चावक्तव्यानि चेत्येते सप्त भङ्गा ओघत एव न संभवन्ति, तथाप्रकाराणा द्रव्याणामेवासंभवात्, न ह्येवं जगति केवलानि चरमादिनिद्रव्याणि संभवन्ति, असंभवश्वप्रागुक्तभावानानुसारेण सुगमत्वात्स्वयंभावनीयः, सप्तमश्चचरमश्चाचरमश्चेत्येवरूपएव, यदासषट्प्रदेशात्मकः स्कन्धः पञ्चस्वाकाशप्रदेशेष्वेकपरिक्षेपेणव्यवस्थितेष्वेवमवगाहते, द्वौ परमाणू मध्यप्रदेशे एकैकः शेषेषु, तदा तेषां चतुर्णां परमाणूनामेकसंबन्धिपरिणामपरिणतत्वादेकवर्णत्वदेकगन्धत्वादेकरसत्वादेकस्पर्शत्वाच्चैकत्वव्यपदेशः एकत्वव्यपदेशत्वाच्चरम इति व्यपदेशः, यौ तु द्वौ परमाणू मध्ये तावेकत्वपरिणामपरिणतावित्यचरमः, अष्टमश्चरमश्चाचरमौ च, तत्र यदा स एव षट्प्रदेशात्मकः स्कन्धः षट्सु प्रदेशेषु एकपरिक्षेपेणैकाधिकमेवमवगाहते, तदा पर्यन्तवपर्तिनः परिक्षेपेणावस्थिताश्चत्वारः परमाणवः प्रागुक्तयुक्तरेकश्चरमः, द्वौ मध्यवर्तिनावचरमाविति, अन्ये त्वभिदधति-चतुर्णां परमाणूनां क्षेत्रप्रदेशान्तरव्यवहिताधिकत्वपरिणामो न भवति ततभावाच्च नैष भङ्ग उपपद्यते, प्रतिषिद्धश्च सूत्रे, यतो वक्ष्यति-- ___"bicautthapaMcachaTTa"miti प्राकृतशैल्या 'छ?' 'अट्ट' इत्येतयोः पदयोर्निर्देशः, ततोऽयमर्थः-षष्ठमष्टमंच वर्जयित्वेति, अथनामैवंरूपोऽपि भङ्गो भवति तदैवंगम्यते-येएकवेष्टका अव्यवधानेन चत्वारः परमाणवस्ते तथाविधैकत्वपरिणामपरिणतत्वाच्चरमः, तस्मादधिकोऽपि समश्रेण्यैव प्रतिबद्धत्वान्न तदतिरिक्त इति सोऽपि तस्मिन्नेव चरमे गण्यते इत्येकं चरमं, पुनश्च योऽधिकमध्ये व्यवस्थित इति स मध्यवर्तित्वादनेकपरिणामित्वाच्च वस्तुनोऽचरमोऽपि ततो' (तश्चरमा) चरमावित्यपि भवति, अत्रापि न कश्चिद् विरोधः, तत्त्वं पुनः केवलिनो विदन्ति, नवमश्चरमौ चाचरमश्च, यदा स एव षट्प्रदेशकः स्कन्धस्त्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्तितेष्वेवमवगाहते-एकैकस्मिन्नाकाशप्रदेशे द्वौ द्वौ परमाणू इति,-तदाऽऽद्यप्रदेशवर्तिनौ द्वौ परमाणू चरमः द्वान्त्यप्रदेशवर्तिनौ चरम इति चरमौ, द्वौ तु मध्यप्रदेशवर्तिनौ एकोऽचरम इति, दशमश्चरमौ चाचरमौ च, सचैवं-यदा सषट्प्रदेशकः स्कन्धश्चतुष्वाकाशप्रदेशेषुसमश्रेण्या व्यवस्थितेष्वेवमगाहते-द्वावाद्ये प्रदेशे द्वौ द्वितीये एकस्तृतीये एकश्चतुर्थे इति, तदा द्वौ परमाणू प्रथमप्रदेशवर्तिनावेकश्चरमः एकोऽन्त्यप्रदेशवर्ती चरम इति चरमौ द्वौ परमाणूद्वितीयप्रदेशवर्तिनाबेकोऽचरमः एकस्तृतीयप्रदेशवर्ती अचरमैत्यचरमावपि द्वौ, एकादशश्चरमश्चावक्तव्यश्च, सचैवं-यदा स एवषट्प्रदेशात्मकः स्कन्धस्त्रिष्वाकाशप्रदेशेषुसमश्रेण्या विश्रेण्या चैवमवगाहते-द्वावाद्ये प्रदेशे द्वौ समश्रेण्या व्यवस्थिते द्वितीये प्रदेशे द्वौ विश्रेणिस्थे तृतीयेप्रदेशे, तदा द्विप्रदेशावगाढाश्चत्वाराः परमाणवः समश्रेणिव्यवस्थितद्विप्रदेशावगाढव्यणुकस्कन्धवदेकश्चरमः द्वौच विश्रेणिस्थप्रदेशावगाढौ परमाणुवदेकोऽवक्तव्यः, द्वादशश्चरमश्चावक्तव्यौच, तत्र यदा सषट्प्रदेशात्मकः स्कन्धश्चतुष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वौ परमाणू प्रथम् प्रदेशे द्वौ समश्रेणिव्यवस्थिते द्वितीये प्रदेशे एकः ततः परमुपरि तृतीये प्रदेशे एकश्चाधश्चतुर्थे इति, तदा चत्वारः परमाणवो द्विप्रदेशावगाढाः पूर्ववदेकश्चरमः द्वौ च विश्रेणिस्थप्रदेश Page #253 -------------------------------------------------------------------------- ________________ 250 प्रज्ञापनाउपाङ्गसूत्र-1-10/-/-/365 दवयावगाढाववक्तव्याविति, त्रयोदशश्चरमौ चावक्तव्यश्च, यदा स एव षट्प्रदेशकः स्कन्धः पञ्चस्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वौ परमाणू द्वयोराकाशप्रदेशयोः समश्रेणिव्यवस्थितयोः द्वौ तयोरेवाधः समश्रेणिव्यवस्तितयोराकाशप्रदेशयोः श्रेणिद्वयमध्यभागसमश्रेणिस्थेचैकस्मिन्नाकाशप्रदेशे द्वाविति, तदाद्विप्रदेशावगाढव्यणुकस्कन्धवदुपरितनद्विप्रदेशावगाढौ द्वौ परमाणू एकश्चरमो द्वावधस्तनाविति चरमौ, द्वावेकप्रदेशावगाढौ परमाणुवदेको ऽवक्तव्यः, चतुर्दशश्चरमौचावक्तव्यौच, तत्र यदास एवषट्प्रदेशकः स्कन्धःषट्स्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वौ परमाणू द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोः द्वौतयोरेवाधः समश्रेणिव्यवस्तितयोराकाशप्रदेशयोः एकः श्रेणिद्वयमध्यभागमसश्रेणिस्थे प्रदेशे, एक उपरितनयोर्द्वयोर्विश्रोणिस्थे, तदा द्वावुपरितनावेकश्चरमो द्वावधस्तनाविति चरमौ द्वा चावक्तव्याविति, एकोनविंशतितमश्चरमश्चारमश्चावक्तव्यः, स चैवं-यदा स षट्प्रदेशकः स्कन्धः षट्स्वाकाशप्रदेशेषु एकपरिक्षेपेण विश्रेणिस्थकैधिकमवगाहते, , तदाएकवेश्टकाश्चत्वारः परमाणवःप्रागुक्तयुक्तरेकश्चरम एकोऽचरमो मध्यवर्ती एकोऽवक्तव्यः, यश्चविंशतितमश्चरमश्चाचरमश्चावक्तव्यौच, ससप्तमप्रदेशकस्यैवोपपद्यतेनषट्प्रदेशकस्य, योऽप्येकविंशतितमश्चरमश्चाचरमौ चावक्तव्यश्च, सोऽपि सप्तप्रदेशकस्यैव न षट्प्रदेशकस्य, यस्तु द्वाविंशतितमश्चरमश्चाचरमौ चावक्तव्यौच, सोऽष्टप्रदेशकस्यैवेति, त्रयोऽप्येते विंशत्यादयोऽत्र प्रतिषिद्धाः, यश्च त्रयोविंशतितमश्चरमौ चाचरमश्चावक्तव्यः, स एवं-यदास एवषट्प्रदेशकः स्कन्धश्चतुष्वाकाशप्रदेशेष्वेवमवगाहते-द्वौ द्वौ परमाणू द्वयोराकाशप्रदेशयोः एकस्तयोरेव समश्रेणिस्थेतृतीये आकाशप्रदेशे एको विश्रेणिस्थे इति, तदा आद्यप्रदेशावगाढौ द्वौ परमाणूचरमस्तृतीयप्रदेशावगाढश्चरमैति द्वौचरमौ द्वितीयप्रदेशावगाढौ द्वौ परमाणू चरमो विश्रेणिस्थोऽवक्तव्यः, चतुर्विंशतितमः चरमौ चाचरमश्चावक्तव्यौ च, तत्र यदा स एव षट्प्रदेशात्मकः स्कन्धः पञ्चस्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहतेत्रिष्कावाकशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वाद्ये एकः द्वितीये एकः तृतीये द्वौ द्वयोर्विश्रेणिस्थयोरेकैक इति, तदाआद्यन्तप्रदेशावगाढौचरमौमध्यावगाढोऽचरमः विश्रेणिस्थप्रदेशद्वयावगाढौ अवक्तव्यौ, पञ्चविंशतितमः चरमौ चाचरमौ चावक्तव्यश्च, यदा स एव षट्प्रदेशात्मकः स्कन्ध पञ्चसुप्रदेशेषुसमश्रेण्या विश्रेण्या चैवमवगाहते-चतुष्वाकाशप्रदेशेषुसमश्रेणिव्यवस्थितेष्वाद्यप्रदेशत्रये एकैकश्चतुर्थे द्वौ पञ्चमे विश्रेणिस्थेएकः, तदा आद्यन्तप्रदेशवर्तिनो चरमौ मध्यप्रदेशद्वयवर्तिनौ द्वाचरमौ विश्रेणियप्रदेशस्थ एकोऽवक्तव्यः, षड्विशतितम; चरमौ चाचरमौचावक्तव्यौ च, सचैवं-यदा सषट्प्रदेशकः स्कन्धः षट्स्वाकाशप्रदेशेषुसमश्रेण्या विश्रेण्या चैवमवगाहते तदाआद्यन्तप्रदेशावगाढौ द्वौचरमौ द्वौमध्यप्रदेशावगाढावचरमौ द्वौचविश्रेणिस्थप्रदेशद्वयावगाढववक्तव्याविति । सत्तपएसिएणंभंते! खंधे' इत्यादि प्रश्नसूत्रप्राग्वत, nirvacanamAha'goyamA ! सत्तपएसिए णं खंधे सिय चरमे नो अचरमे' इत्यादि, इह द्वितीयचतुर्थपञ्चममष्ठपञ्चदशषोडशसप्तदशाष्टादशद्वाविंशतितमरूपा नव भङ्गाः प्रतिषेध्याः, शेषा उपादेयाः, vkssytic॥1॥ "बिचउत्थपंचछट्टे पन्नरसोलं च सत्तरहारं । वज्जिय बावीसैमं सेसा भंगा उ सत्तमए ॥ " Page #254 -------------------------------------------------------------------------- ________________ पदं--: 1-10, उद्देशक:-, द्वारं 255 तत्र द्व्यादीनामष्टादशपर्यन्तानां प्रतिषेधकारणं प्रागुक्तमनुसर्तव्यं न केवलमत्र किन्तु सर्वष्वप्युत्तरेषु स्कन्धेषु, यस्तु द्वाविंशतितमः सोऽष्टप्रदेशकस्यैव घटते न सप्तप्रदेशकस्येत्युक्तं प्राक्, तत इह प्रतिषेधः, शेषास्तु प्रथमादयः षड्विंशतितमपर्यन्ताः सप्तदश भङ्गाः षट्प्रदेशक्स्न्धस्येव भावनीयाः, केवलं विनेयजनानुग्रहाय स्थापनामात्रेणोपदर्श्यन्ते - प्रथमो भङ्गश्वरमभङ्गः, तृतीयोऽवक्तव्यः, सप्तमश्चरमश्चाचरमश्च अष्टमश्चरमश्चाचरमौ च नवमश्चरमौ चाचरमश्च दशमश्चरमौ चाचरमौ च एकादशश्चरमश्चावक्तव्यश्च द्वादशश्चरमश्चावक्तव्यौ च त्रयोदशश्चरमौ चावक्तव्यश्च चतुर्दशश्चरमौ चावक्तव्यौ च एकोनविंशतितमश्चरमश्चाचरमश्चावक्तव्यश्च विंशतितमश्चरमश्चाचरमश्चावक्तव्यौ च एकविंशतितमश्चरमश्चाचरमौ चावक्तव्यश्च त्रयोविंशतितमश्चरमौ चाचरमश्चावक्तव्यश्च चतुर्विंशतितमश्चरमौ चाचरमश्चावक्तव्यश्च पञ्चविंशतितमश्चरमौ चाचरमौ चावक्तव्यश्च षड्विंशतितमश्चरमी चाचरमौ चावक्तव्यौ च इह यस्मात्सप्ताप्रादेशिकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽयगाहते द्वयोरि त्रिष्वपि यावत्सप्तस्वपि तत एवं भङ्गाः संभवन्ति ॥ 'अट्ठपएसिए णं भंते! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनसूत्रं 'अट्ठपएसिए णं खंधे सिय चरमे' इत्यादि, अत्र द्वितीयचतुर्थपञ्चमषष्ठपञ्चदशषोडशसप्तदशाष्टादशरूपा अष्टौ भङ्गाः प्रतिषेध्याः, शेषा ग्राह्याः, वक्ष्यति च 11911 "बिचउत्थपंचछट्टं पन्नर सोलं च sattara'TThAraM / एए वज्जिय भंगा सेसा सेसेसु खंधेसु ॥ " सुगमा, नवरं 'सेसा सेसेसुखंधेसु' इति शेषाः भङ्गाः शेषेषु सप्तप्रदेशकात् स्कन्धादितरेषुअष्टाप्रदेशादिकेषु सर्वेषु स्कन्धेषु द्रष्टव्याः, अन्ये त्वेवमुत्तरार्द्धं पठन्ति - "एए वज्जिय भंगा तेण परमवट्ठिया सेसा" सुगमं, ते च प्रथमादयो भङ्गाः षड्विंशतिपर्यन्ता अष्टादश भावनातः प्रागवद् भावनीयाः, नवरं 'चरमश्चाचरमौ चावक्तव्यौ च' इत्येवंरूपो द्वाविंशतितमो भङ्गः अथ द्विप्रदेशकादिषु स्कन्धेषु अवक्तव्यौ इत्येवंरूपः षष्ठो भङ्गः कस्मात्प्रतिषिध्यते ?, तस्यापि युक्तितः संभवभावात्, तथाहि--यदैकः परमाणुरेकस्मिन्नाकाशप्रदेशे द्वितीयो विश्रेणिस्थे प्रदेशे, तथा कोष्यवक्तव्यो द्वितीयोऽप्यवक्तव्य इति भवत्यवक्तव्याविति भङ्गः, प्रदेशकचिन्तायामेकस्मिन्नेकः परमाणुः अपरस्मिन् द्वौ चतुष्प्रदेशकचिन्तायां प्रत्येकं द्वौ द्वौ परमाणू इत्यादि, सत्यमेतत्, केवलमेवंरूपं जगति द्रव्यमेव नास्ति, कथमेतदवसितम् ? इति चेत्, उच्यते, अत एव प्रतिषेधवचनात्, यदि हि तथारूपं द्रव्यं संभवेद्नाचार्यः प्रतिषेधं कुर्यादिति, यदिवा संभवेऽपि जातिपरनिर्देशात् तृतीयभङ्गक एवान्तर्भावो वेदितव्यः यथा चाष्टप्रदेशके स्कन्धे भङ्गाः प्रतिषेध्या विधेयाश्चोक्तास्तथा संख्यातप्रदेशके असंङ्ख्यातप्रदेशके च प्रत्येकं वक्तव्याः, तथा चाह- 'संखेज्जपसिए असंखेज्जपएसिए' इत्यादि, पाठसिद्धं, नवरमियं सर्वत्र भावना - यस्मादेकादिष्वप्याकाशप्रदेशेष्वष्टप्रदेशकादीनां स्कन्धानामवगाहो भवति तथा (तो) घटन्ते यथोक्ताः सर्वेऽपि भङ्गाः, नन्वसंख्यातप्रदेशात्मकस्यानन्तप्रदेशात्मकस्य च स्कन्धस्य कथमेकस्मिन्नाकाशप्रदेशेऽवगाहः ?, उच्यते, [तथा] तथामाहात्म्यात्, न चैतदनुपपन्, युक्तितः सम्भाव्यमानत्वात्, तथाहि - अनन्तानन्ता द्विप्रदेशकाः स्कन्धा यावदनन्तानन्ताः संख्येयप्रदेशात्मकाः अनन्तानन्ता असंख्येयप्रदेशात्मकाः स्कन्धा अनन्तानन्ता अनन्तप्रदेशात्मकाः, लोकश्च Page #255 -------------------------------------------------------------------------- ________________ 252 प्रज्ञापनाउपाङ्गसूत्र-1-10/-1-1365 सर्वात्मनाऽप्यसंख्येयप्रदेशात्मकस्ते च सर्वेऽपिलोक एवावगाढा नालोके, ततोऽवसीयते सन्त्येकस्मिन्नप्याकाशप्रदेशेऽवगाढा बहवःपरमाणवो बहवो द्विप्रदेशकाः स्कन्धाः यावद्बहवोऽनन्तप्रदेशात्मका; स्कन्धाः, तथा चात्र पूर्वसूरयः प्रदीपदृष्टान्तमुपर्वणयन्ति यथैकस्य प्रदीपस्य गृहमध्ये प्रज्वलितस्य प्रभापरमाणवः सर्वमेव गृहं प्राप्नुवन्ति तथा प्रत्येकंप्रदीपसहस्रस्यापि, नचप्रतिप्रदीपंप्रभापरमाणवोन भिन्नाः, प्रतिप्रदीपेपुरुषस्यमध्यस्थितस्य छायादिदर्शनात्, ततो यथैते स्थूला अपि प्रदीपप्रभापरमाणवः एकस्मिन्नप्याकाशप्रदेशे बहवो मान्ति तथा परमाण्वादयोऽपीति न कश्चिद्दोषः आकाशस्य तता तथाऽवकाशदानस्वभावतया वस्तूनां च विचित्रपरिणमनस्वभावतया विरोधाभावात्, सम्प्रतिपरमाण्वादिषु ये भङ्गाग्राह्याः ये च षष्ठादिषु न ग्राह्यास्तत्सङ्ग्रहिकाः संग्रहणिगाथा आहमू. (366) परमाणुम्मि यतइओ पढमो तइओ य होति दुपेसे। पढमो तइओ नवमो एक्कारसमो य तिपएसे ॥ मू. (367) पढमो तइओ नवमो दसमो एक्कारसो य बार्स्मो। भंगा चउप्पएसे तेवीसैमो य बोद्ध्व्वो॥ मू. (368) पढमो तइओ स्त्त्म्न्व्द्सिक्कार्बार्तेर्स्मो। तेवीसचउव्वीसो पणवीसैमो य प्ण्च्मे॥ मू. (369) विचउत्थपंचछट्टं पनरस सोलं च स्त्त्र्द्वार्। वीसेक्कवीस बावीसगंच वज्जेज छ्त्तुण्मि। मू. (370) बिचउत्थपंचछट्टे पन्नर सोलं च सत्तरट्ठारं । बावलीसैमविहूणा सत्तपदेसंमि ख्ण्ध्म्मि॥ मू. (371) बिचउत्थ पंचछठें पन्नर सोलं च सत्तरहारं । एते वज्जिय भंगा सेसा सेसेसु ख्ण्धेसु॥ वृ. 'परमाणुंमियतइओ' इत्यादि, पाठसिद्धं, भावितार्थत्वात्, नवरंषट्प्रदेशादिचिन्तायां प्रतिषेध्या भङ्गाः स्तोका इति लाघवार्थं त एव स्ण्गृहीताः। इहानन्तरं स्कन्धानां चरमाचरमादिवक्तव्यतोक्ता, स्कन्धाश्च यथायोगं परिमण्डलादिसंस्थानवन्तो भवन्ति इत्यतः संस्थानवक्तव्यतामाह मू. (372) कैणं भंते ! संठाणा paM0, go0 पंच संठाणा paM0, taM0-परिमंडले वट्टे तंसे चौरंसे आयते य । परिमंडला णं भंते ! संठाणा किं संखेज्जा असंखेजा अणंता ?, go0 ! नो संखिज्जा नो असंखेज्जा अनंता, एवं जाव आयता । परिमंडलेणं भंते ! संठाणे किं संखेजपएसिए असंखेजपदेशिए अनंतपदेसिए ?, go0 ! सिय संखेजपएसिए सिय असंखेजपएसिए सिय अनंतपदेसिए एवं जाव आय्ते। परिमंडले णं भंते ! संठाणे संखेजपएसिए किं संखेज्जपएसोगाढे असंखेजपएसोगाढे अनंतपएसोगाढे ?, go0 ! संखेजपएसगोगाढे नो असंखेज्जपएसोगाढे नो अनंतपएसोगाढे, एवं जाव आयते, परिमंडलेणंभंते! संठाणे असंखेजपएसिए किंसंखेजपएसोगाढे असंखेजपएसोगाढे अनंतपएसोगाढे?, go0 ! सियसंखेज्जपएसोगाढे सिय असंखेजपएसोगाढे नो अनंतपएसोगाढे Page #256 -------------------------------------------------------------------------- ________________ 253 पदं-10, उद्देशकः-, द्वारंएवंजाव आयते, परिमंडलेणंभंते! संठाणेअनंतपएसिए किं संखेजपएसोगाढे असंखेजपएसोगाढे अनंतपएसोगाढे?, go0! सिय संखेज्जपएसोगाढे सिय असंखेज्जपएसो गाढे नो अनंतपएसोगाढे, एवंजाव आयते । परिमंडलेणं भंते ! संठाणे संखेज्जपएसिए संखेज्जपएसोगाढे किं चरमे अचरमे चरमाइं अचरमाइंचरमंतपएसा अचरमंतपएसा?, go0 ! परिमंडलेणं संठाणे संखेज्जपएसिए संखेजपएसोगाढे नो चरमे नो अचरमेनो चरमाइंनो अचरमाइंनो चरमंतपएसानोअचरमंतपएसा, नियमं अचरमं चरमाणि य चरमंतपएसा य अचरमंतपसा य, एवंजाव आयते, परिमंडले णं भंते ! संठाणे असंखेजपएसिए संखेजपएसोगाढे किं चरमे0 पुच्छा, go0! असंखेजपएसिए संखेज्जप- एसोगाढे जहा संखेज्जपएसिए, एवं जाव आयते, परिमंडलेणंभंते! संठाणे असंखेजपएसिए असंखेजपएसोगाढे किं चरमे पुच्छा, go0 ! असंखिज्जपएसिए असंखिज्जपएसोगाढे नो चरमे जहा संखेजपदेशोगाढे एवं जाव आयते, परिमंडलेणंभंते ! संठाणे अनंतपएसिए संखिजपएसोगाढे किं चरमे0 पुच्छा, go0! तहेवजाव आयते, अणनतपएसिए असंखेज्जपएसोगाढे जहा संखेजपए-सोगाढे, एवं जाव आय्ते। परिमंडलस्स णं भंते ! संठाणस्स संखेज्जपएसियस्स संखेज्जपएसोगाढस्स अचरिमस्स य चरिमाण य चरमंतपदेसाण य अचरमंतपएसाण य दब्बठ्ठयाए पएसट्ठयाए दव्वट्ठपएसटठयाए कयरेशहिंतो a0 ba0 tu0vi0?, go0! सव्वत्थोवे परिमंडलस्स संठाणस्स संखेजपएसियस्स संखेजपएसोगाढस्स दव्वट्ठयाए एगे अचरिमे चरिमाइं संखेजगुणाई अचरमंचरमाणि य दोऽवि विसेसाहियातिं पदेसट्टयाए सव्वत्थोवा परिमंडलस्स संठाणस्स संखिज्जपएसियस्स संखेजपएसोगाढस्स चरमंतपएसाअचरमंतपएसा संखेजगुणा चरमंतपएसा य अचरमंतपएसा य दोऽवि विसेसाहिया दव्वट्ठपएसट्टयाए सव्वत्थोवे परिमंडलस्स संठाणस्स संखेजपएसियस्स संखेजपएसोगाढस्स दव्वट्ठयाएएगे अचरिमे चरिमाइंसंखेजगुणातिअचरमंचचरमाणियदोवि विसेसाहियातिं चरमंतपएसा संखेज्जगुणा अचरिमंतपएसा संखेज्जगुणा चरिमंतपएसा य अचरमंतपएसा यदोवि विसेसाहिया एवं वट्टतंसचौरंसायएसुवि जोएयव्वं । परिमंडलस्स णं भंते ! संठाणस्स असंखेजपएसियस्स संखेज्जपएसोगाढस्स अचरमस्स चरमाण य चरमंतपएसाण य अचरमंतपएसाण य दव्वट्ठयाए पएसट्टयाए दवट्ठपएसट्ठयाए कयरे 2 हिंतोअ0 ba0 tu0 vi0?, go0! सव्वत्थोवे परिमंडलस्स संठाणस्स असंखेज्जपएसिअस्स संखेजपएसोगाढस्स दव्वट्ठयाए एगे अचरमे चरमातिं संखेज्जगुणाति, अचरमं च चरमाणि य दोवि विसेसाहियातिं पदेसठ्ठयाते सव्वत्थोवा परिमंडलसंठाणस्स असंखेजपएसियस्स संखेज्जपएसोगाढस्स चरमंतपएसा अचरमंतपएसा संखिज्जगुणा चरमंतपएसायाचरमंतपएसा यदोवि विसेसाहिया दव्वट्ठयाएसट्टयाए सव्वत्थोवे परिमंडलस्स संठाणस्स असंखेज्जपएसियस्स संखेजपएसोगाढस्स दव्वट्ठयाए एगे अचरिमे चरमातिं संखेजगुणाति अचरमं च चरमाणि य दोवि विसेसाहियातिं चरमंतपएसा संखेज्जगुणा अचरमंतपएसा संखेनगुणा चरमंतपएसा य अचरमंतपएसा य दोवि विसेसाहिया, एवं जाव यआते । परिमंडलस्सणंभंते ! संठाणस्सासंखेज्जपएसियस्स असंखेजपएसोगाढस्स अचरमस्स चरमाण य चरमंतपएसाण य अचरमंतपएसाण य दव्वट्ठयाए पएसट्ठयाए दवट्ठपएसट्टयाए Page #257 -------------------------------------------------------------------------- ________________ 254 प्रज्ञापनाउपाङ्गसूत्रं-1-10/-1-1372 कयरेशहितोअ0 ba0tu0 vi0?, go0! जहारयणप्पभाए अप्पाबहुयंतहेव निरवसेसंभाणियव्वं, एवं जाव आय्ते। परिमंडलस्स णं भंते ! संठाणस्स अनंतपएसियस्स संखेजपएसोगाढस्स अचरिमस्स य 4दव्वट्ठयाए 3 कयरेशहितोअ0 ba0 tu0vi0 go0! जहा संखेजपएसिअस्स संखेजपएसोगाढस्स, नवरं संकमेणं अनंतगुणा, एवं0 जाव आयए, परिमंडलस्सणंभंते! संठाणस्स अनंतपएसियस्स असंखेज्जपएसोगाढस्स अचरमस्स यजहारयणप्पभाए, नवरं संकमे अनंतगुणा, एवंजाव आयते वृ. 'कैणंभंते! संठाणापं0' इत्यादि सुगमं, परिमण्डलादीनां संस्थानानां स्वरूपस्याधः प्रथमपदएवसविस्तरंप्ररूपितत्वात् शेषंपाठसिद्धं, नवरं परिमंडलेणंभंते! संठाणेसंखेजपएसिए किं संखेज्जपएसोगाढे पुच्छा, go0! संखेज्जपएसोगाढेनोअसंखेज्जपएसोगाढे नोअनंतपएसोगाढे' इति यस्मात् तस्य सङ्खयेया एव प्रदेशास्ततः कथमसङ्खयेयष्वनन्तेषु वा प्रदेशेष्ववगाहते इति, असङ्ख्यातप्रदेशात्मकमननप्रदेशात्मकं वा पुनः परिमण्डलसंस्थानं सङ्घयेयष्वसङ्खयेयेषु वा प्रदेशेष्ववगाहते विरोधाभावान्नानन्तप्रदेशेषु असङ्ख्यातप्रदेशात्मकस्यानन्तेषु प्रदेशेष्वगाहनाविरोधात् अनन्तप्रदेशात्मकस्यापि विरोध एव, यस्माल्लोकोऽप्यसभङ्ख्यतप्रदेशात्मक एव, लोकादन्यत्र चपुद्गलानांगत्यसम्भवः, तस्मादनन्तप्रदेशिकमप्यसङ्खयेयेषुप्रदेशेष्ववगाहतेनानन्तेषु, एवं वृत्तादीन्यपि संस्थानानि प्रत्येकं भावनीयानि, सङ्ख्यातप्रदेशासङ्ख्यातप्रदेशानन्तप्रदेशपरिमण्डलादिसंस्थानचरमाचरमादिचिन्तायां निर्वचनसूत्राणि रत्नप्रभाया इव प्रत्येतव्यानि, अनेकावयवाविभागात्मकत्वविवक्षायामचरमं च चरमाणि चेति निर्वचनं प्रदेशविवक्षायां crmaantprgdeshaashccrmaantprdeshaashc| सम्प्रति सङ्ख्यातप्रदेशस्य सङ्ख्यातप्रदेशावगाढस्य परिमण्डलादेश्चरमाचरमादिविषयमल्पबहुत्वमभिधित्सुराह-'परिमंडलस्सणं भंते!' इक्यादि, सुगमनवरंद्रव्यार्थताचिन्तायां 'चरमाणि संखेज्जगुणाई'; इति सर्वात्मना परिमण्डलसंस्थानस्य सङ्ख्यातप्रदेशात्मकत्वात्, असङ्ख्यातप्रदेशस्यासङ्ख्यातप्रदेशवगाढस्यल्पबहुत्वं रत्नप्रभाया इव भावनीयं, अनन्तप्रदेशकस्याप्यसङ्ख्यातप्रदेशवागढस्य, नवरं 'सङ्कमे अनन्तगुणा' इति क्षेत्रचिन्तातो यदा द्रव्यचिन्तां प्रति सङ्कमणं तदा तानि चरमाण्यनन्तगुणानि वक्तव्यानि, तद्यथा-'सव्वत्थोवे एगे अचरमे चरमाइं खेत्ततो असंखेज्जगुणाई दव्वओ अनंतगुणाई अचरमंचरमाणि य दोवि विसेसाहियाई' इति ॥ तदेवं संस्थानान्यपि चरमाचरमादिविभागेन चिन्तितानि, सम्प्रति जीवादीन् चरमाचरमविभागेन चिन्त्य्ति। मू. (373) जीवे णं भंते ! गतिचरमेणं किं चरमे अचरमे ?, go0 ! सिय चरमे सिय अचरमे, नेरइएणं भंते ! गतिचरमेणं किं चरिमे अचरिमे?, go0 ! सिय चरमे सिय अचरमे एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते ! गतिचरमेणं किं चरिमा अचरिमा?, go0 ! चरिमावि अचरिमावि, एवं निरंतरं जाव वेमान्निया। नेरइएणं भंते ! ठितीचरमेणं किं चरमे अचरमे?, go0 ! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते ! ठितीचरमेणं किं चरमा अचरमा?, go0 ! सिय चरमे पिया अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते ! भवचरमेणं किं चरमा अचरमा?, Page #258 -------------------------------------------------------------------------- ________________ पदं - 10, उद्देशक:-, द्वारं go0 ! चरमावि अचरमावि, एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते! भासाचरमेणं किं चरमे अचरमे ?, go0 ! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते ! भासाचरमेणं किं चरमा अचरमा ?, go0 ! चरमावि अचरमावि, एवं जाव एगिंदियवज्जा, निरंतरं जाव वेमाणिया । नेरइए णं भंते! आणापाणुचरमेणं किं चरमे अचरमे ?, go0 ! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते आणापाणुचरमेणं किं चरमा अचरमा ?, go0 ! चरमावि अचरमावि, एवं निरंतरं जाव वेमाणिया नेरइए णं भंते! आहारचरमेणं किं चरमे अचरमे ?, go0 ! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते! आहारचरमेणं किं चरमा अचरमा ?, go0 ! चरमावि अचरमावि, एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते! भावचरमेणं किं चरमे अचरमे ? go0 सिय चरमे सिय अचरमे, एवं निरंतरं जाव वैमाणिए, नेरइया णं भंते! भावचरमेणं किं चरमा अचरमा ?, go0 ! चरमावि अचरमावि, एवं निरंतरं जाव वेमाणिया । 255 नेरइए णं भंते! वण्णचरमेणं किं चरमे अचरमे !, go0 ! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते! वण्णचरमेणं किं चरमा अचरमा ?, go0 ! चरिमावि अचरिमावि, एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते! गंधचरमेणं किं चरमे अचरमे ?, go0 सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते! गंधचरमेणं किं चरमा अचरमा ?, go0 ! चरमावि अचरमावि, एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते! रसचरमेणं किं चरमे अचरमे ?, go0 ! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते! रसचरमेणं किं चरमा अचरमा ?, go0 ! चरमावि अचरमावि, एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते ! फासचरमेणं किं चरमे अचरमे ?, go0 ! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते! फासचरमेणं किं चरमा अचरमा ?, go0 ! चरमावि अचरमावि एवं जाव वेमान्निया। संगहणिगाहा "गतिठीभवे य भासा आणापाणुचरमे य बोद्धव्वा । मू. (374) आहारभावचरमे वण्णरसे गंधफासे य । / " वृ. 'जीवे णं भंते! गइचरमेणं किं चरमे ?' इत्यादि, गतिपर्यायरूपं चरमं गतिचरमं तेन जीवो भदन्त ! चिन्त्यमानः किं चरमः अचरमः ?, भगवानाह - हे गौतम! स्यात् चरमः स्यादचरमः, कश्चिच्चरमः कश्चिदचरम इत्यर्थः, तत्र यः पृच्छासमये सामर्थ्यान्मनुष्यगतिरूपे पर्याये वर्त्तमानोऽनन्तरं न किमपि गतिपर्यायमवाप्स्यति, किन्तु मुक्त एव भविता स गतिचरमः, शेषस्त्वगतिचरम इति, 'नेरइए णं भंते! गइचरमे' इत्यादि, नैरयिको भदन्त ! गतिचरमेण सामर्थ्यान्नरकगतिपर्यायरूपेणं चरमेण चिन्त्यमानः किं चरमः अचरमो वा ?, भगवानाह - गौतम ! स्याच्चरमः स्यादचरमो, नरकगतिपर्यायादुद्धृतो न भूयोऽपि नरकगतिपर्यायमनुभविष्यति सल चरमः शेषस्त्वचरमः, एवं चतुर्विंशतिदण्डकक्रमेणं निरन्तरं तावद् वक्तव्यं यावद् वैमानिकावैमानिकसूत्रं, बहुवचनदण्डकसूत्रे निर्वचनं 'चरमावि अचरमावि' इति, पृच्छासमये ये केचन नैरयिकास्तेषां मध्येऽवश्यं केचन नैरयिकगतिपर्यायेण चरमा इतरे त्वचरमास्तत एकमेवेदमत्र निर्वचनं चरमा अपि अचरमा अपि, एवं सर्वस्थानेष्वपि तां तां गतिमधिकृत्य भावनीयं । 'नेरइए णं भंते ! Page #259 -------------------------------------------------------------------------- ________________ 256 प्रज्ञापनाउपाङ्गसूत्रं-1-10/-/-/374 ठीचरमेणं' इत्यादि, नैरयिको भदन्त ! तत्रैव नरकेषु चरमसमये स्थितिपर्यायरूपेण चरमेण चिन्त्यमानः किं चरमोऽचरमो वा ?, भगवानाह - स्याच्चरमः स्यादचरमः, किमुक्तं भवति ? -यो भूयोऽपि नरकमागत्य स्थितिचरसमयं प्राप्यस्यति सोऽचरमः शेषस्तु चरमः, एवं निरन्तरं यावद् वैमानिकः, बहुत्वदण्डकचिन्तायां 'रमावि अचरमावि' इति, इह ये पृच्छासमये स्थितिचरमसमये वर्त्तन्ते, ते चिन्त्यन्ते इत्येतन्न, अन्यथा उद्वर्त्तनाया विरहस्यापि सम्भवात् एकादीनामपि चोद्वर्त्तनाया भावात् 'चरमावि अचरमावी' त्युभयत्राप्यवश्यंभाविना बहुवचनेन निर्वचनं नोपपद्यते, किन्तु ये पृच्छासमये वर्त्तन्ते ते क्रमेण स्वस्वस्थितिचरमसमयं प्राप्ताः सन्तस्तेन रूपेण चरमा अचरमा वा इत्येतच्चिन्तनेन उपपद्यते यथोक्तं निर्वचनमिति, भवचरमसूत्रं गतिचरमसूत्रवत्, 'नेरइए णं भंते ! भासाचरमेण' मित्यादि, भाषाचरमं चरमभाषा, ततोऽयमर्थः - नैरयिको भदन्त ! चरमाया भाषाय किं चरमोऽचरमो वा ? शेषं सुगमं, बहुवचनसूत्रे प्रश्नभावार्थो ये पृच्छासमये नारका ते स्वकालक्रमेण चरमां भाषां प्राप्ताः सन्तः तया चरमया भाषया चरमा अचरमा वा इति, ततो निर्वचनसूत्रमप्युपपन्नं, एवमुच्छ्वासाहारसूत्रे अपि भावनीये, भाव औदयिकः, शेषं सुगमं । पदं - 10 - समाप्तम् - मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे दशमपदस्य मलयगिरिआचार्येण विरचिताटीका परिसमाप्ता पदं - 11 - "भाषा" वृ. तदेवं व्याख्यातं दशमं पदं, इदानीमेकादशमारभ्यते, तस्य चामभिसम्बन्धः, इहानन्तरपदे सत्त्वानां यदुपपातक्षेत्रं रत्नप्रभादि तस्य चरमाचरमविभागः प्रतिपादितः इह [सत्या 1 मृषा 2 सत्यामृषा 3 असत्यामृषा4] भाषा पर्याप्तानां सत्यादिभाषाविभागोपदर्शनं क्रियते, तत्र चेदमादिसूत्रम् मू. (375) से नूनं भंते! मण्णामीति ओहारिणी भासा चिंतेमीति ओहारिणी भासा अह मण्णामीति ओधारिणी भासा अह चिंतेमीति ओधारणी भासा तह मण्णामीति ओधारिणी भासा तह चिंतेमीति ओहारिणी भासा ?, हंता go0 ! मण्णामीति ओधारिणी भासा चिंतेमीति ओधारिणी भासा अह मण्णामीति ओधारिणी भासा अह चिंतेमीति ओधा0 तह मण्णामीति ओधा0 तह चिंकतेमीति ओधा0, ओहारिणी णं भंते ! भासा किं सच्चा मोसा सच्चामोसा असच्चामोसा ?, go0 ! सिय सच्चा सिय मोसा सिय सच्चामोसा सिय असच्चामोसा, - सेकेणट्टेणं भंते! एवं वुच्चति-ओधारिणी णं भासा सिय सच्चा सिय मोसा सिय सच्चामोसा सिय असच्चामोसा ?, go0 ! आराहिणी सच्चा विराहिणी मा सा आराहणविराहिणी सच्चामोसा जाणेव आराहणी नेव विराहिणी ने वाराहणविराहिणी सा असञ्च्चमोसा नामं सा चउत्थी भासा, से तेणट्टेणं गोयामा ! एवं वृच्चति-ओहारिणी णं भासा सिय सच्चा सिय मोसा सिय सच्चामोसा सिय असच्चामोसा ॥ वृ. 'से नूनं भंते! मण्णामि इति ओहारिणी भासा' इत्यादि, सेशब्दो अथशब्दार्थः, सच वाक्योपन्यासे, नूनमुपमानावधारणतर्कप्रश्नहेतुषु इहावधारणे, भदन्त ! इत्यामन्त्रणे, मन्ये Page #260 -------------------------------------------------------------------------- ________________ पदं-11, उद्देशकः-, द्वारं 257 अवबुध्ये इति-एवं, यदुत् अवधारणी भाषा अवधार्यते-अवगम्यतेऽर्थोनयेत्यवधारणीअवबोधबीजभूता इत्यर्थः, भाष्यते इति भाषा, तद्योग्यतया परिणामितनिसृज्यमानद्रव्यसंहतिः एष पदार्थः, वाक्यार्थः पुनरयं-अथ भदन्त ! एवमहं मन्ये, यदुतावश्यमवधारणी भाषेति, न चैतत् सकृत अनालोच्यैव मन्ये, किन्तु चिन्तयामि युक्तिद्वारेणापि परिभावयामीति-एवं यदुत अवधारणीयंभाषेति, एवमात्मीयमभिप्रायं भगवतेनिवेद्याधिकृतार्थविनिश्चयनिमित्तमेवं भगवन्तं पृच्छति 'अह मण्णामी इह ओहारिणी भासा' इति, ___ 'अथ-प्रक्रियाप्रश्नानन्तर्यमङ्गलोप-न्यासप्रतिवचनसमुच्चयेषु' इह प्रश्ने, काक्वाचास्य सूत्रस्य पाठस्ततोऽयमर्थंः-अथ-भगवन्नेवमहंमन्येएवमहंमननं कुर्यां, यथा-अवधारणी भाषेति, द्वितीयाभिप्रायनिवेदनमधिकृत्य प्रश्नमाह- 'अह चिंतेमी ओहारिणी भासा' इति, अथ भगवन् ! एवमहं चिन्तयामि? - एवमहं चिन्तनं कुर्यां, यदुतावधारिणी भाषेति निरवद्यमेतदित्यभिप्रायः, सम्प्रति पृच्छासमयात् यथा पूर्वं मननं चिन्तनं वा कृतवानिजानीमपि पृच्छासमये तथैव मननं चिन्तनं वाकरोमिनान्यथेति भगवतो ज्ञानेनसंवादयितुकामः पृच्छति-'तहमन्नामी इतिओहारिणी भासा तह चिंतेमीति ओहारिणी भासा' इति, 'तथेति समुच्चयनिर्देशावधारणसादृश्यप्रश्नेषु' इह निर्देशे, काक्वा चास्यापि पाठः, ततःप्रश्नार्थत्वावगतिः, भगवन् ! यथा पूर्वमतवानिदानीमप्यहं तथा मन्ये इति-एवं यदुतावधारिणी भाषेति, किमुक्तं भवतकि ?-नेदानीन्तनमननस्य पूर्वमननस्य च मदीयस्य कश्चिद्विशेषोऽस्त्येतत् भगवनमनिति, तथा यथा पूर्वं भगवन् ! चिन्तितवान् इदानीमप्यहं तथा चिन्तयामि इत-एवं यदुत अवधारणी भाषेति, अस्त्येतदिति ?,एवं गौतमेनाभिप्रायनिवेदने प्रश्नेच कृते भगवानाह-"हंतागोयमा! मन्नामी इतिओहारिणी भासा' इति, 'हन्तेतिसम्प्रेषणप्रत्यवधारणविवादेषु' इह प्रत्यवधारणे, मन्नामी इत्यादीनि क्रियापदानि प्राकृतशैल्या छान्दसत्वाच्च युष्मदर्थेऽपिप्रयुज्यन्ते, ततोऽयमर्थः-हन्तगौतम! मन्यसेत्वंयदुतावधारणी भाषेतिजानाम्यहं केवलज्ञानेनेदमित्यभिप्रायः, तथा चिन्तयसि त्वमित्येवं यदुतावधारणी भाषेति इदमप्यहं वेनि केवलित्वात, 'अह मन्नामी इति ओहारिणी भासा' इति अथेत्यानन्तर्ये, मत्सम्मतत्वात, ऊर्द्ध निःशङ्कमन्यस्व, इति-एवं यदुतावधारिणी भाषेति, अथ इत ऊर्ध्वं निःशङ्कं चिन्तय इति-एवं यदुतावधारणी भाषेति, अतीवेदं साध्वनवद्यमित्यभिप्रायः, तथातथा अविकलंपरिपूर्ण मन्यस्व इति-एवंयदुतावधारणी भाषेति यथापूर्वमतवान्, किमुक्तं भवति?-यथा त्वया पूर्वं मननं कृतमिदानीमपि मत्सम्मतत्वात् सर्वं तथैव मन्यस्व मा मनागपि शङ्का कार्षीरिति, तथा तथा अविकलं परिपूर्णं चिन्तय इति-एवं यदुत अवधारिणी भाषेति, यथापूर्वं चिन्तितवान्, मामनागपिशतिष्ठा इति, तदेवं भाषाअवधारणीति निर्णीतमिदानीमियमवधारिणीभाषा सत्याउत मृषेत्यादिनिर्णयार्थ पृच्छति-'ओहारिणीणं भंते!' इत्यादि, अवधारिणी अवबोधबीजभूता, णमितिप्राग्वत्, भदन्त! भाषाकिंसत्यामृषासत्यामृषाअसत्यामृषा इति, तत्र सन्तो मुनयस्तेषामेनव भगवदाज्ञासम्यगाराधकतया परमशिष्टत्वात् सद्भ्यो हिताइहपरलोकाराधकत्वेन मुक्तिप्रापिका सत्या, युगादिपाठाभ्युपगमात् यः प्रत्ययः, यद्वा यो यस्मै ।10।17] Page #261 -------------------------------------------------------------------------- ________________ 258 हितः स तत्र साधुरिति सत्सु साध्वी सत्या, 'तत्र साधो' विति यः प्रत्ययः, यदिवा सन्तो-मूलोत्तरगुणास्तेषामेव जगति मुक्तिपदप्रापकतया परमशोभनत्वात् अथवा सन्तो- विद्यमानास्ते च भगवदुपदिष्टा एव जीवादयः पदार्थाः अन्येषां कल्पनामात्ररचितसत्ताकतया तत्त्वतोऽसत्त्वात् तेभ्यो हिता तेषु साध्वी वा यथावस्थितवस्तुतत्त्वप्ररूपणेन सत्या, विपरीतस्वरूपा मृषा, उभयस्वभावा सत्यामृषा, या पुनस्तिसृष्वपि भाषास्वनधिकृता-तल्लक्षणायोगतस्तत्रानन्तर्भाविनी सा आमन्त्रणाज्ञापनदिविषया असत्यामृषा, प्रज्ञापनाउपाङ्गसूत्रं - 1-11/-/-/375 उक्तं च ॥ 1 ॥ "सच्चा हिया सयामिह संतो मुनयो गुणा पयत्था वा । तव्विवरीया मोसा मीसा जा तदुभयसहावा ॥ अहिगया जातीसुवि सद्दो चिय केवलो असचमुसा' इति, भगवानाह - 'गोतम ! सिय सच्चा' इत्यादि, स्यात् सत्या सत्याऽपि भवतीत्यर्थः, एवं स्यादसत्या स्यात्सत्यामृषा स्यादसत्यामृषेति, अत्रैवार्थे प्रश्नमाह 'से केणट्टेणं भंते!' इत्यादि, सुगमं, भगवानाह - गौतम ! आराधनी सत्या, इह विप्रतिपत्ती सत्यां वस्तुप्रतिष्ठापनुबध्या या सर्वज्ञमतानुसारेण भाष्यते अस्त्यात्मा सदसन्नित्यानित्याद्यनेकधर्मकलापालिङ्गित इत्यादि सा यथावस्थितवस्त्वभिधायिनी आराध्यते मोक्षमार्गोऽनयेत्याराधनी, आराधिनीत्वात् सत्येति, विराधिनी मृषेति, विराध्यते मुक्तिमार्गोऽनयेति विराधिनी, विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञत्रमतप्रातिकूल्येन या भाष्यते यथा नास्त्यात्मा एकान्तनित्यो वेत्यादि तथा सत्याऽपि परपीडोत्पादिका सा विपरीतवलस्त्वभिधानात् परपीडाहेतुत्वाद्वा मुक्तिविराधनाद्विराधनी विराधिनीत्वाच्च मृषेति, या तु किञ्चन नगरं पत्तनं वाऽधिकृत्य पञ्चसु दारकेषु जातेष्वेवमभिधीयते, यथाऽस्मिन् अद्य दश दारका जाता इति सा परिस्थूरव्यवहारनयमतेन आराधनविराधिनी, इयं हि पञ्चानां दारकाणां यज्जन्म तावताऽंशेन संवादनसम्भवादाराधिनी, दश न पूर्यन्ते इत्येतावताऽशेन विसंवादसम्भवात् विराधिनी, आराधिनी चासौ विराधिनी च आराधनविराधिनी, कर्म्मधारयत्वात् पुंवद्भावः, आराधनविराधिनीत्वाच्च सत्यामृषा, यातु नौवाराधनी तल्लक्षणविगमात् नापि विराधिनी विपरीतवत्स्वभिधानाभावात् परपीडाहेतुत्वाभावाच्च नाप्याराधन विराधिनी एकदेशसंवादविसंवादाभावात्, हे साधो ! प्रतिक्रमणं कुरु स्थण्डिलानि प्रत्युपेक्षस्वेत्यादिव्यवहारपतिता आमन्त्रिण्यादिभेदभिन्ना सा असत्यामृषा नाम चतुर्थी भाषा, 'से एएणट्टेण 'मित्याधुपसंहारवाक्यं । इह यथावस्थितवस्तुतत्त्वाभधायिनी भाषा आराधिनीत्वात् सत्येत्युक्तं, ततः संशयापन्नस्तदपनोदाय पृच्छति मू. (376) अह भंते! गाओ मिया पसू पक्खी पन्नवणी णं एसा भासा न एसा भासा मोसा ?, हंता go0 ! जाय गाओ मिया पसू पक्खी पन्नवणी णं एसा भासा, [पन्नवणी] न एसा भासा मोसा, अह भंते! जा य इत्थीवऊ जा य पुरिसवऊ जा य नपुंसगवऊ पन्नवणी णं एसा भासा न एसा भासा मोसा ?, हंता go0 ! जा य इत्थीवऊ जा य पुमवऊ जा य नपुंसगवऊ न्नवणी णं एसा भासा न एसा भासा मोसा, अह भंते! जा य इत्थिआणमणी जा य पुमआणवणी जा य नपुंसगआणमणी पन्नवणी Page #262 -------------------------------------------------------------------------- ________________ पदं - 11, उद्देशक:-, द्वारं णं एसा भासा न एसा भासा मोसा ?, हंत go0 ! जा य इत्थिआणवणी जा य पुमआणवणी जाय नपुसंग आणवणी पन्नवणी णं एसा भासा न एसा भासा मोसा । अहं भंते! जा य इत्थिपन्नवणी जा य पुमपन्नवणी जा य नपुंसगपन्नवणी पन्नवणी णं एसा भासा न एसा भासा मोसा ?, हंता go0 ! जा य इत्थिपन्नवणी जा य पुमपन्नवणी जा य नपुंसगपन्नवणी, पन्नवणी णं एसा भासा णं एसा भासा मोसा, अह भंते ! जा जायीति इत्थिवऊ जातीय पुमवऊ जातीति नपुंसगवऊ पन्नवणी णं एसा भासा न एसा भासा मोसा ?, हंता ! go0 जातीति इत्थिवऊ जाईति पुमवऊ जातीति नपुंसगवऊ पन्नवणी णं एसा भासा न एसा भास मोसा । अह भंते! जा जातीइ इत्थियाणमणी जाइत्ति पुमआणवणी जातीति नपुंसगाणमणी पन्नवणी णं एसा भासा न एसा भासा मोसा ?, हंता ! go0 ! जातीति इत्थिआणमणी जातीति पुमआणवणी जातीति नपुंसगाणमणी पन्नवणी णं एसा भासा न एसा भासा मोसा। अह भंते ! जातीति इत्थिपन्नवणी जातीति पुमपन्नवणी जातीति नपुंसगपपन्नवणी पन्नवणी णं एसा भासा न एसा भासा मोसा ?, हंता ! go0 ! जातीति इत्थिपन्नवणी जाईति पुमपन्नवणी जाईति नपुंसगपन्नवणी पन्नवणीणं एसा भासा नएसा भासा मोसा 259 वृ. 'अह भंते! गाओ मिया' इत्यादि, अथ भदन्त ! गावः प्रतीताः, मृगा अपि प्रतीताः, पशवः - अजाः, पक्षिणोऽपि प्रतीताः, प्रज्ञापनी प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी, किं अर्थप्रतिपादनी प्ररूपणीयेतियावत्, णमिति वाक्यालङ्कारे, एषा भाषा सत्या नैषा भाषा मृषेति, इयमत्र भावना - गाव इति भाषा गोजातिं प्रतिपादयति, जातौ च त्रिलिङ्गा अप्यर्था अभिधेयाः, लिङ्गत्रयस्यापि जाती सम्भवात् एवं मृगपशुपक्षिष्वपि भावनीयं, न चैते शब्दास्त्रिलिङ्गाभिधायिनस्तथाप्रतीतेरभावात् किन्तु पुंल्लिङ्गगर्भास्ततः संशयः किमियं प्रज्ञापनी किं वा नेति ?, भगवानाह - 'हंता गोयमा ! ' हन्तेत्यवधारणे, गौतम ! इत्यामन्त्रेण, गाव इत्यादिका भाषा प्रज्ञापनी, तदर्थकथनाय प्ररूपणीया, यथावस्थितार्थप्रतिपादकतया सत्यत्वात्, तथापि जात्यभिधायिनीयं भाषा, जातिश्च त्रिलिङ्गार्थसमवायिनी, ततो जात्यभिधानेन त्रिलिङ्गा अपि यथासम्भवं विशेषा अभिहिता भवन्तीति भवति यथावस्थितार्थाभिधानादियं प्रज्ञापनी भाषेति, यदप्युक्तम्- किन्तु पुंल्लिङ्गगर्भा इति, तत्र शब्दे लिङ्गव्यवस्था लक्षणवशात्, लक्षणं च 'स्त्रीपुंनपुंसकसहोक्तौ परं' तथा 'ग्राम्याशिशुद्विशखुरसङ्घे स्त्री प्राय' इत्यादि, ततो भवेत् क्वचित् शब्दे लक्षणवशात् स्त्रीत्वं क्वचित् पुंस्त्वं क्वचित् नपुंसकत्वं वा, परमार्थतः पुनः सर्वोऽपि जातिशब्दस्त्रिलिङ्गानप्यर्थान् तत्तद्देशकालप्रस्तावादिसामर्थ्यवशादभिधत्ते इति न कश्चिद्दोषः, न चेयं परपीडाजनिका नापि विप्रतारणादिदुष्टविवक्षासमुत्था ततो न मृषेति प्रज्ञापनी । 'अह भंते ! जा य इत्थिवऊ' इत्यादि, अथेति प्रश्ने भदन्त ! इत्यामन्त्रणे, या च स्त्रीवाक्स्त्रीलिङ्गप्रतिपादिका भाषा खट्वा लतेत्यादिलक्षणा या पुरुषवाक् घटः पट इत्यादिरूपा या च नपुंसकवाक् कुड्यं काण्डमित्यादिलक्षणा प्रज्ञापनीयं भाषा नैषा भाषा मृषेति ?, किमत्र संशयकारणं येनेत्थं पृच्छति ? इति चेत्, उच्यते, इह खट्वाघटकुड्यादयः शब्दाः यथाक्रमं स्त्रीपुंनपुंसकलिङ्गाभिधायिनः, स्त्रीपरुंनपुंसकानां च लक्षणमिदम् 119 11 "योनिर्मृदुत्वमस्थैर्यं, मुग्धता क्लीबता स्तनौ । Page #263 -------------------------------------------------------------------------- ________________ 260 प्रज्ञापनाउपाङ्गसूत्र-1-11/-1-/376 - पुंस्कामितेति लिङ्गानि, सप्त स्त्रीत्वे prcksste॥ ॥ 2 // मेहनं खरता दाढ्यं, शौण्डीर्यं shmshrughRsstttaa| स्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्वे prcksste॥ ॥ 3 // स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् । / " त्थाऽन्य्त्राप्युक्त्म्॥1॥ "स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृत्ः। उभयोरन्तरं यच्च, तत्र भावे नपुंसकम् । / " नचैवंरूपाणिस्त्र्यादिलक्षणानिखट्वादिषूपलभ्यन्ते, तथाहि-योकैकावयवपृथक्करणेन सम्यग निभालनं क्रियते तथापि न तेषां स्त्र्यादिलक्षणानां तत्रोपलम्भोऽस्ति ततः प्रज्ञापनीयं भाषानवेतिजातसंशयः तदपनोदाय पृच्छति,अत्र भगवानाह-'हंता गोयमे त्यादिअक्षरगमनिका प्राग्वत्, भावार्थस्त्वयं-नेह शब्दप्रवृत्तिचिन्तायां यथोक्तानि स्त्र्यादिलक्षणानि स्त्रीलिङ्गादिशब्दाभिधेयानि किन्त्वभिधेयधर्मा इयमयभिदंशब्दव्यवस्थाहेतवः गुरूपदेशपारम्पर्यगम्याः स्त्रीलिङ्गादिशब्दाभिधेयाः, नचैते कल्पनामात्रं, वस्तुतस्तत्तच्छब्दाभिधेयतया परिणमनभावात्, तेषामभिधेयधर्माणां तत्त्वतस्तात्तविकत्वात्, आह च शकटसूनुरपि-"अयमियमिदमितिशब्दव्यवस्थाहेतरभिधेयधर्म उपदेशगम्यः strIpaMnapaMsakatvAnI"ti, व्यवस्थापितश्चायमर्थो विस्तरकेण स्वोपज्ञशब्दानुशासनविवरण इति, ततःशाब्दव्यवहारापेक्षया यथावस्थितार्थप्रतिपादनात् प्रज्ञापनीयं भाषा, दुष्टविवक्षातःसमुत्पत्तेरभावात् परपीडाहेतुत्वाभावाच्च न मृस्सेति। 'अहभंते!'इत्यादि, अथभदन्त!याचस्व्याज्ञापनीआज्ञाप्यते-आज्ञासम्पादनेप्रयुज्यतेनयासा आज्ञापनी स्त्रिया आज्ञापनी स्त्र्याज्ञापनी, स्त्रिया आदेशदयिनीत्यर्थः, याच पुमाज्ञापनी नपुंसकाज्ञापनी, प्रज्ञापनीयं भाषा नैषा भाषा मृषेति?, अत्रेदं संशयकारणं-किल सत्या भाषा प्रज्ञापनी भवति, इयं च भाषा आज्ञासम्पादनक्रियायुक्ताभिधायिनी, आज्ञाप्यमानश्च स्त्र्यादिः तथा कुर्यान्न वा?,ततः संशयमापन्नो विनिश्चयाय पृच्छति, अत्र भगवानाह-'हंता गोयमा !' इत्यादि, अक्षरगमनिका सुगमा, भावार्थस्त्वयं-आज्ञापनी भाषा द्विधा-परलोका बाधिनीइतरा च, तत्रया स्वपरानुग्रहबुध्द्याशाठ्यमन्तरेणआमुष्मिकफलसाधनाय प्रतिपन्नैहिकालम्बनप्रयोजना विवक्षितकार्यप्रसाधनसामध्ययुक्ता विनीतस्त्रायादिविनेयजनविषयासापरलोकाबाधिनी एषैव च साधूना प्रज्ञापनी परलोकाबाधनात्, इतरा वितरविषया, सा च स्वपरसङ्कलेशजननात् मृषेत्यप्रज्ञापनी साधुवर्गस्य, उक्त्ण्च्॥1॥ "अविनीयमाणवंतो किलिस्सई भासई मुसंतह y। घंटालोहं नाउं को कडकरणे पवत्तेज्जा ? ॥ " क्रिया हि द्रव्यं विनमयति नाद्र्व्य्मित्य्भिप्राय्ः। 'अह भंते ! जा य इत्थिपन्नवणी' इत्यादि अथ भदन्त ! या च भाषा स्त्रीप्रज्ञापनीस्त्रीलक्षणप्रतिपादिका, 'योनिर्मुदुत्वमस्थैर्य मुग्धतेऽत्यादिरूपा, या च पुंप्रज्ञापनी-पुरुषलक्षणप्रतिपादिका मेहनखरता दाढ्य' इत्यादिरूपायाचनपुंसकप्रज्ञापनी-नपुंसकलक्षणाभिधायिनी 'स्तनादिश्मश्रुकेशादिभावाभावसमन्वितमित्यादिलक्षणा प्रज्ञापनीयंभाषा नैषा भाषा मुषेति? Page #264 -------------------------------------------------------------------------- ________________ पदं-11, उद्देशकः-, द्वारंकोऽत्पाभिप्राय इतिचेत्, उच्यते, इह स्त्रीलिङ्गादयः शब्दाःशाब्दव्यवहारबलादन्यत्रापि प्रवर्त्तन्ते, यथा खट्वाघटकुट्यादयः खट्वादिष्वर्थेषु, न खलु तत्र यथोक्तानि स्त्र्यादिलक्षणानि सन्ति यथोक्तंप्राक्, ततः किमियमव्यापकत्वात्स्त्र्यादिलक्षणप्रतिपादिका भाषान वक्तव्या आहोश्चित् वक्तव्येतिसंशयापनः पृष्टवान्, अत्र भगवानाह-'हंता गोयमेऽत्यादि, अक्षरगमनिका सुप्रतीता, भावार्थस्त्वयं-इह स्त्र्यादिलक्षणं द्विधा-शाब्दव्यवहारानुगतं वेदानुगतं च, तत्र यदा शाब्दव्य वहाराश्रितंप्रतिपादयितुमिष्यते तदैवं न वक्तव्यमव्यापाकत्वात्, यथा चाव्यापकता तथा प्रागेव लेशतो दर्शिता, विस्तरतस्तु स्वोपज्ञशब्दानुशासनविवरणे, तत इयं तदधिकृत्य प्रज्ञापनी, यदा तुवेदानुगतं प्रतिपादयितुमिष्यते तदा यथावस्थितार्थाभिधानात् प्रज्ञापन्येव, न मृस्सेति। _ 'अह भंते ! जा जातीति इथिवऊ' इत्यादि, अथ भदन्त ! या जातिः स्त्रीवाक् जाती स्त्रीवचनं सत्तेति, या जातौ पुंवाक् पुंवचनं भाव इति, याच जातौ नपुंसकवाक् सामान्यमिति, प्रज्ञापनी एषाभाषानैषा भाषा मृषेति?, कोऽत्राभिप्रायैतिचेत्, उच्यते, जातिरिह सामान्यमुच्यते, सामान्यस्यचन लिङ्गसङ्ख्याभ्यांयोगो, वस्तूनामेव लिङ्गसख्यायभ्यायोगस्यतीर्थान्तरीयैरभ्युपगमात्, ततो यदि परं जातावोत्सर्गिकमेकवचनं नपुंसकलिङ्गं चोपपद्येत न त्रिलिङ्गता, अथ च त्रिलिङ्गाभिधायिनोऽपि शब्दाः प्रवर्तन्ते यथोक्तमनन्तरं ततः संशयः-किं एषा भाषा प्रज्ञापनी उत नेति?, अथ भगवानाह-'हंतागोयमा!' इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-जाति म सामान्यमुच्यते, सामान्यं च न परिकल्पितमेकमनवयवमक्रियं, तस्य प्रमाणबाधितत्वात्, यथा च प्रमाणबाधितत्वं तथा तत्त्वार्थटीकायां भावितमिति ततोऽवधाय~, किन्तु समानः परिणामो ऽवस्तुन एव समानः परिणामो यः स एव सामान्य मिति वचनात्, समानपरिणामश्चानेकधर्मात्मा, धर्माणां परस्परं धर्मिणोऽपिच सहान्योऽन्यानुवेद्याभ्युपगमात् तथा प्रमाणेनोपलब्धेः, ततोघटते जातेरपि त्रिलिङ्गतेति प्रज्ञापन्येषा भाषा, नैषा भाषा मृस्सेति। 'अह भंते!' इत्यादि, अथ भदन्त! याजातिस्त्रयाज्ञापनी-जातिमधिकृत्यस्त्रियाआज्ञापनी, यथाअमुका ब्राह्मणी क्षत्रिया वाएवं कुर्यादिति, एवंजातिमधिकृत्य पुमाज्ञापनी नपुसंकाज्ञापनी, प्रज्ञापनी एषा भाषा नैषा भाषा मृषेति ?, अत्रापि संशयकारणमिदं-आज्ञापनी हि नाम आज्ञासम्पादनक्रियायुक्तस्त्याद्यभिधायिनी, स्त्र्यादिश्चाज्ञाप्यमानस्तथा कुर्यान वेति संशयः, किमियं प्रज्ञापनी किं वाऽन्येति?,अत्र निर्वचनमाह-'हंता! गोयमा' इत्यादि, अक्षरार्थःसुगमः, भावार्थस्त्वयं-आज्ञापनी हि नाम परलोकाबाधिनी सा प्रोच्यते या स्वपरानुग्रबुध्या विवितार्थसम्पादनसामोपेतविनीतस्त्र्यादिविनेयजनविषया, यथा अमुका ब्राह्मणी साध्वी शुभं नक्षत्रमघेत्युमुकमङ्गं श्रुतस्कन्धं च पठेत्यादि सा प्रत्रापन्येव, दोषाभावात्, शेषा तु स्व्प्र्पीद्दाज्ञ्नान्मृपेत्य्प्र्ज्ञ्याप्नीति। 'अहभंते!' इत्यादि, अथभदन्त! याजातिस्त्रीप्रज्ञापनीजातिमधिकृत्यस्त्रिया-स्त्रीलक्षणस्य प्रतिपादिका, यथा स्त्रीः स्वभावात् तुच्छा भवति गौरवबहुला चलेन्द्रिया दुर्बला च धृत्येति, उक्तं च-"तुच्छा गारवबहुला चलिंदिया दुब्बला य धीईए' इत्यादि, या च जातिमधिकृत्य पुम्प्रज्ञापनी-पुरुषलक्षणस्य स्वरूपनिरूपिका, यथापुरुषः स्वभावात् गम्भीराशयोभवतिमहत्यामपि चापदि न क्लीबतां भजते इत्यादि, या च जातिमधिकृत्य नपुंसकप्रज्ञापनी नाम-नपुंसक Page #265 -------------------------------------------------------------------------- ________________ 262 प्रज्ञापनाउपाङ्गसूत्र-1-11/-/-/376 जातिप्ररूपिका, यथा नपुंसकः स्वभावात् क्लीबो भवति, प्रबलमोहानलज्वालाकलापज्वलितश्चेत्यादिप्रज्ञापन्येषाभाषानैषाभाषामषेति, अत्रापीदंसंशयकारणंवण्यते-खलुजातिगुणाः एवंरूपाः परं क्वचित्कदाचिद् व्यभिचारोऽपि दृश्यते, तथाहि-रामाऽपि काचित् गम्भीराशया भवतिधृत्या चातीवबलवती, पुरुषोऽपिच कश्चित्तुच्छप्रकृतिरूपो लभ्यते स्तोकायामपिचापदि क्लीबतां भजते, नपुंसकोऽपि कश्चिन्मन्दमोहानलो हेढसत्त्वश्च, ततः संशयः-किमेषा प्रज्ञापनी किं वा नेति ?, अत्र भगवानाह-'हंता ! गोयमा !' इत्यादि, अक्षरार्थः सुगमः, परं भावार्थस्त्वयं-इह जातिगुणप्ररूपणं बाहुल्यमधिकृत्य भवति न समस्तव्यक्तयाक्षेपेणातेव जातिगुणान्प्ररूपयन्तोविमलधियःप्रायः शब्दसमुच्चारयन्ति, प्रायेणेदं द्रष्टव्यं, यत्रापि न प्रायःशब्दश्रवणंतत्रापिसद्रष्टव्यः प्रस्तावात्, ततः कवचित्कदाचिद्व्यभिचारेऽपि दोषाभावात् प्रज्ञापन्येषा भाषा न मृषेति ॥ इह भाषा द्विधा दृश्यते-एका सम्यगुपयुक्तस्य द्वितीया त्वितरस्य, तत्र यः पूर्वापरानुसन्धानपाटवोपेतः श्रुतज्ञानेन पर्यालोच्यार्थान् भाषते स सम्यगुपयुक्तः, स चैवं जानातिअहमेतद्भाषेइति, यस्तुकरणापटिष्टतयावातादिनोपहतचैतन्यकतया वापूर्वापरानुसन्धानविकलो यथाकथंचित्मनसा विकल्प्य विकल्प्य भाषतेस इतरः, स चैवमपि न जानाति-यथा अहमेतत् भाषेइति, बालादयोऽपिच भाषमाणा श्यन्ते, ततः संशयः-किमेतेजानन्ति यद्वयमेतत्भाषामहे इति किं वा न जानन्तीति पृच्छति मू. (377) अह भंते ! मंदकुमाराए वा मंदकुमारिया वा जानति बुयमाणा अहमेसे बुयामीति?, go0! नो इणढे समढे, नन्नत्थ सण्णिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणइ आहारं आहारेमाणे अहमेसे आहारमाहारेमित्ति?, go0 ! नो इणढे समढे, नन्नत्थ सण्णिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जानति अयं मे अम्मापियरो?, go0! नो इणढे समढे, नन्नत्थ सण्णिणो, ___अहभंते! मंदकुमारए वामंदकुमारिया वा जानति अयंमेअतिराउलोअयंमेऐराउवलेत्ति go0 ! नो तिणढे समढे, नन्नत्थ सण्णिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जानति अयं मे भट्टिदारए अयं मे भट्टिदारियत्ति?, go0 ! नो इणढे समढे, नन्नत्थ सण्णिणो, अह भंते! उट्टे गोणे खरे घोडए अए एलतो जाणति बुयमाणे अहमेसे बुयामि?, go0 ! नो इणढे समढे, नन्नत्थ सण्णिणो, अह भंते ! उट्टे जाव एलते जानति आहारं आहारेमाणो अहमेसे आहारेमि?, go0! नो इणढे समढे जाव नन्नत्थ सण्णिणो, अह भंते ! उट्टे गोणे खरे घोडए अए एलए जानति, अयं मे अम्मापियरो ?, go0 ! नो इणढे समढे जाव नन्नत्थ सण्णिणो, अह भंते ! उट्टे जाव एलए जाणति, अयं मे अतिराउलेत्ति?, go0 ! नो इणढे समढे जाव नन्नत्थ सण्णिणो, अह भंते! उट्टे जाव एलए जानति अयं मे भट्टिदारए 2?, गोयमा! नो इणढे समढे जाव नन्नत्य स्न्न्न्निन्नो। वृ. 'अह भंते ! मंदकुमारए वा' इत्यादि, अथ भदन्त ! मन्दरकुमारकः-उत्तानशयो बालको मन्दकुमारिका-उत्तानशया बालिका भाषमाणाभाषायोग्यान् पुद्गलानादाय भाषात्वेन Page #266 -------------------------------------------------------------------------- ________________ पदं-11, उद्देशकः-, द्वार 263 परिणमय्य विसृजती एवंजानाति-यथाऽहमेतद्ब्रवीमित इति?, भगवानाह-गौतम! नायमर्थः समर्थः-युक्तयुपपन्नो, यद्यपिमनःपर्याप्तया पर्याप्तस्तथापितस्याद्यापिमनःकरणमपटुअपटुत्वाच्च मनःकरणस्य क्षयोपशमोऽपि मन्दः, श्रुतज्ञानावरणस्य हि क्षयोपशमःप्रायो मनः-करणपटिष्टतामवलम्ब्योपजायते, तथा लोके दर्शनात्, ततोनजानातिमन्दकुमारोमन्दकुमारिका वा भाषमाणा यथाऽहमेतत् ब्रवीमीति, किं सर्वोऽपि न जानातीत्यत आह-'नण्णत्थ सण्णिणोऽइति, अन्यत्रशब्दोऽत्र परिवर्जनार्थः, दृष्टश्चान्यत्रापि परिवर्जनार्थो यथा-'अन्यत्र द्रोणभीष्माभ्यां, सर्वयोधाः पराङ्मुखा' इति, द्रोणभीष्मौ वर्जयित्वा इत्यर्थः, संज्ञी अवधिज्ञानीजातिस्मरः सामान्यतो विशिष्टमनःपाटवोपेतोवातस्मादन्योनजानाति, संज्ञी तुय्थोक्त्स्व्रूपोजानीते। एवमाहारादिविषयाण्यपिचत्वारि सूत्राणि भावनीयानि, नवरमतिराउले इति देशीपदं, एतत्स्वामिकुलमित्यर्थः, भट्टिदारए' इति भर्ता-स्वामीतस्य दारकः-पुत्रो भर्तृदारकः, एवमुष्ट्रादिविषयाण्यपिपञ्चसूत्राणिभावयितव्यानि, नवरमुष्टादयोऽप्यतिबालावस्थाः परिग्राह्याः न जरठाः, जरठावस्थायां हि परिज्ञानस्य सम्भवात् ॥ सम्प्रत्येकवचनादिभाषाविषयसंशयापनोदार्थं पृच्छति यू. (378) अह भंते ! मणुस्से महिसे आसे हत्थी सीहे वग्घे विगे दीविए अच्छे तरच्छे परस्सरे सियाले विराले सुणए कोलसुणए कोक्कतिए ससए चित्तए चिल्ललएजे यावन्ने तहप्पगारा सव्वा सा एगवऊ?, हंता go0 ! मणुस्से जाव चिल्ललए जे यावन्ने ta0 सव्वा सा एग्वू। अह भंते ! मणुस्सा जाव चिल्ललगा जे याव0 तहप्पगारा सव्वा सा बहुवऊ ? हंता go0 ! मणुस्सा जाव चिल्ललगा सव्वा सा बहुवऊ । अह भंते ! मणुस्सी महिसी वलवा हत्थिणिया सीही वग्घी विगी दीवियाअच्छी तरच्छी परस्सरा रासभी सियाली बिराली सुणिया कोलसुणिया कोक्कंतिया ससिया चित्तिया चिल्ललिया जे यावन्ने तह0 सव्वा सा इत्थिवऊ ?, हंता go0 ! मणुस्सी जाव चिल्ललिगा जे यावन्ने तहप्पगारा सव्वा सा इत्थिवू। ___अह भंते ! मणुस्से जाव चिल्ललये जे यावन्ने तहप्पगारा सव्वा सा पुमवऊ?, हंता go0! मणुस्से महिसे जाव चिल्ललए जे यावन्ने तहप्पगारा सव्वा सा पुम्वू। अह भंते ! कंसं कंसोयं परिमंडलं सेलं थूमभंजालं थालं तारं रूवं अच्छिपव्वं कुंडे पउमं दुई दहिं नवणीतं असणं सयणं भवणं विमाणं छत्तं चारमं भिंगारं अंगणं निरंगणं आभरणं रयणं जे यावन्ने तहप्पगारा सव्वंतं नपुंसगवऊ?, हंता go0 ! कसंजाव रयणंजे यावन्ने तहप्पगारातं सव्वं न्पुण्स्ग्वू। अह भंते! पुढवी इत्थिवऊ आयत्ति पुमवऊधन्नित्ति नपुंसगवऊ पन्नवणी णं एसा भासा न एसा भासा मोसा?, हंता go0 ! पुढवित्ति इत्थिवऊ आउत्ति पुमवऊ धन्नित्ति नपुंसगवऊ पन्नवणी णं एसा भासा न एसा भासा मोसा । अह भंते ! पुढवीत्ति इत्थिआणमणी आउत्ति पुमआणमणी धन्नेत्ति नपुंसगाणमणी पन्नवणी णं एसा भासा न एसा भासा मोसा? हंता go0! पुढवित्ति इत्तिआणमणी आउत्ति पुमआणमणी धण्णेत्ति नपुंसगाणमणी पन्नवणीणं एसा भासा नएसा भासा मोसा। अहभंते! पुढवीतीत्थिपन्नवणी आउत्तिपुमपन्नवणीधन्नेत्ति नपुंसगपन्नवणी आराहणी Page #267 -------------------------------------------------------------------------- ________________ 264 प्रज्ञापनाउपाङ्गसूत्र-1-11/-1-1378 णं एसा भासा न एसा भासा मोसा?, हंता! go0! पुढवीति इस्थिपन्नवणी आउत्ति पुमपन्नवणी धन्नेत्ति नपुंसगपन्नवणी आराहणी णं एसा भासा, न एसा भासा मोसा । इच्छेवं भंते इस्थिवयणं वापुमनवयणं वा नपुंसगवयणं वा वयमाणे पन्नवणीणं एसा भासाण एसा भासा मोसा?, हंता go0 ! इत्थिवयणं वा पुमवयणं वा नपुंसगवयणं वा वयमाणे पन्नवणी णं एसा भासा न एसा भासा मोसा॥ वृ.अथ भदन्त! मनुष्यो महिषोऽश्चो हस्ती सिंहो व्याघ्रो वृक एते प्रतीताः, द्वीपी-चित्रकविशेषः ऋक्षः-अच्छभल्लःतरक्षो-व्याघ्रजातिविशेषः परस्सरो-गण्डः श्रृगालो-गोमायु; बिडालो-मार्जारःशुनको-मृगदंशकोलशुनको मृगयाकुशलःश्वाशशकः-प्रतीतः कोकंतियालुङकी चित्रकः-प्रतीतः चिल्ललकः-आरण्यः पशुविशेषः, 'जे यावने तहप्पगारा' इति येऽपि चान्ये तथाप्परकारा एकवचनान्ता इत्यर्थः, सर्वा सा एकवाक्-एकत्वप्रतिपादिका वाणी, अयमत्र प्रश्नहेतुरभिप्रायः-इह वस्तु धर्मधर्मसमुदायात्मकं धमाश्च प्रतिवस्त्वनन्ताः मनुष्य इत्याधुक्तौच सकलं वस्तुधर्मधर्मिसमुदायात्मकंपरिपूर्णं प्रतीयते, तथा व्यवहारदर्शनात्, एकस्मिंश्चार्थे एकवचनं बहुषु बहुवचनं, अत्र बहवो धर्मा अभिधेयाः ततःकथमेकवचनं ?, अथ च दृश्यते लोके एकवचनेनपि व्यवहार इति पृच्छति-सर्वा सा एकत्वप्रतिपादिका वाग् भवति?, काक्वा चेदं पठ्यते ततः प्रश्नार्थत्वावगतिः, भगवानाह "हंता गोयमा!' इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-शब्दप्रवृत्तिरिह विवक्षाधीना, विवक्षा च तत्तत्प्रयोजनवशात् वक्तुःक्वचित् कदाचित् कथञ्चित् भवतीत्यनियता, तथाहि-स एवैकः परुषो यदाऽयं मे जनक इति पुत्रेण विवक्ष्यते तदा जनक इत्यभिधीयते, स एव यदा तेनैव मामध्यापयतीति विवक्ष्यतेतदातूपाध्याय इति, तत्रयदा उपसर्जनीभूतधर्माधर्मीप्राधान्येन विवक्ष्यते तदा धर्मिण एकत्वात् एकवचनं, धर्माश्च धर्मिण्यन्तर्गता इति परिपूर्णवस्तुप्रतीतिर्यथा त्वमिति, यदातूपसर्जनीभूतधर्मिणोधर्माः पाण्डित्यपरोपकारित्वमहादानदातृत्वादयः प्राधान्येन विवक्ष्यन्ते तदा धर्माणां बहुत्वादेकस्मिन्नापि बहुवचनं यथा यूयमिति, तत इहापि मनुष्य इत्यादावुपसर्जनीकृतधर्माधर्मी प्राधान्येन विवक्षित इतिभवति सर्वाप्येवंजातीया एकत्वप्रतिपादिका वाक् । 'अह भंते ! मणुस्सा' इत्यादि, अक्षरगमनिका प्राग्वत्, अत्रापीदं संशयकारणं-मनुष्यादयः शब्दा जातिवाचकाः, जातिश्च सामान्यं सामान्य चैकं 'एकं नित्यं निरवयमक्रियं सर्वगं च सामान्य'- मितिवचनात, ततः कथमत्र बहुवचनं?, अथ च दृश्यते बहुवचनेनापिव्यवहार इति पृच्छति-सर्वासा बहुत्वप्रतिपादिका वाक्भवति?, काकवा पाठात् प्रश्नार्थत्वावगतिः अत्र भगवानाह-'हंता गोयमा!' इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-यद्यपि नामैते जातिवाचकाःशब्दाः तथापि जातिरभिधीयते समानपरिणामः, समानपरिणामश्चासमानपरिणामविनाभावी, अन्यथैकत्वापत्तितः समानत्वायोगात्, ततो यदा समानपरिणामोऽसमानपरिणामसंतुलितःप्राधान्येन विवक्ष्यतेतदाऽसमानपरिणामस्यप्रतिव्यक्ति भिन्नत्वात् तदभिधाने बहुवचनं, यथा घटा इति, यदा तु स एव एकः समानपरिणामः प्राधान्येन विवक्ष्यते इतरस्त्वसमान परिणाम उपसर्जनीभूतस्तदा सर्वत्रापि समानपरिणामस्य एकत्वात् तदभिधाने एकवचनं, यद्वा सर्वोऽपि घटः पृथुबृघ्नोदराद्याकार इति, अत्रापि मनुष्या इत्यादौ Page #268 -------------------------------------------------------------------------- ________________ पदं-11, उद्देशकः-, द्वार 265 समानपरिणामोऽसमानपरिणामसंतुलितःप्राधान्येन विवक्षित इति, तस्यानेकत्वभावात् भुव्च्न्ण्। ___'अहं भंते ! maNussI'tyAdi, अत्रेदं संशयकारणं-इह सर्वं वस्तु त्रिलिङ्गं, तथाहिमृद्रूपोऽयमिति पुंल्लिङ्गता मृत्परिणतिरियं घटाकारा परिणतिरियमिति स्त्रीलिङ्गता, इदंवस्तित्वति नपुंसकलिङ्गता, तत्रैवंशबलरूपेवस्तुनि व्यवस्थिते कथमे कलिङ्गमात्राभिधायी शब्दस्तदभिधायी भवति, नखलुनरसिंहे सिंहशब्दोनरशब्दोवा केवलस्तदभिधायी भवति, अथच श्यतेतदभिधायितयाऽपि लोके व्यवहारस्ततः पृच्छति 'सव्वा सा इत्थिवऊ' इति, सर्वासा एवंप्रकारा स्त्रीवाक्स्त्रीलिङ्गविशिष्टार्थप्रतिपादिका वाक्भवति?, काक्वा पाठात्प्रश्नार्थत्वावगतिः, भगवानाह-'हंता गोयमे' त्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-यद्यपि नाम शबलरूपं वस्तु तथाऽप्येष शाब्दो न्यायः-येन धर्मेण विशिष्टः प्रतिपादयितुमिष्यते सतप्रधानीकृत्य तेन विशिष्टं न्यग्भूतशेषधर्माणं धर्मिणं प्रतिपादयति, यथा पुरुषत्वेशास्त्रज्ञत्वेदातृत्वे भोक्तृत्वे जनकतवेऽध्यापयितृत्वेच युगपद् व्यवस्थितेऽपि पुत्रः समागच्छन्तमवलोक्य पिता आगच्छतीति ब्रूते, शिष्यस्तु उपाध्याय इति, एवमिहापियद्यपि मानुषीप्रभृतिकंसर्वत्रिलिङ्गात्मकंतथापि योनिर्मूदुकत्वमस्थैर्यादिलक्षणंस्त्रीत्वमत्र प्रतिपादयितुमिष्टमिति ततः प्रधानीकृत्य तेन विशिष्टं न्यग्भूतशेषधाणं धर्मिणं प्रतिपादयतीति भवति सर्वासा स्त्रीवक, एवं वाग्नपुंसकवाचावपि भाव्नीये। _ 'अह भंते ! पुढवी' इत्यादि सुगम, नवरं 'आऊ' इति पुंल्लिङ्गता प्राकृतलक्षणवशात्, संस्कृते तु स्त्रीत्वमेव, 'अह भंते ! पुढवीति इत्थीआणवणी' इत्यादि, अथ भदन्त ! पृथिवीं कुरु पृथ्वीमानयेत्येवं स्त्रियां-स्त्रीलिङ्गे पृथिव्या आज्ञापनी एवमाऊ इति पुमाज्ञापनी धान्यमिति नपुंसकाज्ञापनी प्रज्ञापन्येषा भाषा नैषाभाषा मृषेति?, भगवानाह-हंता go0!' इत्यादिसुगम, ___ 'अह भंते' इत्यादि, अथ भदन्त ! पृथिवी इति स्त्रीप्रज्ञापनी-स्त्रीत्वस्वरूपस्य प्ररूपणी एवंआऊ इति पुंप्रज्ञापनी धान्यमिति नपुंसकप्रज्ञापनी आराधनी-मुक्तिमार्गाप्रतिपनथिनी एषा भाषा नैषा भाषा मृषेति?, किमुक्तं भवति? -- नैवं वदतो मिथ्याभाषित्वप्रसङ्गः, भगवानाहआराधनी एषा भाषा, नषाभाषा मृषेति, शाब्दव्यवहारापेक्षया यथावस्थितवस्तुतत्त्वप्ररूपणात्, इह कियत् प्रतिपदं प्रष्टुं शक्यते ततोऽतिदेशेन पृच्छति 'इच्छेवं भंते !' इत्यादि, इतिः-उपदर्शने एवंशब्दः प्रकारे उपदर्शितेन प्रकारेणान्यदपि स्त्रीवचनं पुंवतचनं नपुंसकवचनं वा वदति साधुस्तदा तस्मिन्नेवं वदति या भाषा सा प्रज्ञापनी भाषानैषाभाषामृषेति?, भगवानाह-प्रज्ञापनी एषा भाषा,शाब्दव्यवहारानुसरणतोदोषाभावात्, अन्यथास्तिथे हि वस्तुन्यन्यथा भाषणं दोषः यदा तुयद्वस्तु यथावस्थितंतत् तथा भाषते, तदाको दोष इति? ॥त्देव्ण् भाषाप्रतिपादनविषयाये केचनसन्देहास्ते सर्वेऽप्यपनीताः, सम्प्रति सामान्यतो भाषायाः कारणादि पिपृच्छिषुराह मू. (379) भासा णं भंते ! किमादीया किंपवहा किंसंठिया किं पज्जवसिया?, go0 ! भासा णं जीवादीया सरीरप्पभवा वजसंठिया लोगंतपज्जवसिया पन्नत्ता, वृ. 'भासाणंभंते ! किमाइया' इत्यादि, भाषा अवबोधबीजभूता, णमिति वाक्यालङ्कारे, किमादिका-उपादा नकारणव्यतिरेकेण किमादि:-मौलं कारणं यस्याः सा किमादिका, तथा किंप्रभवा-कस्मात् प्रभव-उत्पादो यस्याः सा किंप्रभवा, सत्यपि मौले कारणे पुनः कस्मात् Page #269 -------------------------------------------------------------------------- ________________ 266 प्रज्ञापनाउपाङ्गसूत्र-1-11/-/-/379 कारणान्तरादुत्पद्यते इति भावः, तथा किंसस्थितेति-केनाकारेण संस्थिता किसंस्थिता, कस्येव संस्थानमस्या इति भावः, तथा किंपर्यवसिता इति-कस्मिन् स्थाने पर्यवसिता-निष्ठां गता किंपर्यवसिता?, भगवानाह-गौतम! 'जीवादिका' जीव आदिः-मौलंकारणंयस्याःसाजीवादिका जीवगततथाविधप्रयत्नमन्तरेणावबोधबीजभूतभाषाया असम्भवात्, आह च भगवान् भ्द्र्बाहुस्वामी॥1॥ "तिविहंमि सरीरंमि जीवपएसा हवंति जीवस्स । जेहि उ गेण्हइ गहणं तो भासइ भासओ भास्ण्॥" मू. (380) 'भासा कओ य पभवति, कतिहि व समएहि भासती भास्ण्। __ भासा कतिप्पगारा कति वा भासा अनुमया u॥ मू. (381) सरीरप्पभवा भासा दोहि य समएहिं भासती भास्ण्। भासा चउप्पगारा दोन्नि य भासा अनुमता u॥ वृ. "किंपभवा' इत्यस्य निर्वचनमाह-'शरीरप्रभवा' औदारिकवैक्रियाहाराकान्यतमशरीरसामथ्यदिव भाषाद्रव्यविनिर्गतः, तथा किंसंस्थिता इत्यस्य निर्वचनं वज्रसंस्थिता' वज्रस्येव संस्थानं यस्याः सा वज्रसंस्थिता, भाषाद्रव्याणि हि तथाविधप्रयत्ननिसृष्टानि सन्ति सकलमपि लोकमभिव्याप्नुवन्ति, लोकश्च वज्राकारसंस्थित इति सापि वज्रसंस्थिता, 'किंपर्यवसितेऽत्यत्र निर्वचनं लोकान्तपर्यवसिता, परतो भाषाद्रव्याणां गत्युपष्टम्भकधर्मास्तिकायाभावतो गमनासम्भवात्, प्रज्ञप्ता मया शेषैश्च तीर्थकृभिः -पुनरपि प्रश्नमाह 'भासा कतो य पभवा' इत्यादि, भाषा कुतो-योगात्प्रभवति-उत्पद्यते काययोगाद्वाग्योगाद्वा? तथाकतिभिः समयैर्भाषा भाषते ? किमुक्तं भवति?-कतिभिः समयैर्निसृज्यमानद्रव्यसंहत्यात्मिका भाषा भवति, तथा भाषा कतिप्रकारा-कतिप्रभेदा? कति वा भाषाः साधूनां वक्तुमनुमता-अनुज्ञाता? ___अत्र निर्वचनं-"सरीरप्पभा' इत्यादि, अत्र शरीरग्रहणेनशरीरयोगः परिग-ह्यते,शरीरमात्रप्रभवत्वस्य प्रागेव निर्णीतत्वात्, शरीरप्रभवा इति कोऽर्थः?-काययोगप्रभवा, तथाहि काययोगेन भाषायोग्यान् पुद्गलान् गृहीत्वा भाषात्वेन परिणमय्य वाग्योगेन निसृजति, ततः काययोगबलाद्भाषा उत्पद्यते इति काययोगप्रभवेत्युक्तं, आहचभगवान् भद्रबाहुस्वामी-"गिण्हइ यकाइएणं निसरै तह वाइएणजोगेण मिति, 'कैहि वसमएहिं भासाई bhAsa'mityasya निर्वचनं द्वाभ्यांसमयाभ्यां भाषतेभाषां, तथाहि-एकेन समयेन भाषायोग्यान पुद्गलान् गृह्णह्वाति द्वितीये समये भाषात्वेन परिणमय्य विसृजतीति, "भासा कैप्पगारा' इत्यस्य निर्वचनं भाषा सत्यादिभेदाच्चतुःप्रकारा तेच सत्यादयो भेदाः प्रागेव भाविता इति, 'कै वा भासा अनुमया य' इत्यस्य निर्वचनं सत्यादी द्वे भाषे साधूनां वक्तुमनुमते, तद्यथा-सत्या असत्यामृषा च, अर्थात् ये मृषासत्यामृषे ते नानुज्ञाते, तयोरयथाव-स्थितार्थप्रतिपादनपरतया मुक्तिप्रतिपन्थित्वात्, मू. (382) कतिविहाणंभंते! भासा पन्नत्ता?, go0! दुविहा भासा paM0, taM0-पज्जत्तिया य अपज्जत्तिया य, पज्जत्तिया णं भंते ! भासा कतिविहा paM0?, go0 ! दुविहा paM0 taM0-सच्चा मोसाय, सच्चाणंभंते! भासा पञ्जत्तिया कतिविहा paM0 go0! दंसविहा, paM0 taM0-जाणवयसच्छा 1 सम्मयसच्चा 2 ठवणासच्चा 3 नामसच्चा 4 रुवसच्चा 5 पडुसच्चा 6 ववहारसच्चा7 भावसच्चा8 Page #270 -------------------------------------------------------------------------- ________________ पदं-11, उद्देशकः-, द्वारं जोगसच्चा 9 ओवम्मसच्चा 10, / वृ. पुनः प्रश्नयति--'kaivihANa'mityAdi, 'पजत्तिया अपज्जत्तिया' इति पर्याप्ता नाम या प्रतिनियतरूपतया अवधारयितुं शक्यते सा पर्याप्ता, सा च सत्या मृषा वा द्रष्टव्या, उभयोरपि प्रतिनियतरूपतयाऽवधारयितुं शक्यत्वात्, या तु मिश्रतया उभयप्रतिषेधात्मकतया वा न प्रतिनियतरूपतयाऽवधारियुं शक्यते सा अपर्याप्ता, सा च सत्यामृषा असत्यामृषा वा द्रष्टव्या, उभयोरपि प्रतिनियतेन रूपेणावधारयितुमशक्यत्वात्, 'पज्जत्तिया णं भंते !' इत्यादि भावितं, नवरं सत्या मृषा चेत्युक्तमतः सत्याभेदावगमाय प्रश्नमाह-'सच्चा णं भंते ! भासा पज्जत्तिया कैविहा पण्णत्ता' इति पाठसिद्ध, भगवानाह-'गोयमा !' इत्यादि। मू. (383) जनवय 1 समंत 2 ठवणा नामे 4 रूवे 5 पडुच्चसच्चे 6 y। ववहार 7 भाव 8 जोगे 9 दसमे ओवम्मसच्चे य 10 ॥ वृ. 'जनवयसच्चा' इति तं तं जनपदमधिकृत्येषार्थप्रतिपत्तिजनकतया व्यवहारहेतुत्वात् सत्या जनपदसत्या यथा कोङ्कणादिषु पयः पिच्चमित्यादि 1, सम्मतसत्या या सकललोकसाम्मत्येन सत्यतया प्रसिद्धा कुमुदकुवलयोत्पलतामरसानां समानेऽपिपङ्कसंभवत्वे गोपालजनाअरविन्दमेव पङ्कजंमन्यन्ते न शेषमित्यरविन्दमेव पङ्कजमिति सम्मतसत्या 2 स्थापनासत्या या तथाविधमङ्कादिविन्यासं मुद्राविन्यासं चोपलभ्य प्रयुज्यते यथा एककंपुरतोबिन्दुद्वयसहितमुपलभ्यशतमिदमिति, बिन्दुत्रयसहितं सहस्रमिदमिति, तथा तथाविधं मुद्राविन्यासमुपलभ्य मृत्तिकादिषु माषोऽयं कार्षापणोऽयमिति, तथा नामतः सत्या नामसत्या यथा कुलमवर्द्धयन्नपि कुलवर्द्धन इति, तथा रूपतः सत्या रूपसत्या, यथा दम्भतो गृहीतप्रव्रजितरूपः प्रव्रजितोऽयमिति, तथाप्रतीत्य-आश्रित्य वस्त्वन्तरं सत्याप्रतीत्यसत्या यथाअनामिकाया कनिष्ठामधिकृत्य दीर्घत्वं मध्यमामधिकृत्य ह्रस्वत्वं, न च वाच्यं कथमेकस्यां ह्रस्वत्वं दीर्घत्वं च तात्त्विकं ?, परस्परविरोधादिति, भिन्ननिमित्तत्वेन परस्परविरोधासम्भवात्, तथाहि-तामेवयदिकनिष्ठांमध्यमां वा एकामङ्गुलिमङ्गीकृत्य इस्वत्वं दीर्घत्वं च प्रतिपाद्येत ततो विरोधःसम्भवेत्, एकनिमित्तपरस्परविरुद्धकार्यद्वयासम्भवात्, यदा त्वेकामधिकृत्य हस्वत्वमपरामधिकृत्य दीर्घत्वंतदासत्त्वासत्वयोरिव भिन्ननिमित्तत्वान्न परस्परं विरोधः, अथ यदि तात्त्विके ह्रस्वत्वदीर्घत्वे तत ऋजुत्ववक्रत्वे इव कस्मात्तेपरनिरपेक्षेन प्रतिभासेते?, तस्मात्परोपाधिकत्वात् काल्पनिकेइमे इति, तदयुक्तं, द्विविधा हि वस्तुनोधर्माः-सहकारिव्यङ्गयरूपाइतरेच, तत्र येसहकारिव्यङ्गयरूपास्ते सहकारिसम्पर्कवशात् प्रतीतिपथमायान्ति, यथा पृथिव्यां जलसम्पर्कतो गन्धः, इतरे त्वेवमेवापि यथा कर्पूरादिगन्धः, इस्वत्वदीर्घत्वेन अपि च सहकारिव्यङ्गयरूपे, ततस्ते तं सहकारिणामासाद्याभिव्यक्तिमायात इत्यदोषः, तथा व्यवहारो-लोकविवक्षा, व्यवहारतः सत्या व्यवहारसत्या, यथा गिरिदह्यते गलति भाजनं अनुदरा कन्या अलोमिका एडका, लोका हि गिरिगततृणदाहे तृणादिना सह गिरेरभेदं विवक्षित्वा गिरिर्दह्यते इति ब्रुवन्ति, भाजनादुदके श्रवति उदकभाजनयोरभेदं विवक्षित्वा गलति भाजनमिति, संभोगबीजप्रभवोदराभावे अनुदरा इति, लवनयोग्यलोमाभावेअलोमिकेति, ततो Page #271 -------------------------------------------------------------------------- ________________ 268 प्रज्ञापनाउपाङ्गसूत्रं-1- 11/-/-/383 लोकव्यवहारमपेक्ष्य साधोरपि तथाब्रुवतो भाषा व्यवहारसत्या भवति, तथा भावो वर्णादिर्भावतः सत्या भावसत्या, किमुक्तं भवति ? - यो भावो वर्णादिर्यस्मिनुत्कटो भवति तेन या सत्या भाषा (सा) भावसत्या, यथा सत्यपि पञ्चवर्णसम्भये बलाका शुक्लेति, तथा योगः-सम्बन्धः तस्मात् सत्या योगसत्या, तत्र छत्रयोगात् विवक्षितशब्दप्रयोगकाले छत्राभावेऽपि छत्रयोगस्य सम्भवात् छत्री एवं दण्डयोगात् दण्डी, औपम्यसत्या यथा समुद्रवत्तडागः, अत्रैवार्थे विनेयजनानुग्रहाय saGgrahaNigAthAmAha'janavayasammayaThavaNA' इत्यादि भावितार्था । मू. (384) मोसा णं भंते ! भासा पज्जत्तिया कतिविहा paM0 ?, go0 ! दसविहा paM0, taM0 - कोहनिस्सिया 1 माननिस्सिया 2 मायानिस्सिया 3 लोहनिस्सिया 4 पेज निस्सिया 5 दोसनिस्सिया 6 हासनिस्सिया 7 भयनि0 8 अक्खाइयानिस्सिया 9 उवघाइयनिस्सिया 10 - वृ. मृषाभाषा दशविधा, तद्यथा - 'कोहनिस्सिया' इत्यादि, क्रोधान्निः सृताक्रोधाद्विनिर्गता इत्यर्तः एवं सर्वत्रापि भावनीयं तत्र क्रोधाभिभूतो विसंवादनबुद्धा परप्रत्ययनाय यत्सत्यमसत्यं वा भाषते तत्सर्वं मृषा, तस्य हि आशयोऽतीव दष्टस्ततो यदपि धुणाक्षरन्यायेन सत्यमापतति साठ्यबुध्या वोपेत्य सत्यं भाषते तदाऽप्याशयदोषदुष्टमिति मृषेति 9, माननिःसृता यत् पूर्वमननुभूतमप्यैश्वर्यमात्मोत्कर्षख्यापनायानुभूतमस्माभिस्तदानी - मैश्वर्यमित्यादि वदतः 2 मायानिःसृता यत् परवञ्चनाद्यभिप्रायेण सत्यमसत्यं वा भाषते लोभनिःसृता यल्लोभाभिभूतः कुटतुलादि कृत्वा यथोक्तप्रमाणमिदं तुलादीति वदतः 4 प्रेमनिःसृता यदतिप्रेमवशाद्दासोऽहं तवेत्यादि वदतः 5 द्वेषनिःसृतायप्रतिनिविष्टः तीर्थकरादीनामप्यवर्णं भाषते 6 हास्यनिःसृता यत्केलिवशतोऽनृतभाषणं 7 भयनिःसृता तस्करादिभयेनासमञ्जसभाषणं 8 आख्यायिकानिःसृता यत्कथास्वसम्भाव्याभिधानं 9 उपघातनिःसृता चौरस्त्वमित्याद्यभ्याख्यानं 10, मू. (385) 'कोहे माणे माया लोभे पिज्जे तहेव दोसे य । हास भए अक्खाइय उवधाइयनिस्सिया दसमा । / ' वृ. अत्रापि सङ्ग्रहणिगाथामाह - 'कोहे माणे' इत्यादि, भावितार्थाः । मू. (386) अपज्जत्तिया णं भंते! कैविहा भासा paM0 ?, go0 ! दुविहा paM0, taM0 - सच्चामोसा असच्चामोसा य, सच्चामोसा णं भंते! भासा अपजत्तिया कतिविहा paM0 ?, go0 ! दसविहा paM0 taM0, उप्पन्नमिस्सिया 9 विगतमिस्सिया 2 उप्पन्नविगतमिस्सिया 3 जीवमिस्सिया 4 अजीवमिस्सिया 5 जीवाजीवमिस्सिया 6 अनंतमि0 7 परित्तमिस्सिया 8 अद्धामिस्सिया 9 अद्धद्धामिस्सिया 10 | असच्चामोसा णं भंते! भासा अपज्जत्तिया कैविहा paM0, go0 ! दुवालसविहा, paM0, taM0 वृ. सत्यामृषा दशविधा, तद्यथा - 'उप्पन्नमिस्सिया' इत्यादि, उत्पन्ना मिश्रिता अनुत्पन्नैः सह सङ्ख्यायपूर्णार्थं यत्र सा उत्पन्नमिश्रिता, एवमन्यत्रापि यथायोगं भावनीयं, तत्रोत्पन्नमिश्रिता यथा कस्मिंश्चित् ग्रामे नगरे वा ऊनेष्वधिकेषु वा दारकेषु जातेषु दश दारका अस्मिन्नद्य जाता इत्यादि 1, एवमेव मरणकथने विगतमिश्रिता 2, तथा जन्मतो मरणस्य च कृतपरिमाणस्याभिधाने Page #272 -------------------------------------------------------------------------- ________________ पदं-11, उद्देशकः-, द्वार 269 विसंवादेन चोत्पन्नविगतमिश्रिता 3, तथा प्रभूतानां जीवतां स्तोकानां च मृतानां शङ्खशनकादीनामेकत्र राशौ दृष्टेयदा कश्चिदेवंवदति-अहोमहान्जीवराशिरयमितितदासाजीवमिश्रिता, सत्यामृषात्वं चास्या जीवत्सु सत्यत्वात् मृतेषु मृषात्वात् 4, तथा यदा प्रभूतेषु मृतेषु स्तोकेषु जीवत्सु एकत्र राशीकृतेषु शङ्खादिष्वेवं वदति-अहो महानयं मृतोजीवराशिरिति तदा सा अजीवमिश्रिता, अस्या अपि सत्यामृषात्वं मृतेषु सत्यत्वात् जीवत्सु मृषात्वात् 5, तथा तस्मिन्नेव राशौ एतावन्तोऽत्र जीवन्त एतावन्तोऽत्र मृता इति नियमेनावधारयतो विसंवादे जीवाजीवमिश्रिता 6, तथा मूलकादिकमनन्तकायं तस्यैव सत्कैः परिपाण्डुपत्रैरन्येन वाकेनचित्प्रत्येकवनस्पतिना मिश्रमवलोक्य सर्वोऽप्येषोऽनन्तकायिक इति वदतोऽनन्तमिश्रिता 7, तथा प्रत्येकवनस्पतिसङ्घातमनन्तकायिकेन सह राशीकृतमवलोक्यप्रत्येकवनस्पतिरयं सर्वोऽपीति वदतः प्रत्येकमिश्रिता 8, तथा अद्धा-कालः, सचेह प्रस्तावात् दिवसो रात्रिर्वा परिगृह्यते, समिश्रितो ययासाऽद्धामिश्रिता, यथा कश्चित्कञ्चन त्वरयन् दिवसे वर्तमान एव वदति-उत्तिष्ठ रात्रिर्यातेति, रात्रौ वा वर्तमानायामुत्तिष्ठोद्गतः सूर्यैति9, तथा दिवसस्यरात्रेर्वा एकदेशोऽद्धाद्धा सामिश्रिता यया साअद्धाद्धामिश्रिता, यथा प्रथमपौरुष्यामेव वर्तमानायां कश्चित् कञ्चन त्वरयन् एवं वदति-चल मध्याह्नीभूतं इति । असत्यामृषा द्वादशविधा, तद्यथामू. (387) आमंतणि 1 आणमणी 2 जायणि 3 तह पुच्छणी य 4 पन्नवणी 5 / पच्चक्खाणी 6 भासा भासा इच्छाणुलोमा, 7 y॥ वृ. 'आमंताणि' इति तत्र आमन्त्रणी हे देवदत्त इत्यादि, एषा हि प्रागुक्तसत्यादिभाषात्रयलक्षणविकलत्वान्न सत्या नापिमृषानापि सत्यामृषा केवलं व्यवहारमात्रप्रवृत्तिहेतुरित्यसत्यामृषा 1 एवं सर्वत्र भावना कार्या, आज्ञापनी कार्ये परस्य प्रवर्तनं, यथेदं कुर्विति 2 याचनी कस्यापि वस्तुविशेषस्य देहीति मार्गणं 3 पृच्छनी अविज्ञातस्य सन्दिग्धस्य कस्यचिदर्थस्य परिज्ञानाय तद्विदः पार्श्वेचोदना 4 प्रज्ञापनी विनीतविनयस्य विनेयजनस्योपदेशदानं यथाप्राणिवधानिवृत्ता भवन्ति भवान्तरे प्राणिनो दीर्घायुष इत्यादि, उक्तं c॥1॥ "पाणिवहाउ नियत्ता हवंति दीहाउया अरोगा यय एमाई पन्नत्ता पन्नवणी वीयरागेहिं । / " 5 याचमानस्य प्रतिषेधवचनंप्रत्याख्यानी 6इच्छानुलोमा नाम यथा कश्चित्किञ्चित्कार्यमारभणाणः कञ्चन पृच्छति, स प्राह-करोतु भवान् मामाप्येतदभिप्रेतमिति 7 / मू. (388) अणभिग्गहिया भासा 8 भासा य अभिग्गहमि बोद्धव्वा 9 / .. ___ संसयकरणी भासा 10 वोगड 11 अव्वोगडा चेव 12 ॥ वृ. अनभिग्रहा यत्र न प्रतिनियतार्थावधारणं, यथा बहुकार्येष्ववस्थितेषु कश्चित् कञ्चन पृच्छति-किमिदानीं करोमि?,सप्राह-यप्रतिभासते तत्कुर्विति 8अभिगृहीता प्रतिनियतार्थावधारणं, यथा इदभिदानी कर्तव्यमिदं नेति 9 संशयकरणी या वाक् अनेकार्थाभिधायितया परस्ट संशयमुत्पादयति, यथा सैन्धवमानीयतामित्यत्र सैन्धवशब्दोलवणवस्त्रपुरुषवाजिषु 10 व्याकृत या प्रकटार्था 11 अव्याकृता अतिगम्भीरशब्दार्था अव्यक्ताक्षरप्रयुक्ता वा अविभावितार्थत्वात् 12 / शेषं सुगमं, यावत् 'कैणं भंते ! भासजाया इत्यादि। Page #273 -------------------------------------------------------------------------- ________________ 270 प्रज्ञापनाउपाङ्गसूत्र-1-11/-/-/389 मू. (389) जीवाणंभंते! किंभासगा अभासगा?, go0! जीवा भासगाविअभासगावि, से केणटेणं भंते ! एवं वुच्चति जीवा भासगावि अभासगावि?, go0 ! जीवा दुविहा paM0, taM0संसारसमावन्नगा य असंसारसमावन्नगा य, तत्थ णं जे ते असंसारसमावन्नगा ते णं सिद्धा सिद्धाणं अभास्गा। तत्थ णं जे ते संसारसमावन्नगा ते दुविहा paM0, taM0-,सेलेसीपडिवण्णगा य असेलेसीपडिवण्णगाय, तत्थणंजेते सेलेसिपडिवण्णगातेणंअभासगा, तत्थणंजेतेअसेलेसिपडिवण्णगा ते दुविहा paM0, taM0-एगिंदिया य अणनेगिंदिया य, तत्तणजे ते एगिदिया तेणं अभासगा, तत्थ णंजे ते अनेगेदिया ते दुविहा paM0, taM0-पज्जत्तगाय अपजत्तमा य, तत्थ णंजे ते अपज्जत्तगा तेणं अभासगा, तत्थणजे ते पज्जत्तगा तेणं भासगा, से एएणडेणं गोयमा! एवं वुच्चति-जीवा भासगाविअभासगावि । नेरइयाणंभंते! किंभासगा अभासगा?, go0! नेरइयाभासगाविअभासगावि, से केणट्टेणं भंते ! एवं वुच्चति-नेरइया भासगावि अभासगावि? go0 ! नेरइया दुविहा, paM0 taM0-पज्जत्तगायापज्जत्तगाय, तत्थणंजे ते अपज्जत्तगातेणंअभासगा, तत्तणंजे ते पज्जत्तगा तेणंभासगा, से एएणटेणंगो0! एवं वुच्चति-नेरइया भासगाविअभासगावि, एवंएगिदियवजाणं निरंतरंभाणियव्वं ॥ मू. (390) कतिणंभंते! भासज्जाया पन्नत्ता?, go0! चत्तारिभासज्जायाप0,taM0-सच्चमेगं भासजायं बितियंमोसंततियं सच्चामसों चउत्तं असच्चामोसं, जीवाणंभंते! किं सच्चं भसंभासंति मोसं भासं भासंति सच्चामोसं भासं भासंति असच्चामोसं भासं भासंति ?, go0! जीवा संचंपि भासंभसंति मोसंपि भासं भासंति सच्चामोसंपि भासं भासंति असच्चामोसंपि भासं भासंति, नेरइयाणं भंते ! किं सच्चं भासंभासंति जाव असच्चामोसंभासंभासंति?, go0! नेरइया णं सच्चंपि भासंभासंति जाव असच्चामोसंपिभासं भासंति, एवं असरुकुमाराजाव थणियकुमारा, बेइंदियतेइंदियचौरिदिया य नो सच्चं नो मोसं नो सच्चमोसं भासं भासंति असच्चमामोसं भासं भासंति, पंचिंदियतिरिक्खजोणियाणं भंते ! किं सच्चं भासं भासंति जाव किं असच्चमीमोसं भासं भसंति?, go0 पंचिंदियतिरिक्खजोणियाणो सच्चंभासंभासंति नोमोसंभासंभासंतिणो सच्चामोसं भासंभासंति एगंअसच्चामोसंभासंभासंतिनन्नत्थ सिक्खापुव्वगंउत्तरगुणलद्धिं वा पडुच्च सचंपि भासं भासंति मोसंपि सच्चामोसंपि असच्चामोसंपि भासं भासंति, मणुस्सा जाव वेमाणिया, एते जहा जीवा तहा भान्निय्व्वा॥ वृ.कति भदन्त! भाषाजातानि-भाषाप्रकाररूपाणिप्रज्ञप्तानि?, इदंप्रागुक्तमपिबूयोऽप्युपात्तं सूत्रान्तरम्बन्धनार्थं, तान्येव सूत्रान्तराणि दर्शयति-'जीवाणंभंते! किं सच्चंभासंभासंति इत्यादिसुगम, नवरं द्वित्रिचतुरिन्द्रियेषु सत्यदिभाषात्रयप्रतिषेधस्तेषां सम्यक्परिज्ञानपरवञ्चनाद्यभिप्रायासम्भवात्, तिर्यक्पञ्चेन्द्रिया अपि न सम्यग्यथावस्थितवस्तुप्रतिपादनाभिप्रायेणभाषन्ते नापि परविप्रतारणवुध्या किन्तु यदा भाषन्ते तदा कुपिता अपि परं मारयितुकामा अप्येवमेव भाषन्ते ततस्तेषामपि भाषा असत्यामृषा, किं सर्वेषामपि तेषामसत्यामृषा?, नेत्याह-'नन्नत्थे' त्यादि, Page #274 -------------------------------------------------------------------------- ________________ पदं-11, उद्देशकः-, द्वारं 271 सत्यादिकां भाषां न भाषन्ते शिक्षादेरन्यत्र, शिक्षापूर्वकं पुनः शुकसारिकादयः संस्कारविशेषात् तथा कुतश्चित्तथाविधक्षयोपशमविशेषाजातिस्मरणरूपां विशिष्टव्यवहारकौशलरूपां वा लब्धि प्रतीत्य इत्यादिकां चतुर्विधामपि भाषां भाषन्ते, शेषं सुगमं ॥ सम्प्रति भाषाद्रव्यग्रहणादिविषयसंशयापनोदार्थमाह मू. (391) जीवे णं भंते ! जातिं दव्वाति भासत्ताए गिण्हति ताई किं ठियाइं गेण्हति अठियाइंगेण्हति?, go0! ठियाइंगिण्हति नो अठियाइंगिण्हति, जाई भंते! ठियाइं गिण्हति ताई किं दव्वतो गिण्हति खेत्ततो गिण्हति कालतो गिण्हति भावतो गिण्हति ? go0! दव्वओवि गिण्हति खेत्तओवि कालओवि भावओवि गिण्हति, जाति भंते ! दव्वओ गेण्हति ताई किं एगपदेसिताइंगिण्हति दुपदेसियाइं जाव अनंतपदेसियाइं गेण्हति ?, go0 ! नो एगपदेसियाइं गेण्हति जाव नो असंखिज्जपदेसियाई, गिण्हइ अनंतपदेसियाइं गेण्हति, जाइं खेत्तओ गेण्हति ताई किंएगपएसोगाढाइंगेण्हति दुपएसोगाढाई गेण्हति जाव असंखेज्जपएसोगढाइं गेण्हति ?. go0 ! नो एगपएसोगाढइयं गेण्हति जाव नो संखेजपएसोगाढाइंगेण्हति असंखेजपएसोगाढाइंगेण्हति?, go0! नोएगपएसोगाढाइंगेण्हति जाव नो संखेज्जपएसोगाढइं गेण्पति असंखेज्जपएसोगाढाइं गेण्हति, जाइं कालतो गेण्हति ताई किं एगसमयठीयाइं गेण्हति दुसमयठीयाइं गिण्हति जाव असंखिजसमयठीयाइं गेण्हति ?, go0 ! एगसमयठितीयाइंपि गेण्हति दुसमयठितीयाईपि गेण्हतिजाव असंखेजसमयठितीयाइंपिगेण्हति, जाइंभावतोगेण्हति ताइंकिंवण्णमंताइंगेण्हति गंधमंताईरसमंताई फासमंताई गेण्हति?, go0 ! वण्णमंताइंपि जाव फासमंताईपि गेण्हपति, जाइंभावओ वण्णमंताइंपिगेण्हति ताइं किंएगवण्णाइंगेण्हतिजावपंचवण्णाइंगेण्हति go0 ! गहणदब्वाइं पडुच्च एगवण्णाईपि गेण्हति जाव पंचवण्णाइंपि गेण्हति, सव्वग्गहणं पडुच्च नियमापंचवण्णाइंगेण्हति, तंजहा-कालाई नीलाइंलोहियाइं हालिद्दाइंसुकिल्लाई, जाइंवण्णतो कालाइं गेण्हति ताई किं एगगुणकालाइं गेण्हति जाव अणंतगुणकालाइं गिण्हति ?, go0 ! एगगुणकालाईपि गिण्हति जाव अनंतगुणकालाइंपि गेण्हति, एवं जाव सुकिल्लाइंपि, . ___ जाइं भावतो गंधमंताई गिण्हति ताई किं एगगंधाइंगिण्हति दुगंधाइंगिण्हति?, go0! गहणदव्वाइं पडुच्छ एगगंधाइंपिदुगंधाइंपिगिण्हति, सव्वग्गहणं पडुच्च नियमादुगंधाइंगिण्हति; जाइंगंधतोसुभिगंधाइंगिण्हतिताइंकिंएगगुणसुब्भिगंधाइंगिण्हतिजावानंतगुणसुब्भिगंधाइंपि गिण्हति?, go0! एगगुणसुब्भिगंधाइंपिजावानंतगुणसुब्भिगंधाइंपिगेण्हइ, एवंदुभिगंधाइंपि गेण्हइ, जाइंभावतो रसमंताइंगेण्हति ताई किं एगरसाइं गेण्हति जाव किं पंचरसाइं गेण्हति?, go0! गहणदव्वाइं पडुच्च एगरसाइंपिगेण्हतिजावपंचरसाइंपिगेण्हति सव्वग्गहणं पडुच्च नियमा पंचरसाइं गेण्हति, जाइं रसओ तित्तरसाइं गेण्हति ताई किं एगगुणतित्तरसाइं गिण्हति जाव अनंतगुणतित्तरसाइंगिण्हति?, go0! एगगुणतित्ताइंपिगिण्हइजावानंतगुणतित्ताइंपिगिण्हति, एवं जाव मधुररसो, जाइं भावतो फासमंताई गेण्हति ताई किं एगफासाइं गेण्हइ जाव अट्ठफासाइं गिण्हति go0! गहणदव्वाइं पडुच्च नो एगफासाइंगेण्हति, दुफासाईगिण्हइ जाव चउफासाइंगेण्हति, नो Page #275 -------------------------------------------------------------------------- ________________ 272 प्रज्ञापनाउपाङ्गसूत्र-1-11/-1-391 पंचफासाइं गेण्हति, जाव नो अट्ठफासाइंगेण्हति, सव्वगहणं पडुच्च नियमा चउफासाइंगेण्हति, तंजहा-सीतफासाइं गेण्हति उसिणफासाई निद्धफासाई लुक्खफासाइं गेहति, जाइं फासतो सीताई गिण्हति ताई किं एगगुणसीताई गेण्हति जाव अनंतगुणसीताई गेण्हति ?, go0 ! एगगुणसीताइपि गेण्हति जाव अनंतगुणसीताइपि गेण्हति, एवं उसिणनिद्धलुक्खाइं जाव अनंतगुणाइंपि गिण्हति, जाइंभंते ! जाव अनंतगुणलुक्खाइंगेण्हति ताई किं पुट्ठाइं गेण्हति अपुट्ठाइं गेण्हति?, go0 ! पुट्ठाइं गेण्हति नो अपुट्ठाइं गेण्हति, जाइं भंते ! पुट्ठाइं गेण्हति ताई किं ओगाढाइं गेण्हति अनोगाढाइंगेण्हति?, go0! ओगाढाइंगेण्हति नो अनोगाढाइंगेण्हति, जाइं भंते! ओगाढाई गेण्हति ताई किं अनंतरोगाढाइं गेण्हति परंपरोगाढाइंगेण्हति ?,go0! अनंतरोगाढाइंगिण्हति नो परंपरोगाढाइं गेण्हति, जाइं भंते ! अनंतरोगाढाइं गेण्हति ताइं भंते ! किं अणूइं गेण्हति बायराइंगेण्हति?, go0 ! अणूइंपि गेण्हति बायराइंपि गेण्हति, जाइं भंते ! अणूइं गेण्हति ताई किं उठं गेण्हति अधे गेण्हति तिरियं गेण्हति?, go0 ! उडंपि गेण्हति अधेवि गेण्हति तिरियपि गेण्हति, जाइं भंते ! उर्दति गेण्हति अधेवि गेण्हति तिरियपि गेण्हति ताई किं आदि गेम्हति मज्झे गेण्हति पज्जवसाणे गेण्हति?, go0 ! आदिपि गेण्हति मज्झेवि गेण्हति पज्जवसाणेवि गेण्हति, जाइं भंते ! आदिपि गिण्हति मज्झेवि गेण्हति पज्जवसाणेवि गिण्हति ताई किं सविसए गिण्हति अविसए गिण्हति ?, go0 ! सविसए गेण्हति नो अविसए गेण्हति, ___ जाइं भंते! सविसए गेण्हति ताई किं आनुपुब्बिं गेण्हति अनानुपुर्दिवं गेण्हति?,go0 ! आनुपुट्विं गेण्हति, नो अनानुपुब्बिं गेण्हति, जाइं भंते ! आनुपुट्विं गेण्हति ताई किं तिदिसिं गेण्हति जाव छद्दिसिं गेण्हति ?, go0 ! नियमा छदिसिं gennhti0॥ vR. जीवेणं भंते! जाइंदव्वाइंभासत्ताएगिण्हइ' इत्यादि, सुगमंनवरं 'ठियाई स्थितानि न गमनक्रियावन्ति द्रव्यतश्चिन्तायामनन्तप्रादेशिकानि-अनन्तरपरमाण्वात्मकानि गृह्णति, नैकपरमाण्वाद्यात्मकानि, तेषां स्वभावत एवजीवाना ग्रहणायोग्यत्वात्, क्षेत्रचिनतायमसङ्ख्यातप्रदेशावगाढानि, एकप्रदेशाधवगाढानांतथास्वभावतयाग्रहणायोग्यत्वात्, कालतश्चिन्तायामेकसमयस्थितिकान्यपि यावदसङ्खयेयसमयस्थितिकान्यपि गृह्णति, पुद्गलानामङ्खयेयमपि कालं यावदवस्थानसम्भवात्, तथा चोक्तं व्याख्याप्रज्ञप्तौ saijanirejapudgalAvasthAnacintAyAM'anaMtapaesieNaMbhaMte! खंधे केवैकालं सेए?,go0! जहन्नेणं एकं समयं उक्कोसेणंआवलियाए असङ्ग्रेजतिभागं, निरेए जहन्नेणं एवं समयं उक्कोसेणं असंखेज्ञं काल मिति, तेषां च गृहीतानां ग्रहणानन्तरसमये अवश्यं निसर्ग इति स्वभावस्यानन्तरसमये ग्रहणं प्रतिपत्तव्यं, अन्ये तु व्याचक्षते-एकसमयस्थितकान्यपीति आदिभाषापरिणामपेक्षया द्रष्टव्यं, विचित्रो हि पुद्गलानां परिणामः, तत एकप्रयत्नगृहीतमुक्ता अपि ते केचिदेकं समयं भाषात्वेनावतिष्ठन्ते केचिद् द्वौ समयौ यावत् केचिदसङ्खयेयानपि समयानिति, तथा गहणदव्वाई' इति गृह्यन्ते इति ग्रहणानि ग्रहणाननि च तानि द्रव्याणि च ग्रहणद्रव्याणि, किमुक्तं भवति? यानि ग्रहणयोग्यानि द्रव्याणितानिकानिचित्वर्णपरिणामेन एकेनवर्णेनोपेतानिकानिचित् Page #276 -------------------------------------------------------------------------- ________________ पदं - 11, उद्देशक:-, द्वारं द्वाभ्यां कानिचित् त्रिभिः कानिचित् चतुर्भिकानिचित्पञ्चभिः, यदा पुनरेकप्रयत्नगृहीतानामपति सर्वेषां द्रव्याणामपि समुदायो विवक्ष्यते तदा नियमात् पञ्चवर्णानि गृह्णन्ति एवं गन्धरसेष्वपि भावनीयं, स्पर्शतः चिन्तायामेकस्पर्शप्रतिषेध एकस्यापि परमाणोवश्यं स्पर्शद्वयभावात्, तथा चोक्तम् 119 11 "कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च ॥ " द्विस्पर्शानि-मृदुशीतानि मृदूष्णानीत्यादि, 'जाव चउफासा' इति यावच्छब्दकरणात् त्रिस्पर्शपरिग्रहः, तत्रत्रिस्पर्शान्येवं कानिचित् द्रव्याणि किल मृदुशीतस्पर्शानि कानिचित् मृदुस्निग्धस्पर्शानि, तत्र मृदुस्पर्शो मृदुस्पर्श एवान्तर्भूत इत्येकस्पर्शः शीतस्निग्धरूपो तु द्वान्यौ स्पर्शाविति समुदायमधिकृत्य त्रिस्पर्शानि, एवं स्पर्शान्तरयोगेऽपि त्रिस्पर्शानि भावनीयानि कानिचिच्चतुःस्पर्शानि तत्र चतुःस्पर्शेषु मृदुलघुरूपो द्वौ स्पर्शाववस्थितौ सूक्ष्मस्कन्धेषु तयोरवश्यंभावात्, अन्यौ तु द्वौ स्पर्शी स्निग्धोष्णी स्निग्धशीतौ रूक्षोष्णी रूक्षशीतौ, सर्वसमुदायमपेक्ष्य नियमात्तानि चतुःस्पर्शानि गृह्णाति, तत्र यौ द्वौ मृदुलघुरूपौ स्पर्शाववस्थितौ ताववस्थितत्वादेव व्यभिचारामावान्न गण्येते ये त्वन्ये स्निग्धादयश्चत्वारस्ते किल वैकल्पिका इति तानधिकृत्य सूत्रमाह-, तद्यथा - 'सीयफासाई गेण्हइ' इत्यादि सुगमं, यावत् 'जाई भंते! अनंतगुणलुक्खाई गेण्हइ' इह किल चरमं सूत्रमनन्तरमिदमुक्तं 'अनंतगुणलुक ऐखाइंपिगिण्है' ततः सूत्रसम्बन्धवशादिदमुक्तं, जाई भंते! जाव अनंतगुणलुक्खाई गेण्हइ', इति यावता जाई भंते! एगगुणकालवण्णाई' इत्याद्यपि द्रष्टव्यं, 'ताइं भंते! किं पुट्ठाई' इत्यादि, तानि भदन्त ! किं स्पृष्टानि - आत्मप्रदेशसंस्पृष्टानि गह्णाति, उतास्पृष्टानि ? भगवानाह - go0 स्पृष्टानि - आत्मप्रदेशैः सह संस्पर्शमागतानि गृह्णाति नास्पृष्टानि, इहात्मप्रदेशैः संस्पर्शनमात्मप्रदेशावगाहक्षेत्राद्वहिरपि सम्भवति ततः प्रश्नयति 'जाई भंते!' इत्यादि, अवगाढानि - आत्मप्रदेशैः सह एक क्षेत्रावस्थितानि गृह्णन्ति नानवगाढानि, 'जाई भंते!' इत्यादि, अनन्तरावगाढानि - अव्यवधानेनावस्थितानि गृह्णानि न परम्परावगाढानि, किमुक्तं भवति ? - येष्वात्मप्रदेशेषु यानि भाषाद्रव्याण्यवगाढानि तैरात्मप्रदेशैस्तान्येव गृह्णाति न त्वेकद्वित्र्यात्मप्रदेशव्यवहितानि, 'जाई भंते ! अनंतरोगार्3हाई ' इत्यादि, अणून्यपि स्तोकप्रदेशान्यपि गृह्णति बादराण्यपि प्रभूतप्रदेशोपचितान्यपि, इहाणुत्वबादरत्वे तेषामेव भाषायोग्यानां स्कन्धानां प्रदेशस्तोकबाहुल्यापेक्षया व्याख्याते, मूलटीकाकारेण तथाव्याख्यानात्, 'जाई भंते! अणूइंपि गेण्हइ' इत्यादि, ऊर्ध्वमपि अधोऽपि तिर्यगपीति, इह जीवस्य यावति क्षेत्रे ग्रहणयोग्यानि भाषाद्रव्याण्यवस्थितानि तावत्येव क्षेत्रे ऊर्ध्वधस्तिर्यकत्वं द्रष्टव्यं, 'जाई भंते ! उड्डुंपि गेण्हइ' इत्यादि, यानि भाषाद्रव्याण्यन्तर्मुहूर्तं यावत् ग्रहणोचितानि तानि ग्रहणोचितकालस्य उत्कर्षतोऽन्तर्मुहूर्त्तप्रमाणस्यादावपि - प्रथमसमये गृह्णति मध्येऽपिद्वितीयादिष्वपि समयेषु गृह्वाति, पर्यवसानेऽपि - पर्यवसानसमयेऽपि गृह्णति, 'जाई भंते ! आइपि गेहै' इत्यादि, स्वविषयान् स्वगोचरान् स्पृष्टावगाढानन्तरावगाढाख्यान् गृह्णति, न 10 18 273 Page #277 -------------------------------------------------------------------------- ________________ 274 प्रज्ञापनाउपाङ्गसूत्र-1-11/-/-391 त्वविषयान् स्पृष्टादिव्यतिरिक्तान्, 'जाइं भंते ! सविसए गेण्हइ' इत्यादिक, आनुपूर्वी नाम ग्रहणापेक्षया यथासनत्वं तद्विपरीता अनानुपूर्वी, तत्रानुपूव्या गृह्णाति न त्वनानुपूव्या, 'जाइंभंते आनुपुट्विं गेण्हई' इत्यादि tidisiM'ti त्रिदिशि गृह्णाति तिसृभ्यो दिग्भ्य आगतानि गृह्णाति एवं चतुर्दिशिपञ्चदिशिषड्दिशिच, एवमुक्ते भगवानाह-गौतम! नियमात्षड्दिशिगृह्णाति-षड्भ्यो दिग्भ्यः आगतानिगृह्णाति, भाषको हिनियमात्त्रसनाड्यांअन्यत्रत्सकायासम्भवात्, त्रसनाड्यां च व्यवस्थितस्य नियमात् षड्दिगागतपुद्गलसम्भवात् । मू. (392) "पुट्ठोगाढानंतर अणू य तह बायरे य उड्डमहे । आदिविसयाणुपुदि नियमा तह छदिसिं चेव्॥" वृ. एतेषामेवार्थानां सङ्गहणिगाथामाह-puTThogADhaanaMta'ramityAdi प्रथमतः स्पृष्टविषयं सूत्रं तदनन्तरमवगाढसूत्रं ततोऽनन्तरावगाढसूत्रं ततोऽणुबादरविषयं सूत्रं तदनन्तरमूधिःप्रभृतिविषयं सूत्रंतत आइ' इतिउपलक्षणमेततादिमध्यावसानसूत्रंततोविषयसूत्रं तदनन्तरमानुपूर्वीसूत्रं ततो नियमात् षड्दिशितिसूत्रं, / मू. (393) जीवेणं भंते ! जाइंदव्वाइंभासत्ताएगेण्हति ताई किं संतरंगेण्हति निरंतरं गेण्हति ?, go0 ! संतरंपि गेण्हति, निरंतरंपि गेण्हति, संतरं गिण्हमाणे जहन्नेणं एगं समयं उक्कोसेणं असंखेजसमए अंतरं कटु गेण्हति, निरंतरं गेण्हमाणे जहन्नेणं दो समए उक्कोसेणं असंखेजसमए अणुसमयं अविरहियं निरंतरंगेण्हति, जीवे णं भंते ! जाइं दव्वाइं भासत्ताए गहियाई निसिरै ताई किं संतरंनिसरै निरंतरं निसरै ?, go0? संतरं निसरै नो निरंतरं निसरै, संतरं निस्सरमाणे एगेणं समएणं गेण्हति एगेणं समएणं निसरै, एतेणं गहणनिसरणोवाएणंजहन्नेणं दुसमैयं उक्कोसेणं असंखेजसमैयं अंतोमुहुत्तिगं गहणनिसरणोवायं करेति, जीवे णं भंते ! जाइं दव्वाइं भासत्ताए गहियाइं निसिरति ताई किं भिण्णाइं निसरति अभिन्नाइं निसरति?, go0 ! भिन्नाइपि निस्सरै अभिन्नाइपि निस्सरै, जाइं भिनाई निसरति ताइअनंतगुणपरिवुडीएणंपरिववुडमाणाईलोयंतंफुसंति, जाइंअभिन्नाइंनिसरैताइंअसंखेजाओ ओगाहणवग्गणाओ गंता भेदमावजंति संखेजातिं जोअणातिं गंता विद्धंसमागच्छंति दृ. 'जीवाणं भंते ! जाइं दव्वाइं इद्याति, जीवा 'Na'miti वाक्यालङ्कारे, भदन्त ! यानि द्रव्याणि भाषकत्वेन गृह्णातितानि किंसान्तरं-सव्यवधानंगृह्णाति किंवा निरनन्तरं-निव्यवधानं भगवानाह-सान्तरमपि गृहति निरन्तरमपि, उभयथापि ग्रहणसम्भवात्, तत्र सानतरनिरन्तरग्रहणयोः प्रत्येकं कालमानप्रतिपादयति-"संतरंगिण्हमाणे' इत्यादि, सान्तरंगृह्णन्जघन्यतः एकं समयंअन्तरंकृत्वागृहाति, एतचजघन्यतएकसमयमन्तरंसततंभाषाप्रवृत्तस्य भाषमाणस्यावसेयं, तच्चेवं कश्चिदेकस्मिन् समये भाषापुद्गलान् गृहीत्वा तदनन्तरं मोक्षसमये अनुपादानं कृत्वा पुनस्तृतीयेसमये गृहत्येवनमुञ्चतिद्वितीयेसमयेप्रथमसमयगृहीतान्पुद्गलान्मुञ्चतिअन्यानादत्ते, अथान्येन प्रयत्नविशेषेण ग्रहणमन्येन च प्रयत्नविशेषेण [च] निसर्गः तौ च परस्परं विरुद्धौ परस्परविरुद्धकार्यकरणात् ततः कथमेकस्मिन् समये तौ स्यातां ?,तदयुक्तं, जीवस्य हि ___ Page #278 -------------------------------------------------------------------------- ________________ पदं-11, उद्देशकः-, द्वारं 275 तथास्वाभाव्यात् द्वावुपयोगावेकस्मिन् समये न स्यातां, ये तु क्रियाविशेषास्ते बहवोऽप्येकस्मिन् समये घटन्त एव, तथादर्शनात्, तथाहि-एकापि नर्तकी भ्रमणादिनृत्तंविदधाना एकस्मिन्नपि समयेहस्तपादादिगता विचित्राः क्रियाः कुर्वती श्यते, सर्वस्यापि वस्तुनः प्रत्येकमेकस्मिन् समये उत्पादव्ययावुपजायेते, एकस्मिन्नेव च समये सातपरिशाटावपि, ततो न कश्चिद्दोषः, आह च भास्स्य्कृत्॥1॥ "गहणनिसग्गपयत्ता परोप्परकविरोहिणो कहं स्म्ये?| समए दो उपओगा न होज किरियाण को दोसो ? ॥ " इति, तृतीयेपुनःसमयेतानेवद्वितीयसमयोपात्तान्पुद्गलान्मुञ्चतिनपुनरन्यानादत्ते, उत्कर्षण वसङ्ख्येयान्यावन्निरनन्तरंगृह्णाति, तथा चाह-उत्कर्षेणासङ्खयेयान्समयान्गृह्णातीतियोगः, कदाचित्परोऽसङ्खयेययैः समयैरेकं ग्रहणं मन्येत तत आह-'अनुसमयं प्रतिसमयं गृह्णाति, तदु कदाचिद्विरहितमपिव्यवहारतोऽनुसमयमित्युच्येतततस्तदाशयव्यवच्छे-दार्थमाह-अविरहितं, एवं निरन्तरं गृह्णति, तत्राद्ये समये ग्रहणमेव न निसर्गः, अगृहीतस्य निसर्गाभावात्, पर्यन्तसमये च मोक्ष एव, भाषाभिप्रायोपरमतो ग्रहणासम्भवात्, शेषेषु द्वितायादिषु समयेषु ग्रहणनिसर्गौ युगपत्करोति 'वाणंभंते!जाइंदव्वाइंभासत्ताएगहियाइंनिसरै' इत्यादिप्रश्नसूत्रसुगम, निर्विचनमाहसान्तरंनिसृजति नो निरन्तरं, इयमत्र भावना-इह तावत् ग्रहणं निरन्तरमुक्तं, तथा चानन्तरसूत्रं 'अणुसमयविरहियं निरंतरं गेण्हइ' इति ततो निसर्गोऽपि प्रथमवर्जेषु शेषेषु समयेषु निरन्तरं प्रतिपत्तव्यो, गृहीतस्यावश्यमनन्तरसमये निसर्गात्, ततो यदुक्तं सान्तरं nisRjatinonirantara'miti, तत्र ग्रहणापेक्षया द्रश्टव्यं, तथाहि-यस्मिन् समये यानि भाषाद्रव्याणि गृह्णातिन तानि तस्मिन्नेव समये मुञ्चति, यथा प्रथमसमये गृहीतानिन तस्मिन्नेवप्रथमसमये मुञ्चति किन्तुपूर्वस्मिन् पूर्वस्मिन् समये ग-हीतानि उत्तरस्मिन् समये, ततो ग्रहणपूर्वो निसर्गोऽगृहीतस्य निसर्गायोगात् इति सान्तरं निसर्ग उक्तः, आह च भास्स्य्कृत्॥1॥ "अनुसमयमनंतरियं गहणं भणियं ततो विमोक्खोऽवि। जुत्तो निरन्तरोविय भणइ कहं संतरो भणिओ? ॥ ॥ 2 ॥ गहणावेक्खाए तओ निरंतरंजंमिजाइं घियाई। नौ तम्मिचेव निसरैजह पढमे निसिरणं न्त्थि॥ निसिरिजइ नागहियं गहणंतरियंति संतरं तेन्न्ण्|" इति, एतदेव सूत्रकृदपि स्पष्टयति-संतरंनिसरमाणोएगेणंसमएणंगेण्हइएगेणंसंएणंनिस्सरई' इति, एकेन-पूर्वपूर्वरूपेणसमयेनगृह्णातिएकेन-उत्तरोत्तररूपेण समयेननिसृति, अथवाग्रहणापेक्षं निसर्गभावात् एकेन-आधेन समयेन गृह्णात्येव न निसृजत्यगृहीतस्य निसर्गाभावात्, तथा एकेन-पर्यवसानसमयेन निसृजत्येव न गृह्णाति, भाषाभिप्रायोपरमतो ग्रहणासम्भवात्, शेषेषु तु द्वितीयादिषु समयेषु युगपद् ग्रहणनिसर्गौ करोति, तौ च निरन्तरं जघन्यतो द्वौ समयौ उत्कर्षतोऽसङ्खयेयान्समयान्, एतदेवाह-एतेणंगहणनिसरणोवाएणंजहन्नेणंदुसमैयंउक्कोसेणं असंखेजसमैयं अंतोमुहुत्तिगंगहणनिसिरणं करेइ' इति, 'जीवेणंजाइंदव्वाई' इत्यादिप्रश्नसूत्रं Page #279 -------------------------------------------------------------------------- ________________ 276 प्रज्ञापनाउपाङ्गसूत्र-1-11/-1-1393 सुगम, भगवानाह-गौतम ! भिन्नान्यपि निसृजति अभिन्नान्यपि, इयमत्र भावना-इह द्विविधो वक्ता-मन्दप्रयलस्तीव्रप्रयत्नश्च, तत्रयोव्याधिविशेषतोऽनादरतोवामन्दप्रयल सभाषाद्रव्याणि तथाभूतान्येव स्थूलखण्डात्मकानि निसृजति, यस्तु नीरोगतादिगुणयुक्तस्तथाविधादरभावतस्तीव्रप्रयलः स भाषाद्रव्याणि आदाननिसर्गप्रयत्नाभ्यां खण्डशः कृत्वा निसृजति, आह च भास्स्य्कृत्॥1॥ "कोई मंदपयत्तो निसिरैसकलाई स्व्व्द्व्वाई। ___अनो तिव्वपयत्तो सो मुंचइ मिण्दिउण्ताई॥" ततौक्तं-'भिन्नाइंपि निसिरइअभिन्नाइपि निस्सरै, जाइंभिन्नाइंनिसई' इत्यादि, यानि तीव्रप्रयलोवक्ताप्रथमतएव भिन्नानिनिसृजतितानि सूक्ष्मत्वात्बहुत्वाचप्रभूतान्यन्यानिद्रव्याणि वासयन्ति, तदन्यद्रव्यासकत्वादेवचानन्तगुणवृध्यापरिवर्द्धमानानिषट्सुदिक्षुलोकान्तंस्पृश्नति, लोकान्तं प्राप्नुवन्तीत्यर्थः, उक्त्ण्च्॥1॥ "भिन्नाइंसुहुमयाए अनंतगुणवद्धियाई लोगंतं । पावंति पूरयंतिय भासाए निरंतरं लोग्|" यानि पुनर्मन्दप्रयलो वक्ता यथाभूतान्येव प्राक् भाषाद्रव्याण्यासीरन् तथाभूतान्येव सकलान्यभिन्नानि भाषात्वेन परिणमय्य निसृजति तान्यसङ्ख्येया अवगाहनावर्गणा गत्वा, अवगाहनाः-एकैकस्य भाषाद्रव्यस्याधारभूता असङ्ख्येयप्रदशात्मकक्षेत्रविभागरूपास्तासामवगाहनानांवर्गणाः-समुदायास्ताअसङ्ख्येया अतिक्रम्य भेदमापद्यन्ते, विशरारुभावं बिभ्रतीत्यर्थः,विशरारुभावं बिभ्राणानिचसङ्घयेयानियोजनानिगत्वा विध्वंसमागच्छन्ति, शब्दपरिणाम विजहतीत्यर्थः, उक्त्ण्च्॥1॥ "गंतुमसंखेज्जाओ अवगाहणवग्गणा अभिनाई। भिजंति धंसमेति य संखिजे जोयणे ग्ण्तुण्॥" भिन्नान्यपि निसृजतीत्युक्तं, तत्र कतिविधः शब्दद्रव्याणां भेद इति पृच्छति म. (394) तेसिणं भंते ! दव्वाणं कतिविहे भेए पन्नते?, go0 ! पञ्चविधे भेदे paM0, taM0-कंडाभेदे पयरभेदे चुन्नियाभेदे अनुतडियाभेदे उक्करियाभेदे, से किंतखंडाभेदे?, 2 जण्णं अयखंडाण वातौखंडाण वा तंबखंडाण वा सीसखंडाणवा रययखंडाण वाजातरूवखंडाण वा खंडएण भेदे भवति से तंखंडाभेदे 1 / / से किं तं पयराभेदे ?, 2 जण्णं वंसाण वा वेत्ताण वा नलाण वा कदलीथंभाण वा अब्भपडलाण वा पयरेणं भेदे भवति, सेतं पयराभेदे 2 / से किं तं चुन्नियाभेदे ?, 2 जणं तिलचुण्णाण वा मुग्गचुण्णाण वा मासचुण्णाणवा पिप्पलीचुण्णाणवामिरीयचु0 वासिंगबेरचुण्णाणवा चुणियाए भेदे भवति सेत्ण्चुन्नियाभेदे3| से किं तं अनुतडियाभेदे ?, 2 जण्णं अगडाण वा तडागाण वा दहाण वा नदीण वा वावीण वा पुक्खरिणीण वा दीहियाण वा गुंजालियाण वा सराण वा सरसराण वा सरपंतियाण वा सरसरपंतियाण वा अणुतडियाभेदे भवति, सेतं अनुतडियाभेदे 4 / से किं तं उक्करियाभेदे ?, 2 जण्णं मूसाण वा मंडूसाण वा तिलसिंगाण वा मुग्गसिंगाण Page #280 -------------------------------------------------------------------------- ________________ 277 पदं-11, उद्देशकः-, द्वारवामाससिंगाण वा एरंडबीयाण वा फुडिता उक्करियाभेदे भवति, सेतं उक्करियाभेदे 5 / एएसिणंभंते! दव्वाणंखंडाभेएणं पयराभेदेणंचुण्णियाभेदेणं अनुतडियभेदेणं उक्करियाभेदेणयभिजमाणाणंकयरेशहितोअ0 ba0 tu0vi0?, go0! सव्वत्थोवाइंदब्बाइंउक्कारियाभेदेणं भिजमाणाइंअणुतडियाभेएणंभिजमाणाई अणंतगुणाईचुणियाभेदेणंभिजमाणाईअनंतगुणाई पयराभेदेणं भिजमाणइं अनंतगुणाईखंडाभेदेणं भिजमाणाई अन्न्न्त्गुन्नाई॥ वृ. 'तेसिणं भंते ! davvANa'mityAdi, तत्र खण्डभेदो लोहखण्डादिवत् प्रतरभेदोऽभ्रमपटलभूर्यपत्रादिवत् चूर्णिकाभेदः क्षिप्तपिष्टवत् अनुतटिकाभेद इक्षुत्वगादिवत् उत्कटिकाभेदः सत्याघर्षवत् । एतानेव भेदान् व्याख्यातुकामः प्रश्ननिर्वचनसूत्राण्याह-'से किं तं खंडभेदे ?' इत्यादि पाठसिद्धं, नवरमनुतटिकाभेदे अवटा:-कूपाः तडागानि-प्रतीतानि, इदाअपिप्रतीताः, नद्यो-गिरिनद्यादयः, वाप्यः-चतुरम्राकारास्ता एव वृत्ताकारा पुष्करिण्यः दीर्घिकाः-ऋज्यो : नद्यः वक्रा नद्यो गुञालिकाः बहूनि केवलकेवलानि पुष्पर्रकरवत् विप्रकीर्णानि सरांसि तान्येव एकैकपङ्तया व्यवस्थितानिसरःपत्तियः येषु सरस्सुपङ्तया व्यवस्थितेषुकूपोदकंप्रणालिकया सञ्चरतिसासरःसरःपङ्क्तिः अप्रतीता भेदा लोकतःप्रत्येतव्याः, अल्पबहुत्वंसूत्रप्रमाण्यात्तथेति प्रतिपत्तव्यं, युक्तेरविषयत्वात्, मू. (395) नेरइए णं भंते ! जाई दव्वाइं भासत्ताए गेण्हति ताई किं ठियाइं गेण्हति अठियाइंगेण्हति?, go0! एवं चेवजहाजीवेवत्तव्वयाभणियातहानेरइयस्सविजावाप्पाबहुयं एवं एगिदियवज्जो दंडतो जाव वेमाणिता जीवाणं भंते ! जाइंदव्वाइं भासत्ताए गेण्हति ताई किं ठियाई गेण्हति अठियाइं गेण्हंति?, go0 ! एवं चेव पुहुत्तेणवि नेतव्वं, जाव वेमाणिया 2 / / जीवे णं मंते ! जाइं दव्वाइं सच्चभासत्ताए गेण्हति ताई किं ठियाइं गेण्हति अठियाई गेण्हति?, go0 ! जहा ओहियदंडओ तहा एसोऽवि, नवरं विगलिंदिया ण पुच्छिज्जंति, एवं मोसाभासाएवि, सच्चमोसाभासाएवि, असञ्चामोसाभासाएविएवंचेव, नवरं असच्चामोसाभासाए विगलिंदिया पुच्छिजंति इमेणं अभिलावेणं विगलिदिए णं भंते 1 जाई दब्वाइं असञ्चामोसाभासाए गिण्हइ ताई किं ठियाई गेण्हइ अठियाइंगेण्हइ ?, go0 ! जहा ओहियदंडओ, एवं एए एगत्तपुहुत्तेणं दस दंडगा भाणियव्वा मू. (396) जीवेणं भंते ! जाइंदब्वाइं सच्चभासत्ताए गिण्हति ताई किं सच्चभासत्ताए निसिरै मोसभासत्ताए निसरै सच्चामोसमासत्ताए निसरति असञ्चमोसभासत्ताए निसरै ?, go0 ! सच्चभासत्ताए निसरै नो मोसभासत्ताए निसरति नो सच्चामोसमासत्ताए निसरति नो असच्चामोसभासत्ताएनिसरै, एवंएगिदियविगलिंदियवजोदंडतोजाव वेमाणिया, एवंपुहत्तेणवि जीवे णं भंते ! जाई दव्वाइं मोसभासत्ताए गिण्हति ताई किं सच्चभासत्ताए निसरति मोसभासत्ताए सच्चमोसभा सत्ताए असञ्चामोसभासत्ताए निसरै ?, go0 ! नो सच्चभासत्ताए निसरति मोसभासत्ताए निसरति णो सच्चामोस0 नो असच्चमोसभासत्ताए निसरति । एवं सच्चामोसमासत्ताएवि, असच्चामोसभासत्ताएविएवंचेव, नवरं असच्चामोसभासत्ताए विगलिंदिया तहेव पुच्छिज्जंति, जाए चेव गिण्हति ताए चेव निसरति, एवं एते एगत्तपुहुत्तिया अट्ठ दंडगा भान्निय्ब्बा। Page #281 -------------------------------------------------------------------------- ________________ 278 प्रज्ञापनाउपाङ्गसूत्र-1-11/-/-/395 मू. (397) कतिविहेणंभंते! वयणेपं0?, go0! सोलसविहे वयणे paM0, taM0-एगवयणे दुवयणे बहुवयणे इस्थिवयणे पुमवयणे नपुंसगवयणे अज्झत्थवयणे उवनीयवयणे अवनीयवणे उवनीयावनीयवणे अवनीयोवनीयवयणे तीतवयणे पडुप्पन्नवयणे अनागयवयणे पञ्चक्खवयणे परोक्खवयणे । इच्छेइतं भंते ! एगवयणं वा जाव परोक्खवयणं वा वदमाणे पन्नवणी णं एसा भासा न एसा मासा मोसा?, हंता go0 ! इच्चेइतं एगवयणं वा जाव परोक्खवयणं वा वदमाणे पन्नवणी णं एसा भासा न एसा भासा मोसा। वृ.शेषं सूत्रं सर्वमपि पाठसिद्धं, 'जाव कतिविहेणं भंते! वयणेवण्णत्ते' इति, एकवचनं पुरुष इति द्विवचनं पुरुषाविति बहुवचनं पुरुषा इति, स्त्रीवचनमियं स्त्री, पुरुषवचनमयं पुमान्, नपुंसकवचनमिदं कुण्डं, अध्यात्मवचनं यदन्यच्चेतसि निधाय विप्रतारकबुध्याऽन्य बिभणिषरपिसहसायचेतसितदेवव्रते, उपनीतवचनं-प्रशंसावचनं यथा रूपवतीयं स्त्री, अपनीतवचनं-निन्दावचनं यथेयं कुरूपा स्त्री, उपनीतापनीतवचनं-यप्रशस्य निन्दति, यथारूपवतीयंस्त्रीपरंदुःशीलाअपनीतोपनीतवचनं-यनिन्दित्वाप्रशंसति यथेयं कुरूपा परं सुशीलेति, अतीतवचनमकरोदित्यादि प्रत्युत्पन्नवचनं-वर्तमानकालवचनं करोतीत्यादि अनागतकालवचनं करिष्यतीत्यादि, प्रत्यक्षवचनं-अयमित्यादि परोक्षवचनं-स इत्यादि। एतानिचषोडशापिवचनानि यथावस्थितवस्तुविषयाणिनकाल्पनिकानि, ततोयदैतानि सम्यगुपयुज्य वदति तदा सा भाषा प्रज्ञापनी द्रष्टव्या, तथा चाह-'इच्चेइयं भंते ! एगवयणं duvayaNa'mityAdi, भावितार्थमक्षरार्थः प्रतीत एव ॥ सम्प्रति प्रागुक्तमेव सूत्रं सूत्रान्तरसम्बन्धनार्थं भूयः पठत्ति, म. (398) कति णं भंते ! भासज्जाया पन्नता?, go0 ! चत्तारि भासज्जाया paM0, taM0सच्चमेगंभासजायं बितिय मोसंभासज्जातंतइयंसच्चामोसंभासज्जातंचउत्थं असच्चामोसंभासज्जातं, इच्छेइयाइंभंते! चत्तारिभासज्जायाइंभासमाणे किंआराहते विराहते?, go0! इच्चेइयाइंचत्तारि भासज्जाइं आउत्तं भासमाणे आराहते नो विराहते, तेण परं असंजताविरयापडितहतापचक्खायपावकम्मे सच्चं भासं भासंतो मोसंवा सच्चामोसंवा असच्चामोसंवा भासं भासमाणे नो आराहते विराह्ते। वृ. 'कै णं भंते ! भासज्जाया पन्नत्ता' इत्यादि सुगम, नवरं 'आउत्तं भासमाणे' इति सम्यक् प्रवचनमालिन्यादिरक्षणपरतया भाषमाणः, तथाहि-प्रवचनोड्डाहरक्षणादिनिमित्तं गुरुलाघपवपर्यालोचनेन मृषापिभाषमाणःसाधुराराधकएवेति, teNapara'mityAdi, तत आयुक्तभाषमाणात्परोऽसंयतो मनोवाक्कायसंयमविकलोऽविरतोविरमति स्म विरतोन विरतोऽविरतः सावधव्यापारादनिवृत्तमनाइत्यर्थः अत एवनप्रतिहतं-मिथ्यादुष्कृतदानप्रायश्चित्तप्रतिपत्त्यादिना न नाशितमतीतं तथा न प्रत्याख्यातं भूयोऽकरणतया निषिद्धमनागतं पापकर्म येनासावप्रतिहताप्रत्याख्यातपापकर्मा, शेष पाठसिद्धं । म. (399) एतेसिणं भंते ! जीवाणं सच्चभासगाणं मोसभासगाणं सच्चामोसभासगाणं असच्चामोसभासगाणंअभासगाण यकयरेशहितो a0 ba0 tu0vi0?,go0! सव्वत्थोवा जीवा सच्चभासगा सच्चामोसभासगा असंखिज्जगुणा मोसभासगा असंखेज्ञुणा असच्चामोसभागसगा असंखेजगुणा अभासगा अनंतगुणा ॥ पन्नवणाए भगवईए भासापदं smttN॥ Page #282 -------------------------------------------------------------------------- ________________ पदं - 11, उद्देशक:-, द्वारं वृ. अल्पबहुत्वचिन्तायां सर्वस्तोकाः सत्यभाषकाः, इह यः सम्यगुपयुज्यसर्वज्ञमतानुसारेण वस्तुप्रतिष्ठानबुध्या भाषते स सत्यमाषकतस्ते च पृच्छाकाले कतिपया एव लभ्यन्ते इति सर्वस्तोकाः, तेभ्योऽसङ्घयेयगुणाः सत्यमृषाभाषकाः, बहूनां प्रायो यथा तथा वा सत्यामृषाभाषणसम्भवात्, लोके तथा दर्शनात्, तेभ्योऽसङ्घयेयगुणा मृषाभाषकाः, क्रोधाभिभूतानां परवञ्चनाद्यभियुक्तानां च प्रभूततराणामुपलम्भात् तेषां च मृषाभावकत्वात्, तेभ्योऽसङ्घयेयगुणाः असत्यामृषाभाषकाः द्वीन्द्रियादीनामप्यसत्यामृषाभाषकत्वात्, तेभ्योऽनन्तगुणाः अभाषकाः, सिद्धानामनेकेन्द्रियाणां चानन्तत्वात् ॥ पदं - 11 - समाप्तम् - मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे एकादशपदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता । 279 पदं - 12 - "शरीरं" वृ. तदेवं व्याख्यातमेकादशं पदं, इदानीं द्वादशममारभ्यते-अस्य चामभिसम्बधःइहानन्तरपदे जीवानां सत्यादिभाषाविभागोपदर्शनं कृतं, भाषा च शरीरारयत्ता, 'शरीरप्रभवा भाषे' त्यत्रैव प्रतिपादितत्वात्, अन्यत्राप्युक्तं- 'गिण्हइय काइएणंनिस्सइ तह वाइएण जोएण' मिति, तत्र शरीरप्रविभागप्रदर्शनार्थमिदमारभ्यते, तत्र चेदमादि सूत्रम् मू. (400) कति णं भंते! सरीरा पन्नत्ता ?, go0 ! पंच सरीरा paM0, taM0-ओरालिए वेउव्विए आहारए तेयए कम्मए, नेरइयाणं भंते! कति सरीरया पन्नत्ता ?, go0 ! तओ सरीरया paM0, taM0-वेउव्विए तेयए कम्मए, एवं असुरकुमाराणवि जाव थणियकुमाराणं । पुढविकाइयाणं भंते! कति सरीरया paM0 ?, go0 ! तओ सरीरया paM0, taM0-ओरालिए तेयए कम्मए, एवां वाउकाइयवज्जं जाव चौरिंदियाणं, वाउकाइयाणं भंते! कति सरीरया paM0 go0 ! चत्तारि सरीरया, paM0, taM0 - ओरालिए वेउव्विते तेयए कम्मए, एवं पंचिंदियतिरक्खजोणियाणवि, मणुस्साणं भंते! कति सरीरया paM0 ?, go0 ! पंच सरीरया paM0 taM0 - ओरिलिए वेउव्विते आहारए तेयए कम्मए, वाणमंतरजोइसियवेमामियाणं, जहा नारगाणं । वृ. 'कै णं भंते! सरीरा पन्नत्ता' इत्यादि, उत्पत्तिसमयादारभ्य प्रतिक्षणं शीर्यन्ते इति शरीराणि तानि भदन्त ! कति-कियत्सङ्ख्याकानि, णमिति वाक्यालङ्कारे, प्रज्ञप्तानि, भगवानाह - पञ्च शरीराणि प्रज्ञप्तानि तान्येव नामत आह- 'ओरालिए' इत्यादि, अमीषां शब्दार्थमात्रमग्रे वक्ष्यामस्तथाऽपि स्थानाशून्यार्थं किञ्चिदुच्यते - उदारं- प्रधानं, प्राधान्यं चास्य तीर्थकरगणधरशरीरापेक्षया, ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनत्वात्, अथवा ओरालं नाम विस्तरवतु, विस्तरवत्ता चास्यवस्थितस्वभावस्य सातिरेकयोजनसहस्रमानत्वातच्, वैक्रियं चैतावदवस्थितप्रमाणं न लभ्यते,उत्कर्षतोऽप्यवस्थितप्रमाणस्य पञ्चधनुःशतप्रमाणत्वात्, तच्च तावत्प्रमाणं सप्तम्यां नान्यत्र, यत्तूत्तरवैक्रियं योजनलक्षप्रमाणं न तदवसाथितमाभववर्त्तित्वाभावात्, ततो न तदपेक्षा, आह च चूर्णिकृत् - " ओरालं नाम वित्थरालं विसालंति जं भणियं होइ, कहं ?, sAiregajoyaNa Page #283 -------------------------------------------------------------------------- ________________ 280 प्रज्ञापनाउपाङ्गसूत्र-1- 12/-/-/400 सहस्समवट्ठियप्पमाणमोरालियं अन्नमेद्दहमेत्तंनस्थित्ति, विउव्वियं होजातं तुअणवट्ठियप्पमाणं, अवट्ठियं पुण पंच धनुसया अहेसत्तमाए, इमं पुण अवट्ठियप्पमाणं साइरेगं जोयणसहस्सं vanaspatInA"miti, अथवा उरलं-विरलप्रदेशंनतुवनंस्वल्पप्रदेशोपचितत्वात् बृहत्त्वाच्च भेण्डवत्, यदिवाओरालं-समयपरिभाषयामांसास्थिस्नाय्वाधवबद्धं, स्वत्र स्वार्थिकैकप्रत्ययः, इहोदारमेव औदारिकं, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, प्राकृतत्वात् ओरालियमिति, उक्त्ण्च्॥1॥ "तत्थोदारमुरालं उरलं ओरालमेव विन्नेयं । ओरालियंति पढमं पडुच्च तित्थेस्र्स्रीर्ण्॥ ॥ 2 ॥ भन्नै य तव्वोरालं वित्थरवंतं वणस्सैं ppp। पगईए नत्थि अण्णं एगद्दहमित्तं visaalNti॥ उरलं थेवपएसोवचियंति महल्लां जहा भिन्न्द्द्ण्। मंसट्ठिण्हारुबद्धं ओरालं समयपरिभासा ॥ "1 / तथा विविधा विशिष्टा वा क्रिया विक्रिय तस्यां भवं वैक्रियं, उक्त्ण्च्॥1॥ "विविहा विसिट्ठगा वा किरिया तीए उजं भवं तमिह । वेउव्वियं तयं पुण नारग्दवाण प्गीए॥" अथवा वैकुर्विकमितिशब्दसंस्कारः, तत्रविकुर्वैति सिद्धान्तप्रसिद्धोऽयंधातुः, विकुव्वा विकुर्ताः विविधा क्रिया इत्यर्थः,तेन निवृत्तं वैकुर्विकं 2, तथा चतुर्दशपूर्वविदा कार्योत्पत्ती योगबलेनाह्यते इत्यद्वारकं 3, तेजसो विकारस्तैजसं 4, कर्मणो जातं कर्मजमिति 5 / नवौदारिकादीनांशरीराणामित्थमुपन्यासे किञ्चिस्ति प्रयोजनमुत यथाकथञ्चिदेषप्रवृत्त इति ?, उच्यते, अस्तीति ब्रूमः, किं तदिति चेत्, उच्यते, परम्परप्रदेशसंभ्यं परम्परं वर्गणासु प्रदेशबाहुल्यं (च), तथाहि-औदारिकात्वैक्रियस्यप्रदेशसौक्ष्म्यं वैक्रियादप्याहारकस्याहारकादपितैजसस्यतैजसादपि कार्मणस्य, तथा औदारिकात्वैक्रियस्य वर्गणासुप्रदेशबाहुल्यं वैक्रियादाहारकस्याहान्दापि तैजसस्य तैजसादपि कार्मणस्येति, एतान्येव शरीराणि नैरयिकादिषु सम्भवतश्चिन्तयति 'नेरइयाणं भंते ! केवैया सरीरा पन्नत्ता' इत्यादि, पाठसिद्धं, शरीराणि च जीवानां द्विविधानि, तद्यथा-बद्धानिमुक्तानि च तत्र यानि चिन्ताकाले जीवैः परिगृहीतानि वर्तन्ते तानि बद्धानि, यानिचपूर्वभवेषुपरित्यक्तानि तानि मुक्तानि, तेषांबद्धानांमुक्तानांच परिमाणमिदानीं द्रव्यक्षेत्रकालैः प्ररूपणीयं, तत्र द्रव्यैरभव्यादिभिः क्षेत्रेण श्रेणिप्रत्यादिना कालेनावलिकादिना, तत्रौदारिकशरीररमधिकृत्याह मू. (401) केवैयाणंभंते! ओरालियसरीरयापं0?, go0! दुविहापं0, taM0-मुद्धिल्लया य मुक्किल्लया य, तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कलतो, खेत्ततो असंखेज्जा लोगा, तत्थ णंजे त मुक्कलया तेणं अनंता अनंताहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेत्तओ अनंता लोगा अभवसिद्धिएहितो अनंतगुणा सिद्धा(ण) न्ण्त्भागो। केवतियाणंभंते! वेउब्वियसरीरया paM0 go0! दुविहा paM0, taM0-बद्धेल्लया य मुक्केल्लगा य, तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं Page #284 -------------------------------------------------------------------------- ________________ पदं-12, उद्देशकः-, द्वारं 281 अवहीरंति कालतो खेत्ततोअसंखेजातो सेढीओ पयरस्स असंखेजतिभागो, तत्यणंजे ते मुक्कोलगा ते णं अनंत अनंताहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो जगा ओरालियस्स मुकोलया तहेव वेउब्बिय्स्स्विभान्निय्व्वा। केवतिया णं भंते ! आहारगसरीरया पन्नत्ता?, go0! दुविहा, paM0 taM0-बद्धेलया य मुक्केल्लया य, तत्थणंजे ते बद्धेल्लगातेणं सिय अस्थि सिय नत्यि, जइअस्थि जहन्नेणंएको वादो वा तिन्नि वा उक्कोसेणं सहस्सपुहुत्तं, तत्य णं जे ते मुक्केलया ते णं अणनता जहा ओरालियस्स मुकिल्लया तहेव भान्नित्व्वा। केवैयाणंभंते! तेयगसरीरया पन्नत्ता?, go0! दुविहाप020-बद्धेलगायमुक्कलगा य, तत्थ णं जे ते बद्धेल्लगा ते णं अनंता अनंताहिं उस्सप्पिणिओसप्पिणीहि अवहीरंति कालतो खेत्तओ अनंता लोगा दव्वओसिद्धेहितोअणंतगुणासव्वजीवानंतभागूणा, तत्थणंजेते मुक्कोलगा तेणंअनंता अनंताहिं उस्सप्पिणि ओसप्पिणीहिंअवहीरंतिकालतो खेत्ततोअनंता लोगादव्वओ सव्वजीवेहितो अनंतगुणा जीव्व्ग्ग्स्सान्ण्त्भागे। एवं कम्मगसरीराणिविभाणितव्वाणि ॥ वृ. केवैयाणंभंते!ओरालियसरीरयापन्नत्ता इत्यादि, इहप्राकृतलक्षणवशादिल्लप्रत्ययः कप्रत्ययश्च स्वार्थेततो 'बद्धिल्लया' इतिबद्धानीत्यर्थः, मुकिल्लया इतिमुक्तानीत्यर्थः, तत्रबद्धान्यसङ्खयेयानि, असङ्खयेयत्वमेवप्रथमतःकालतोनिरूपयति-'असंखिज्जाहिं' इत्यादि,प्रतिसमयमेकैकशरीरापहारेण असङ्खयेयाभिरुत्सपिण्यवसर्पिणीभिरनवयशोऽपहियन्ते, किमुक्तं भवति असङ्खयेयासूत्सर्पिण्यवसर्पिणीषुयावन्तःसमयास्तावप्रमाणानिबद्धान्यौदारिकशरीराणिर्तन्ते, इदंकालतःपरिमाणं, क्षेत्रतआह-'खेत्तओअसंखेजालोगा' इति, क्षेत्रतःपरिसङ्ख्यायनमसङ्ख्येयालोकाः, एतदुक्तं भवति-सर्वाण्यपिबद्धान्यौदारिकशरीराणिआत्मीयात्मीयावगाहनाभिराकाशप्रदेशेषु परस्परम पिण्डीभावेन क्रमेण स्थाप्यन्ते तदानीं तैरेवमास्तीर्यमाणैरसङ्ख्येया लोका अवाप्यन्ते, इहएकैकस्मिन्नप्याकाशप्रदेशे एकैकोदारिकशरीरस्थापनयाअसङ्खयेयालोकाव्याप्यन्ते परं पूर्वाचार्या आत्मीयावगाहनास्थापनया प्ररूपणां कुर्वन्ति ततोऽपसिद्धान्तदोषो मा प्रापदित्यस्माभिरपि तथैव प्ररूपणा क्रियते, आह चचूर्णिकारोऽपि___"जैवि इक्केके पएसे सरीरमेगं ठविज्जइ तोऽवि असंखेज्जा लोगा भवंति किंतु अवसींतदोसपरिहरणथमप्पप्पणियाहिंओगाहणाहिंठविजंति" इति, आह-नन्वनन्ताजीवास्ततः कथमसङ्खयेयान्यौदारिकशरीराणि ?, उच्यते, इह द्विविधा जीवाः-प्रत्येकशरीरिणोऽनन्तकायिकाच, तत्र येते प्रत्येकशरीरिणस्तेषांप्रतिजीवमेकैकोदारिकशरीरमन्यथा प्रत्येकशरीरत्वायोगात्, येत्वनन्तकायिकास्तेषामनन्तानामनन्तानामेकैकमौदारिकशरीरमतःसर्वसङ्ख्ययापि असङ्खयेयान्यौदारिकशरीराणि, मुक्तान्यौदारिकशरीराणि अनन्तानि, तच्चानन्तत्वं कालक्षेत्रद्रव्यैर्निरूपयति-'अनंताहिं' इत्यादि, कालतः परिमाणंप्रतिसमयमेकैकशरीरापहारेऽनन्ताभिरुसर्पिण्यवसर्पिणीभिः सर्वात्मनाऽपहियन्ते, किमुक्तं भवति?___ अनन्तासूत्सर्पिण्यवसर्पिणीषुयावन्तःसमयास्तावप्रमाणानीति, क्षेत्रतःपरिमाणमनन्ता Page #285 -------------------------------------------------------------------------- ________________ 282 प्रज्ञापनाउपाङ्गसूत्र-1-12/-1-1401 लोकाः, अनन्तेषुलोकप्रमाणेष्वाकाशखण्डषुयावन्तआकाशप्रदेशास्तावप्रमाणानीत्यर्थः, द्रव्यतः परिमाणमभवसिद्धिकेभ्यः अभव्येभ्योऽनन्तगुणानि, यद्येवंतर्हि सिद्धराशिप्रमाणानिभविष्यन्ति तत आह-सिद्धानामनन्तभागः-अनन्तभागमात्राणि, ननुद्वयोरपिराश्योरभवसद्धिकसिद्धिरूपयोर्मध्ये पठ्यन्तेप्रतिपतितसम्यग्दृष्टयः तकिंतद्राशिप्रमाणानि भवेयुः?, उच्यते, यदितप्रमाणानि स्युस्तर्हि तथैव निर्देशः क्रियेत, सुखप्रतिपत्तिकृतप्रतिज्ञा हि भगवन्त आर्यश्यामाः, ततस्तथा निर्देशाभावादवसीयते-न तद्राशिप्रमाणानि, ननु तर्हि तेषां प्रतिपतितसम्यग्दृष्टीनामधस्ताद् भवेयुरुपरिवा?,उच्यते, कदाचिदधस्तात्कदाचिदुपरिकदाचित्तुल्यान्यपिअनियतप्रमाणत्वात्, नतु सर्वकालं तप्रमाणानीति, आह च चूर्णिकृत "तो किं परिवडियसम्मद्दिष्ट्टिरासिप्पमाणाइं होजा ते ?, तेसिं दोहवि रासीणं, मज्झे पढिजंतित्तिकाउं?, भन्नै, जै तप्पमाणाइंहोताइंतोतेसिंचेव निद्देसोहोंतोतम्हानतप्पमाणाई, तो किं तेसिं हिट्ठा होज्जा उवरिं होज्जा ?, भन्नै, कयाई हेट्ठा कयाइ उवरिं होंति कयाइ तुल्लाईन निचकालं तप्पमाणाई' इति, अपरः प्राह-कथंमुक्तानि यथोक्तानन्तसङ्ख्यापरिमाणान्युपपद्यन्ते यतो यदि तावदौदारिकादिशरीराणि यावदविकलानि तावद् गृह्यन्ते ततस्तेषामनन्तकालमवस्थानाभावादनन्तत्वं न घटते, यदि ह्यनन्तमपि कालमवस्थानं भवेत् ततोऽनन्तेन कालेन तत्तच्छरीरगणनादनन्तानि भवेयुः, यावताऽनन्तं कालमवस्थानं नास्ति, पुद्गलानामुत्कर्षतोऽप्यसङ्खयेयकालावस्थानाभिधानात्, अथच ये पुद्गदलाजीवैरौदारिकत्वेन गृहीत्वामुक्ता अतीताद्धायां तेषां ग्रहणं तर्हि सर्वेऽपिपुद्गलाः सर्वैरपि जीवैः प्रत्येकमौदारिकत्वेन गृहीत्वा मुक्ता इति सर्वपुंगलग्रहणमापन्नं, तथा च सति यदुक्तम् ___ अभवसिद्धिकेभ्योऽनन्तगुणानि सिद्धानामनन्तभागमात्राणीति तद् विरुध्यते, सर्वजीवेभ्योऽनन्तानन्तगुणकारेणानन्तगुणत्वस्य प्रसक्तत्वादिति चेत्, उच्यते, इह मुक्तानामौदारिकशरीराणां नाविकलानामेव केवलानां ग्रहणंनाप्यौदारिकत्वेन गृहीत्वा मुक्ताः पुद्गलाः, तेषामुक्तदोषप्रसङ्गात्, किन्तुयच्छरीरमौदारिकंजीवेन गृहीकत्वामुक्तंत विशरारुभावं विभ्राणमनन्तभेदभिन्नं भवति ते चानन्ता भेदा भवन्तो यावत्ते पुद्गला औदारिकपरिणामं न जहति तावप्रत्येकमौदारिकशरीरव्यपदेशं लभन्ते, ये पुनरौदारिकपरिणामं त्यक्तवन्तस्ते न गण्यन्ते, तत एवमेकस्यापि शरीरस्यानन्तानि शरीराणिजातानि, एवं सर्वशरीरेष्वपि भावनीयं, तथा च सत्येकैकस्य शरीरस्यानन्तभेदभिन्नत्वादेकस्मिन्नपि समये प्रभूतान्यनन्तानि शरीराण्यवाप्यन्ते, तेषांचासङ्खयेयकालमवस्थानं, तेनचासङ्खयेयेन कालेनान्यानिजीवैर्विप्रमुक्तान्यसङ्खयेयान्यवाप्यन्ते, तान्यपि च प्रत्येकमनन्तभेदभिन्नानि, तेषु च मध्ये तावता कालेन यान्यौदारिकशरीरपरिणाम विजहति तानि परित्यज्यन्ते शेषाणि गण्यन्ते, तत एवं मुक्तानि यथोक्तप्रमाणानन्तसङ्ख्याकान्यौदारिकशरीराण्युपपद्यन्ते इति, न चैतस्वमनीषिकाविजृम्भितं, यत आह चूर्णिकृत् "नविअविगलाणमेव केवलाणंपिगहणंएयंन यओरालियगहणमुक्काणंसव्वपुग्गलाणं, किन्तुजंसरीरमोरालिकंजीवेण मुकंतंचेवाणंतभेयभिन्नं च] होइजावतेपुग्गलांतंजीवनिव्वत्तियं ओरालियसरीरकायप्पओगं न मुंचंति न ताव अन्नपरिणामेणं परिणमंति ताई पत्तेयं सरीराई Page #286 -------------------------------------------------------------------------- ________________ पदं-12, उद्देशकः-, द्वारं 283 भन्नंति, एवमेक्कक्केस्स ओरालियसरीरस्सामंतभेयभिन्नत्तणओ अनंताइंचेव ओरालियसरीराई भवंति" इत्यादि, आह-कथमेकैकशरीरद्रव्यदेशःशरीरत्वेन व्यवहियते?, उच्यते, लवणदृष्टानते न, तथाहि-खार्यपि लवणमुच्यते द्रोणोऽपि लवणमाढकोऽपि लवणं यावदेकापि शर्करा लवणमेवमिहापिसकलमप्यौदारिकशरीरमुच्यते तदर्द्धमपि तदेकदेशोऽपियावदनन्तभागोऽपि शरीरमिति, कोऽत्राभिप्राय इति चेत् ?, उच्यते, इह यथा लवणपरिणामपरिणतः स्तोको बहुर्वा पुद्गलसातो लवणमुच्यते तथौदारिकशरीरयोग्यपुद्गलसङ्घातोऽपि औदारिकत्वेन परिणतः स्तोको वा बहुर्वा औदारिकशरीरव्यपदेशं लभते, अथवा भवति समुदायैकदेशेऽपि समुदायशब्दोपचारो, यथा-अङ्गुल्यग्रे स्पृष्टेमया देवदत्ता इत्यादौ, तत उपचारान कश्चिद्दोषः, ननुयद्येवं कथं तान्यनन्तलोकाकाशप्रदेशप्रमाणान्यौदारिकशरीराण्येकस्मिन् लोकेऽवगाढानि?, उच्यते, प्रदीपप्रकाशवत्, तथाहियथैकस्यापि प्रदीपस्या/षि सकलभवनावभासीनि भवन्ति, अन्येषामनेकेषां प्रदीपानाम/षि तत्रैवानुप्रविशन्ति, परस्परमविरोधात्, तथौदारिकाण्यपि, एवं शेषशरीरेष्वपि मुक्तेष्वायोज्यं, ननुद्रव्यक्षेत्रेविहाय किमिति प्रथमतः कालेन प्ररूपणा कृता?, उच्यते, कालाननतरावस्थायितया पुद्गलेषु शरीरोपचारो नान्यथा ततः कालो गरीयान् इति प्रथमस्तेन प्र्रूप्न्ना॥ उक्तान्यौदारिकाणि, सम्प्रति वैक्रियसूत्रमाह-'केवैयाणंभंते!' इत्यादि, बद्धान्यसङ्खयेयानि, तत्र कालतः परिमाणं प्रतिसमयमेकैकशरीरापहारे सामस्त्येनासङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, किमुक्तंभवन्ति?-असङ्खयेयासूत्सर्पिण्यवसर्पिणयसर्पिणीषु यावन्तः समायास्तावप्रमाणानीति, क्षेत्रतोऽसङ्खयेयाः श्रेण्यस्तासां श्रेणीनां परिमाणं प्रतरस्यासङ्ख्येयो भागः किमुक्तं भवति?-प्रतरस्यासङ्खयेयतमे भागेयावत्यः श्रेण्यस्तासुच श्रेणिषुयावन्तआकाशप्रदेशास्तावप्रमाणानि बद्धानि वैक्रियशरीराणीति, अथ श्रेणिरिति किमभिधीयते ? उच्यते, __ घनीकृतस्य लोकस्य सर्वतः सप्तरज्जुप्रमाणस्यायामतः सव्वरज्जुप्रमाणामुक्तावलिरिवैकाकाशप्रदेशपङ्कितः, कथं पुनर्लोको घनीक्रियते ?, कथं वा सप्तरज्जुप्रमाणो भवति इति चेत् ?, उच्यते, इहलोक ऊर्ध्वाधश्चतुर्दशरज्जुप्रमाणोऽधस्ताद्विस्तरतो देशोनसप्तरज्जुप्रमाणाः एकरज्जुर्मध्यभागे ब्रह्मलोकप्रदेशे बहुमध्यदेशभागेपञ्चरज्जुरुपरि एका रज्जुर्लोकान्ते, रजोश्चपरिमाणं स्वयम्भूरमणसमुद्रस्य पूर्ववेदिकान्तादारभ्यापरवेदिकान्तं यावत्, एवंप्रमाणस्य लोकस्य वैशाखस्थानस्थकटिस्थकरयुग्मपुरुषाकारस्य बुध्या त्रसनाड्या दक्षिणभागवत्यधोलोकखण्डमधो देशोनत्रिरजुविस्तारमतिरिक्तसप्तचरज्जूच्छ्रयं परिगृह्यं त्रसनाड्या उत्तरपार्वे ऊर्ध्वाधोभागाविपर्यासेन सङ्घात्यते-ऊध्वभागोऽधः क्रियतेअधोभागस्तूर्द्धमिति सङ्घात्यते इति, तत ऊर्ध्वलोके त्रसनाड्या दक्षिणभागवर्तिनीये द्वेखण्डे कूर्पराकारसंस्थिते प्रत्येकं देशोनार्द्धचतुष्टरज्जूच्छ्रयेतेबुध्ध्या समादाय वैपरीत्येनोत्तरपार्वे सङ्घात्येते, एवं च किं जातम् ?, अधस्तनं लोकार्धंदेशोनचतूरज्जुविस्तारं सातिरेकसप्तरजूच्छ्रयं उपरितनमर्द्धत्रिरज्जुविस्तारं देशोनसप्तरज्जूच्छ्रयं, तेन उपरितनमर्द्धबुध्या गृहीत्वाऽधस्तनस्यार्द्धस्योत्तरपार्वेसङ्घात्यते, तथा चसति सातिरेकसप्तरज्जूच्छ्रयो देशोनसप्तरज्जुविस्तारोधनो जातः, अतः सप्तरज्जूनामुपरियदधिकं Page #287 -------------------------------------------------------------------------- ________________ 284 प्रज्ञापनाउपाङ्गसूत्र-1-12-1-1401 तत्परिगृह्य ऊर्ध्वाधआयतमुत्तरपार्वेसात्यते, ततोविस्तरतोऽपिपरिपूर्णाः सप्तरजवोभवन्ति, एवमेषलोकोघनीक्रियते, घनीकृतश्चसप्तरज्जुप्रमाणोभवति, यत्रचकाचनघनत्वेनसप्तरजुप्रमाणता न पूर्यते तत्र बुध्या परिपूरणीयं, एतच्च पट्टिकादौ लिखित्वा दर्शयितव्यं, सिद्धान्ते च यत्र कवचनापिश्रेणे प्रतरस्यवाग्रहणंतत्रसर्वत्राप्येवंधनीकृतस्यलोकस्य सप्तरजुप्रमाणस्या-वसातव्यं, मुक्तान्यौदारिक्व्द्भाव्नीयानि। आहारकविषयं सूत्रं केवैयाणंभंते! आहारगसरीरगा इत्यादि, 'बद्धानि सिय अस्थि सिय नत्यि' इति अस्तीति निपातो बहुवचनगर्भः कदाचित्सन्ति कदाचित् न सन्तीत्यर्थः, यस्मादन्तरमाहारकशरीरस्य जघन्यत एकः समयः उत्कर्षतः षण्मासाः, उक्त्ण्च्॥1॥ "आहारगाइं लोएछम्मासे जा न होतिविक्याइ। उक्कोसेणं नियमाएकं समयंजहन्नेणं ॥ " इति, यदापिभवन्तितदाऽपिजघन्यतः एकंद्वेवाउत्कर्षतः सहपृथकत्वं, मुक्तान्यौदारिकवत् तैजसविषयं सूत्रमाह- 'केवैयाणंभंते! तेयगसरीरया' इत्यादि, तत्रबद्धान्यनन्तानि, अनन्तत्वं कालक्षेत्रद्रव्यैर्निरूपयति-'अनंताहि' इत्यादि, कालतः परिमाणमन्तोत्सर्पिण्यवसर्पिणीसमयप्रमाणानि क्षेत्रतोऽनन्तलोकप्रमाणाकाशखण्डप्रदेशपरिमाणानि, द्रव्यतःपरिमाणं सिद्धेभ्योऽनन्तगुणानि,तैजसंहिशरीरंसर्वसंसारिजीवानांप्रत्येकं,संसारिणश्चजीवाःसिद्धेभ्योऽनन्तगुणाः ततस्तैजसशरीराण्यपिसिद्धेभ्योऽनन्तगुणानि भवन्ति, सव्वजीवानंतभागूणा' इति सर्वजीवानां योऽनन्ततमो भागस्तेनोनानि, इयमत्र भावना-सिद्धानां तैजसशरीरं न विद्यते, सर्वशरीरातीतत्वात् तेषां, सिद्धार्य सर्वजीवानामनन्तमागे, ततस्तेनोनानि सर्वजीवानामनन्तभागोनानि भवन्ति, मुक्तानि अनन्तानि, तजेवानन्तत्वं कालक्षेत्रद्रव्यैः प्ररूपयति-'अनंताहिं' इत्यादि,| कालक्षेत्रसूत्रेप्राग्वत्, द्रव्यतः परिमाणंसर्वजीवेभ्योऽनन्तगुणानि, कथमितिचेत् ?, उच्यते, इह एकैकस्य संसारिजीवस्य एकैकं तैजसशरीरं, तानि च जीवैर्विप्रमुक्तानि सन्ति प्रागुक्तयुक्तेरनन्तभेदभिन्नानि भवन्ति, तेषांचासङ्ख्येयं कालं यावदवस्थानं, तावता च कालेन जीवैर्विप्रमुक्तान्यन्यानि तैजसशरीराणि प्रतिजीवमसङ्ख्येयानि अवाप्यन्ते, तेषामपि प्रत्येकं प्रागुक्तयुक्त्याअनन्तभेदमित्रतेतिभवन्तिसर्वजीवेभ्योऽनन्तगुणानि, तत्किंजीववर्गप्रमाणानि भवेयुरत आह 'जीववग्गस्सानंतमागे इति,जीववर्गस्यानन्तमागप्रमाणानि,जीववर्गप्रमाणानिकस्मान भवन्तीति चेत्, उच्यते, यदि एकैकस्य जीवस्य सर्वजीवराशिप्रमाणानि किञ्चित्समधिकानि वा भवेयुफैन सिद्धानन्तभागपूरणं भवति ततो जीववर्गप्रमाणानि भवन्ति, वर्गो हि तेनैव राशिना तस्य राशेर्गुणने भवति, यथा चतुष्कस्य चतुष्केन गुणने षोडशात्मको वर्ग इति, न चैकैकस्य जीवस्य सर्वजीवप्रमाणानि किञ्चित्समधिकानि वा तैजसशरीराणि किन्वतिस्तोकानि, तान्यपि असङ्ख्येयकालावसाथायीनीति, तावताकालेनयान्यप्यन्यानि भवन्तितान्यपिस्तोकानि, कालस्य स्तोकत्वात्, ततो जीववर्गप्रमाणानि न भवन्ति, किन्तु जीववर्गस्यानन्तभागमात्राणि, अनन्तभागप्रमाणतायांचपूर्वाचार्यप्रदर्शितमिदं निदर्शनं Page #288 -------------------------------------------------------------------------- ________________ पदं - 12, उद्देशक:-, द्वारं 285 सर्वजीवास्तत्त्ववृत्त्या अनन्ता अपि असत्कल्पनया दश सहस्राणि तेषां च दशसहस्राणां वर्गो दश कोट्यः स तैजशरीरराणि च मुक्तान्यसत्कल्पनया दशलक्षप्रमाणानि, ततः सर्वजीवेभ्यः किल शतगुणानीति सर्वजीवेभ्योऽनन्तगुणान्युक्तानि, जीववर्गस्य च शततमे भागे वर्त्तन्ते, ततो जीववर्गस्यानन्तभागमात्राणि । एवं कार्मणशरीराण्यपि बद्धानि मुक्तानि च भावनीयानि, तैजसैः सह समानसङ्ख्यत्वात् उक्तान्यौधिकानि पञ्चानि शरीराणि, सम्प्रति नैरयिकादिविशेषणविशेषितानि चिन्त्यन्ते मू. (402) नेरइयाणं भंते! केवतिया ओरालियसरीरा paM0 ?, go0 ! दुविहा paM0, तंओ - बद्धेलगाय मुक्केलगा य, तत्थ णं जे ते बद्धेल्लगा ते णं नत्थि, तत्थ णं जे ते मुक्केल्लगा ते णं अनंता जहा ओरालियमुक्केलगा तहा भाणियव्वा । नेरइयाणं भंते! केवैया वेउव्वियसरीरा paM0 ?, go0 du0, taM0- बद्धेलगा य मुक्केलगा य, तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा, असंखेज्जाहिं उस्सप्पिणिओसप्पिणिहिं अवहीरंति कालतो, खेत्ततो असंखिज्जाओ सेढीओ पयरस्स असंखेज्जइभागो, तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलंबितीयवग्गमूलपडुप्पण्णं अहवणं अंगुलवितीयवग्गमूलधणप्पमाणमेत्ताओ सेढीतो, तत्थ णं जे ते मुक्केललगा ते णं जहा ओरालियस्स मुकेलगा तहा भाणियव्वा । नेरइयाणं भंते! केवइआ आहारगसरीरा paM0 ?, go0 ! du0, taM0- बद्धे0 मुके0, एवं जहा ओरालिए बद्धेल्लगा मुक्केल्लया य भणिया तहेव आहारगावि भाणियव्वा, तेयाकम्पगाई जहा एएसिं चेव वेउव्वियाइं । वृ. 'नेरइयाणं भंते!' इत्यादि, नैरयिकाणां बद्धान्यौदारिकशरीराणि न सन्ति, भवप्रत्ययतस्तेषामौदारिकशरीरासम्भवात्, मुक्तान्यौधिकमुक्तौदारिकशरीरवत्, वैक्रियाणि बद्धानियावन्तो नैरयिकास्तावत्प्रमाणानि तानि चासङ्घयेयानि, तदेवासत्येयत्वं कालक्षेत्राभ्यां prarUpayati'asaMkhejAhiM' इत्यादि, कालतः परिमाणं प्रतिसमयमेकैकशरीरापहारे सामस्त्येनासत्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, किमुक्तं भवति ? - असङ्ख्येयासूत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावठप्रमाणानि, क्षेत्रतोऽसङ्ख्येयाः श्रेणयः, असङ्ख्येयासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीति भावः, अथ प्रतरेऽपि सकले असत्येयाः श्रेणयो भवन्ति प्रतरस्यार्द्धभागे त्रिभागादौ च ततः कियत्सङ्ख्याकास्ताः श्रेणय इत्याशङ्कायां विशेषनिर्द्धारणार्थमाह-प्रतरस्यासङ्घयेयभागः, किमुक्तं भवति ? - प्रतरस्यासङ्घयेयतमे भागे यावत्यः श्रेणयस्तावत्यः परिगृह्यन्ते, इदमन्यद्विशेषतरपिमाणं- 'तासि णं सेढीणं विक्खंभसूई' इत्यादि, तासां श्रेणीना विष्कम्मतो - विस्तारमधिकृत्य सूचिः - एक प्रादेशिकी श्रेणिर कुलप्रथमवर्गमूलं द्वितीयवर्गमूलगुणितं, इयमत्र भावना - इहप्रज्ञापकेन धनीकृतः सप्तरज्जुप्रमाणो लोकः पट्टिकादौ स्थापनीयः, श्रेणिश्च रेखाकारेण दर्शनीया, दर्शयित्वा चैवं प्रमाणं वक्तव्यं - अङ्गुलप्रमाणमात्रस्य प्रदेशस्य क्षेत्रस्य यावान् प्रदेशराशिस्तस्यासङ्ख्येयानि वर्गमूलानि भवन्ति, तद्यथा - प्रथमं वर्गमूलं तस्यापि यद्वर्गमूलं तद् द्वितीयं वर्गमूलं तस्यापि यद् वर्गमूलं तत् तृतीयं वर्गमूलं एवमसङ्घयेयानि वर्गमूलानि भवन्ति, तत्र प्रथमं यद्वर्गमूलं तद् द्वितीयेन Page #289 -------------------------------------------------------------------------- ________________ 286 प्रज्ञापनाउपाङ्गसूत्र-1-12/-/-/402 वर्गमूलेन गुण्यते, गुणिते च सति यावन्तः प्रदेशा भवन्ति तावत्प्रदेशात्मिका सूचिर्बुद्धया क्रियते, कृत्वा च विष्कम्भतो दक्षिणोत्तरायततया स्थापनीया, तया च स्थाप्यमानया यावत्यः श्रेणयः स्पृश्यन्ते तावत्यः परिगृह्यन्ते, तत्रेदं निदर्शनम् ___ अङ्गुलमात्रक्षेत्रप्रदेशराशिस्तत्त्वतोऽसङ्ख्यातोऽप्यसत्कल्पनया षट्पञ्चाशदधिके द्वेशते कल्प्येते, तयोः प्रथमवर्गमूलंषोडश द्वितीयंचत्वारस्तृतीयं द्वौ, तत्रद्वितीयेनवर्गमूलेनचतुष्कलक्षणेन प्रथमं वर्गमूलं षोडशलक्षणं गुण्यते जाताः चतुःषष्टिः, एतावत्यः श्रेणयः परिगृह्यन्ते, अमुमेवार्थं प्रकारान्तरेण कथयति ___ 'ahavaNa'mityAdi अथवेति प्रकारान्तरे णमिति वाक्यालङ्कारे अङ्गुलमात्रक्षश्रेत्रप्रदेशराशेर्द्वितीयस्य वर्गमूलस्यासत्कल्पनया चतुष्कलक्षणस्य यो धनस्तावप्रमाणाः, इह यस्य राशेर्योवर्गःसतेनराशिनागुण्यतेततोधनोभवति, यथाद्विकस्याष्टी, तथाहि-द्विकस्यवर्गश्चत्वारस्ते द्विकेन गुण्यन्ते जाता अष्टाविति, एवमिहापि चतुष्कस्य वर्गः षोडश ते चतुष्केन गुण्यन्ते ततश्चतुष्कस्य घनो भवति, तत्रापि सैव चतुःषष्टिरिति, प्रकारद्वयेऽप्यर्थाभेदः, इहायं गणितधर्मो यद्वहु स्तोकेन गुण्यते, ततः सूत्रकृता प्रकारद्वयमेवोपदर्शितं, अन्यथा तृतीयोऽपि प्रकारोऽस्ति 'अंगुलबीयवग्गमूलं paDhamavaggamUlapaDuppaNNa'miti अन्ये त्वभिदधति-अङ्गुलमात्रक्षेत्रप्रदेशराशेः स्वप्रथमवर्गमूलेन गुणने यावान् प्रदेशराशिर्भवति तावप्रमाणया सूच्या यावत्यः स्पृष्टाः श्रेण्यस्तावतीषु श्रेणिषुयावन्तआकाशप्रदेशास्तावप्रमाणानि नैरयिकाणां बद्धानि वैक्रियशरीराणीति, मुक्तान्यौदारिक्व्त्॥ आहारकाणि बद्धानिन santi, tessaaNtllbthysmbhvaat|muktaani पूर्ववत्, तैजसकार्मणानि बद्धानि वैक्रियवत्, मुक्तानि पूर्व्व्त्। मू. (403) असुरकुमाराणं भंते! केवैयाओरालियसरीरापं0?, go0! जहा नेरइयाणं ओरासियसरीरा भणिता तहेव एतेसिंभाणितव्वा, असुरकुमाराणंभंते! केवैया वेउब्वियसरीरा paM0?, go0 ! दुविहा paM0, taM0-बद्धेल्लगा य मुक्केलगाय, तत्थ णंजे ते बद्धेल्लगा ते णं असंखेज्जा असंखेजाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालतो खेत्ततो असंखेजाओ सेढीतो पयरस्स असंखेज्जतिभागो तासि णं सेढीणं विखंभसूई अंगुलपढमवग्गमूलस्स संखेजतिभागो, तत्थणंजे ते मुक्केल्लंगा तेणंजहाओरालियस्स मुक्केलगातहा भाणियब्वा, आहारसरीरगा जहा एतेसिं चेव ओरालिया तहेव दुविहा भाणियव्वा, तेयाकम्मगसरीरा दुविहावि जहा एतेसिं चेव विउब्बिया, एवं जाव थ्न्निय्कुमारा। वृ. असुरकुमाराणामौदारिकशरीराणि नैरयिकवत्, वैक्रियाणि बद्धान्यसङ्खयेयानि, तदेवासङ्खयेयत्वं कालक्षेत्राभ्यां प्ररूपयति, तत्र कालसूत्रं प्राग्वत्, क्षेत्रतोऽसङ्खयेयाः श्रेणयः, असङ्खयेयासुश्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीत्यर्थः, ताश्च श्रेणयःप्रतरस्यासङ्ख्येयो भागः,प्रतरासङ्खयेयभागप्रमिता इत्यर्थः, तत्र नारकचिन्तायामपिप्रतरासङ्ख्येयभागप्रमिता उक्ताः, ततो विशेषतरं परिमाणमाह-'तासि Na'mityAdi, तासां श्रेणिनां परिमाणाय या विष्कम्भसूचिः सा अङ्गुलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनः प्रथमवर्गमूलस्य सङ्खयेयो भागः, किमुक्तं भवति Page #290 -------------------------------------------------------------------------- ________________ पदं-12, उद्देशकः-, द्वारं 287 अङ्गुलमात्रक्षेत्रप्रदेशराशेरसत्कल्पनया षट्पञ्चादशदधिकशतद्वयप्रमाणस्य यत्प्रथमवर्गमूलं षोडशलक्षणंतस्यसङ्ख्येयतमेभागेयावन्तआकाशप्रदेशा असत्कल्पनया पञ्चषड्वातावप्रदेशात्मिका श्रेणिः परिमाणाय विष्कम्भसूचिरवसातव्या, एवं च नैरयिकापेक्षयाऽमीषां विष्कम्भसूचिरसङ्घयेयगुणहीना, तथाहि___नैरयिकाणां श्रेणिपरिमाणाय विष्कम्भसूचिरकुलप्रथमवर्गमूलंद्वितीयवर्गमूलप्रत्युत्पन्नंयावद् भवति तावप्रदेशात्मिका द्वितीयंचवर्गमूलंतत्वतोऽसङ्ख्यातप्रदेशात्मकंततोऽसङ्ख्येयगुणप्रथमवर्गमूलप्रदेशात्मिका नैरयिकाणांचसूचिरमीषा त्वङ्गुलप्रथमवर्गमूलसङ्ख्येयभागप्रदेशात्मिकेति, युक्तंचैतत्, यस्मान्महादण्डके सर्वेऽपि भवनपतयो रत्नप्रभानैरयिकेभ्योऽप्यमसङ्ख्ययगुणहीना उक्तास्ततः सर्वनैरयिकापेक्षया सुतरामसङ्ख्येयगुणहीना भवन्ति, मुक्तान्यौधिकमुक्तवत्, आहारकाणि नैरयिकवत्, तैजसकार्मणानि बद्धानि बद्धवैक्रियवत्, मुक्तान्यौधिकमुक्तवत्, यथा चासुरकुमाराणामुक्तं तथा शेषाणामपि भवनपतीनां वाच्यं, यावत्स्तनितकुमाराणां । मू. (104) पुढविकाइयाणं भंते ! केवैया ओरालियसरीरगा paM0?, go0 ! दुविहा, paM0, taM0-बद्धेल्लगा य मुक्केलगाय, तत्थ णं जे ते बद्धेल्लगा तेणंअसंखेज्जा असखेजाहिं उस्सप्पिआ णिओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो असंखेजा लोगा, तत्थ णं जे ते मुक्केलगा ते णं अनंता अनंताहिं उस्सप्पिणिओस्सप्पिणीहिं अवहीरंति कालतो, खेत्ततो अनंता लोगा, अभवसिद्धिएहिंतो अनंतगुणा सिद्धाणं अन्ण्त्भागो,| पुढविकाइयाणंभंते! केवतिया वेउब्वियसरीरगा पन्नत्ता?, go0! du0paM0, taM0-बद्धे0 मुक्के0, तत्थणजे ते बद्धेल्लगातेणं नस्थि, तत्थणंजे ते मुक्केलगातेणंजहाएएसिंचेव ओरालिया तहेव भाणियब्वा, एवं आहारगसरीरावि, तेयाकम्मगा जहा एएसिं चेव ओरालिया, एवं आउकाइयतेउकाइयावि, वाउकाइयाणं भंते ! केवतिया ओरालियसरीरा paM0?, go0 ! du0 paM0, taM0-बद्धे0 मुक्के0, दुविहावि जहा पुढविकाइयाणं ओरालिया, वेउब्बियाणं पुच्छा, गो-! du0taM0-बद्धेल्लगायमुक्केलगाय, तत्थणंजेतेबद्धेल्लगातेणं असंखेजा समए समए अवहीरमाणा 2 पलितोवमस्स असंखेजइभागमेतेणं कालेणं अवहीरंति नो चेवणं अवहिया सिया, मुक्केलगा जहा पुढविकाइयाणं, आहारयतेयाकम्मा जहा पुढवीकाइयाणं वणप्फैकाइयाणं जहा पुढविकाइयाणं नवरं तेयाकम्मगा जहा ओहिया तेयाक्म्म्गा। बेइंदियाणं भंते ! केवैया ओरालिया सरीरगा paM0?, go0 ! du0 taM0-बद्धे0 मुक्के0, तत्थ णंजेते बद्धेल्लगाते णं असंखेज्जा असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेत्ततो असंखेजाओ सेढीओपयरस्स असंखेजइभागो, तासिणं सेढिणं विक्खंभसूई असंखेजाओ जोयणकोडाकोडिओ असंखेजाइं सेद्धिव्ग्ग्मूलाई। वृ. पृथिव्यप्तेजःसूत्रेषु बद्धान्यौदारिकशरीराणि असङ्खयेयानि, तत्रापि कालतः परिमाणचिन्तायां प्रतिसमयमैकशरीरापहारे सामस्त्येनासङ्खयेयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतः परिमाणचिन्तायामसङ्खयेयालोकाः-आत्मीयावगाहनाभिरसङ्खयेया लोका व्याप्यन्ते, मुक्तान्यौधिकमुक्तवत्, तैजसकार्णानि बद्धानिबद्धौदारिकवत्मुक्तान्यौधिकमुक्तवत्, Page #291 -------------------------------------------------------------------------- ________________ 288 प्रज्ञापनाउपाङ्गसूत्रं-1-12/-/-/404 वातकायस्याप्यौदारिकशरीराणिपृथिव्यादिवत्, वैक्रियाणिबद्धान्यसङ्खयेयानि, तानिचप्रतिसमयमेकैकशरीरापहारे पल्योपमासङ्ख्येयभागेन निःशेषतोऽपहियन्ते, किमुक्तं भवति?-पल्योपमासङ्ख्येयमागेयावन्तः समयास्तावत्पर्माणानीतिन पुनरभ्यधिकानि स्युः, तथाहि वायुकायिकाश्चतुर्विधाः, तद्यथा-सूक्ष्मा बादराश्च, एकैके द्विधा-पर्याप्ता अपर्याप्ताश्च, तत्र बादरपर्याप्तव्यतिरिक्ताः शेषास्त्रयोऽपि प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशप्रमाणाः, ये तु बादरपर्याप्तास्तेप्रतरासङ्ख्येयभागप्रमाणाः, तत्रत्रयाणांराशीनां वैक्रियलब्धिरेवनास्ति, बादरपर्याप्तानामपि सत्येयभागमात्राणां लब्धिः न शेषाणां, आह च चूर्णिकृत्-"तिण्हं ताव रासीणं वेउब्बियलद्धीचेवनत्थि, bAyarapajjattANapisaMkhejaibhAgamettANaMladdhIasthi"tti, ततः पल्योपमासब्जयेयभागसमयप्रमाणा एव पृच्छासमयेवायवो वैक्रियवर्तिनोऽवाप्यन्ते नाधिका इति, इह केचिदाचक्षते-सर्वेवायवोवैक्रियवर्तिनएव, अवैक्रियाणांचेष्टायाएवासम्भवात्, तदसमीचीनं, वस्तुगतेरपरिज्ञानात, वायवो हि स्वभावाचलास्ततोऽवैक्रिया अपि ते वान्ति इति प्रतिपत्तव्यं, वाताद्वायुरिति व्युत्पत्तेः,आहचंचूर्णिकृत्-"जेणसव्वेसुचेव लोगागासेसुचला वायवो वायंति tamhAaveubbiyAvivAyAvAyaMtItidhittaba"miti, मुक्तानिवैक्रियाण्यौधिकमुक्तवत्, तैजसकार्मणानिबद्धानिबद्धौदारिकवत्मुक्तान्यौधिकमुक्तवत्, वनस्पतिकायिकचिन्तायामौदारिकाणि पृथिव्यादिवत, तैज्स्कार्म्न्नान्यौधिक्तैज्स्कार्म्न्न्व्त्। द्वीन्द्रियसूत्रेबद्धान्यौदारिकशरीराणि असङ्ख्येयानि, ततः कालतः परिमाणचिन्तायामसङ्ख्येयामिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते-असङ्ख्यातासूत्सपिण्यवसर्पिणीषु यावन्तःसमयास्तावप्रमाणानीति भावः, क्षेत्रतोऽसङ्ख्येयाः श्रेण्योऽसङ्ख्यातासु श्रेणिषुयावन्त आकाशप्रदेशास्तावप्रमाणानीत्यर्थः, तासांश्रेणीनांपरिमाणविशेषनिर्धारणार्थमाह-प्रतरासङ्खयेयभागः प्रतरस्यासद्धयेयभागप्रतिताअसद्धयेयाश्रेणयः परिगृह्यन्तेइतिभावः । प्रतरासङ्ख्येयभागोनैरयिकभवनपतीनामपि प्रतिपादितस्ततो विशेषतरपरिमाणनिरूपणार्थं सूचीमानमाह-'तासि णं सेटीण मित्यादि, तासांश्रेणीनांपरिमाणावधारणायया विष्कम्भसूचीसा असङ्ख्येयायोजनकोटीकोट्यः असङ्ख्येयोजनकोटीकोटिप्रमाणा इत्यर्थः, अथवेदमन्यद्विशेषतः परिमाणं 'असंखेजाइंसेढिवग्गमूलाइंइति, एकस्याः परिपूर्णायाः श्रेणेयः प्रदेशराशिस्तस्य प्रथम वर्गमूलं द्वितीयं तृतीयं च वर्गमूलं यावदसङ्ख्येयतमं वर्गमूलं एतानि सर्वाण्यप्येकत्र सङ्कल्प्यन्ते, तेषुचसझल्पितेषुयावान्प्रदेशराशिर्भवतितावप्रदेशात्मिका विष्कम्मसूचिरवसेया, अत्रनिदर्शनं श्रेणौ किलप्रदेशाअसङ्ख्याताअप्यसत्कल्पनया पञ्चषष्टिः सहस्राणि पञ्च शतानि षट्त्रि शदधिकानि तेषां प्रथमवर्गमूलं द्वेशते षट्पञ्चाशदधिके द्वितीयं षोडश तृतीयं चत्वारः चतुर्थं द्वौएतेषांचसालनेजातेद्वेशतेअष्टसप्तत्यधिके एतावता किलासत्कल्पनयाप्रदेशानांसूचिरिति, अर्थते द्वीन्द्रियाः किंप्रमाणाभिरवगाहनाभिरास्तीर्यमाणाः कियताकालेन सकलं प्रतरमापूरयन्ति ?,उच्यते, अङ्गुलासङ्ख्येयामागप्रमाणभिरवगाहनाभिःप्रत्यावलिकाऽसङ्खयेयभागमेकैकावगाहनारचेनासङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरापूर्यन्ते, इयमत्र भावना-एकैकस्मिन्नावलिकायाः असङ्खयेयतमेभागेएकैकाअङ्गुलासङ्ख्येयप्रमाणाअवगाहनारच्यते, ततोऽसङ्खयेयाभिरुत्सर्पिण्य Page #292 -------------------------------------------------------------------------- ________________ पदं - 12, उद्देशक:-, द्वारं वसर्पिणीभिः सकलमपि प्रतरं द्वीन्द्रियशरीरैरापूर्यते, एतदेवापहारद्वारेण सूत्रकृदाह मू. (404 - वर्तते) बेइंदियाणं ओरालियसरीरेहिं बद्धेल्लगेहिं पयरो अवहीरति, असंखेज्जाहिं उस्सप्पिणी ओसप्पिणीहिं कालतो, खेत्ततो अंगुलपयरस्स आवलियातेय असंखेज्जतिभागपलिभागेणं, तत्थ णं जे ते मुक्केल्लगा ते जहा ओहिया ओरालियमुक्केल्लगा, वेउब्विया आहारगा य बद्धिल्लगा नत्थि, मुक्किलगा जहा ओहिया ओरालियमुक्केलगा, तेयाकम्मगा जहा एतेसिं चेव ओहिया ओरालिया, एवं जाव चौरिदिया । पंचिंदियतिरिक्खजोणियाणं एवं चेव, नवरं वेउब्वियसरीरएसु इमो विसेसो पंचिंदियतिरिक्खजोणियाणं भंते! केवैया वेउव्वियसरीरया paM0, go0 ! du0 paM0 - बद्धे0 मुक्के, तत्थ णं जे ते बद्धेल्लया ते णं असंखिज्जा, जहा असुरकुमाराणं, नंवरं तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स असंखेज्जइभागो, मुक्केल्लागा तहेव । मणुस्साणं भंते! केवैया ओरालियसरीरगा paM0 ?, go0 ! du0, taM0 - बद्धेलगा य मुक्के0, तत्थ गंजे ते बद्धेल्लगाते णं सिय संखिज्जा सिय असंखिज्जा जहन्नपदे संखेजा संखेजाओ कोडाकोडीओ तिजमलयपस्स उवरिं चौजमलपयस्स हिट्ठा, अहवणं छट्टो वग्गो अहव णं छन्नउईछेयणगदाइरासी, उक्कोसपए असंखिज्जा, असंखिज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेत्तओ रूवपक्खित्तेहिं मणस्सेहिं सेढी अवहीरै, तीसे सेढीए आकासखेत्तेहिं अवहारो मग्गिज्जइ असंखेजा असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं कालतो खेत्ततो अंगुलपढमवग्गमूलं तैयवग्गमूलपडुप्पन्नं, तत्थ णं जे ते मुक्केल्लगा ते जहा ओरालिया ओहिया मुक्केल्लगा, वेउव्वियाणं भंते! पुच्छा, go0 ! du0, taM0- बद्धे0 मुक्के0, तत्थ णं जे ते बद्धेल्लगा ते णं संखिज्जा समए 2 अवहीरमाणे 2 संखेज्जेणं कालेणं अवहीरंति, नो चेव णं अवहीरिया सिया, तत्थ णं जे ते मुक्केल्लगा ते णं जहा ओरालिया ओहिया, आहारगसरीरा जहा ओहिया, तेयाकम्मगा जहा एतेसिं चेव ओरालिया । वाणमंतराणं जहगा नेरइयाणं ओरालिया आहारगाय, वेउव्वियसरीरगा जहा नेरइयाणं, नवरं तासि णं सेढीणं विक्खंभसूई संखेज्जओ अणसयवग्गपलिभागो पयरस्स, मुक्किल्लया जहा ओरालिया, आहारगसरीरा जहा असुरकुमाराणं तेयाकम्मया जगा एतेसिं णं चेव वेउव्विता । तासिणं सेढीणं विक्खंभसूई बिछप्पन्नंगुलसयवग्गपलिभागो पयरस्स, वेमाणियाणं एवं चेव, नवरं तासिणं सेढीणं विक्खंभसूई अंगुलबितीयवग्गमूलं तैयवग्गमूलपडुप्पनं अहवण्णं अंगुलतैयवग्गमूलधणप्पमाणमेत्ताओ सेढीओ, सेसं तं चैव ॥ वृ. 'बेइंदियाण' मित्यादि, द्वीन्द्रियाणा सम्बन्धिभिरौदारिकशरीरैर्बद्धैः प्रतरसङ्घयेयाभिरुत्सर्पिण्यवसार्पिणीभिरपह्रियते, अत्रप्रतरमिति क्षेत्रतः परिमाणंउत्सर्पिण्यवसर्पिणीभिरिति कालतः, किंप्रमाणेन पुनः क्षेत्रेण कालेन वा अपहरणमत आह-'अंगुलपयरस्स आवलियाए य असंखेज्जइभागपलिभागेणं' ति, अङ्गुलमात्रस्य प्रतरस्य - एकप्रादेशिक श्रेणिरूपस्य असङ्घयेयभागप्रतिभागप्रमाणेन खण्डेन, इदं क्षेत्रविषयं परिमाणं, कालपरिमाणमावलिकाया असङ्घयेय 10 19 289 Page #293 -------------------------------------------------------------------------- ________________ 290 प्रज्ञापनाउपाङ्गसूत्र-1-12/-/-/404 भागप्रतिभागेनासंख्येयतमेन प्रतिभागेन, किमुक्तं भवति ?-एकेन द्वीन्द्रियेणाङ्गुलासंख्येयभागप्रमाणं खण्डमावलिकाया असङ्खयेयतमेन भागेनापह्रियते, द्वितीयेनापि तावप्रमाणं खण्डं तावता कालेन, एवमपह्रियमाणं प्रतरं द्वीन्द्रियैः सर्वैरसङ्ख्येयाभिरुत्सर्पिणीभिः सकलमपिठ्यते इति, मुक्तान्यौधिकमुक्तवत्, तैजसकार्मणानि बद्धानि बद्धौदारिकवत्, वैक्रियाणि पुनर्बद्धानि तेषां न सन्ति, मुक्तान्यौधिकमुक्तवत्, एवं त्रिच्तुरिन्द्रियान्नाम्पि॥ तिर्यक्पञ्चेन्द्रियाणां बद्धानि मुक्तानि चौदारिकाणि द्वीन्द्रियवत्, वैक्रियाणि बद्धानि असङ्ख्येयानि, तत्र कालतः परिमाणचिन्तायामसङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतोऽसद्ध्येयासु श्रेणिषु यावन्तः आकाशप्रदेशास्तावप्रमाणानि, तासां च श्रेणीनां परिमाणं प्रतरस्यासङ्ख्येयोभागः,तथा चाह-'जहाअसुरकुमाराणमिति,यथा असुरकुमाराणांतथा वक्तव्यं, नवरं विष्कम्भसूचिपरिमाणचिन्तायांतत्राङ्गुलप्रमाणवर्गमूलस्य सङ्ख्येयो भागौक्तैह त्वसङ्घयेयो भागो वक्तव्यः, किमुक्तंभवति?-अङ्गुलमात्रक्षेत्रप्रदेशराशेः यत्प्रथमवर्गमूलंतस्यासङ्ख्येयतमे भागे यावन्त आकाशप्रदेशास्तावप्रदेशात्मिका सूचिः परिगृह्यते, तावत्या च सूच्या याः श्रेणयः स्पृष्टास्तासु श्रेणिषु यावन्त आकाशप्रदेशास्तावप्रमाणानि तिर्यक्पञ्चेन्द्रियाणां बद्धानि वैक्रियशरीराणि, उक्त्ण्च्॥1॥ "अङ्गुलमूलासंखेयभागप्पमियाउ होंति सेद्धीओ। उत्तरविम्वियाणं तिरियाणं सन्निपज्जाणं ॥ " मुक्तान्यौधिकमुक्तवत्, तैजसकार्मणानिबद्धानिबद्धौदारिकवत, मुक्तान्यौधिकमुक्तवत्, मनुष्याणांबद्धान्यौदारिकशरीराणिस्यात्-कदाचित् सङ्ख्येयानि कदाचिदसङ्ख्येयानि, कोऽत्राभिप्रायः इति चेत् ?, उच्यते, इह द्वये मनुष्या-गर्भव्युत्क्रान्तिकाः सम्मूर्छिमाश्च, तत्र गर्भव्युत्कान्तिकाः सदावस्थायिनो, नस कश्चित्कालोऽस्ति यो गमव्युत्क्रान्तिकमनुष्यरहितो भवति, सम्मूळिमाश्च कदाचिद्विद्यन्तेकदाचित्सर्वथातेषामभावोभवति, तेषामुत्कर्शषतोऽन्तर्मुहूर्तायुष्कात्वात्, उत्पत्त्यन्तरस्य चोत्कर्षतश्चतुर्विंशतिमुहूर्तप्रमाणत्वात्, ततो यदा सर्वथा सम्मूर्छिममनुष्या न विद्यन्तेकिन्तु केवला गर्भव्युत्क्रान्तिकाएवतिष्ठन्ति तदा स्यात् सङ्ख्येयाः, सङ्ख्येयानामेव गमव्युक्रान्तिकानां भावात्, महाशरीरत्वेप्रत्येकशरीरत्वेचसतिपरिमितक्षेत्रवर्तित्वात्, यदातुसम्मूर्छिमास्तदाअसत्येयाः, सम्मूर्छिमानामुत्कर्षतः श्रेण्यसङ्घय्येभागवर्त्तिनभःप्रदेशराशिप्रमाणत्वात्, तथा चाह-'जहन्नपदे संखेजा इत्यादि, जघन्यपदनामयत्रसर्वस्तोकाःमनुष्याः प्राप्यन्ते, आह-किमत्र सम्मूच्छिमाणां ग्रहणमुत गर्भव्युत्क्रान्तिकानां ?, उच्यते, गमव्युत्क्रान्तिकानां, तेषामेव सदाऽवस्थायितया सम्मूर्छिमविरहे सर्वस्तोकतया प्राप्यमाणत्वात्, उत्कृष्टपदे तूभयेषामपिग्रहणं, यदाह मूलटीकाकाकरः- "सेतराणांग्रहणमुत्कृष्टपदे, जघन्यपदेगर्भव्युत्क्रान्तिकानामेव केवलानांग्रहण" मिति, अस्मिन्जघन्यपदेसङ्घयेयामनुष्याः, तत्र सङ्घयेयकंसद्ध्येयभेदभिन्नमिति न ज्ञायते कियन्तस्ते इति विशेषसङ्ख्यां निवारयति-सङ्खयेयाः कोटीकोट्यः, अथवाइदमन्यत् विशेषतरं परिमाणं-'तिजमलपयस्स उवरिं चौजमलपयस्सहेट्ठा' इति, इह मनुष्यसङ्ख्याप्रतिपादिकान्येकोनत्रिंशदङ्कस्थानानि वक्ष्यमाणानि, तत्र समयपरिभाषया अष्टानां अष्टानमङ्क Page #294 -------------------------------------------------------------------------- ________________ पदं - 12, उद्देशक:-, द्वारं 291 स्थानानां यमलपदमिति संज्ञा, चतुर्विंशत्या चाङ्कस्थानैः त्रीणि यमलपदानि लब्धानि, उपरि पञ्चाङ्कस्थानानि तिष्ठन्ति, अथ च यमलपदमष्टभिरङ्कस्थाननैस्ततश्चतुर्थं यमलपदं न प्राप्यते तत उक्तं त्रयाणां यमलपदानामुपरि-पञ्चभिरङ्गस्थानैर्वर्द्धमानत्वात् चतुर्थस्य च यमलपदस्याधस्तात्-त्रिभिरङ्कस्थानैर्हीनत्वात्, अथवा द्वौ द्वौ वर्गी समुदितौ एकं यमलं चत्वारो वर्गाः समुदिता द्वे यमले षड् वर्गाः समुदिताम्नाणि यमलपदानि अष्टौ वर्गाः समुदिताश्चत्वारि यमलपदानि, तत्र यस्मात् षण्णां वग्र्गाणामुपरि वर्त्तन्ते सप्तमस्य च वरणस्याधस्तात् तत उक्तं- त्रिमलपदस्योपरि चतुर्यमलपदस्याधस्तादिति, त्रियमलपदस्येति - त्रितयानां यमलपदानां समाहारस्त्रियमलपदं तस्य, तथा चतुर्णां यमलपदानां समाहारश्चतुर्यमलपदं तस्य, सम्प्रति स्पष्टतरं saGkhyAnamupadarzayati'ahavaM णं छट्ठवग्गो पंचमवग्गपडुप्पण्णो' इति अथवेति पक्षान्तरे णमिति वाक्यालङ्कारे षष्ठो वर्गः पञ्चमवर्गेण प्रत्युत्पन्नो-गुणितः सन् यावान् भवति तावठप्रमाणा जघन्यपदे मनुष्याः, तत्र एकस्य वर्ग एक एव स च वृद्धिं न गत इति वर्गो न गण्यते, द्वयोर्वर्गश्चत्वारः एष प्रथमो वर्गः चतुर्णां वर्गः षोडश एष द्वितीयो वर्गः षोडशानां वर्गे द्वे शते षट्पञ्चाशदधिके एष तृतीयो वर्गः द्वयोः शतयोः षट्पञ्चाशदधिकयोर्वर्गः पञ्चषष्टिः सहस्राणि पञ्च शतानि षट्त्रिंशदधिकानि, एष चतुर्थो वर्गः एतस्य वर्गश्चात्वारि कोटिशतानि एकोनत्रिंशत्कोट्यः एकोनपञ्चाशल्लक्षाः सप्तषष्टिः सहस्राणि द्वे शते षन्नवत्यधिके एष पञ्चमो वर्गः उक्तं च 119 11 "चत्तारि य कोडिसया औणत्तीसं च होंति कोडीओ । औणावन्नं लक्खा सत्तट्ठी चेव य सहस्सा ॥ दो य सया छन्नौया पंचमवग्गो समासओ होइ । यस कतो वग्गो छट्ठो जो होइ तं वोच्छं । " एतस्य पञ्चचमस्य वर्गस्य यो वर्गः स षष्टो वर्गः, तस्य परिमाणमेकं कोटीकोटीशतसहस्रं चतुरशीतिः कोटीकोटीसहस्राणि चत्वारि सप्तषष्टयधिकानि कोटीकोटीशतानि चतुश्चत्वारिंशकोटिलक्षाणि सप्तकोटीसहस्राणि त्रीणि सप्तत्यधिकानि कोटिशतानि पञ्चनवतिर्लक्षाः एकपञ्चाशत्सहस्राणि षट् शतानि षोडशोत्तराणि, एष षष्ठो वर्गः, उक्तं च 119 11 " लक्खं कोडोकोडी चौरासीइ भवे सहस्साइं । चत्तारिय सत्तट्ठा होंति सया कोडीकोडीणं ॥ चउयालं लक्खाई कोडीणं सत्त चेव य सहस्सा । तिन्नि सया सत्तयरी कोडीणं हुंति नायव्वा ॥ पंचानउई लक्खा एकावन्नं भवे सहस्साइं । छसोलसुत्तरसया एसो छट्ठो हवै वग्गो । / ' इति, ॥ 3 ॥ ष षष्ठो वर्गः पञ्चमवर्गेण गुण्यते, गुणिते च सति यावान् राशिर्भवति तावत्प्रमाणा जघन्यपदे मनुष्याः, ते च एतावन्तो भवन्ति, 79228162514264337593543950336 एतान्येकोनत्रिंशदङ्कस्थानानि, एतानि च कोटीकोट्यादिद्वारेण कथमपि अभिधातुं न शक्यन्ते ततः पर्यन्तवर्त्तिनोऽङ्कस्थानादारभ्य अङ्कस्थानसङ्ग्रहमात्रं पूर्वपुरुषप्रणीतेन गाथाद्वयेनाभिधीयते ॥ 2 ॥ ॥ 2 ॥ Page #295 -------------------------------------------------------------------------- ________________ 292 119 11 // 2 // 119 11 - athavA'yamaGkasthAnaprathamAkSarasaGgrahaH"chattitisu पण नव ति च पति ण प स ति ति चौ छंदो । ca epa docha e abe बेण स पढमक्खरसन्तियट्ठाणा ॥ " एतेषामेव एकोनत्रिंशदङ्कस्थानानां पूर्वपुरुषैः पूर्वाङ्गैः परिसङ्घायनं कृतं तदुपदर्शयति, तत्र चतुरशीतिर्लक्षाणि पूर्वाङ्गं चतुरशीतिर्लक्षाश्चतुरशीतिर्लक्षैर्गुण्यन्ते ततः पूर्वं भवति, तस्य परिमाणं-सप्ततिः कोटिलक्षणाणि षट्पञ्चाशत्कोटिसहस्राणि 70560000000000, एतेन भागो ह्रियते तत इदमागतं एकादशपूर्वकोटीकोट्यो द्वाविंशतिः पूर्वकोटीलक्षाणि चतुरशीतिः पूर्वकोटीसहस्राणि अष्टादशोत्तराणि पूर्वकोटीशतानि एकाशीतिः पूर्वलक्षाणि पञ्चनवतिः पूर्वसहस्राणि त्रीणि षट्पञ्चादशधिकानि पूर्वशतानि, अत ऊर्ध्वं पूर्वैर्भागो न लभ्यते ततः पूर्वाङ्गैर्भागहरणं, तत्रेदमागतं - एकविंशतिः पूर्वाङ्गलक्षाणि सप्ततिः पूर्वाङ्गसहस्राणि षट् एकोनषष्टधिकानि पूर्वाङ्गशतानि, तत ऊर्द्धच इदमन्यत् उद्धरितमवतिष्ठतेत्र्यशीतिर्लक्षाणि पञ्चाशत् सहस्राणि त्रीणि शतानि षट्त्रिंशदधिकानि मनुष्याणामिति 1,12,28,41,18,81,95,356 / 2170659 / तथा च पूर्वाचार्यप्रणीता अत्र गाथा 119 11 ॥ 2 ॥ // 3 // प्रज्ञापनाउपाङ्गसूत्रं-1-12/-/-/404 "मणुयाण जहन्नपदे एक्कारस पुव्वकोडिकोडीउ । बावीस कोडिलक्खा कोडसहस्साई चुलसीई ॥ अट्ठेव य कोडिसया पुव्वाण दसुत्तरा तओ होंति । एकासीई लक्खा पंचानउई सहस्साइं ॥ छप्पन्नातिनि सया, पुव्वाणं पुव्ववण्णिया अन्ने । एत्तोपुव्यंगाई इमाई अहियाई अन्नाई ॥ लक्खाई एगवीसं पुव्वंगाण सयरी सहस्सा य छच्चेवेगूणट्ठा पुव्वंगाणं सया होंति ॥ तेसीइ सयसहस्सा पन्नासं खलु भवे सहस्साइं । तिन्नि सया छत्तीसा, एवैया अविगला मणुया । / " इति, इमामेव सङ्खयां विशषोपलम्भनिमित्तं प्रकारान्तरेणा - ' अहव णं छन्नउईछेयणगदायी रासी' इति, 'अहवणे' ति प्राग्वत्, षन्नवतिच्छेदनकानि यो राशिर्ददाति स षन्नवतिछेदनकदायी राशिः, किमुक्तभवति ? - योराशिरद्धैनार्द्धेन छिद्यमानः षन्नवतिं वारान् छेदं सहते पर्यन्ते च सकलमेकं रूपं पर्यवसितं भवति स षन्नवतिछेदनकदायी राशिरिति, कः पुनरेवंविध इति चेत् ?, उच्यते, एष एव षष्ठो वर्गः पञ्चमवर्गगुणितः कोऽत्र प्रत्यय इति चेत् ?, उच्यते, इह प्रथम - वर्गश्छिद्यमानो छेदनके ददाति, तद्यथा- प्रथमच्छेदनकं द्वौ दिव्तीयमेकमिति, द्वितीयो वर्गश्चत्वारि छेदनकानि, , ॥ 4 ॥ "छत्तिन्नि तिन्नि सुण्णं पंचेव य नव य तिण्णि चत्तारि । पंचेव तिन्नि नव पंच सत्त तिण्णेव त्ति चौ छट्टो ॥ दो चर इक्को पंच दो छक्कगेक्कग (गंच a) ट्ठेव । दो दो नव सत्तेव य ठाणाई उवरि हुंताई ॥ " ॥ 5 ॥ - Page #296 -------------------------------------------------------------------------- ________________ पदं-12, उद्देशकः--, द्वार 293 तत्रप्रथममष्टौ द्वितीयं चत्वारस्तृतीयं द्वौ चतुर्थमेक इति, एवंतृतीयवर्गोऽष्टौ छेदनकानि प्रयच्छति, चतुर्थः षोडश पञ्चमो द्वात्रिंशतं षष्ठश्चतुःषष्टिं, स चैवं पञ्चमवर्गेण गुणितः षन्नवतिः, कथमेतदवसेयमिति चेत् ?, ___उच्यते, इह यो यो वर्गो येन येन वर्गेणं गुण्यते तत्र तत्र तयोर्द्वयोरपिछेदनकानिप्राप्यन्ते, यथा प्रथमवर्गेण गुणिते द्वितीयवर्गेषट्, तथाहि-द्वितीयो वर्गः षोडशलक्षणः प्रथमवर्गेण चतुष्करपूपेण गुण्यते जाता चतुःषष्टिः, तस्याः प्रथमंछेदनकं द्वात्रिंशत् द्वितीयं षोडश तृतीयमष्टौ चतुर्थं चत्वारः पञ्चमं द्वौ षष्ठं एक इति, एवमन्यत्रापि भावनीयं, तत्र पञ्चमवर्गे द्वात्रिंशच्छेदनकानिषष्ठे चतुःषष्टिः ततः पञ्चमवर्गेणषष्ठेवर्गेगुणितेषन्नवतिछेदनकानिप्राप्यन्ते, अथवाएकंरूपंस्थापयित्वा ततः षन्नवतिवारान् द्विगुणद्विगुणीक्रियते, कृतंचसत्यदितावप्रमाणो राशिर्भवतिततोऽवसातव्यं एष षन्नवतिच्छेदनकदायी राशिरिति, तदेवं जघन्यपदमभिहितम्, ___ इदानीमुत्कृष्टपदामाह-'उक्कोसफए असंखेज्जा' इत्यादि, उत्कृष्टपदे ये मनुष्या भवन्ति ते असङ्खयेयाः, तत्रापिकालतः परिमाणचिन्तायांप्रतिसमयमेकैकमनुष्यापहारेसामस्त्येनासङ्घयेयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतो रूपे प्रक्षिप्ते मनुष्यैरेका श्रेणिः परिपूर्णाऽपद्रिययते, किमुक्तंभवति?-उत्कृष्टपदे ये मनुष्यास्तेषुमध्ये एकस्मिन्नसत्कल्पनया रूपे प्रक्षिप्ते सकलाऽपि श्रेणिरेकाऽपह्यिते, तस्याश्च श्रेणेः क्षेत्रकालाभ्यामपहारमार्गणा कालतस्तावदसङ्खयेयाभिरुत्सपिण्यवसर्पिणीभिः क्षेत्रतोऽङ्गुलप्रथमवर्गमूलं तृतीयवर्गमूलप्रत्युत्पन्नं, किमुक्तं भवति ?अङ्गुलमात्रक्षेत्रप्रदेशराशिरसत्कल्पनया षट्पञ्चटाशदधिकशतद्वयप्रमाणस्तस्य यत्प्रथम वर्गमूलमसत्कल्पनया षोडशलक्षणं ततस्तृतीयेन वर्गमूलेनासत्कल्पनया द्विकलक्षणेन गुण्यते, गुणितेचसति यावान्प्रदेशराशिर्भवतिअसत्कल्पनया द्वात्रिंशत् एतावप्रमाणैः खण्डैरपहियमाणा यावत् श्रेणिनिष्ठामियतितावत्मनुष्याअपि निष्ठामुपयान्ति, आह-कथमेकस्याःश्रेणेर्यथोक्तप्रमाणैः खण्डैरपहियमाणायाःअसङ्खयेया उत्सर्पिण्यवसर्पिण्यो लगन्ति? उच्यते, क्षेत्रस्यातिसूक्ष्मत्वात्, उक्तं च सूत्रेऽपि॥1॥ "सुहुमो य होइ कालो तत्तो सुहुमयरयं हवै खेत्तं । अंगुलसेढीमेत्ते उस्सप्पिणीओ असंखेज्जा । / " इति, मुक्तान्यौधिकमुक्तवत्, वैक्रियाणिबद्धानिसङ्खयेयानि, गर्भव्युत्क्रान्तिकानामेव केषांचित् वैक्रियलब्धिसंभवात्, मुक्तान्यौधिकमुक्तवत्, आहारकाण्यौधिकाहारकवत्, तैजसकार्मणानि बद्धानि बद्धौदारिकवत्, मुक्तान्यौधिकमुक्तवत्, व्यन्तराणामौदारिकाणि यथा नैरयिकाणां, वैक्रियाणि बद्धान्यसङ्घयेयानि, तत्र कालतः परिमाणचिन्तायां प्रतिसमयमेकैकापहारे असङ्खयेयाभिरुत्सपिण्यवसर्पिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतोऽसङ्खयेयाः श्रेणयः, असङ्ख्यातासुश्रेणिषु यावन्त आकाशप्रदेशास्तावप्रमाणानीति भावः, ताश्च श्रेणयः कियत्य इति चेत् ?, उच्यते, प्रतरस्यास-जयेयो भागः, प्रतरासङ्खयेयभागप्रमिता इत्यर्थः, तथा चाह ___ 'वेउब्वियसरीरा जहा neraiyANa'miti वैक्रियशरीराणि व्यन्तराणां यथा नैरयिकाणां, केवलं सूच्यां विशेषः, तथा चाह-'navara'mityAdi, नवरं तासां श्रेणीनां विष्कम्भसूचिर्वक्तव्येति Page #297 -------------------------------------------------------------------------- ________________ 294 प्रज्ञापनाउपाङ्गसूत्रं-1- 12/-/-/404 शेषः, सा च सुप्रसिद्धत्वान्नोक्ता, कथं सुप्रसिद्धेति चेत् ? उच्यते, इह महादण्डक पञ्चेन्द्रियतिर्यग्नपुंसकेभ्यो ऽसङ्घयेयगुणहीना व्यन्तराः पठ्यन्ते, तत एषां विष्कम्भसूचिरपि तिर्यक्पञ्चेन्द्रियविष्कमभसूचेरसङ्घयेयगुणहीना वक्तव्या इति, आह च मूलटीकाकारोऽपि, "जम्हा महादंडए पंचिंदियतिरियनपुंसएहिंतो असंखेज्जगुणहीणा वाणमंतरा पढिजंति, तम्हा विक्खंभसूईवि तेहिंतो असंखेज्जगुणहीणा चैव भाणियव्वा' इति, सम्प्रति प्रतिभाग उच्यतेप्रतिभागो नाम खण्डं, 'संखेज्जजोयणसयवग्गपलिभागो पयरस्स' इति सङ्घयेयोजनशतवर्गप्रमाणः प्रतिभागः प्रतरस्य पूरणे अपहरणे वा इति वाक्यशेषः, इयमत्र भावना - असङ्खयेययोजनशतवर्गप्रमाणे श्रेणिखण्डे यदि एकैको व्यन्तरः स्थाप्यते ततस्ते सकलमपि प्रतरमापूयन्ति, यदिवा यद्येकैकव्यनतरापहारे एकैकं सङ्घयेययोजनशतवर्गप्रमाणं श्रेणिखण्डमपह्यिते तत एकत्र व्यन्तरा निष्ठां यान्ति परतः सकलं प्रतरमिति, मुक्तान्यौधिकमुक्तवत्, आहारकाणि नैरयिकवत्, तैजसकार्मणानि बद्धानि बद्धवैक्रियवत्, मुक्तान्यौधिकमुक्तवत् । ज्योतिष्काणामौदारिकाणि नैरयिकवत्, वैक्रियाणि बद्धान्यसङ्घयेयानि, तत्र कालतो मार्गणायां प्रतिसमयमेकैकापहारे सामस्त्येनासङ्घयेयाभिरुत्सर्पिण्यवसर्पिणीभिरपह्रियन्ते, क्षेत्रतोऽसङ्घयेयाः श्रेणयः, ताश्च श्रेणयः प्रतरासङ्घयेयभागप्रमिताः, तथा चाह - 'जोइसियाणं एवं चेव' इति, नवरमित्यादिना विशेषं दर्शयति, नवरं तासां श्रेणीनां विष्कम्भसूचिर्वक्तव्येति शेषः, इयमपि सुप्रसिद्धात्वान्नोक्ता, कथमियं सुप्रसिद्धेति चेत् ?, उच्यते यस्मान्महादण्डके व्यन्तरेभ्यो ज्योतिष्काः सङ्घयेयगुणा उक्तास्तत एतेषां विष्कम्भसूचिरपि तेषां विष्कम्भसूचेः सङ्खयेययगुणा द्रष्टव्या, तथा चाह मूलटीकाकाकरः - 'जम्हा वाणमंतरेहिंतो जोइसिया संखिज्जगुणा पढिज्जंति, तम्हा विक्खंभसूईवि तेसिं तेहिंतो संखेज्जगुणा चेव भवति', इति नवरं प्रतिभागे स्पष्टतरो विशेषस्तमेवाह - 'बिछप्पन्नं गुलसयवग्गपलिभागो पयरस्स' इति षट्पञ्चादशधिकशतयाङ्गुलवर्गप्रमाणः प्रतिभागः प्रतरस्य पूरणेऽपहरणे च, अत्रापीयं भावना-षट्पञ्चादशधिकशतद्वयाङ्गुलवर्गप्रमाणे श्रेणिखण्डे यद्येकैको ज्योतिष्कोऽवस्थाप्यते ततस्ते सकलमपि प्रतरमापरयन्ति, यदिवा यद्यैकैकज्योतिष्कापहारेण एकैकं षट्पञ्चाशदधिकशतद्वयाङ्गुलवर्गदप्रमाणं श्रेणिखण्डमपतेइ तत एकत्र ज्योतिष्काः परिसमाप्तिमुपयान्ति अपरत्र सकलं प्रतरमिति, एवं च ज्योतिष्काणां व्यन्तरेभ्यः सङ्घयेयगुणहीनः प्रतिभागः सङ्घयेयगुणाभ्यधिका सूचिः, पञ्चसङ्ग्रहे पुनः षट्पञ्चाशदधिकशतद्वयप्रमाण एव प्रतिभाग उक्तो नतु षट्पञ्चाशदधिकशतद्वयवर्गदप्रमाणः तथा च tadgranthaH"chappannadosayaMgulasUipaesehaM भाइयं पयरं । जोइसिएहिं हीरै" इति, मुक्तान्यौधिकमुक्तवत्, आहारकाणि नैरयिकवत्, तैजसकार्मणानि बद्धानि वैक्रियवत्, मुक्तान्यौधिकमुक्तवत् । , वैमानिकानामीदारिकाणि नैरयिकवत्, वैक्रियमाणि बद्धानि असङ्घयेयानि, तत्र कालतो मार्गणा ज्योतिष्कवत्, क्षेत्रतो मार्गणाऽसङ्घयेयाः श्रेणयः, किमुक्तं भवति ? - असङ्घयेयासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीति, तासां च श्रेणीनां परिमाणां प्रतरस्यासङ्घयेयो भागः, प्रतरासङ्घयेयाभागप्रमिता ग्राह्या इत्यर्थः, तत्र प्रतरासङ्घयेयाभागो नैरयिकादिमार्गणायामपि गृहीतं Page #298 -------------------------------------------------------------------------- ________________ पदं-12, उद्देशकः-, द्वारं 295 इतिविशेषतरंपरिमाणंप्रतिपादयति-tAsiNa'mityAdi, तासां श्रेणीनांविष्कम्भसूचिरङ्गुलद्वितीयवर्गमूलं तृतीयवर्गमूलप्रत्युत्पन्नं, एतदुक्तं भवति अङ्गुलमात्रौत्रप्रदेशराशेरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रमाणस्य यत् द्वितीयं वर्गमूलं, असत्कल्पनया चतुष्कलश्रणं, तत्तृ तीयेन वर्गमूलेन, असत्कल्पनया द्विकरूपेण गुण्यते, गुणितेच सतियावान्प्रदेशराशिर्भवति, असत्कल्पनयाअष्टौ, तावप्रदेशात्मिकया विष्कम्भसूच्या परिमिताः श्रेणयः परिग्राह्याः, तत्रापिताएव अष्टौ श्रेणय इतिप्रकारद्वयेऽप्यर्थाभेदः,आहारकाणि नैरयिकवत्, तैजसकार्मणानि बद्धानि बद्धवैक्रियवत्, मुक्तान्यौधिकमुक्तवत् ॥ पदं- 12 - समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे द्वादशपदस्य मलयगिरि आचार्येण विरचिता टीका प्रिस्माप्ता। (पदं-13- "परिणाम") वृतदेवं व्याख्यातं द्वादशमं पदं, सम्प्रति त्रयोदशमारभ्यते, तस्य चायमभिसम्बन्धःइहानन्तरपदे औदारिकादिशरीरविभागौक्तः, तानिपुनः शरीराणितथा परिणामे भवन्ति नान्यथा ततः परिणामस्वरूपप्रतिपादनार्थमिदमारभ्यते, तत्र चेदमादिसूत्रं मू. (405) कतिविधे णं भंते ! परिणामे पन्नत्ते?, go0 ! दुविहे परिणामे paM0, taM0 जीवपरिणामे य अजीवपरिणामे y। वृ. 'कैविहेणं भंते! परिणामे paM0?' इत्यादि, कतिविधः-कतिप्रकारो, णमिति वाक्यालङ्कारे, भदन्त ! परिणामः प्रज्ञप्तः, परिणमनं परिणामः, 'कर्तरी ति भावे धात्ययः, परिणमनं चनयभेदेन विचित्रं, नयाश्च नैगमादयोऽनेके, तेषां च समस्तानामपि सङ्गाहको प्रवचने द्वौ नयौ, तद्यथा--द्रव्यास्तिकनयः पर्यायास्तिकनयश्च, तथा चाहुः shriimllvaadinH||1|| "तित्थ्य्र्व्य्न्न्स्ण्घ्विसेस्प्त्थार्मूल्वाग्र्न्ना। दवडिओ य पज्जवनओ य सेसा विगप्पा सिण्|" तत्र द्रव्यास्तिकनयमतेन परिणमनं नाम यत्कथञ्चित् सदेवोत्तरपर्यायरूपं धर्मान्तरमधिगच्छति, नचपूर्वपर्यायस्यापिसर्वथाऽवस्थानंनाप्येकानतेन विनाशः, तथा चोक्त्म्॥1॥ "परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्य्व्स्थान्म्। नच सर्वथा विनाशः परिणामस्तद्विदामिष्टः । / " पर्यायास्तिकनयमतेनपुनःपरिणमनंपूर्वसत्पर्यायापेक्षया विनाश उत्तरेणचासता पर्यायेण प्रादुर्भावः, तथा चामुमेव न्य्म्धिकृत्यान्य्त्रोक्त्ण्॥1॥ "सत्पर्यायेण विनाशः प्रादुर्भावोऽसद्भावपर्ययतः । ___ द्रव्याणां परिणामः प्रोक्तः खलु पर्ययनस्य ॥ " भगवानाह-गौतम! द्विविधः परिणामः प्रज्ञप्तः, तद्यथा-जीवपरिणामश्चाजीवपरिणामश्च, तत्र जीवस्य परिणामो जीवपरिणामः, स प्रायोगिकः, अजीवस्य परिणामोऽजीवपरिणामः, स Page #299 -------------------------------------------------------------------------- ________________ 296 प्रज्ञापनाउपाङ्गसूत्र-1-13/-/-/405 वैश्रसिकः, चशब्दौ स्वगतानेकभेदसूचकौ, तांश्च भेदान् अग्रे सूत्रकृदेव वक्ष्यति, तथा चाह मू. (406) जीवपरिणामेणंभंते! कतिविधेपं0? go0! दसविधे paM020-गतिपरिणामे 1इंदियपरिणामेर कसायपरिणामे 3 लेसापरिणामे 4 जोगपरिणामेउवओगपरि06नाणपरि0 7 दंसणपरि08 चरित्तपरि0 9 वेदपरिणामे 10 वृ. 'जीवपरिणामे णं भंते !' इत्यादि, दशविधो जीवपरिणामः, तद्यथा-गतिपरिणाम इत्यादि, तत्रगम्यतेनैरयिकादिगतिकर्मोदयवशादवाप्यते इति गतिः-नैरयिकत्वादिपर्यायपरिणतिः गतिरेव परकिणामो गतिपरिणामः 1, तथा इन्दनादिन्द्रः-आत्मा ज्ञानलक्षणपरमैश्वर्ययोगात् तस्येदं, 'इन्द्रिय मिति निपातनादिन्द्रशब्दादियप्रत्ययः, इन्द्रियाण्येव परिणाम इन्द्रियपरिणामः 2, तथा कर्षन्ति-हिंसन्तिपरस्परंप्राणिनोऽस्मिन्नितिकषः-संसारस्तमयन्ते-अन्तर्भूतण्यर्थत्वात् गमयन्तिप्रापयन्ति येतेकषायाः कर्मणोऽणि त्यणप्रत्ययः, कषायाएव परिणामः कषायपरिणामः3, - -लेश्यादिशब्दार्थो वक्ष्यमाणः लेश्यांएव परिणामो लेश्यापरिणामः 4 योगएवपरिणामो योगपरिणामः 5 उपयोग एव परिणाम उपयोगपरिणामः 6 एवं ज्ञानपरिणाम 7 दर्शनपरिणाम 8 चारित्रपरिणाम 9 वेदपरिणामेष्वपि भावनीयं । ___ सम्प्रत्यमीषांपदानामित्थंक्रमेणोपन्यासेकारणमभिधीयते-तत्रसर्वेभावास्तत्तद्भावाश्रिता गतिपरिणामं विना न प्रादुष्ष्यन्ति ततः प्रथमं गतिपरिणामः 1 गतिपरिणामे च सत्यवश्यमिन्द्रियपरिणाम इति तदनन्तरमिन्द्रियपरिणाम उक्तः 2 इन्द्रियपरिणामे च सति इष्टानिष्टविषयसम्बन्धाद्रागद्वेषपरिणतिरुपजायते इति तदनन्तरं कषायपरिणामः 3 कषायपरिणामश्चावश्यं लेश्यापरिणामाविनाभावी, तथाहि- लेश्यापरिणामः सयोगिकेवलिनमपि यावद्भवति, यतो लेश्यानां स्थितिनिरूपणावसरे लेश्याध्ययने शुक्ललेश्यायाजघन्या उत्कृष्टाचस्थितिः प्र्तिपादिता॥1॥ "मुहुत्तद्धं तु जहन्ना उक्कोसा होइ पुव्वकोडी u। नवहिं वरिसेहिं UNA नायव्वा सुक्कलेसाए ॥ " इति, साचनववर्षोनपूर्वकोटिप्रमाणा उत्कृष्टा स्थितिः शुक्ललेश्यायाःसयोगिकेवलिन्युपपद्यते, नान्यत्र, कषायपरिणामस्तु सूक्ष्मसम्परायं यावद्भवति, ततः कषायपरिणामोलेश्यापरिणामाऽविनाभूतोलेश्यापरिणामश्चकषायपरिणामं विनापि भवति, ततः कषायपरिणामानन्तरं लेश्यापरिणाम उक्तः, नतु लेश्यापरिणामान्तरं कषायपरिणामः 4, तथा लेश्यापरिणामो योगपरिणामात्मको 'योगपरिणामो लेश्या' इति वचनात्, उपपादयिष्यते चायमर्थो लेश्यापदे सविस्तरमतो लेश्यापरिणामानन्तरं योगपरिणाम उक्तः 5 / संसारिणांचयोगपरिणतानामुपयोगपरिणतिस्ततो योगपरिणामानन्तरमुपयोगपरिणामः 6 सति चोपयोगपरिणामे ज्ञानपरिणाम इति तदनन्तरं ज्ञानपरिणाम उक्तः 7 ज्ञानपरिणामश्च द्विधा-सम्यग्ज्ञानपरिणामो मिथ्याज्ञानपरिणामश्च, तौचन सम्यकत्वमिथ्यात्वव्यतिरेकेण भवत इति तदनन्तरं दर्शनपरिणाम उक्तः 8 सम्यग्दर्शनपरिणामे च जीवानां जिनवचनाकर्णनतो नवनवसंवेगाविर्भावतश्चारित्रावरणकर्मक्षयोपशमतः चारित्रपरिणाम उपजायते ततो दर्शनपरिणामानन्तरंचारित्रपरिणाम उक्तः 9 चारित्रपरिणामवशात्ते वेदपरिणामंप्रलयमुपनयन्ति Page #300 -------------------------------------------------------------------------- ________________ पदं - 13, उद्देशक:-, द्वारं- 297 महासत्त्वास्ततश्चारित्रपरिणामानन्तरं वेदपरिणाम उक्तः 10 / तदेवमुक्ता जीवस्य गत्यादयः परिणामविशेषा, सम्प्रत्येतेषामेव यथाक्रमं भेदान् दर्शयतिमू. (407) गतिपरिणामे णं भंते ! कतिविधे, paM0 ?, go0 ! चउव्विहे पन्नत्ते, taM0नरयगतिपरिणामे तिरियगतिप0 मणुयगतिपरिणामे देवगतिप 1 / इंदियपरिणामे णं भंते! कतिविधे paM0 ?, go0 ! पंचविधे paM0, taM0 - सोतिंदियपरि0 चक्खिदियप0 घाणिंदियप0 जिब्भिदियपरिणामे फासिंदियपरिणामे 2 / कसायपरिणामे णं भंते! कतिविधे paM0 ?, go0 ! चउव्विधे paM0, taM0- कोहकसायप0 माणकसायप0 मायाकसायप0 लोभकसायपरिणामे 3 / लेस्सापरिणामे णं भंते ! कतिविधे paM0 ?, go0 ! छव्विहे paM0 taM0- कण्हलेसाप0 नीललेसाप 0 काउलेसाप 0 तेउलेसाप0 पम्हलेसाप0 सुक्कलेसाप0 4 / जोगपरिणामे णं भंते! कैविहे paM0 ?, go0 ! तिविधे paM0, taM0 - मनजोगप0 वैजोगपकायजोगप0 5 / उवओगपरिणामे णं भंते ! कैविहे paM0 ?, go0 ! दुविहे paM0, taM0 - सागारोवओगप0 अनागारोव ओगपरिणामे 6 / नाणपरिणामे णं भंते! कैविहे paM0 ?, go0 ! पंचविहे paM0, taM0 - आभिनिबोहियणाणप0 सुयनाणप0 ओहिनाणप0 मनपजवनाणप0 केवलनाणप0, अन्नाणपरिणामे णं भंते! कैविहे paM0 ?, go9 ! तिविहे paM0 taM0- मैअन्नाप0 सुयान्नाणप0 विभंगनाणप0 7 / दंसणपरिणामे णं भंते! कैविहे paM0 ?, go0 ! तिविधे paM0, taM0- सम्मद्दंसणपरि0 मिच्छादंसणप0 सम्ममिच्छादंसणप0 8 / चारित्तपरिणामे णं भंते ! कतिविधे paM0 ? go0 ! पंचविहे paM0 taM0 - सामाइयचारित्तप0 छेदोवट्टावणियचारित्तप0 परिहारविसुद्धियचारित्तप0 सुहुमसंपरायचरित्तप0 अहक्खायचरित्तप0 9 / वेदपरिणामे णं भंते! कैविहे paM0 ?, go0 ! तिविहे paM0, taM0 - इत्थिवेदपरिणामे, पुरिसवेदपरिणामे, नपुंसगवेदपरिणामे 10 / नेरइया गतिपरिणामेण निरयगतीया इंदियपरिणामेणं पंचिंदिया कसायपरिणामेणं कोहकसाईवि जाव लोभकसायीवि, लेसापरिणामेणं कण्हलेसावि नीललेसावि काउलेसावि, जोगपरिणामेणं मनजोगीवि वयजोगीवि कायजोगीवि, उवओगपरिणामेणं सागारोवउत्तावि अनागारोवउत्तावि, नाणपरिणामेणंण आभिनिबोहियनाणीवि सुयनाणीवि ओहिनाणीवि, अन्नाणपरिणामेणं मैअन्नाणीवि सुयान्नाणीवि विभंगनाणीवि, दंसणपरिणामेणं सम्मादिट्ठीवि मिच्छादिट्ठीवि सम्मामिच्छादिट्ठीवि, चरित्तपरिणामेणं नो चरित्ती नो चरित्ताचरित्ती अचरित्ती, वेदपरिणामेणं नो इत्थीवेदगा नो पुरिसवेदगा नपुंसगवेदगा । असुरकुमारावि एवं चेव, नवरं देवगतिया कण्हलेसावि जाव तेउलेसावि, वेदपरिणामेणं इत्थिवेदगावि पुरिसवेदगावि नो नपुंसगवेदगा, सेसं तं चेव, एवं जाव थणियकुमारा । पुढविकाइया गतिपरिणामेणं तिरियगतिया इंदियपरिणामेणं एगिंदिया, सेसं जहा नेरइयाणं, नवरं लेसापरिणामेणं तेउलेसावि, जोगपरिणामेणं कायजोगी नाणपरिणामे नत्थि अन्नाणपरिणामेणं मतिअन्नाणी Page #301 -------------------------------------------------------------------------- ________________ 298 प्रज्ञापनाउपाङ्गसूत्र-1-13/-1-/407 सुयान्नाणी दंसणपरिणामेणं मिच्छद्दिट्ठी, सेसं तं चेव, आउवणप्फैकाइयावि, तेऊवाऊएवं चेव, नवरंलेसापरिणामेणंजहानेरइया, बेइंदिया गतिपरिणामेणं तिरियगतियाइंदियपरिणामेणंबेइंदिया, सेसंजहा नेरइयाणं, नवरंजोगपरिणामेणं वयजोगी कायजोगी, नाणपरिणामेणं आभिनिबोहियनाणीवि सुअनाणीवि अन्नाणपरिणामेणं मैअन्नाणीवि सुआन्नाणीवि नो विभंगनाणी दंसणपरिणामेणं सम्मद्दिट्ठीवि मिच्छद्दिट्ठीवि नो सम्मामिच्छादिट्ठी [वि.] सेसंतं चेव, एवं जाव चौरिदिया, नवरं इंदियपरिवुड्डी काय्व्वा। पंचिंदियतिरिक्खजोणिया गतिपरिणामेणं तिरियगतिया, सेसं जहा नेरइयाणं, नवरं लेसापरिणामेणं जाव सुक्कलेसावि, चरित्तपरिणामेणं नो चरित्ती अचरित्तीवि चरित्ताचरित्तीवि, वेदपरिणामेणं इत्थिवेदगाविपुरिसवेदगावि न्पुण्स्ग्वेद्गावि। मणुस्सा गतिपरिणामेणं मणुयगतिया इंदियपरिणामेणं पंचिंदिया अनिंदियावि कसायपरिणामेणं कोहकसाईविजाव अकसाईवि, लेसापरिणामेणंकण्हलेसाविजावालेसावि, जोगपरिणामेणं मणजोगीविजाव अजोगीवि, उवओगपरिणामेणंजहा नेरइया, नाणपरिणामेणं आभिनिबोहियनाणीविजाव केवलनाणीवि, अन्नाणपरिणामेणंतिन्निविअन्नाणा, सणपरिणामेणं तिन्निवि दंसणा, चरित्तपरिणामेणं चरित्तीवि अचरित्तीवि चरित्ताचरित्तीवि, वेदपरिणामेणं इत्थीवेयगावि पुरिसवेदगावि नपुंसगवेयगावि अवेय्गावि। वाणमंतरागतिपरिणामेणं देवगतिया, जहाअसुरकुमाराएंवजोइसियाविनवरं तेउलेसा, वेमाणियाविएवं चेव, नवरंलेसापरिणामेणंतेउलेसाविपम्हलेसावि सुक्कलेसावि, सेतंजीवपरिणामे वृ. 'गैपरिणामेणं भंते ! कैविहे पन्नत्ते' इत्यादि, पाठसिद्धं सम्प्रति नैरयिकादयो यैः परिणामविशेषैर्विशिष्टास्तान् तथा प्रतिपादयति-'नेरइया' इत्यादि, सुगम, नवरं नैरयिकाणां कृष्णनीलकापोतरूपास्तिन एव लेश्या न शेषाः, ता पि तिम्रः पृथिवीक्रमेणैवं-आद्ययोर्द्वयोः पृथिव्योः कापोतलेश्या तृतीयस्यांकातोपलेश्या नीललश्या चचतुथ्यांनीललेश्यापञ्चभ्यांनीललेश्या कृष्णलेश्याच षष्ठीसप्तम्योः कृष्णलेश्यैव, तत उक्तम्-'कण्हलेसाविनीललेसाविकाउलेसावि' तथा तिर्यक्पञ्चेन्द्रियमनुष्यव्यतिरेकेणान्यत्र चारित्रपरिणामः सर्वथा न भवति भवस्वाभाव्यात्, ततः कृतश्चारित्रपरिणामनिषेधः, वेदपरिणामचिन्तायां च नैरयिका नपुंसका एवनस्त्रियो नापिपुरुषाः, "नारकसम्मूर्छिनोनपुंसकानी" तिवचनात्, एवमसुरकुमाराणामपि, नवरं गतिमधिकृत्य देवगतिकास्तेषां च महर्द्धिकानां तेजोलेश्या अपि भवति, तत uktam'teulessAvi' इति, वेदपरिणामचिन्तायां स्त्रियः पुरुषा वान नपुंसकाः, देवानां नपुंसकत्वस्यासम्भवात्, तथा पृथिवीकायिकसूत्रे, नवरं 'लेसापरिणामेण मित्यादि, इह पृथिव्ययम्बुवनस्पतीनां तेजोलेश्यापि सम्भवतियेन सौधर्मेशानपर्यन्तानां देवानामेतेषूत्पादसम्भवात् (वः), तत uktam'teulesAvi' इति, एतेषां च पृथिव्यादीनां पञ्चानामपिसासादनसम्यकत्वमपि न भवति, आगमे निषेधात्, ततो ज्ञाननिषेधः सम्यकत्वनिषेधश्च कृतः, सम्यग्मिथ्यात्वपरिणामस्तु संज्ञिपञ्चेन्द्रियाणामनेव भवति, न शेषाणामतस्तन्निषेधः, द्वीन्द्रियादीनां पुनःकेषाञ्चित् करणापर्याप्तावस्थानां For Private &Personal use Page #302 -------------------------------------------------------------------------- ________________ पदं-13, उद्देशकः-, द्वार 299 सासादनसम्यकत्वमवाप्यतेततस्ते ज्ञानपरिणता अपि सम्यग्दृष्टयोऽप्यक्ताः, तिर्यक्पञ्चेन्द्रियाणां चषडपिलेश्याःसम्भवन्ति, ततः सूत्रे उक्तम्-'जावसुक्कलेसावि' इति, तथा देशतश्चारित्रपरिणामोऽपि तेषामुल्लसति तत उक्तम्-'चरित्ताचरित्तीवि' इति, तथा ज्योतिष्काणांतेजोलेश्यैव केवला न शेषा लेश्याः, ततोऽभिहितम्-'लेसापरिणामेणं teuless'| mU. (408) अजीपरिणामे णं भंते ! कतिविधे paM0 ?, go0 ! दसविधे paM0, taM0-बंधणपरिणामे 1 गतिपरिणामे 2 संठाणपरिणामे 3 भेदपरिणामे 4 वण्णपरिणामे 5 गंधपरिणामे 6 रसपरि07 फासपरिणामे 8 अगुरुलहुयपरिणामे 9 सद्दपरिणामे 10 मू. (409) बंधणपरिणामे णं भंते ! कतिविधे paM0 ?, go0 ! दुविहे paM0, taM0-निद्धबंणधपरिणामे लुक्खबंधणपरिणामे ya0 / वृ. 'बंधणपरिणामेणंभंते!' इत्यादि, स्निग्धबन्धनपरिणामश्च रुक्षबन्धनपरिणनामश्च, तत्र स्निग्धस्य सतो बन्धनपरिणामः स्निग्धबन्धपरिणामः, तथा रूक्षस्य सतो बन्धनपरिणामः रूक्षबन्धनपरिणाम :, चशब्दौस्वगतानेकभेदसूचकौ, अथ कथंस्निग्धस्य सतो बन्धनपरिणामो भवति कथं वा रूक्षस्य सत इति बन्धनपरिणामस्य लक्षणमाहमू. (410) 'समनिद्धयाए बंधो न होति समलुक्खयाएवि न होति। वेनयणिद्धलुक्खत्तणेण बंधो उ ख्ण्धान्न्ण्॥ वृ. 'समनिद्धयाए' इत्यादि, परस्परंसमस्निग्धतायां-समगुणस्निग्धतायां तथा परस्पररं समरूक्षतायां समगुणरूक्षतायां बन्धो न भवति, किन्तु यदि परस्परं स्निग्धत्वस्य रूक्षत्वस्य च विषममात्रा भवति तदाबन्धः स्कन्धानामुपजायते, इयमत्रभावना-समणगुणस्निग्धस्यपरमाण्वादेः समगुणस्निग्धेन परमाण्वादिना सह सम्बन्धो न भवति, तथा समगुणरूक्षस्यापि परमाण्वादेः समगुणरूक्षेण परमाण्वादीना सह सम्बन्धो न भवति, किन्तु यदि स्निग्धः स्निग्धेन रूक्षः रूक्षण सह विषमगुणो भवति तदा विषममात्रत्वात् भवति तेषां परस्परं स्म्भ्न्ध्ः। मू. (411) निद्धस्स निद्धेणं दुयाहिएणं, लुक्खस्स लुक्खेणं दुयाहिन्नेन्न्ण्। निद्धस्स लुखेण उवेइ बंधो, जहन्नवजो विसमो समो वा । / ? वृ.विषममात्रया बन्धो भवतीत्युक्तं ततो विषममात्रानिरूपणार्थमाह-निद्धसस निद्धण दुयाहिएणेऽत्यादि, यदि स्निग्धस्यपरमाण्वादेः स्निग्धगुणेनैव सह परमाण्वादिनाबन्धोभवितुर्महति तदा नियमाद्व्यादिकाधिकगुणेनैवपरमाण्वादिनेतिभावः, रूक्षगुणस्यापि परमाण्वादेः रूक्षगुणेन परमाण्वादना सह यदि बन्धो भवति तदा तस्यापि तेन द्व्याद्यधिकादिगुणेनैव नान्यथा, यदा पुनः स्निग्धरूक्षयोर्बन्धस्तदा कथमिति चेत् ?,अत आह-निद्धस्स लुक्खेणे' त्यादि, स्निग्धस्य रूक्षेण सह बन्धौपैति-उपपद्यते जघन्यव। विषमःसमो वा, किमुक्तं भवति?-एकगुणस्निग्धं एकगुणरूक्षं च मुक्त्वा शेषसल्य द्विगुणस्निग्धादिद्विगुणरूक्षादिना सर्वेण बन्धो भ्व्तीति। मू. (412) गतिपरिणामेणं भंते! कतिविधे paM0? go0! दुविहे paM0, taM90-फुसमाणगतिपरिणामे य अफुसमाणगतिपरिणामे य, अहवादीहगैपरिणामे य हस्सगैपरिणामे य 2, संठाणपरिणामे णं भंते ! कतिविधे paM0 ?, go0 ! पंचविधे पन्नते, taM0-परिमंडल Page #303 -------------------------------------------------------------------------- ________________ 300 प्रज्ञापनाउपाङ्गसूत्रं-1-13/-/-/412 संठाणपरि0 जाव आवतसंठाणपरिणामे 3, भेदपरिणामे णं भंते ! कतिविधे paM0?, go0 ! पंचविधे paM0, taM0-खंडभेदपरि0 जाव उक्करियाभेदपरि04, वण्णपरिणामेणं भंते ! कतिविधे paM0?, go0! पंचविधे paM0, taM0-कालवण्णप0 जाव सुक्किलवण्णपरि05, गंधपरिणामेणंभंते! कतिविधे paM0?, go0! दुविहे paM0, taM9-सुभिगंधपरि0 दुभिगंधपरिणामे य 6, रसपरिणामेणंभंते! कतिविधे paM0?, go0! पंचविहे paM0, taM0-तित्तरसपरिणामेजाव महुररसपरिणामे 7, फासपरिणामे णं भंते ! कतिविधे paM0 ?, go0 ! अट्ठविधे paM0, taM0-कक्खडफासपरिणामे य जाव लुक्खफासपरिणामे y8,| अगुरुलहुयपरिणामे णं भंते कतिविहे paM0, ?, go0 ! एगागारे paM0?, सद्दपरिणामे णं भंते ! कतिविहे paM0?, go0! दुविहे paM0 तंजहा-सुब्भिसद्दपरिणामे यदुब्भिसद्दपरिणामे य 10 सेतं अजीवपरिणामे य __vR.उक्तोबन्धनपरिणामोऽधुना गतिपरिणाममाह-'गैपरिणामेणंभंते' इत्यादि, द्विविधो गतिपरिणामः, तद्यथा-स्पृशद्गतिपरिणामोऽस्पृशद्गतिपरिणामश्च, तत्र वस्तत्वनन्तरं स्पशृतो यो गतिपरिणामः स स्पृशद्गतिपरिणामो, यथा-'ठिक्करिकाया जलस्योपरि प्रयत्नेन तिर्यकप्रक्षिप्राप्तायाः, सा हि तथा प्रक्षिप्ता सती अपान्तराले जलं स्पृशन्ती 2 गच्छति, बालजनप्रसिद्धमेतत्, तथाऽस्पृशतोगतिपरिणामोऽस्पृशद्गतिपरिणामः, यद्वस्तुनकेनापि सहापान्तराले संस्पर्शनमनुभवति तस्यास्पृशद्गतिपरिणामैतिभावः, अन्ये तुव्याचक्षते-स्पृशद्गतिपरिणामो नामयेन प्रयत्नविशेषात् क्षेत्रप्रदेशान् स्पृशन् गच्छति, अस्पृशद्गतिपरिणामो येन क्षेत्रप्रदेशानस्पृशन्नेवगच्छति, तन्न बुध्यामहे, नभसः सर्वव्यापितयात प्रदेशसंस्पर्शव्यतिरेकेणगतेरसम्भवात्, बहुश्रुतेभ्यो वा परिभावनीयं, अत्रैव प्रकारान्तमाह 'अहवा दीहगतिपरिणामे यरहस्सगैपरिणामे य' इति, अथवेति प्रकारन्तरे अन्यथा वा गतिपरिणामो द्विविधः, तद्यथा-दीर्घगतिपरिणामो हस्वगतिपरिणामश्च, तत्र विप्रकृष्टदेशान्तरप्राप्तिपरिणामो दीर्घगतिपरिणामस्तद्विपरीतोहस्वगतिपरिणामः 2, परिमण्डलादिसंस्थान-विशेषाः खण्डभेदादयश्च प्रागेव व्याख्याता इति न भूयो व्याख्यायन्ते, 3, अगुरुलघुपरिणामो भाषादिपुद्गलानां 'कम्मगमणभासाइंएयाइंअगुरुलहुयाइं इतिवचनात्, तथाअमूर्तद्रव्याणावा' 'काशादीनां, अगुरुलघुपरिणामग्रहणमुपहणमुपलक्षणं तेन गुरुलघुपरिणामोऽपि द्रष्टव्यः, स चौदारिकादिद्रव्याणां तैजसद्रव्यपर्यन्तानामवसेयः, "ओरालियवेउव्विय आहारगतेय गुरुलहू दव्वा" इति वचनात्, 'सुब्भिसद्दे' इति शुभशब्दः 'दुब्भिसद्दे' इति अशुभशब्दः ॥ पदं - 13 - समाप्तम् (पदं-14- "कषायं") तदेवं व्याख्यातं त्रयोदशं पदमिदानी चतुर्दशमारभ्यते-तस्य चायमभिसम्बन्धः, इहानन्तरपदे गत्यादिलक्षणो जीवपरिणाम उक्तः सामान्येन, सामान्यं च विशेषनिष्ठम्, अतः स Page #304 -------------------------------------------------------------------------- ________________ पदं - 14, उद्देशक:-, द्वारं एव विशेषतः कश्चित् क्वच्चित् प्रतपाद्यते, तत्रैकेन्द्रियाणामपि क्रोधादिकषायभावात् 'सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलान् आदत्ते' इति वचनात् प्रधानबन्धहेतुत्वाच्चादावेव विशेषतः कषायपरिणाम- प्रतिपादनार्थमिदरमारभ्यते, तत्र चेदमादिसूत्रम् 301 मू. (413) कति णं भंते! कसाया पन्नत्ता, go0 ! चत्तारि कसाया paM0, taM0 - कोहकसाए मानकसाए मायाकसाए लोभकसाए, नेरइयाणं भंते! कतिकसाया paM0 ?, go0 ! चत्तारि कसाया paM0 ?, taM0 - कोहकसाए जाव लोभकसाए, एवं जाव वेमाणियाणं । वृ. 'कै णं भंते! कसाया' इत्यादि, कति - कियत्सङ्ख्याकाः [कषायाः] णमिति पूर्ववत्, भदन्त ! - परमकल्याणयोगिन् कषायाः प्रज्ञप्ताः, ? 'कृष विलेखने' कृषन्ति-विलिखन्ति कर्मरूपं क्षेत्रं सुखदुःखशस्योत्पादनायेति कषायाः, औणादिक आयप्रत्ययो निषातनाच्च ऋकारस्य अकारः, यदिवा कलुषयन्ति-शुद्धस्वभावं सन्तं कर्ममलिनं कुर्वन्ति जीवमिति कषायाः पूर्ववत् आयप्रत्ययः निपातनाच्च कलुषशब्दस्य णिजन्तस्य कषायादेशः उक्तं ca"suhadukkhabahussaiyaM कम्मक्खेत्तं कसंति ते जम्हा । कलुसंति जं च जीवं तेणं कसायत्ति vucca'ti । / " 119 11 - निर्वचनसूत्रं क्षुण्णार्थं, नैरयिकादिदण्डकसूत्रमपि सुगमं,मू. (414) कतिपतिट्ठिए णं भंते ! कोहे paM0 ?, go0 ! चौपतिट्ठिए कोहे paM0, taM0-आयपतिट्ठिए परपतिट्ठिए तदुभयपतिट्ठिए अप्पइट्ठितइ, एवं नेरइयाणं जाव वेमाणियाणं दंडतो, एवं माणेणं दंडतो मायाए दंडओ लोभेणं दंडओ । कति (हिं) णं भंते! ठाणेहिं कोहुप्पत्ती भवति ?, go0 ! चौहिं ठाणेहिंकोहुप्पत्ती भवति, taM0- खेत्तं पडुच्च वत्थु पडुच्च सरीरं पडुच्च उवहिं पडुच्च, एवं नेरइयाणं जाव वेमाणियाणं । एवं माणेणवि मायाएवि लोभेणवि, एवं एतेवि चत्तारि दंडगा । वृ. 'कइपइट्ठिए णं भंते!' इत्यादि, कतिषु कियप्रकारेषु स्थानेषु प्रतिष्ठितो भदन्त ! क्रोधः ?, भगवानाह - चतुष्प्रतिष्ठितः, तद्यथा - आत्मप्रतिषाटित इत्यादि, आत्मन्येव प्रतिष्ठितः आत्मप्रतिष्ठितः, किमुक्तं भवति ? - स्वयमाचरितस्य ऐहिकं प्रत्ययायमवबुध्य कश्चिदात्मन एवोपरि क्रुध्यति तदा आत्मप्रतिष्ठितः क्रोध इति, यदा पर उदीरयति आक्रोशादिना कोपं तदा किल तद्विषयःक्रोध उपजायते इति स परप्रतिष्ठित इति, नैगमनयदर्शनमेतत्, नैगमनयो हि तद्विषयमात्रेणापि तव्प्रतिष्ठितं मन्यते यथा जीवे सम्यग्दर्शनमजीवे सम्यग्दर्शनमित्यादयोऽष्टौ भङ्गाः सम्यग्दर्शनस्याधिकरणचिन्तायामावश्यके, तदुभयप्रतिष्ठितः - आत्मपररूपोभयप्रतिष्ठितः, यदा कश्चित् तथाविधापराधवशादात्मपरविषयं क्रोधमाधत्ते इति, अप्रतिष्ठितो नाम यदैष स्वयं दुश्चरणमाक्रोशादिकं च कारणं विना निरालम्बन एव केवलक्रोधवेदनीयादुपजायते, स हि नात्मप्रतिष्ठितः स्वयं दुश्चरणाभावतःस्वात्मविषयत्वाभावात्, नापि परप्रतिष्ठितः परस्यापि निरपराधतया अपराधसम्मभावनाया अभावतः क्रोधालम्बनत्वायोगात्, (तथा नोभयप्रतिष्ठितोऽपि) दृश्यते च कस्यापि कदाचिदेवमेव केवलक्रोधवेदनी Page #305 -------------------------------------------------------------------------- ________________ 302 प्रज्ञापनाउपाङ्गसूत्र-1-14/-/-/414 योदयादुपजायमानः क्रोधः, तथा च स पश्चात् ब्रूते-अहो मे निष्कारणःकोपो नैव (कोऽपि) विरूपं भाषते न च किञ्चिद्विनाशयति, अत एवोक्तं पूर्व्म्ह्र्स्सिभिः॥1॥ "सापेक्षाणि निरपेक्षाणि च कर्माणि फलविपाकेषु । सोपक्रमं निरुपक्रमंच दृष्टं यथाऽऽयुष्कम् ॥ " इति, एवं मानमायालोभा अपि आत्मपरोभयप्रतिष्ठिता अप्रतिष्ठिताश्च भाव्नीयाः। तदेवमधिकरणभेदेन भेद उक्तः, सम्प्रति कारणभेदतो भेदमाह-'कति (हिं) णं भंते! ठाणेहिं कोहुप्पत्ती हवै' इत्यादि, तिष्ठन्त्येभिरितिस्थानानि-कारणानि कतिभिः-कियत्सङ्ख्याकैः स्थानः-कारणैः क्रोधोत्पत्तिर्भवति?, भगवानाह-चतुर्भिः स्थानैः, तान्येव स्थानान्याह-'खेत्तं पडुच्च' इत्यादि, तत्र नैरयिकाणांनैरयिकक्षेत्रप्रतीत्य तिरश्चांतिर्यक्षेत्रंप्रतीत्य मनुष्याणांमनुष्यक्षेत्रं देवानां देवक्षेत्रं 'वत्थु पडुच्चेऽति वस्तु सचेतनमचेतनं वा शरीरं प्रतीत्य-दुःसंस्थितं विरूपं वा 'उपधिं प्रतीत्ये ति यत् यस्योपकरणं तस्य तत् चौरकादिनाऽपह्रियमाणमन्यथा वा प्रतीत्य, एवं नैरयिकादिदण्डकसूत्रमपि, मू(15) कतिविधेणंभंते! कोधेपन्नते?, go0! चउब्विहे कोहे paM0,taM0-अनंताणुबंधि कोहे अपञ्चक्खाणे कोहे पञ्चक्खाणावरणे कोहे संजलणे कोहे, एवं नेरइयाणंजाव वेमाणियाणं । एवंमाणेणं मायाए लोभेणं, एएवि चत्तारि दंडगा . वृ.सम्प्रति सम्यग्दर्शनादिगुणविधातित्वेन भेदमाह-सम्यकत्वगुणविधातकृदनन्तानुबन्धी देशविरतिगुणविधातीअप्रत्याख्यानःसर्वविरतिगुणविधातीप्रत्याख्यानावरणः यथाख्यातचारित्रवघातकः संज्वलनः, एतांश्चतुरोऽपि नैरयिकादिदण्डकक्रमेणं चिन्तयति, एवं मानमायालोमा अपि प्रत्येकं चतुर्विधाः सामान्यतो दण्डकक्रमेण च भाव्नीयाः। सम्प्रत्येतेषामेव क्रोधादीनां निर्वृतिभेदतोऽवस्थाभेदतश्च भेदमाह मू. (416) कतिविधे णं भंते ! कोधे paM0?, go0 ! चउबिहे कोहे paM0, तंजहाआभोगनिव्वत्तिए अनाभोगनिव्वत्तिए उवसंते अनुवसंते, एवं नेरइयाणं जाव वेमाणियाणं । एवं माणेणवि, मायाएवि, लोभेणवि, चत्तारि द्ण्द्द्गा। वृ. 'कैविहेणंभंते!' इत्यादि, यदापरस्यापराधसम्यगवबुध्याकोपकारणंचव्यवहारतः पुष्टवलम्ब्य नान्यथाऽस्य शिक्षोपजायते इत्याभोग्य कोपं विधत्ते तदास कोपआभोगनिवर्तितः, यदा त्वेवमेव तथाविधमुगूर्तवशाद्गुणदोषविचारणाशून्यः परवशीभूयं कोपं कुरुते तदा स कोपोऽनाभोगनिवर्तितः 2 उपशान्तः-अनुदयावस्थः3अनुपशान्तः-उदयावस्थः4, एवमेतद्विषयं दण्डकसूत्रमपि भावनीयं, एवं मानमायालोभाः प्रत्येकं चतुष्प्रकाराः सामान्यतो दण्डकक्रमेण च वेदितव्याः । मू. (417) जीवाणं भंते! कतिहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु?, go0! चौहिं ठाणेहिं अट्ठ कम्मपगडिओ चिणिंसु taM0-कोहेणं माणेणं मायाए लोभेणं, एवं नेरइयाणं जाव वेमाणियाणं, जीवा णं भंते ! कितिहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणंति ?, go0 ! चौहिं ठाणेहिं, taM0-कोहेणं माणेणं मायाए लोभेणं, एवं नेरइया जाव वेमान्निया। Page #306 -------------------------------------------------------------------------- ________________ पदं-14, उद्देशकः-, द्वार 303 जीवाणं भंते ! कतिहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिस्संति?, go0! चौहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिस्संति, taM0-कोहेणंमाणेणंमायाए लोभेणं, एवं नेरइया जाव वेमाणिया जीवाणं भंते ! कतिहिं ठाणेहिं अट्ठ कम्मपगडिओ उवचिणिंसु?, go0! चौहि ठाणेहिं अट्ठ कम्मपगडीओ उवचिणिंसु, taM0-कोहेणं माणेणं मायाएलोभेणं, एवं नेरइयाजाव वेमाणिया, जीवाणं भंते! पुच्छा, go0! चौहि ठाणेहिं उवचिणंतिजावलोभेणं, एवं नेरइयाजाव वेमाणिया, एवं उव्चिन्निस्स्ण्ति। . जीवाणंभंते! कतिहिं ठाणेहिं अट्ठ कम्मपगडीओ बंधिसु?, go0! चौहिं ठाणेहिं, अट्ठ कम्मपगडिओ बंधिंसुतं0-कोहेणं माणेणं जाव लोभेणं, एवं नेरइया जाव वेमाणिया, बंधिंसु बंधंति बंधिस्संति, उदीरेंसु उदीरंति उदीरिस्संति, वेदिसु वेदेति वेदैस्संति, निजरिंसुनिज्जरेंति निजरिस्संति, एवं एते जीवाइया वेमाणियपज्जवसाणा अट्ठारस दंडगा जाव वेमाणिया, निजरिंसु निजरेति निज्रिस्स्ण्ति। वृ. सम्प्रति फलभेदेन कालत्रयवर्तिनां भेदमभिधातुकाम आह-जीवा णं भंते ! कैहिं ठाणेहिं अट्ठकम्मपगडीओचिणिंसु' इत्यादि, जीवाभदन्त! कतिभिः स्थानैरष्टौ कर्मप्रकृतीश्चितवन्तः, चयनं नाम कषायपरिणतस्य कर्मपुगद्लोपादानात्रं, भगवानाह-गौतम! चतुर्भिःस्थानैस्तद्यथाक्रोधेन मानेन मायया लोभेन, एवं नैरयिकादिदण्डकेऽपि वक्तव्यं, एष दण्डकोऽतीतकालविषयः, एवं वर्तमानकालभविष्यत्कालविषयावपि वाच्यौ, एवमुपचयबन्धोदीरणावेदननिर्जराविषया; प्रत्येकं त्रयस्त्रयो दण्डका वाच्या इति सर्वसङ्ख्यया अष्टादश दण्डकाः, तत्र उपचयो नाम स्वस्वायबाधाकालस्योपरि ज्ञानावरणीयादिकर्मपुद्गलानां वेदनार्थं निषेकः, स चैवं प्रथमस्थितौ सर्वप्रभूतं, द्वितीयस्यां स्थितौ विशेषहीनं, ततोऽपि तृतीयस्यां विशेषहीनं, एवं विशेषहीनं 2 तावद्वाच्यं यावत्तत्तत्कालबध्यमानायाः स्थितेश्वररमा स्थितिरेतच्च सविस्तरं कर्मप्रकृतिटीकायां पञ्चसंग्रहटीकायां चाभिहितमिति ततोऽवधार्य, बन्धनं नाम-ज्ञानावरणीयादिकर्मपुद्गलानां यथोक्तप्रकारेणंस्वस्वाबाधाकालोत्तरकालं निषिक्तानां यद्भूयः कषायपरिणतिविशेषानिकाचनं, उदीरणं-उदीरणाकरणवशतः कर्मपुद्गलानामनुदयप्राप्तानामुदयावलिकायां प्रवेशनं, तदपि हि किञ्चित्तथाविधकषायपरिणतिवशाद्मवतीति 'चौहिं ठाणेहिं उदीरेंसु उदीरन्ति udIrissaMtI'tyuktam, अन्यथा कषायव्यतिरेकेणापिक्षीणमोहोदयेज्ञानावरणादीनामुदीरका वर्तन्ते वेदना-स्वस्वाबाधाकालक्षयादुदयप्राप्तस्य उदीरणाकरणेन वा उदयमुपनीतस्य कर्मण उपभोगः, निर्जरा कर्मपुद्गलानामनुभूय 2 अकर्मत्वापादनं,आत्मप्रदेशैः संश्लिष्टानांज्ञानावरणीयादिकर्मपुद्गलानामनुभूय 2 शातनमिति भावः,उक्तंच-"पुव्वकयकम्मसाडण निजरा" इति, इयंच देशनिर्जरा द्रष्टव्या, कषायजित्वात्, न सर्वनिर्जरा, सा हि निष्कषायस्य सर्वनिरुद्धयोगस्य मोक्षप्रासादमधिरोहतो भवति, नशेषस्य, अत एव चतुर्विंशतिदण्डकसूत्रमपिअविरुद्धं, देशनिजरायाः सर्वकालं सर्वेषामपि भावात्, सम्प्रति यत् यत् पदमधिकृत्य प्राक् सूत्राण्युक्तानि तानि विनेयजनानुग्रहाय संग्रहणिगाथया निर्दिशति Page #307 -------------------------------------------------------------------------- ________________ 304 सू. (418) आतपतिट्ठिया खेत्तं पडुच्चनंतानुबंधि आभोगे । चिण उवचिण बंध उदीर वेदतए निजरा चेव । / इति - पन्नवणाए भगवईए कसायपयं समत्तं ॥ वृ. 'आयपतिट्ठिय' इत्यादि, प्रथमं सामान्यसूत्रं सुप्रतीतमिति न संगृहीतं, द्वितीयमात्मप्रतिष्ठितपदोपलक्षितं सूत्रं ततोऽनन्तानुबन्धिपदोपलक्षितं तदनन्तरमाभोगपदोपलक्षितं ततश्चयोपचयबन्धोदीरणवेदनानिर्जराविषयाणि क्रमेण सूत्राणि, अत्र चिणेति उपचयसूत्रोपलक्षणम् पदं - 14 - समाप्तम् प्रज्ञापनाउपाङ्गसूत्रं-1- 14/-/-/418 मुनि दीपरत्न सागरेण संशोधिता सम्पादिता प्रज्ञापना उपाङ्ग सूत्रे चतुर्दश पदस्य मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता । 15/1 चउत्थंउपाङ्गसूत्रं "प्रज्ञापना" भाः 1 समाप्तं भागः - 10 'प्रज्ञापना' - पदानि 1.... 14 समाप्तानि भागः 11 " प्रज्ञापना" पदानि 15...36 Page #308 -------------------------------------------------------------------------- ________________ भावभरी वंदना जेमना द्वारा सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन ''AgamasAhitya''mAM प्राप्त थयो ए सर्वे सूरिवर आदि आर्ष पूज्यश्रीओने पंचम गणधर श्री सुधर्मा स्वामी दश पूर्वधर श्री शय्यभवसूरि देववाचक गणि देवर्किंगणि क्षमाश्रमण संघदासगणि जिनदास गणि महत्तर शीलांकाचार्य मलयगिरसूरि रिभद्रसूरि द्रोणाचार्य वादिवेताल शांतिचंद्र सूरि शांतिचंद्र उपाध्याय गुणरत्नसूरी आनंद सागरसूरिजी जिनविजयजी जंबु विजयजी लाभसागरसुरिजी [1] बाबु धनपतसिंह 50 भगवानदास वीरभद्र ऋषिपाल ब्रह्ममुनि तिलकसूरि - - सूत्र-निर्युक्ति - भाष्य - चूर्णि - वृत्ति - आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत/अमुद्रीत स्वरूपे रजू कर्ता सर्वे श्रुतानुरागी पूज्यपुरुषोने चंद्रसागर सूरिजी चौद पूर्वधर श्री भाहु स्वामी (अनामी) सर्वे श्रुत स्थवीर महर्षिओ श्री श्यामाचार्य जिनभद्र गणि क्षमाश्रमण सिद्धसेन गणि अगस्त्यसिंह सूरि अभयदेवसूरि क्षेमकीर्तिसूरि आर्यरक्षित सूरि (?) चंद्र सूरि मल्लधारी हेमचंद्रसूरि धर्मसागर उपाध्याय विजय विमलगणि पुन्यविजयजी अमरमुनिजी आचार्य तुलसी स्मरणांजलि पं बेचरदास 50 रूपेन्द्रकुमार श्वेत प्रकाशक सर्वे संस्थाओ मुनि माणेक चतुरविजयजी कनैयालालजी चंपक सागरजी 50 जीवराजभाई 50 हीरालाल Page #309 -------------------------------------------------------------------------- ________________ [2] वृत्ति - 800 |11. (45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक) क्रम । आगमसूत्रनाम । - वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण आचार । 2554 शीलाङ्काचार्य 12000 2. सूत्रकृत 2100 शीलाङ्काचार्य 12850 | 3. स्थान 3700 अभदेवसूरि 14250 समवाय 1667 | अभयदेवसूरि 3575 5. भगवती 15751 अभयदेवसूरि 18616 / 6. ज्ञाताधर्मकथा 5450 अभयदेवसूरि 3800 | 7. उपासकदशा 812 अभयदेवसूरि 8. अन्तकृद्दशा 900 अभयदेवसूरि 400 अनुत्तरोपपातिकदशा 192 | अभयदेवसूरि 100 |10. प्रश्नव्याकरण । 1300 | अभयदेवसूरि 5630 विपाकश्रुत 1250 अभयदेवसूरि 900 12. औपपातिक 1167 | अभयदेवसूरि 3125 |13. राजप्रश्निय 2120 मलयगिरिसूरि 3700 |14. जीवाजीवाभिगम 4700 मलयगिरिसूरि 14000 15. प्रज्ञापना 7787 मलयगिरिसूरि 16000 16. सूर्यप्रज्ञप्ति 2296 | मलयगिरिसूरि 9000 17. चन्द्रप्रज्ञप्ति 2300 मलयगिरिसरि 9100 18. जम्बूद्वीपप्रज्ञप्ति 4454 शान्तिचन्द्रौपाध्याय 18000 19थी निरयावलिका 1100/ चन्द्रसूरि 600 |23. (पञ्च उपाङ्ग) 24. चतुःशरण 80 | विजयविमलयगणि (?) 200 25. आतुर प्रत्याख्यान । 100 गुणरत्नसूरि (अवचूरि) (?) 150 26. महाप्रत्याख्यान 176 आनन्दसागरसूरि (संस्कृतछाया) 176 27. भक्तपरिज्ञा 215 आनन्दसागरसूरि (संस्कृतछाया) 215 28. तन्दुल वैचारिक 500 विजयविमलगणि (?) 500 |29. संस्तारक 155 गुणरल सूरि (अवचूरि) 110 30. गच्छाचार 175 | विजयविमलगणि 1560 31. गणिविद्या 105 आनन्दसागरसूरि (संस्कृतछाया) 105 Page #310 -------------------------------------------------------------------------- ________________ [3] * वृत्ति क्रम । आगमसूत्रनाम वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण 32. | देवेन्द्रस्तव 375 आनन्दसागरसूरि (संस्कृत छाया) 375 | 33. | मरणसमाधि * 837 आनन्दसागरसूरि (संस्कृत छाया) 837 34. | निशीथ 821 जिनदासगणि (चूणि) 28000 सङ्घदासगणि (भाष्य) 7500 35. बृहत्कल्प 473 मलयगिरि+क्षेमकीर्ति 42600 सङ्घदासगणि (भाष्य) 7600 36. व्यवहार 373 | मलयगिरि 34000 सङ्घदासगणि (भाष्य) 6400 37. | दशाश्रुतस्कन्ध 896 - ? - (चूणि) 2225 |38. जीतकल्प * 130 | सिद्धसेनगणि (चूणि) 1000 39. | महानिशीथ . 45488 40. | आवश्यक 130 हरिभद्रसूरि 22000 41. | ओघनियुक्ति नि.1355 | द्रोणाचार्य । (?)7500 पिण्डनियुक्ति * नि. 835 मलयगिरिसूरि 7000 | 42. | दशवैकालिक 835 | हरिभद्रसूरि 43. | उत्तराध्ययन 2000 शांतिसूरि 16000 |44. | नन्दी 700 मलयगिरिसूरि 7732 45. अनुयोगद्वार 2000 मलधारीहेमचन्द्रसूरि 5900 नोध:(1) 61 45 भाम सूत्रीमा वर्तमान अणे 1 थी 11 अंगसूत्रो, 12 थी 23 उपांगसूत्रो, 24thI33 प्रकीर्णकसूत्रो 34थी u8 छेदसूत्रो, 40 थी 43 मूळसूत्रो, 44-45 चूलिकासूत्रोन नाहर प्रसिद्ध छे. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जे के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2525 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मत-भेद अन्य सूत्रोमां पण छे. (3) 6. वृत्ति- मानोंछे ते जमे 38 संपाइन भनी छे. सिवायनी । वृत्ति-चर्णि माहिसाहित्य भद्रित अभद्रित अवस्थामा 64ङ्धछे04. (4) गच्छाचार जने मरणसमाधि नविय चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छ. अभे "आगमसुत्ताणि" भां भूण 35 जने "मागमही5'मा अक्षरश: गुजराती अनुवाद रूपे आपेल छे. तेमज नीतत्व जेना विकल्प रूपे che e 7000 Page #311 -------------------------------------------------------------------------- ________________ [4] पंथकन्वनुं मार्ग अने "कामसुत्तमां संपादीत कर्युं छे. (5) शोध अने ब्दि ए बंने निविन विकल्प छे. जे हाल मूळमूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां माध्यनी गाथाओ पण समाविष्ट थई छे. (6) चार प्रकी सूत्रो अने महानिशीथ ए पांच आगमनी कोई वृत्ति आदि उपलब्ध थवानो उल्लेख मळतो नथी. बीज नी संस्कृति छाया उपलब्ध छे तेथी मूकी छे. निशीथ-र-नितऋत्व ए त्रणेनी पूर्षि आपी छे. जेमां शा अने नीत। ए बंने उपरवृत्ति मळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निशीथ उपर तो मात्र वीसमां उद्देशनी ज वृत्ति नो उल्लेख मळे छे. - वर्तमान काळे 45 आगममां उपलब्ध निर्युक्ति छे 2500 क्रम नियुक्तिश्लोकप्रमाण । क्रम नियुक्तिश्लोकप्रमाण 9. मावानिवृत्ति । 450 | द.| सावर-निर्युक्ति । 2. सूत्रकृत-नियुक्ति 265 7. ओघनियुक्ति 1355 वृदत्प-निश्चित्त के - 8. पिण्डनियुक्ति व्यवहार-नियुक्ति * ___9. दशवैकालिक-नियुक्ति छे. दशाश्रुत-निर्युक्ति । 180 | 10. | उत्तराध्ययन-नियुक्ति 100. 700 नोंध:(1) अहीं आपेल वट प्रमाण ए गाथा संख्या नथी. "32 अक्षरनो एक श्लोक' ए प्रमाणथी नोंधायेल स्तोत्र प्रमाण छे. (2) * वृत्व अने व्यवहार ए बंने सूत्रोनी नित्त हाल भाग मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्तिकार महर्षि ए मार्ग उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. (3) गो अने विनिविज्ञ स्वतंत्र मूनगाम स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन 3-49 रूपे थयेल छे. तेमज आ संपादनमां पण छे.) (4) बाकीनी छ निर्युक्तिमांथी शाकृतब्ध नियुक्ति उपर पूर्ण अने अन्य पांच निविन उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छे निर्युविना स्पष्ट अलग जोई शकाय छे. (5) निवृत्तिकर्ता तरीके मद्रवदुस्थानी नो उल्लेख ज जोवा maLe che. Page #312 -------------------------------------------------------------------------- ________________ 15] वर्तमान आणे 45मागमभ 64RL भाष्यं क्रम । भाष्य श्लोकप्रमाण। क्रम भाष्य । गाथाप्रमाण निशीषभाष्य 7500 आवश्यकभाष्य * 483 वृहत्कल्पभाष्य 7600 ओघनियुक्तिभाष्य * व्यवहारभाष्य 6400 | 8. पिण्डनियुक्तिभाष्य में पञ्चकल्पभाष्य 3185 दशवैकालिकभाष्य * 5. | जीतकल्पभाष्य । 3125 10. | उत्तराध्ययनभाष्य (?) / 7. 322 46 63 नों :(1) निशीष , बृहत्कल्प भने व्यवहारभाष्य न त सङ्घदासगणि सोपान 49॥y छे. स्मा2॥ संपादनमा निशीष भाष्य तेनी चूर्णि साथे भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तनी वृत्ति साथे समाविष्ट थयुं छे. (2) पञ्चकल्पभाष्य सभा2आगमसुत्ताणि भाग-38 मां शीत यु. (3) आवश्यकभाष्य भो ॥ प्रभार 483 सण्यु भ. 183 ॥ मूळभाष्य 35 छ भने 300 000 मान्य में भाष्यनी छ.नो समावेश आवश्यक सूत्रं-सटीकं मां ज्यो छे. [1.3 विशेषावश्यक भाष्य पूज4 प्रसिध्ध थथु छ . ते समय आवश्यकसूत्र- 752र्नु भाष्य नथी भने अध्ययनो भनुसार नी. मर मर वृत्ति आदि पेटा विवरणो तो सावश्य अने नीतत्व ए बंने उपर मळे छे. जेनो मो. 825 मा 428 नथी.] (4) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तेनी तेनी वृत्ति भां थयो 4 छ. 5 तेनो त विशेनो लेप अभीने भगेर नथी. [ओघनियुक्ति उपर 3000 श्लोक प्रमाण मणनो उल्लेख पण जोवा मळेल छे.] (5) उत्तराध्ययनभाष्यनी ॥ नियुक्तिमा मणी यार्नु संभपाय छ (?) (5) मारीत अंग - उपांग - प्रकीर्णक - चूलिका मे 35 आगम सूत्रो (752नो DI मागनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि sva35 भाष्यगाथा सेवा मणे छे. (7) भाष्यकर्ता तरी मुध्य नाम सङ्घदासगणि गोवा मणेल छे. तेम4 जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो 59 लेप भने छ. 32एइ भास्स्य्न्। उल् अज्ञात ja che. Page #313 -------------------------------------------------------------------------- ________________ [6] वर्तमान अणे 45 आआगभभां उपलब्ध चूर्णिः श्लोकप्रमाण 8300 9900 3114 1500 1879 28000 16000 15. क्रम चूर्णि 1. आचार-चूर्ण 2. सूत्रकृत - चूर्णि 3. भगवती- चूर्णि 4. जीवाभिगम-चूर्णि 5. जंबूद्वीपप्रज्ञप्ति चूर्णि 6. निशीथचूर्णि 7. वृहत्कल्पचूर्णि 8. व्यवहारचूर्णि क्रम चूर्णि 9. दशाश्रुतस्कन्धचूर्णि 10. पञ्चकल्पचूर्णि 11. | जीतकल्पचूर्णि 12. आवश्यकचूर्णि 13. दशवैकालिकचूर्णि 14. उत्तराध्ययनचूर्णि नन्दीचूर्णि 1200 16. अनुयोगदारचूर्णि नोंध : (1) ( 18 चूर्णिमांधी निशीथ, दशाश्रुतस्कन्ध, जीतकल्प क्षेत्र चूर्णि सभारा जा संपादनमां समावाई गयेल छे. श्लोकप्रमाण 2225 3275 1000 18500 7000 5850 1500 2265 (2) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात वृ इपूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. (3) दशवैकालिकनी जी से चूर्णि 4 अगत्स्यसिंहसूरिकृत छे तेनुं प्राशन यूभ्य श्री पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीरासास अयडीया प्रश्नार्थयित उभुं रे छे.. भगवती चूर्णि तो भजे4 छे, पशु क प्राशीत अर्ध नथी. तेभ4 वृहत्कल्प, व्यवहार, पद्यत्त्व ए त्रण हस्तप्रतो अमे जोई छे पण प्रकाशीत थयानुं जाणमां नथी. (5) चूर्णिकार तरी3 जिनदासगणिमहत्तर- नाम भुष्यत्वे संभणाय छे. डेटलाउना भते अमुक वृत्तिना कर्तानो स्पष्टोल्लेख मळतो नथी. "सागम-पंथांगी" खेड चिन्त्य जाजत " 1 वर्तमान काळे प्राप्त आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नी वातो डेटसी यिन्त्य छे. अंग- उपांग- प्रकीर्णक-चूलिका ए 35 आगमो उपर माव्युं नथी. एटले 35 आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे उपलब्ध निर्युक्ति फक्त छ छे. एटले 39 आगमोनुं एक अंग अप्राप्य ज बन्युं. खारीते ज्यांड भाष्य, ज्यांड नियुक्ति भने ज्यां चूर्णिन । अलावे वर्तमान अणे सुव्यवस्थित पंचांगी भेड मात्र आवश्यक सूत्र नी गाशाय . 2 नंदीसूत्र भां पंचांगी ने पहले संग्रहणी, pratipatti yo vagerenA pasa usleja che. Page #314 -------------------------------------------------------------------------- ________________ 7i. 45 Agama अंतर्गत वर्तमान काळे उपलब्ध विभागो ) सूइचना:- अमे संपादीत करेल कामसुत्तळि-सटी मां बेकी नंबरना पृष्ठो उपर जमणी बाजु कामसूत्र ना नाम पछी अंको Apela che. jemake 1/3/6/2/14 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके खावामां प्रथम अंक मृतधूनो छे तेना विभाग रूपे बीजो अंक नूत्त छे तेना पेटा विभाग रूपे त्रीजो अंक अध्ययननो छे. तेना पेटा विभाग रूपे चोथो अंक देशवा नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूनो छे. आ मून गद्य के पद्य होई शके. जे गद्य होय तो त्यां peregrApha , sTAIlathI ke छूटु लखाण छे अने आथा/पद्य ने पद्यनी sTAIlathI ! - ॥ goThavela che. ' pratyeka Agama माटे आ रीते ज ओब्लिकमां (7) पछी ना विभागने तेना-तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (/-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (9) नावार - श्रतध:/चूना/अध्यय/देशवा:/मूइ पूना नामक पेटा विभाग बीजा श्रुतस्कन्दमां ज छे. (2) सूत्रकृत - श्रुतस्कन्धः/अध्ययन/उद्देशकः/मूलं (3) थान - थान/ध्ययन/मुक्त (4) समवाय - समवाय:/मूने () नावती - शत):-मंतरशत/देश:/मूर्त अहीं शतकना पेटा विभागमां बे नामो छे. (1) वद (2) गंतवात केमके शत 21, 22, 23 मां शतव ना पेटा विभागनुं नाम : जणावेल छे. शत * rU3,34,35,36,40 ना पेटा विभागने अंतरशतव अथवा शत शत नामथी ओळखावाय छे. ज्ञाताधर्मकया- श्रुतस्कन्धः/वर्गः/अध्ययनं/मूलं पहेला श्रुतज्य मां अध्ययन ज छे. बीजा श्रुतज्जन्य नो पेटाविभाग 5 नामे छे अने ते ज ना पेटा विभागमां मध्यवन छे. उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्गः/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययन/मूलं (10) प्रफनाव्या - ता/अध्ययन/मूइ साथ अने संवर एवा स्पष्ट बे भेद छे जेने आव्यवहार अने संवार कह्या छे. (कोईक ने बदले कृतन्य शब्द प्रयोग पण करे छे) (11) विपावकुत- कृतऋ5:/ /मूइ (12) गौ पति- मूइ (13) राजप्रश्नीय- मूलं Page #315 -------------------------------------------------------------------------- ________________ [8] (14) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं आ आगममां उक्त त्रण विभागो कर्या che to पण समजण माटे प्रतिपत्ति पछी एक पेटाविभाग नोधनीय छ. 33 प्रतिपत्ति -3-मां नेरइय, तिरिक्खजोणिय, मनुष्य, देव सेवा ॥ 2 पेटविलायो 5 छ. तेथी तिपत्ति/(नेरइयआदि)/उद्देशकः/मूलं मेरीत स्पष्ट मखरा पाउदा छ, मेरी भी प्रतिपत्ति ना उद्देशकः नवनयी 5 ते पेटविमा प्रतिपत्तिः ना 4 छे. प्रज्ञापना- पदं/उद्देशकः/द्वारं/मलं pdn। peTa vimaurwi suis उद्देशकः छ, सुइस् द्वारं छ 595 5d-28n। पेट विमा उद्देशकः अने तेना पेटा विभागमां कां पण छे. सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (17) चन्द्रप्रज्ञप्ति- प्राभृतं/प्राभूतप्राभृतं/मूलं मागम 16-17मा प्राभृतप्राभृत ना 59 प्रतिपत्तिः नाम पेट विमछ. 555 उद्देशकः माह मुजब तेनो विशेष विस्तार थायेल नथी. (18) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः/मूलं (19) निरयावलिका - अध्ययन/मूलं (20) कल्पवतंसिका - अध्ययन/मूलं (21) पुष्पिता - अध्ययन/मूलं (22) पुष्पचूलिका - अध्ययनं/मूलं (23) वण्हिदशा - अध्ययन/मूलं आगम 19 थी ra3 निरावनिरि नामथी साथे जोवा मळे छे केमके तेने उपांगना पांच वर्ग तरीके सूत्रधारे भोगावे॥ch. भै [-1, निरयावलिका, वर्ग-2 कल्पवतंसिका... वगैरे 45qaa (24 थी 33) चतुःशरण (आदि दशेपयन्ना) मूलं (34) निशीथ - उद्देशकः/मूलं (35) बृहत्कल्प - उद्देशकः/मूलं (36) व्यवहार - उद्देशकः/मूलं (37) दशाश्रुतस्कन्ध - दशा/मूलं (38) जीतकल्प - मूलं (39) महानिशीथ - अध्ययनं/उद्देशकः/मूलं (40) आवश्यक - अध्ययन/मूलं (41) ओघ/पिण्डनियुक्ति - मूलं (42) दशवैकालिक - अध्ययनं/उद्देशकः/मूलं (43) उत्तराध्ययन - अध्ययन//मूलं (44- 45) नन्दी-अनुयोगद्वार - मूलं Page #316 -------------------------------------------------------------------------- ________________ - / 13. | स्थान । 13 गच्छाचार 137 13 [9] अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा क्रम । आगमसूत्र । मूलं । गाथा । क्रम । आगमसूत्र । मूलं । गाथा । | आचार 552 1 47 24. / चतुःशरण 63 / 63 | सूत्रकृत 806 723 | 25. आतुरप्रत्याख्यान 71 70 1010 169 | 26. | महाप्रत्याख्यानं । 142 | 142 4. समवाय 383 93 | 27. | भक्तपरिज्ञा 172 172 भगवती 1087 ।114 | 28. | तंदुलवैचारिक 161 | 139 ज्ञाताधर्मकथा 241 | 57 / 29. | संस्तारक 133 | 133 उपासक दशा 73 30. 137 अन्तकृद्दशा 12 | 31. गणिविद्या अनुत्तरोपपातिक 4 | 32. देवेन्द्रस्तव 307 307 प्रश्नव्याकरण 14 | 33. | मरणसमाधि 664 | 664 11. विपाकश्रुत । 3 | 34. निशीष । 1420 औपपातिक 77 35. बृहत्कल्प राजप्रश्निय 85 36. | व्यवहार 285 | 14. | जीवाभिगम 398 / 93 | 37. | दशाश्रुतस्कन्ध । 114 15. प्रज्ञापना 622 231 38. | जीतकल्प 103 103 16. | सूर्यप्रज्ञप्ति 214 । 103 | 39. | महानिशीथ 1528 चन्द्रप्रज्ञप्ति । 107 / 40. | आवश्यक । 92 | 21 18. | जम्बूदीपप्रज्ञप्ति 131 41. / ओघनियुक्ति 1165 1165 19. निरयावलिका 21 | 41. पिण्डनियुक्ति 712 / 712 20. कल्पवतंसिका । 42. | दशवैकालिक 540 515 21. पुष्पिता 11 उत्तराध्ययन 1731 / 1640 पुष्पचूलिका 1 44. नन्दी 168 / 93 23. | वहिदशा 5 / 1 | 45. / अनुयोगद्वार 350 | 141 10. 47 47 12. 30 215 / - - 17. 218 365 नोध :- 63 गाथा संन्यानो समावेश मूलं भां 25deg401य छे. ते मूल सिवायनी अलग गाथा सम4वी नहीं. मूल za6 मे.समो सूत्र भने गाथा भने माटेनो मापेतो संयत भनुम छे. गाथा घइ04 संपनीमा सामान्य . घरावती होवाथी तेनो सस आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. Page #317 -------------------------------------------------------------------------- ________________ [1] [2] [3] [4] [5] कृदन्तमाला [5] चैत्यवन्दन पर्वमाला [0] [17] [18] [19] [20] [21] [22] [23] [24] [25] [26] [27] [28] [29] [30] [31] [32] - अभिनव हेम लघुप्रक्रिया - 1 अभिनव हेम लघुप्रक्रिया - 2 अभिनव हेम लघुप्रक्रिया - 3 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 4 - -H अमारा प्रकाशनो :सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् [<] [9] शत्रुझव मत्ति [बावृत्ति-वो] [10] अभिनव जैन पञ्चाङ्ग - 2046 [11] [12] अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य - 1 थी 11 अभिनव उपदेश प्रासाद - 2- श्रावक कर्तव्य - 12 थी 15 [13] अभिनव उपदेश प्रासाद - 3- श्रावक कर्तव्य - 16 थी 36 नवपद - श्रीपाल (शाश्वती ओळीना व्याख्यान रूपे) [14] - [15] = समाधि मरण [विधि - सूत्र - पद्य - आराधना-मरणभेद-संग्रह] [16] चैत्यवंदन माळा [779 चैत्यवनंदनोनो संग्रह] [33] [34] [35] [10] चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी तत्वार्थ सूत्र प्रबोधटीका [अध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो साथी [आवृत्ति - बे] चैत्य परिपाटी अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी शत्रुंजय भक्ति आवृत्ति - बे] श्री नवकारमंत्र नवलाख जाप नोंधपोथी. श्री चारित्र पद एक करोड जाप नोंधपोथी श्री बारव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चार] अभिनव जैन पंचांग - 2042 [सर्वप्रथम 13 विभागोमां] श्री ज्ञानपद पूजा अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना [आवृत्ति त्रण] वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ (पूज्य आगमोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-1 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-2 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-4 Page #318 -------------------------------------------------------------------------- ________________ [11] [3] तत्वाधिगम सूत्र अभिनव टीका - अध्याय-5 [37] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-7 [39] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-8 [40] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-9 4i1] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-10 प्रकाशन 1 थी 41 अभिनवश्रुत प्रकाशने प्रगट करेल छे. [42] आयारो [आगमसुत्ताणि-1] पढमं अंगसुत्तं [43] सूयगडो [आगमसुत्ताणि-2] बीअं अंगसुत्तं [44] ठाणं [आगमसुत्ताणि-3] तैयं अंगसुत्तं [45] समवाओ [आगमसुत्ताणि-4] चउत्थं अंगसुतं [46] विवाहपन्नति [आगमसुत्ताणि-5] पंचमं अंगसुत्तं [47] नायाधम्मकहाओ [आगमसुत्ताणि-6] छठे अंगसुत्तं [48] उवासगदसाओ [आगमसुत्ताणि-7]] सत्तमं अंगसुत्तं [49] अंतगडदसाओ [आगमसुत्ताणि-8] अट्ठमं अंगसुतं [50] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-9] नवमं अंगसुत्तं [51] पण्हावागरणं [आगमसुत्ताणि-10] दसमं अंगसुत्तं [52] विवागसूयं [आगमसुत्ताणि-11] एक्सरसमं अंगसुत्तं [53] उववाइयं [आगमसुत्ताणि-12] पढमं उवंगसुत्तं [54] रायप्पसेणियं [आगमसुत्ताणि-13] बीअं उवंगसुत्तं [55] जीवाजीवाभिगमं [आगमसुत्ताणि-14 ] तैयं उवंगसुत्तं [56] पन्नवणासुत्तं [आगमसुत्ताणि-15] चउत्थं उवंगसुत्तं [57] सूरपन्नतिः [आगमसुत्ताणि-16] पंचमं उवंगसुत्तं [58] चंदपत्रत्तिः [आगमसुत्ताणि-17 ] छठं उवंगसुत्तं [59] जंबूद्दीवपन्नति [आगमसुत्ताणि-18] सत्तमं उवंगसुत्तं [60] निरयावलियाणं [आगमसुत्ताणि-19] अठ्ठमं उवंगसुत्तं [61] कप्पवडिंसियाणं [आगमसुत्ताणि-20] नवमं उवंगसुत्तं [62] पुप्फियाणं [आगमसुत्ताणि-21] दसमं उवंगसुत्तं [63] पुष्फचूलियाणं [आगमसुत्ताणि-22 ] एक्झरसमं उवंगसुत्तं [64] वण्हिदसाणं [आगमसुत्ताणि-23] बारसमं उवंगसुत्तं [65] चउसरणं [आगमसुत्ताणि-24 ] पढमं पईण्णगं [66] आउरपच्चक्खाणं [आगमसुत्ताणि-25] बीअं पईण्णगं [67] महापच्चक्खाणं [आगमसुत्ताणि-26] तीइयं पईण्णगं [68] भत्तपरिण्णा [आगमसुत्ताणि-27 ] चउत्थं पईण्णगं Page #319 -------------------------------------------------------------------------- ________________ [12] ZEEEEEEEEEEEEEEEEEEEEET [69] तंदुलवेयालियं [आगमसुत्ताणि-28] पंचमं पईण्णगं [70] संथारगं [आगमसुत्ताणि-29] छठु पईण्णगं [71] गच्छायार [आगमसुत्ताणि-30/1] सत्तमं पईण्णग-1 [72] चंदावेज्झयं [आगमसुत्ताणि-30/2 ] सत्तमं पईण्णग-2 [73] गणिविज्जा [आगमसुत्ताणि-31] अट्ठमं पईण्णगं [74] देविंदत्थओ [आगमसुत्ताणि-32 ] नवमं पईण्णगं [75] मरणसमाहि [आगमसुत्ताणि-33/1 ] दसमं पईण्णग-1 [76] वीरत्थव [आगमसुत्ताणि-33/2 ] दसमं पईण्णगं-2 [77] निसीह [आगमसुत्ताणि-34] पढमं छेयसुत्तं [78] बुहत्कप्पो [आगमसुत्ताणि-35 ] बीअं छेयसुत्तं [79] ववहार [आगमसुत्ताणि-36 ] तैयं छेयसुत्तं [80] दसासुयक्खधं [आगमसुत्ताणि-37] चउत्थं छेयसुत्तं [81] जीयकप्पो [आगमसुत्ताणि-38/1] पंचमं छेयसुत्तं-1 [82] पंचकप्पभास [आगमसुत्ताणि-38/2 ] पंचमं छेयसुत्तं-2 [83] महानिसीहं [आगमसुत्ताणि-39] छठं छेयसुत्तं [84] आवसस्सयं [आगमसुत्ताणि-40] पढमं मूलसुत्तं [85] ओहनित्ति [आगमसुत्ताणि-41/1 ] बीअं मूलसुत्तं-1 [86] पिंडनिज्जुत्ति [आगमसुत्ताणि-41/2 ] बीअं मूलसुत्तं-2 [87] दसवेयालियं [आगमसुत्ताणि-42] तैयं मुलसुत्तं [88] उतरज्झयणं [आगमसुत्ताणि-43 ] चउत्थं मूलसुत्तं [89] नंदीसूर्य [आगमसुत्ताणि-44 ] पढमा चूलिया [90] अनुओगदारं [आगमसुत्ताणि-45 ] बितिया चूलिया प्रकाशन 42 थी 90 आगमश्रुत प्रकाशने प्रगट करेल छे. [81] मायार - गुजराती अनुवाद (आगमदीप-1] पहेलुं अंगसूत्र [2] सूयग गुजराती अनुवाद [आगमदीप-1] बीजुं अंगसूत्र 80 गुजराती अनुवाद (आगमदीप-1] त्रीजुं अंगसूत्र [4] समवाय गुजराती अनुवाद (आगमदीप-1] चोथुं अंगसूत्र [5] विवाहपन्नत्ति - गुजराती अनुवाद [आगमदीप-2) पांचमुं अंगसूत्र [एस्] नायाधम्मा- गुजराती अनुवाद (आगमदीप-3] छठ्ठ अंगसूत्र [87] पाससा - गुजराती अनुवाद [आगमदीप-3] सातमुं अंगसूत्र [48] संतसा - गुजराती अनुवाद (आगमदीप-3] आठमुं अंगसूत्र [9] अनुत्तरोपपातिकदसा- गुजराती अनुवाद (आगमदीप-3] नवमुं अंगसूत्र [100] पावाग21- गुजराती अनुवाद [आगमदीप-3] दशमुं अंगसूत्र Page #320 -------------------------------------------------------------------------- ________________ [101] विवागसूय - [102] उववाइय [103] रायप्पसेणिय - [14] जीवाजीवाभिगम - [105] पन्नवणासुत्त [106] सूरपन्नत्ति - [107] चंदपन्नति - [18] जंबुदीवपन्नति - [19] निरयावलिया - [117] कप्पवर्डिसिया - [111] पुल्फिया - [112] पुचूलिया - [113] वर्णाइदसा - [114] चउसरण - [115] आउरपच्चक्खाण - [11] महापच्चक्खाण - [117] भत्तपरिणा - [118] तंदुलवेयालिय - [119] संथारग - [120] गच्छायार [121] चंदावेर्जाय - = [122] गणिविज्जा - [123] दैविंदत्यओ - [124] वीरत्थव - [125] निसीह - [126] बुहतकप्प - [127] ववहार - [128] दसासुयबंध - [129] जीयकप्पो - [13] महानिसीह - [131] आवसय - [132] ओनिज्जुत्ति - [133] पिंडनिज्जुत्ति - [134] दसवेयालिय - [13] गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद [आगमदीप-3] आगमदीप-4] [आगमदीप-4] [आगमदीप-4] [आगमदीप-4] [आगमदीप-5] [आगमदीप-5] [आगमदीप-5] [आगमदीप-5] [आगमदीप-5] [आगमदीप-5] आगमदीप-5] [आगमदीप-5] [आगमदीप-6] [आगमदीप-5] [आगमदीप-6] [आगमदीप-6] आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] आगमदीप-6] [आगमदीप-6] [आगमदीप-7] [आगमदीप-7] [आगमदीप-7] [आगमदीप-7] अगियारमुं अंगसूत्र पहेलुं उपांगसूत्र बीजुं उपांगसूत्र त्रीजुं उपांगसूत्र चोथुं उपांगसूत्र पाचमुं उपांगसूत्र छठ्ठुं उपांगसूत्र सातमुं उपांगसूत्र आठमुं उपांगसूत्र नवमुं उपांगसूत्र दशमुं उपांगसूत्र अगियारमुं उपांगसूत्र बारमुं उपांगसूत्र पहेलो पयज्ञो बीजो पयज्ञो त्रीजो पयत्रो चोथो पयज्ञो पांचमो पयज्ञो छठ्ठो पयशो सातमो पयज्ञो-1 सातमो पयज्ञो-2 आठमो पयज्ञो नवमो पयज्ञो दशमो पयज्ञो पहेलुं छेदसूत्र बीजुं छेदसूत्र त्रीजुं छेदसूत्र चोथुं छेदसूत्र पांचमुं छेदसूत्र छठ्ठुं छेदसूत्र पहेलुं मूलसुत्र बीजुं मूलसुत्र-1 बीजुं मूलसुत्र-2 त्रीजुं मुलसूत्र Page #321 -------------------------------------------------------------------------- ________________ [14] [135] utt24aay| - gujarAtI अनुवाद [आगमदीप-7] चोथुं मूलसुत्र [13] नंदीसुत्त - गुजराती अनुवाद [आगमदीप-7] पहेली चूलिका [137] अनुयोगद्वार - गुजराती अनुवाद [आगमदीप-7] बीजी चूलिका प्रकाशन 91 थी 137 आगमदीप प्रकाशने प्रगट करेल छे. [138] दीक्षा योगादि विधि [139] 45 आगम महापूजन विधि [140] आचाराङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-1 [141] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-2 [142] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-3 [143] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-4 [144] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-5/6 [145] ज्ञाताधर्मकथाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-7 [146] उपासकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-7 [147] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [148] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [149] प्रश्नव्याकरणाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-7 [150] विपाकश्रुताङ्गसूत्रं सटीकं । आगमसुत्ताणि सटीकं-8 [151] औपपातिकौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-8 [152] राजप्रश्नियौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-8 [153] जीवाजीवाभिगमौपाङ्गसूत्रं 'सटीकं आगमसुत्ताणि सटीकं-9 [154] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-10/11 [155] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-12 [156] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-12 [157] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-13 [158] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [159] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-14 [160] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [161] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-14 [162] वण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [163] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-14 [164] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [165] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-14 [166] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 Page #322 -------------------------------------------------------------------------- ________________ [15] [167] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [168] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [169] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [170] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [171] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [172] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [173] निशीथछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-15-16-17 [174] बृहत्कल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-18-19-20 [175] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीक-21-22 [176J दशाश्रुतस्कन्धछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-23 [177] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-23 [178] महानिशीथसूत्रं (मूलं) आगमसुत्ताणि सटीक-23 [179] आवश्यकमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-24-25 [180] ओघनियुक्तिमूलसूत्रं सटीकं आगम सुत्तामि सटीकं-26 [181] पिण्डनियुक्तिमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-26 [182] दशवैकालिकमूलसूत्रं सटीकं . आगमसुत्ताणि सटीकं-27 [183] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-28-29 [184] नन्दी-चूलिकासूत्रं सटीकं आगमसुत्ताणि सटीक-30 [185] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-30 प्रकाशन 139 थी 185 आगमश्रुत प्रकाशने प्रगट करेल छे. __ -: संपईस्थ: मारामाराधना उन्' शीतलनाथ सोसायटी-विभाग-1, फलेट नं-13, 4थे माळे श्री नमिनाथ जैन देरासरजी पाछळ, बहाई सेन्टर, खानपुर अमदावाद-1 Page #323 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" m॥ 1 थी 30 नु viv24॥ आगमसुत्ताणि समाविष्टाआगमाः भाग-1 आयार भाग-2 सूत्रकृत स्थान भाग-3 भाग-4 समवाय भाग-5-6 भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-7 ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-8 विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-9 जीवाजीवाभिगम भाग-10-11 प्रज्ञापना भाग-12 सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-13 जम्बूद्वीपप्रज्ञप्ति भाग-14 निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलक्वारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-15-16-17 नीशीथ भाग-18-19-20 बृहत्कल्प भाग-21-22 व्यवहार भाग-23 दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-24-25 आवश्यक भाग-26 ओघनियुक्ति, पिण्डनियुक्ति भाग-27 दशवैकालिक भाग-28-29 उत्तराध्ययन भाग-30 नन्दी, अनुयोगद्वार Page #324 -------------------------------------------------------------------------- ________________ wate & Personal Use Only