________________
९८
प्रज्ञापनाउपाङ्गसूत्र-१-२/-/-/२०५ दहिघणसंखगोक्खीरकुंददगरयमुणालियाधवलदंतसेढीहुयवहनिद्धतघोयतत्ततवनिज्जरत्ततलतालुजीहाअंजणघणकसिणगरुयगरमणिजणिद्धकेसा वामेयकुंडलधराअद्दचंदनानुलित्तगत्ता ईसिसिलिंधपुप्फपगासाइं असंकिलिट्ठाइंसुहुमाइं वत्थाई पवरपरिहिया वयं च पढमं समइक्वंता बइयं तु असंपत्ता भद्दे जोव्वणे वट्टमाणा तलभंगयतुडियपवरभूसणणिम्मलमणिरयणमंडियभुया दसमुद्दामंडियग्नहत्था चूडामणिचित्तचिंधगया
-सुरूवा महड्डिया महजुईआमहायसा महाबला महानुभागा महासोक्खा हारविराइयवच्छा कडयतुडियथंभियभुयाअंगदकुंडलमट्टगंडतलकन्नपीढधारी विचित्तहत्थाभरणा विचिकत्तमालामउली कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेणं संठाणेणं दिव्वाए इडीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा ते णं तत्थ साणं साणं भवणावाससयसहस्साणं साणं साणं सामानियसाहस्सीणं साणं साणं तायत्तीसाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अनियाणं साणंसाणं अनियाहिवईणं साणं साणं आयरखदेवसाहस्सीणं अन्नेसिं च बहूणं भवणवासीणं देवाण य देवीण य आहेवचं पोरेवचं सामित्तं भट्टित्तं महत्तरगत्तंआणाईसरसेणावच्चंकारेमाणा पालेमाणा महयाहनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइंभोगभोगाइं भुंजमाणा विहरति ।
वृ. असुरकुमारसूत्रे कालाः-कृष्णवर्णाः ‘लोहियक्खाबिम्बोट्ठा' लोहिताक्षरलवद् बिम्बीफलवच्च ओष्ठौ येषां ते लोहिताक्षबिम्बोष्ठाः, आरक्तोष्ठा इति भावः, धवलपुष्वत्समाथ्यात् कुन्दकलिका इव दन्ता येषां ते धवलपुष्पदन्ताः, असिताः-कृष्णाः केशा येषां ते असितकेशाः, दन्ताः केशाश्चामीषांवक्रिया द्रष्टव्या;, नस्वाभाविकाः, वैक्रियशरीरत्वात् 'वामेय (एग) कुंडलधरा; एककवर्णावसक्तकुण्डलधारिणः, तथा आर्द्रण-सरसेन चन्दनेनानुलिप्तं गात्रं यैस्ते आर्द्रचन्दनानुलितगात्राः, तथाईषद्-मनाशिलिन्ध्रपुष्प्रकाशानि-शिलिन्ध्रपुष्पसशवर्णानिईषद्रक्तानीत्यर्थः असंक्लिष्यनि-अत्यन्तसुखजनकतयामनागपिसंक्लेशानुत्पादकानि सूक्ष्माणि-मृदुलघुस्प
ऑनि अच्छानि चेति भावः वस्त्राणि प्रवराणि अत्र सूत्रे विभक्तिलोपः प्राकृतत्वात् 'परिहिता; परिहितवन्तः, तथा वयः प्रथम-कुमारत्वलक्षणमतिक्रान्तास्तत्परयन्तवर्तिन इति भावः द्वितीयं च-मध्यमलक्षणं वयोऽसंप्राप्ताः, एतदेव व्यक्तीकरोति-भद्रे-अतिप्रशस्ये यौवने वर्तमानाः 'तलभंगयतुडियवरभूसण-निम्मलमणिरयणमंडियभुजा' इति तलभङ्गका-बाह्वाभरणविशेषाः तुटितानि-बाहुरक्षिकाः अन्यानि च यानि वराणि भूषणानि बाह्वाभरणानि तेषु यए निर्मला मणयः--चन्द्रकान्ताद्यायानि रत्नानि च-इन्द्रनीलादीनि तैर्मण्डितौ भुजौ-हस्ताग्रौ येषां ते तथा, तथा दशभिर्मुद्राभिर्मण्डितौ अग्रहस्तौ येषांतेदशमुद्रामण्डिताग्रहस्ताः, 'चूडामणिविचित्तचिंधगया' इति चूडामणिनामकं चित्रम्-अद्भुतं चिह्नं गतं स्थितं येषां ते चूडामणिचित्रचिह्नगताः॥
चमरबलिसामान्यसूत्रेकालाः-कृष्णवर्णाः, एतदेवोपमानतः प्रतिपादयति-'महानीलसरिसा' महानीलं यत् किमपिवस्तुजातं लोकेप्रसिद्धतेनसदशाः, एतदेवव्याचष्टे-नीलगुटिकानोल्या गुटिकागवलं माहिषंशृङ्गअतसीकुसुमंप्रतीतंतेषामिवप्रकाशः-प्रभायेषांतेनीलगुटिकाग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org