________________
पदं-२, उद्देशकः-, द्वारवलातसीकुसुमप्रकाशाः, तथा विकसितशतपत्रमिव निर्मले ईषद्-देशविभागेन मनाक् सिते रक्ते तानेच नयने येषांतेविकसितशतपत्रनिर्मलेषत्सितरक्तताम्रनयनाः, गरुडस्येवायता-दीर्घा ऋज्ची-अकुटिला तुङ्गा-उन्ता नासा-नासिका येषां ते गरुडायतर्जुतुङ्गनासाः,
तथा उवचियं-तेजितं यत् शिलाप्रवालं-विद्रुमरलं यच्च बिम्बफलं-बिम्ब्याः सत्कं फलं तत्सन्निभोऽधरोष्ठोयेषां तेतथा, तथापाण्डुरंनतुसन्ध्याकालभाव्यारक्तंशशिव्यकलं-चन्द्रखण्डं तदपि च कथंभूतमित्याह-विमलं-रजसा रहितं कलङ्कविकलं वा तथा निर्मलो यो दधिधनः शङ्को गोक्षीरं यानि कुन्दानि-कुन्दकुसुमानि दकरजः-पानीयकणाः मृणालिका च तद्वद् धवला दन्तश्रेणिर्येषां ते तथा, विमलशब्दस्य विशेष्यात् परनिपातः प्राकृतत्वात्,
तथा हुतवहेन-वैश्वानरेण निध्मातं सद् यज्जायते धौतं-निर्मलं तप्तम्-उक्तचप्तं तपनीयमारक्तं सुवर्णं तद्वद् रक्तानि हस्तपादतलानि तालुजिह्वे च येषां ते हुतवहनिमातधौततप्ततयनीयरक्ततलतालुजिह्वाः, तथाअञ्जनं-सौवीराजनंधनः-प्रावृट्कालभावी मेघस्तद्वत्कृष्णा रुचकरलवद रमणीया स्निग्धाश्च केशा येषां ते अञ्जनघनकृष्णरुचकरमणीयस्निग्धकेशाः ।।
मू. (२०५-वर्तते) कहिं णं भंते ! दाहिणिल्लाणं असुरकुमाराणं देवाणं पजत्तापज्जत्ताणं ठाणा प०?, कहिणं भंते ! दाहिणिल्ला असुरकुमारा देवा परिवसंति?, गोयमा! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्साबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हिट्ठा चेगं जोयणसहस्सं वज्जित्ता मज्झे अट्ठहुत्तरे जोयणसयसहस्से एत्थ णं दाहिणिल्लाणं असुरकुमाराणं देवाणं चउत्तीसंभवणावाससयसहस्सा भवन्तीति, मक्खायं, तेणंभवणा बाहिं वट्टा अंतो चउरंसा सो चेव वण्णओजाव पडिरूवा, एत्थ णंदाहिणिल्लाणं असुरकुमाराणंदेवाणंपज्जत्तापजत्ताणंठाणा पन्नत्ता, तीसुविलोगस्सअसंखेजइभागे, तत्य णं बहवे दाहिणिल्ला असुरकुमारा देवा देच्चओ परिवसंति, काला लोहियक्खा तहेव जाव भुंजमाणा विहरंति, एएसिणं तहेव तायतीसगलोगपाला भवंति, एवं सव्वथ भाणियव्वं ।
भवणवासीणंचमरे इत्थ असुरकुमारिदे असुरकुमारराया परिवसतिकाले महानीलसरिसे जावपभासेमाणे, सेणंतत्थ चउतीसाए भवणावाससयसहस्साणंचउसठ्ठीएसामानियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं पंचण्हंअग्गमहिसीणंसपरिवाराणंतिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं चउण्ह य चउसट्ठीणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं दाहिणिल्लाणं देवाणं देवीण य आहेवचं पोरेवच्चं जाव विहरंति ॥
कहिणं भंते ! उत्तरिल्लाणं असुरकुमाराणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता?, कहि णं भंते ! उत्तरिल्ला असुरकुमारा देवा परिवसंति ?, गोयमा ! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणंइमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाएउवरिंएगंजोयणसहस्सं ओगाहित्ता हट्ठा चेगंजोयणसहस्सं वजित्ता मज्झे अट्टहुत्तरे जोयणसस्सहस्से एत्य णं उत्तरिल्लाणं असुरकुमाराणं देवाणं तीसंभवणावाससयसहस्सा भवंती मक्खायं,
तेणंभवणा बाहिं वट्टा अंतो चउरंसा सेसंजहा दाहिणिल्लाणंजाव विहरंति, बली एतत्थ वइरोयणिंदे वइरोयणराया परिवसतिकाले महानीलसरिसेजाव पभासेमाणे। सेणंतत्थतीसाए भवणावाससयसहस्साणंसट्ठीए सामानियसाहस्सीणतायत्तीसाएतायत्तीसगाणंचउण्हंलोगपालाणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org