________________
१६८
प्रज्ञापनाउपाङ्गसूत्र-१-३/-/२६/२९५ धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायद्रव्याणि पुद्गलास्तिकायस्य महास्कन्धाजीवास्तिकायस्य मारणान्तिकसमुद्घातोनातीव समवहता जीवाः त्रैलोक्यव्यापिनःतेचाल्पे इति सर्वस्तोकानि, तेभ्य ऊर्ध्वलोकतिर्यग्लोके-प्रागुक्तस्वरूपप्रतरद्वयात्मकेऽनन्तगुणानि, अनन्तैः पुद्गलद्रव्यै नन्तैर्जीवद्रव्यैस्तस्यसंस्पर्शात्, तेभ्योऽलोकतिर्यग्लोके विशेषाधिकानि, ऊर्ध्वलोकतिर्यग्लोका-दधोलोकतिर्यग्लोकस्यमनागविशेषाधिकत्वात्, तेभ्यऊर्ध्वलोकेऽसङ्खयेयगुणानि, क्षेत्रस्यासङ्खयेय-गुणत्वात्, तेभ्योऽधोलोकेऽनन्तगुणानि, कथमिति चेत् ?, उच्यते, इहाधोलौकिकग्रामेषु कालोऽस्ति, तस्यचकालस्यतत्तत्परमाणुसङ्खयेयासङ्ख्येयमानन्तप्रादेशिकद्रव्यक्षेत्रकालभावपर्यायसम्बन्धवशात्प्रतिपरमाण्वादिद्रव्यमनन्तताततो भवन्त्येधोएकेऽनन्तगुणानि, तेभ्यस्तिर्यग्लोके सङ्ख्येयगुणानि, अधोलौकिकग्रामप्रमाणानां खण्डानां मुष्यलोके कालद्रव्याधारभूते सङ्घयेयया-नामवाप्यमानत्वात्, ॥सम्प्रतिदिगनुपातेन सामान्यतो द्रव्याणामल्पबहुत्वमाह-दिगनुपातेन' दिगनुसारेण चितन्यमानानि सामान्यतो द्रव्याणि सर्वस्तोकान्यधोदिशि-प्राग्व्यावर्णितस्वरूपायां, तेभ्य ऊर्ध्वदिश्यनन्तगुणानि, किं कारणमिति चेत् ?, उच्यते, इहोर्ध्वलोके मेरोः पञ्चयोजनशतिकं स्फटिकमयं काण्डं, तत्रचन्द्रादित्यभाऽनुप्रवेशात् द्रव्याणां क्षणादिकालप्रतिभागोऽस्ति, कालस्य च प्रागुक्तनीत्या प्रतिपरमाण्वादिद्रव्यमानन्यात् तेभ्योऽनन्तगुणानि, तेभ्य उत्तरपूर्वस्यामीशान्यां दक्षिणपश्चिमायां-नैऋतकोणे इत्यर्थः असङ्खयेयगुणानि, क्षेत्रस्याङ्येयगुणत्वात्, स्वस्थानेतुद्वयान्यपिपरस्परंतुल्यानि, समानक्षेत्रत्वात्,
तेभ्योदक्षिणपूर्वस्याम्-आग्नेय्यामुत्तरपश्चिमायां-वायव्यकोणेइतिभावः विशेषाधिकानि, विद्युत्प्रभमाल्यवत्कूटाश्रितानांधूमिकाऽवश्यायादिश्लक्ष्णपुद्गलद्रव्याणांबहूनांसंभवात्, तेभ्यः पूर्वस्यां दिश्यसङ्खयेयगुणानि, क्षेत्रस्यासङ्घयेयगुणत्वात्, तेभ्यः पश्चिमायां विशेषाधिकानिअधोलौकिकग्रामेषु शुषिकभावतो बहूनां पुद्गलद्रव्याणामवस्थानसंभवात्, ततो दक्षिणस्यां दिशि विशेषाधिकानि, बहुभुवनशुषिरभावात्, तत् उत्तरस्यांविशेषाधिकानि, तत्र मानससरसिजीवद्वयाणांतदाश्रितानांतैजसकार्मणपुद्गलस्कन्धद्रव्याणांच भूयसांभावात्। सम्प्रति परमाणुपुद्गलानां सङ्खयेयप्रदेशानामसङ्घयेयप्रदेशानामनन्तप्रदेशानां परस्परमल्पबहुत्वमाह
मू. (२९६) एएसिणं भंते ! परमाणुपोग्गलाणं संखेज्जपएसियाणं असंखेजपएसियाणं अनंतपएसियाण य खंधाणंदव्वट्ठयाए पएसट्टयाए दव्वट्ठपएसट्टयाए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा अनंतपएसिया खंधा दव्वट्ठयाए परमाणुपोग्गला दव्वट्ठयाए अणंतगुणा संखेज्जपएसिया खंधा दव्वट्ठयाए संखेजजगुणा असंखपएसिया खंधादवट्ठयाए असंखेनगुणा पएसट्टयाए सव्वत्थोवा अनंतपएसिया खंधा पएसट्टयाए परमाणुपोग्गला अपएसट्टयाएअनंतगुणा संखेजपएसिया खंधा पएसट्ठयाएसंखेजगुणा असंखपएसिया खंधा पएसट्टयाए असंखेजगुणा दव्वट्ठापएसट्टयाए सव्वत्थोवा अनंतपएसिया खंधा दव्वट्ठयाएते चेवपएसट्टयाए अनंतगुणा परमाणुपोग्गला दव्वट्ठपएसट्टयाएअनंतगुणा संखेजपएसिया खंधादवट्ठाएसंखेनगुणा ते चेव पएसट्टयाए संखेजगुणाअसंखेज्जपएसिया खंधादवट्ठयाए असंखेजगुणा ते चेव पएसट्टयाए असंखेनगुणा ।।
एएसिणंभंते! एगपएसोगाढाणंसंखेजपएसोगाढाणंअसंखेज्जपएसोगाढाणयपोग्गलाणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org