________________
पदं-२, उद्देशकः-, द्वारकल्लाणगपवरमल्लाणुलेवण-धरा भासुरबोदिपलंबवणमालधरा दिव्वेणंवन्नेणंदिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाएपभाएछायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा।
तेणं तत्थ साणं साणं भवणावाससयसहस्साणं साणं साणं सामानियसाहस्सीणं साणं साणं तायत्तीसाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अनिआणं साणं साणं अनिआहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं
–अन्नेसिं च बहूणं भवणवासीणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टितं महत्तरगत्तंआणाईसरसेणावचं कारेमाणा पालेमाणामहताहतनट्टगीयवाइयतंतितलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइंबोगबोगाइं जमाणा विहरंति।।
वृ. 'एते भवणवासी' इत्यादि, एतेअनन्तरोक्ताअसुरकुमारादयो भवनवासिनोयथाक्रम चूडामणिमुटुकटरलभूषणनियुक्तानागस्फाटादिचित्रचिह्नधराश्च, तथाहि-असुरकुमारभवनवासिनश्च चूडामणिमुकुटरत्नाः, चूडामणि म मुकुटे रत्नं चिह्नभूतं येषां ते तथा, नागकुमारा भूषणनियुक्तनागस्फटारूपचिह्नधराः,सुवर्णकुमारा भूषणनियुक्तगरुडरूपचिह्नधराः, विद्युत्कुमारा भूषणनियुक्तवज्ररूपचिह्नधराः, वज्रनामशक्रस्यायुधं, अग्निकुमारामुकुटनिक्तपूर्णकलशरूपचिह्नधराः, द्वीपकुमाराभूषणनियुक्तसिंहरूप (चिह्न) धराः, उदधिकुमाराभूषणनियुक्तहयवररूपचिह्नधराः दिक्कुमारा भूषणनियुक्तगजरूपचिह्नधराः, वायुकुमाराभूषणनियुक्तमकररूपचिह्नधराः, स्तनितकुमारा भूषणनियुक्तवरवर्द्धमानरूपचिह्नधराः, वर्द्धमानकं-शरावसंपुटं।
अक्षरगमनिका त्वेवम्-भूषणेषु नागस्फटागरुडवज्राणि येषां ते भूषणनागस्फटागरुडवज्राः, पूर्णकलशेनाङ्कित उप्फे सो-मुकुटोयेषांतेपूर्णकलशासितोप्फेसाः, तथा सिंहहयवरगजा अङ्का अर्थाद्भूषणेषुयेषांतेसिंहहयवरगजाङ्काः, तथा मकरवर्द्धमानकेनियुक्ते-भूषणेषुनियोजिते चित्रे-आश्चर्यभूते चिह्न गते-स्थिते येषां ते मकरवर्द्धमानकनियुक्तचित्रचिह्नगतास्ततः पूर्वपदैर्द्वन्द्वसमासः।
पुनः सर्वे कथंभूताः? इत्याह-‘सुरूपाः' शोभनं रूपं येषां ते तथा, अत्यन्तकमनीयरूपा इत्यर्थः, तथा महिड्डिया' इतिमहती ऋद्धिः-भवनपरिवारादिकायेषांतेमहर्द्धिकाः, तथा महती द्युतिः-शरीरगता आभरणगताच येषामिति महाद्युतयः, तथा महद् वलं-शारीरःप्राणो येषां ते महाबलाः,तथामहद्यशः-ख्यातिर्येषांतेमहायशसःतथा महाननुभागः-सामथ्येशापानुग्रहविषयं येषांतेमहानुभागाः, तथा महेसक्खा' इतिमहान्ईश-ईश्वर इत्याख्या-प्रसिद्धिर्येषांतेमहेशाख्याः, अथवा ईशनमीशो भावे धप्रत्ययः ऐश्वर्यमित्यर्थः 'ईश ऐश्वर्ये' इति वचनात् तमीशम्ऐश्वर्यमात्मनां ख्यान्ति-अन्तर्भूतण्यर्थतया ख्यापयन्ति प्रथयन्ति इतिईशाख्याः महान्तश्च ते ईशाख्याश्च महेशाख्याः, क्वचिद् ‘महासोक्खा' इति पाठः तत्र महत्सौख्यंप्रभूतसāद्योदयवशाद् येषां ते महासौख्याः, अन्ये पठन्ति-'महासक्खा' इति, तत्रायंशब्दासंस्कारो-महाश्वाक्षाः,
इयं चात्र पूर्वसूरिप्रदर्शिता व्युत्पत्तिः-आशुगमनादश्वो-मनः अक्षाणि चेत्यश्वाक्षाणि महान्त्यश्वाक्षाणियेषां तेमहाश्वाक्षाः, 'हारविराइयवच्छा' इतिहारैर्विराजितंवक्षोयेषांतेहारविराजितवक्षसः, 'कडगतुडियथंभियभुया' इति कटकानि-कलाचिकाऽऽभरणानित्रुटितानि-बाहुर
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org