________________
पदं-१२, उद्देशकः-, द्वारं
२८७
अङ्गुलमात्रक्षेत्रप्रदेशराशेरसत्कल्पनया षट्पञ्चादशदधिकशतद्वयप्रमाणस्य यत्प्रथमवर्गमूलं षोडशलक्षणंतस्यसङ्ख्येयतमेभागेयावन्तआकाशप्रदेशा असत्कल्पनया पञ्चषड्वातावप्रदेशात्मिका श्रेणिः परिमाणाय विष्कम्भसूचिरवसातव्या, एवं च नैरयिकापेक्षयाऽमीषां विष्कम्भसूचिरसङ्घयेयगुणहीना, तथाहि___नैरयिकाणां श्रेणिपरिमाणाय विष्कम्भसूचिरकुलप्रथमवर्गमूलंद्वितीयवर्गमूलप्रत्युत्पन्नंयावद् भवति तावप्रदेशात्मिका द्वितीयंचवर्गमूलंतत्वतोऽसङ्ख्यातप्रदेशात्मकंततोऽसङ्ख्येयगुणप्रथमवर्गमूलप्रदेशात्मिका नैरयिकाणांचसूचिरमीषा त्वङ्गुलप्रथमवर्गमूलसङ्ख्येयभागप्रदेशात्मिकेति, युक्तंचैतत्, यस्मान्महादण्डके सर्वेऽपि भवनपतयो रत्नप्रभानैरयिकेभ्योऽप्यमसङ्ख्ययगुणहीना उक्तास्ततः सर्वनैरयिकापेक्षया सुतरामसङ्ख्येयगुणहीना भवन्ति, मुक्तान्यौधिकमुक्तवत्, आहारकाणि नैरयिकवत्, तैजसकार्मणानि बद्धानि बद्धवैक्रियवत्, मुक्तान्यौधिकमुक्तवत्, यथा चासुरकुमाराणामुक्तं तथा शेषाणामपि भवनपतीनां वाच्यं, यावत्स्तनितकुमाराणां ।
मू. (१०४) पुढविकाइयाणं भंते ! केवइया ओरालियसरीरगा पं०?, गो० ! दुविहा, पं०, तं०-बद्धेल्लगा य मुक्केलगाय, तत्थ णं जे ते बद्धेल्लगा तेणंअसंखेज्जा असखेजाहिं उस्सप्पिा णिओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो असंखेजा लोगा, तत्थ णं जे ते मुक्केलगा ते णं अनंता अनंताहिं उस्सप्पिणिओस्सप्पिणीहिं अवहीरंति कालतो, खेत्ततो अनंता लोगा, अभवसिद्धिएहिंतो अनंतगुणा सिद्धाणं अनंतभागो,।
पुढविकाइयाणंभंते! केवतिया वेउब्वियसरीरगा पन्नत्ता?, गो०! दु०पं०, तं०-बद्धे० मुक्के०, तत्थणजे ते बद्धेल्लगातेणं नस्थि, तत्थणंजे ते मुक्केलगातेणंजहाएएसिंचेव ओरालिया तहेव भाणियब्वा, एवं आहारगसरीरावि, तेयाकम्मगा जहा एएसिं चेव ओरालिया, एवं आउकाइयतेउकाइयावि, वाउकाइयाणं भंते ! केवतिया ओरालियसरीरा पं०?, गो० ! दु० पं०, तं०-बद्धे० मुक्के०, दुविहावि जहा पुढविकाइयाणं ओरालिया, वेउब्बियाणं पुच्छा, गो-! दु०तं०-बद्धेल्लगायमुक्केलगाय, तत्थणंजेतेबद्धेल्लगातेणं असंखेजा समए समए अवहीरमाणा २ पलितोवमस्स असंखेजइभागमेतेणं कालेणं अवहीरंति नो चेवणं अवहिया सिया, मुक्केलगा जहा पुढविकाइयाणं, आहारयतेयाकम्मा जहा पुढवीकाइयाणं वणप्फइकाइयाणं जहा पुढविकाइयाणं नवरं तेयाकम्मगा जहा ओहिया तेयाकम्मगा।
बेइंदियाणं भंते ! केवइया ओरालिया सरीरगा पं०?, गो० ! दु० तं०-बद्धे० मुक्के०, तत्थ णंजेते बद्धेल्लगाते णं असंखेज्जा असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेत्ततो असंखेजाओ सेढीओपयरस्स असंखेजइभागो, तासिणं सेढिणं विक्खंभसूई असंखेजाओ जोयणकोडाकोडिओ असंखेजाइं सेढिवग्गमूलाई।
वृ. पृथिव्यप्तेजःसूत्रेषु बद्धान्यौदारिकशरीराणि असङ्खयेयानि, तत्रापि कालतः परिमाणचिन्तायां प्रतिसमयमैकशरीरापहारे सामस्त्येनासङ्खयेयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतः परिमाणचिन्तायामसङ्खयेयालोकाः-आत्मीयावगाहनाभिरसङ्खयेया लोका व्याप्यन्ते, मुक्तान्यौधिकमुक्तवत्, तैजसकार्णानि बद्धानिबद्धौदारिकवत्मुक्तान्यौधिकमुक्तवत्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org